[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 065 [\q 65/]
13. 1. 1]
[BJT Page 170] [\x 170/]
Theragāthāpāḷi
Nidānagāthā
Namo tassa bhagavato arahato sammāsambuddhassa
13. Terasanipatā.
632. Yāhu raṭṭhe samaiukkaṭṭho
rañño aṅgassa paddhagū,
Svājja dhamme su ukkaṭṭho
soṇo dukkhassa pāragū.
633. Pañca chinde pañca jahe pañca
cuttari bhāvaye,
Pañca saṅgātigo bhikkhu
oghatiṇṇo’ti vuccati.
634. Unnaḷassa pamattassa bāhirāsassa
bhikkhuno,
Sīlaṃ samādhi paññā
ca pāripūriṃ na gacchati.
635. Yaṃ hi kiccaṃ tadapaviddhaṃ
akiccaṃ pana kayirati,
Unnaḷānaṃ pamattānaṃ
tesaṃ vaḍḍhanti āsavā.
636. Yesaṃ ca susamāraddhā
niccaṃ kāyagatā sati,
Akiccaṃ te na sevanti kicce sātaccakārino,
Satānaṃ sampajānānaṃ
atthaṃ gacchanti āsavā.
637. Ujumaggamhi akkhāte gacchatha mā
nivattatha,
Attanā codayattānaṃ nibbānamabhihāraye.
638. Accāraddhamhi viriyamhi satthā
loke anuttaro,
Vīṇopamaṃ kiritvā
me dhammaṃ desesi cakkhumā.
639. Tassāhaṃ vacanaṃ sutvā
vihāsiṃ sāsane rato,
Samathaṃ paṭipādesiṃ
uttamatthassa pattiyā,
Tisso vijjā anuppattā kataṃ
buddhassa sāsanaṃ.
640. Nekkhamme adhimuttassa pavivekaṃ ca
cetaso,
Abyāpajjhādhimuttassa upādānakkhayassa
ca.
[BJT Page 172] [\x 172/]
641. Taṇhakkhayādhimuttassa asammohaṃ
ca cetaso,
Disvā āyatanuppādaṃ
sammā cittaṃ vimuccati.
642. Tassa [PTS Page 066] [\q 66/]
sammā vimuttassa santacittassa bhikkhuno,
Katassa paticayo natthi karaṇīyaṃ
na vijjati.
643. Selo yathā ekaghano vātena
na samīrati,
Evaṃ rūpā rasā saddā
gandhā phassā ca kevalā.
644. Iṭṭhā dhammā
aniṭṭhā ca nappamedhenti tādino,
Ṭhitaṃ cittaṃ visaññuttaṃ
vayañcassātupassatī’ti.
Itthaṃ sudaṃ āyasmā soṇo koḷivīso thero gāthāyo abhāsitthā’ti.
Soṇattheragāthā.
Tassuddānaṃ:
Soṇo koḷiviso thero ekoyeva mahiddhiko,
Terasamhi nipātamhi gāthāyo
cettha terasā’ti.
Terasanipāto niṭṭhito.