[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 065  [\q  65/]    13. 1. 1]
[BJT Page 170] [\x 170/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa


13. Terasanipatā.

632. Yāhu raṭṭhe samaiukkaṭṭho rañño aṅgassa paddhagū,
Svājja dhamme su ukkaṭṭho soṇo dukkhassa pāragū.

633. Pañca chinde pañca jahe pañca cuttari bhāvaye,
Pañca saṅgātigo bhikkhu oghatiṇṇo’ti vuccati.

634. Unnaḷassa pamattassa bāhirāsassa bhikkhuno,
Sīlaṃ samādhi paññā ca pāripūriṃ na gacchati.

635. Yaṃ hi kiccaṃ tadapaviddhaṃ akiccaṃ pana kayirati,
Unnaḷānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā.

636. Yesaṃ ca susamāraddhā niccaṃ kāyagatā sati,
Akiccaṃ te na sevanti kicce sātaccakārino,
Satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā.

637. Ujumaggamhi akkhāte gacchatha mā nivattatha,
Attanā codayattānaṃ nibbānamabhihāraye.

638. Accāraddhamhi viriyamhi satthā loke anuttaro,
Vīṇopamaṃ kiritvā me dhammaṃ desesi cakkhumā.

639. Tassāhaṃ vacanaṃ sutvā vihāsiṃ sāsane rato,
Samathaṃ paṭipādesiṃ uttamatthassa pattiyā,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

640. Nekkhamme adhimuttassa pavivekaṃ ca cetaso,
Abyāpajjhādhimuttassa upādānakkhayassa ca.

[BJT Page 172] [\x 172/]

641. Taṇhakkhayādhimuttassa asammohaṃ ca cetaso,
Disvā āyatanuppādaṃ sammā cittaṃ vimuccati.

642. Tassa [PTS Page 066] [\q  66/]     sammā vimuttassa santacittassa bhikkhuno,
Katassa paticayo natthi karaṇīyaṃ na vijjati.

643. Selo yathā ekaghano vātena na samīrati,
Evaṃ rūpā rasā saddā gandhā phassā ca kevalā.

644. Iṭṭhā dhammā aniṭṭhā ca nappamedhenti tādino,
Ṭhitaṃ cittaṃ visaññuttaṃ vayañcassātupassatī’ti.

Itthaṃ sudaṃ āyasmā soṇo koḷivīso thero gāthāyo abhāsitthā’ti.

Soṇattheragāthā.

Tassuddānaṃ:
Soṇo koḷiviso thero ekoyeva mahiddhiko,
Terasamhi nipātamhi gāthāyo cettha terasā’ti. Terasanipāto niṭṭhito.