[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 063  [\q  63/]    12. 1. 1]
[BJT Page 166] [\x 166/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa


12. Dvādasanipāto.

608. Sīlamevidha sikkhetha asmiṃ loke susikkhitaṃ,
Sīlaṃ hi sabbasampattiṃ upanāmeti sevitaṃ.

609. Sīlaṃ rakkheyya medhāvī patthayāno tayo sukhe,
Pasaṃsaṃ vittilābhaṃ ca pecca sagge ca modanaṃ.

601. Sīlavā hi bahū mitte saññamenādhigacchati,
Dussīlo pana mittehi dhaṃ sate pāpamācaraṃ.

611. Avaṇṇaṃ ca akittiṃ ca dusīlo labhate naro,
Vaṇṇaṃ kittiṃ pasaṃsaṃ ca sadā labhati sīlavā.

612. Ādi sīlaṃ patiṭṭhā ca kalyāṇā naṃ ca mātukaṃ,
Pamukhaṃ sabbadhammānaṃ tasmā sīlaṃ visodhaye.

613. Velā ca saṃvaro1 sīlaṃ cittassa abhihāsanaṃ,
Titthaṃ ca sabbabuddhānaṃ tasmā sīlaṃ visodhaye.

614. Sīlaṃ balaṃ appaṭimaṃ sīlaṃ āvudhamuttamaṃ,
Sīlamābharaṇaṃ seṭṭhaṃ sīlaṃ kavacamabbhutaṃ.

615. Sīlaṃ setu mahesakkho sīlaṃ gandho2 anuttaro,
Sīlaṃ vilepanaṃ seṭṭhaṃ yena vāti disodisaṃ.

616. Sīlaṃ sambalamenaggaṃ sīlaṃ pātheyyamuttamaṃ,
Sīlaṃ seṭṭho ativāho yena yāti disodisaṃ.

617. Idheva nindaṃ labhati peccāpāye ca dummano,
Sabbattha dummano bālo sīlesu asamāhito.

618. Idheva kittiṃ labhati pecca sagge ca summano,
Sabbattha sumano dhīro sīlesu susamāhito.

619. Sīlameva idha aggaṃ paññavā pana uttamo,
Manussesu ca devesu sīlapaññāṇato jaya’nti.

Itthaṃ sudaṃ āyasmā sīlavo thero gāthāyo abhāsitthā’ti.

Sīlavattheragāthā.

1 Saṃvaraṃ-[PTS.]
2 Sīlagandho-sīmu. 1, 2.

[BJT Page 168] [\x 168/]

12. 1. 2
620. Nīce kulamhi jāto’haṃ daḷiddo appabhojano,
Hīnakammaṃ mamaṃ āsi ahosi pupphachaḍḍako.

621. Jigucchito panussānaṃ paribhūto ca vamhito,
Nīcaṃ manaṃ karitvāna vandisaṃ1 bahukaṃ janaṃ.

622. Athaddasāsiṃ [PTS Page 064] [\q  64/]      sambuddhaṃ bhikkhusaṅghapurakkhataṃ,
Pavisantaṃ mahāvīraṃ magadhānaṃ puruttamaṃ.

623. Nikkhipitvāna vyābhaṅgiṃ vandituṃ upasaṅkamiṃ,
Mameva anukampāya aṭṭhāsi purisuttamo.
624. Manditvā satthuno pāde ekamantaṃ ṭhito tadā,
Pabbajjaṃ ahamāyāciṃ sabbasattānamuttamaṃ.

625. Tato kāruṇiko satthā sabbalokānukampako,
Ehi bhikkhūti maṃ āha sā me āsūpasampadā.

626. So’haṃ eko araññasmiṃ viharanto atandito,
Akāsiṃ satthu vacanaṃ yathā maṃ ovadī jino.

627. Rattiyā paṭhamaṃ yāmaṃ pubbajātimanussariṃ,
Rattiyā majjhamaṃ yāmaṃ dibbacakkhuṃ visodhayiṃ, 2
Rattiyā pacchime yāme tamekhandhaṃ padālayiṃ.

628. Tato ratyā vivasane3 suriyassuggamanaṃ pati,
Indo brahmā ca āgantvā maṃ namassiṃsu pañjilī.

629. Namo te purisājañña namo te purisuttama,
Yassa te āsavā khīṇā dakkhiṇeyyosi mārisa.

630. Tato disvāna maṃ satthā devasaṅghapurakkhataṃ,
Sitaṃ pātukaritvāna imamatthaṃ abhāsatha.

631. Tapena brahmacariyena saññamena damena ca,
Etena brāhmaṇo hoti etaṃ brāhmaṇamuttama, nti.

Itthaṃ sudaṃ āyasmā sunīto thero gāthāyo abhāsitthā’ti.

Dunītattheragāthā.

Tassuddānaṃ:
Sīlavā ca sunīto ca therā dve te mahiddhikā
Dvādasamhi nipātamhi gāthāyo catuvīsasatī’ti.

Dvādasanipāto niṭṭhito.

1 Vandissaṃ-sīmu. 1, 2, Pa.
2 Visodhitaṃ-[PTS.]
3 Vivasāne-sīmu. 1, 2.