[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 056  [\q  56/]    10. 1. 1]
[BJT Page 152] [\x 152/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa

10. Dasakanipāto.

527. Aṅgārino dāni dumā bhadante
Phalesino chadanaṃ vippahāya,
Te accimanto’va pabhāsayanti
Samayo mahāvīra bhagīrathānaṃ.1

528. Dumāni phullāni manoramāni
Samantato sabbadisā pavanti, 2
Pattaṃ pahāya phalamāsasānā
Kālo ito pakkamanāya vīra.

529. Nevātisītaṃ na panātiuṇhaṃ
Sukhā utu addhaniyā bhadante,
Passantu taṃ sākiyā koḷiyā ca
Pacchāmukhaṃ rohiṇiṃ tārayantaṃ. 3

530. Āsāya kasate4 khettaṃ bījaṃ āsāya vappati, 5
Asāya vāṇijā yanti samuddaṃ dhanahārakā,
Yāya āsāya tiṭṭhāmi sā me āsā samijjhatu.

531. Punappunaṃ ceva vapanti bījaṃ
Punappunaṃ vassati devarājā,
Punappunaṃ khettaṃ kasanti kassakā
Punappunaṃ dhaññamupeti raṭṭhaṃ.

532. Punappunaṃ yācanakā caranti
Punappunaṃ dānapati dadanti,
Punappunaṃ dānapatī daditvā
Punappunaṃ saggamupentiṭhānaṃ.

533. Vīro [PTS Page 057] [\q  57/]

have sattayugaṃ puneti
Yasumiṃ kule jāyati bhūripañño,
Maññāmahaṃ sakkati devādavo
Tayā hi5 jāto6 muni saccanāmo.

534. Suddhedano nāma pitā mahosino
Buddhassa mātā pana māyanāmā,
Yābodhisattaṃ parihariya kucchinā
Kāyassa bhedā tidivamhi modati.

535. Sā gotamī kālakatā ito cutā
Dibbehi kāmehi samaṅgibhūtā,
Sāmodati kāmaguṇehi pañcahi
Parivāritā devagakhehi tehi.

536. Buddhassa puttomhi asayhasāhino
Aṅgīrasassappaṭimassa tādino,
Pitupitā mayhaṃ tuvaṃsi sakka
Dhammena me gotama ayyakosī’ti.

Itthaṃ sudaṃ āyasmā kāphadāyī thero gāthāyo abhāsitthā’ti.

Kāphadāyīttheragāthā.

1 Bhāgīrasānaṃ-sīmu.

1, 2, Pa. Bhagīrasānaṃ-pu, [PTS.]
2 Sababadisā savanti-sīmu.
1.Sababadisaṃ savanti-sīmu.
2. 3 Rohiniyaṃ tarantaṃ-[PTS.]
4 Kassate-[PTS.]
5 Vuppati-[PTS. 6] Tayābhijāto-sīmu. 1, 2, Pa.

[BJT Page 154] [\x 154/]

10. 1. 2
537. Purato pacchato vā pi aparo ce na vijjati,
Atīva phāsu bhavati rakassa vasato vane.

538. Handa eko gamissāmi araññaṃ buddhavaṇṇitaṃ,
Phāsu1 ekaviharissa pahitattassa bhikkhuno.

539. Yogī pītikaraṃ rammaṃ mattakuñjarasevitaṃ,
Eko atthavasī khippaṃ pavisissāmi kānanaṃ.

540. Supupphite sītavane sītale girikandare,
Gattāni parisiñcitvā caṅkamissāmi ekako.

541. Ekākiyo adutiyo ramaṇīye mahāvane,
Kadāhaṃ viharissāmi katakicco anāsavo.

542. Evaṃ me kattukāmassa adhippāyo samijjhatu,
Sādhayissāmahaṃ2 yeva nāñño aññassa kārako.

543. Esabandhāmi sannāhaṃ pavisissāmi kānanaṃ,
Na tato nikkhamissāmi appatto āsavakkhayaṃ.

544. Mālute upavāyante sīte surabhigandhike, 3
Avijjaṃ dāḷayissāmi nisinno nagamuddhani.

545. Vane kusumasañjanne pabbhāre nūna sītale,
Vimuttisukhena sukhito ramissāmi giribbaje.

546. Sohaṃ [PTS Page 058] [\q  58/]     paripuṇṇasaṃkappo cando paṇṇaraso yathā,
Sabbāsava parikkhīṇo natthi dāni punabbhavo’ti.

