[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 062  [\q  62/]    11. 1. 1]
[BJT Page 164] [\x 164/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa


11. Ekādasanipāto.

597. Kiṃ tavattho vane tāta ujjuhāno va pāvuse,
Verambā ramaṇīyā te paviveko hi jhāyinaṃ.

598. Yathā abbhāni verambo vāto nudati pāvuse,
Saṭñā me abhikīranti vivekapaṭisaṭñutā.

599. Apaṇḍaro aṇḍasambhavo sīvathikāya niketavāriko,
Uppādayātava me satiṃ sandehasmiṃ1 virāganissitaṃ.

600. Yaṃ ca aṭñe na rakkhanti yo ca aṭñe na rakkhati,
Sa ve bhikkhu sukhaṃ seti kāmesu anapekkhavā.

601. Acchodikā puthusilā gonaṅgulamigāyutā,
Ambusevālasaṭchannā te selā ramayanti maṃ.

602. Vasitaṃ me araṭñesu kandarāsu guhāsu ca,
Senāsanesu pantesu vāḷamiganisevite.

603. Ime haṭñantu vajjhantu dukkhaṃ pappontu pāṇino.
Naṅkappaṃ nābhijānāmi anariyaṃ dosasaṃhitaṃ.

604. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samūhatā.

605. Yassa catthāya pabbajito agārasmānagāriyaṃ,
So me attho anuppatto sabbasaṭñojanakkhayo.

606. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,
Kālaṃ ca paṭikaṅkhāmi nibbisaṃ bhatako yathā.

607. Nābhinandāmi maraṇaṃ nābhinandāmi jīnitaṃ,
Kālaṃ ca paṭikaṅkhāmi sampajāno patissato’ti.

Itthaṃ sudaṃ āyasmā saṅkicco thero gāthāyo abhāsitthā’ti.

Saṅkiccattheragāthā.

Tassuddānaṃ:
Saṅkiccathero eko’va katakicco anāsavo,
Ekādasanipātamhi gāthā ekādaseva cā’ti.

Ekādasanipāto niṭṭhito.

1 Sandehasa-[PTS.]