Itthaṃ sudaṃ āyasmā ekavihāriyo thero gāthāyo abhāsitthā’ti.

Ekavihāriyattheragāthā.

10. 1. 3
547. Anāgataṃ yo paṭigacca passati
Hitaṃ ca atthaṃ ahitaṃ ca taṃ dvayaṃ,
Viddesino tassa hitesino vā
Randhaṃ na passanti samekkhamānā.

548. Ānāpānasatī yassa paripuṇṇā subhāvitā,
Anupubbaṃ paricitā yathā buddhena desitā,
Somaṃ lokaṃ pabhāseti abbhā muttova candimā.

549. Odātaṃ vata me cittaṃ appamāṇaṃ subhāvitaṃ,
Nibbiddhaṃ paggahītaṃ ca sabbā obhāsate disā.

1 Phāsuṃ-pa, [PTS.]
2 Sādhayissāmyahaṃ-sīmu. 1, 2.
3 Surabhigandhake-[PTS.]

[BJT Page 156] [\x 156/]

550. Jīvite vā pī sappañño api vittaparikkhayo, 1
Paññāya ca alābhena vittavā pi na jīvati.

551. Paññā sutavinicchinī paññākittisilokavaḍḍhanī,
Paññā sahito naro idha api dukkhesu sukhāni vindati.

552. Nāyaṃ ajjatano dhammo na cchero na pi abbhuto,
Yattha jāyetha mīyetha tattha kiṃ viya abbhutaṃ.

553. Anantaraṃ hi jātassa jīvitā2 maraṇaṃ dhuvaṃ,
Jātā jātā marantīdha evaṃ dhammā hi pāṇino.

554. Na hetadatthaya matassa hoti
Yaṃ jīvitatthaṃ paraporisānaṃ,
Matamhi ruṇṇaṃ na yaso na lokyaṃ
Na vaṇṇitaṃ samaṇabrāhmaṇehi.

555. Cakkhuṃ sarīraṃ upahanti ruṇṇaṃ3
Nihīyati vaṇṇabalaṃ matī ca,
Ānandino tassa disā bhavanti
Hitesino nāssa sukhī bhavanti.

556. Tasmā hi iccheyya kule vasante4
Medhāvino ceva bahussute ca,
Yesaṃ [PTS Page 059] [\q  59/]     hi paññāvibhafavana kiccaṃ
Taranti nāvāya nadiṃ va puṇṇa’nti.

Itthaṃ sudaṃ āyasmā mahākappiko thero gāthāyo abhāsitthā’ti.

Mahākappinattheragāthā.
10. 1. 4
557. Dandhā mayhaṃ gati āsi paribhūto pure ahaṃ,
Bhātā ca maṃ paṇāmesi gaccha dāni tuvaṃ gharaṃ.

558. Sohaṃ paṇāmito bhātā5 saṅghārāmassa koṭṭhake,
Dummano tattha aṭṭhāsiṃ sāsanasmiṃ apekhavā. 6

559. Bhagavā tattha āgañchi sīsaṃ mayhaṃ parāmasi,
Bāhāya maṃ gahetvāna saṅghārāmaṃ pavesayī.

560. Anukampāya me satthā pādāsi pādapuñjaniṃ
Etaṃ suddhaṃ adhiṭṭhehi ekamantaṃ svadhiṭṭhitaṃ.

561. Tassāhaṃ vacanaṃ sutvā vihāsiṃ sāsane rato,
Samādhiṃ paṭipādesiṃ uttamatthassa pattiyā.

562. Pubbenivāsaṃ jānāmi dibbacakkhu7 visodhitaṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

1 Vittaparikkhayā-sīmu. 1, 2.
2 Jīvitaṃ-sīmu. 1, 2.
3 Teta-machasaṃ.
4 Vasanto-sīmu. 1, 2.
5 Santo-sīmu. 1, 2, [PTS.]
6 Apekkhavā-sīmu. 1, 2, [PTS.]
7 Dibbacakkhuṃ-[PTS.]

[BJT Page 158] [\x 158/]

563. Sahassakkhattumattānaṃ nimminitvāna panthako,
Nisīdambavane ramme yāva kālappavedanā. 1

564. Tato me satthā pāhesi dūtaṃ kālappavedakaṃ,
Paveditamhi kālamhi vehāsādupasaṅkamiṃ. 2

565. Vanditvā satthuno pāde ekamantaṃ nisīdahaṃ,
Nisinnaṃ maṃ viditvāna atha satthā paṭiggahī.

566. Āyāgo sabbalokassa āhutīnaṃ paṭiggaho,
Puññakkhettaṃ manussānaṃ paṭigaṇhittha dakkhiṇa’nti.

Itthaṃ sudaṃ āyasmā cūḷapanthako thero gāthāyo abhāsitthā’ti.

Cūḷapanthakattheragāthā.
10. 1. 5
567. Nānākuṇapasampuṇṇo mahāukkārasambhavo,
Candanikaṃ va paripakkaṃ mahāgaṇḍo mahāvaṇo.
568. Pubbaruhirasampuṇṇo gūthakūpena gāḷahito, 3
Āpo paggharaṇo4 kāyo sadā sandati pūtikaṃ.

569. Saṭṭhikaṇḍarasambandho [PTS Page 069] [\q  69/]      maṃsalepanalepito,
Cammakañcukasannaddho pūtikāyo niratthako.

570. Aṭṭhasaṅghāṭaghaṭito nahāru5 suttanibandhano,
Nekesaṃ saṅgatibhāvā kappeti iriyāpathaṃ.

571. Dhuvappayāto maraṇassa6 maccurājassa santike,
Idheva chaḍḍayitvāna yena kāmaṅgamo naro.

572. Avijjā7 nivuto kāyo catuganthena gatthito,
Oghasaṃsīdano kāyo anusayajālamotthato.

573. Pañcanīvaraṇe yutto vitakkena samappito,
Taṇhāmūlenānugato mohacchadanachādito.

574. Evāyaṃ vattate kāyo kammayantena yantito,
Sampatti ca vipattyantā ninābhāvo vipajjati.

575. Yemaṃ kāyaṃ mamāyanti andhabālā puthujjanā,
Vaḍḍhenti kaṭasiṃ gheraṃ ādiyanti punabbhavaṃ.

576. Ye’maṃ kāyaṃ vivajjenti gūthalittaṃ’va pannagaṃ,
Bhavamūlaṃ vamitvāna parinibbantyanāsavā. 8

Itthaṃ sudaṃ āyasmā kappo thero gāthāyo abhāsitthā’ti.

Kappattheragāthā.

1 Kālappavedanaṃ-[PTS.]
2 Vehāsānupasaṅkamiṃ-[PTS.]
3 Gathakūpenigāḷhiko-syā, [PTS. ’]Guthakūpenibāhito’ tipipāḷi-syā, [PTS.]
4 Paggharaṇī-[PTS.]
5 Nhāru-[PTS.]
6 Maraṇāya-sīmu. 1, 2.
7 Avijjāya-machasaṃ, pa, [PTS.]
8 Parinibbissantyanāsavā-[PTS.] Parinibbāyissantyanāsavā-pa.

[BJT Page 160] [\x 160/]

10. 1. 6
577. Vivittaṃ appanigghosaṃ vāḷamiganisevitaṃ,
Seve senāsanaṃ bhakkhu paṭisallānakāraṇā.

578. Saṅkārapuñjā āhatvā susānā rathiyāhi ca,
Tato saṅghāṭikaṃ katvā lūkhaṃ dhāreyya cīvaraṃ.

579. Nīcaṃ manaṃ karitvāna sapadānaṃ kulākulaṃ,
Piṇḍikāya care bhikkhu guttadvāro susaṃvuto.

580. Lūkhena’pi ca santusse nāññaṃ patthe rasaṃ bahuṃ,
Rasesu anugiddhassa jhāne naramatī mano.

582. Yathā jaḷo’va mūgo’va attānaṃ dassaye tathā,
Nātivelaṃ pabhāseyya saṅghavajjhamhi paṇḍito.

583. Na so upavade kañci upaghātaṃ vivajjaye,
Saṃvuto pātimokkhasmiṃ mattaññū cassa bhojane.

584. Paggahītanimittassa1 cittassuppādakovido,
Samathaṃ anuyuñjeyya kālana ca vipassanaṃ.

585. Viriyasātaccasampanno [PTS Page 061] [\q  61/]      yuttayogo sadā siyā,
Na ca appatvā dukkhantaṃ2 vissāsaṃ eyya paṇḍito.

586. Evaṃ viharamānassa suddhikāmassa bhikkhuno,
Khīyanti āsavā sabbe kibbutiñcādhigacchatī’ti.

Itthaṃ sudaṃ āyasmā upaseno vaṅgantaputto thero gāthāyo abhāsitthā’ti.
Upasenattheragāthā.

10. 1. 7
587. Vijāneyya sakaṃ atthaṃ avalokeyyātha pāvacanaṃ,
Yañcettha assa patirūpaṃ sāmaññaṃ ajjhapagatassa.

588. Mittaṃ idha ca3 kalyāṇaṃ sikkhā vipulaṃ samādānaṃ,
Sussūsā ca garūnaṃ etaṃ samaṇassa patirūpaṃ,

589. Buddhesu ca sagāravatā dhamme apaciti yathābhūtaṃ,
Saṅghe ca cittīkāro etaṃ samaṇassa patirūpaṃ.

1 Suggahīta nimittassa-sīmu. 1, 2, [PTS. ’]Paggahīta nimitto so’ tipipāṭho.
2 Dukkhassantaṃ-[PTS.]
3 Idha-pa, [PTS.]

[BJT Page 162] [\x 162/]

590. Ācāragocare yutto ājīvo sodhito agārayho,
Cttassa ca saṇṭhapanaṃ etaṃ samaṇassa patirūpaṃ.

591. Cārittaṃ atha mārittaṃ iriyāpathiyaṃ pasādaniyaṃ,
Adhicitte ca āyogo etaṃ samaṇassa patirūpaṃ.
592. Āraññakāni senāsanāni pantāni appasaddāni,
Bhajitabbāni muninā etaṃ samaṇassa patirūpaṃ.

593. Sīlaṃ ca bāhusaccañca dhammānaṃ pavicayo yathābhūtaṃ,
Saccānaṃ abhisamayo etaṃ samaṇassa patirūpaṃ.

594. Bhāvaye ca1 aniccanti anattasaññaṃ asubhasaññaṃ ca,
Lokamhi ca anabhiratiṃ etaṃ samaṇassa patirūpaṃ.

595. Bhaveyya ca bojjhaṅge iddhipādāni indriyāni balāni,
Aṭṭhaṅgamaggamariyaṃ etaṃ samaṇassa patirūpaṃ.

596. Taṇhaṃ pajaheyya muni samūlake āsave padāleyya,
Vihareyya vippamutto2 etaṃ samaṇassa patirūpa’nti.

Itthaṃ sudaṃ āyasmā gotamo thero gāthāyo abhāsitthā’ti.

Aparagotamattheragāthā.

Tassuddānaṃ:
Kāḷudāyī ca so thero ekavihārī ca kappino
Cūḷapanthako kappo ca upaseno ca gotamo,
Sattime dasake therā gāthāyo cettha sattatī’ti.

Dasakanipāto niṭṭhito.

1 Bhāvaye-sīmu. 1, 2, Pa, [PTS.]
2 Vimutto-[PTS.]