[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 067  [\q  67/]    14. 1. 1]
[BJT Page 174] [\x 174/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa


14. Cuddasanipāto.

645. Yadā ahaṃ pabbajito agārasmānagāriyaṃ,
Nābhijānāmi saṅkappaṃ anariyaṃ dosasaṃhitaṃ.

646. Ime haññantu vajjhantu dukkhaṃ pappontu pāṇino,
Saṅkappaṃ nābhijānāmi imasmiṃ dīghamantare.

647. Mettaṃ ca abhijānāmi appamāṇaṃ subhāvitaṃ,
Anupubbaṃ paricitaṃ yathā buddhena desitaṃ.

648. Asaṃhīraṃ asaṃkuppaṃ cittaṃ āmodayāmahaṃ,
Brahmavihāraṃ bhavemi ānāpurisasevitaṃ.

650. Avitakkaṃ samāpanno sammāsambuddhasāvako,
Ariyena tuṇhībhāvena upeto hoti tāvade.

651. Yathā’pi pabbato selo acalo suppatiṭṭhito,
Evaṃ mohakkhayā bhakkhu pabbato’va na vedhati.

652. Anaṅgaṇassa posassa niccaṃ sucigavesino,
Vālaggamattaṃ pāpassa abbhamattaṃ2 va khāyati.

653. Nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ,
Evaṃ gepetha attānaṃ khaṇo vo3 mā upaccagā.

654. Nābhinandāmi maraṇaṃ nibhinandāmi jīvitaṃ,
Kālaṃ ca paṭikaṅkhāmi sampajānā patissato.

655. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,
Kālaṃ ca paṭikaṅkhāmi sampajāno patissato.

656. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samūhatā.

657. Yassa catthāya pabbajito agārasmānagāriyaṃ,
So me attho anuppatto sabbasañño janakkhayo.

1 Abyāpajjarato-sīmu. 1, 2.
2 Abbhāmattaṃ-[PTS] pa.
3 Ve-[PTS.]

[BJT Page 176] [\x 176/]

658. Sampādethappamādena esā me anusāsanī,
Handāhaṃ parinibbassaṃ vippamuttomhi sabbadhī’ti.

Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero gāthāyo abhāsitthā’ti.

Khadiravaniyarevatattheragāthā.

14. 1. 2
659. Yathā’pi bhaddo ājañño dhure yutto dhurāsaho, 1
Mathito atibhārena saṃyugaṃ nātivattati.

660. Evaṃ paññāya ye tittā samuddo vārinā yathā,
Na pare atimaññanti ariyadhammo’va pāṇinaṃ.

661. Kāle [PTS Page 068] [\q  68/]     kālavasaṃ pattā bhavābhavavasaṃ gatā,
Narā dukkhaṃ nigacchanti tedha socanti mānavā.

662. Unnatā sukhadhammena dukkhadhammena conatā, 2
Dvayena bālāhaññanti yathābhūtaṃ adassino.

663. Ye ca dukkhe sukhasmiṃ ca majjhasibbanimaccagū3
Ṭhitā te indakhīlo’va na te unnataonatā.

664. Naheva lābhe nālābhe ayase4 na ca kittiyā,
Na nindāyaṃ pasaṃsāya na te dukkhe sukhamhi ca.

665. Sabbattha te na lippanti udabindūva pokkhare,
Sabbattha sukhitā dhīrā sabbattha aparājitā.

666. Dhammena ca alābho yo yo ca lābho adhammiko,
Alābho dhammiko seyye yaṃ ve lābho adhammiko.

667. Yaso ca appabuddhīnaṃ viññūnaṃ ayaso ca yo,
Ayaso’va seyyo viññūnaṃ na yaso appabuddhinaṃ.

668. Dummedhehi pasaṃsā ca miññūhi garahā ca yā,
Garahā’va seyyo viññūhi yaṃ ce bālapasaṃsanā.

1 Dhurassaho-sīmu. 1, 2.
2 Vonatā-[PTS.]
3 Sibbinimajjhagu-[PTS.]
4 Nayase-machasaṃ, [PTS.]

[BJT Page 178] [\x 178/]

669. Sukhaṃ ca kāmamayikaṃ dukkhaṃ ca pavivekiyaṃ,
Paviveka1 dukkhaṃ seyyo yaṃ ce kāmamayaṃ sukhaṃ.

670. Jīvitaṃ ca adhammena dhammena maraṇaṃ ca yaṃ,
Maraṇaṃ dhammikaṃ seyyo yaṃ ce jīve adhammikaṃ.

671. Kāmakopappahīnā ye santacittā bhavābhave,
Caranti loke asitā natthi tesaṃ piyāppiyaṃ.

672. Bhāvayitvāna bojjhaṅge indriyāni balāni ca,
Pappuyya paramaṃ santiṃ parinibbantyanāsavā’ti. 2

Itthaṃ sudaṃ āyasmā godatto thero gāthāyo abhāsitthā’ti.

Godattattheragāthā.

Tassuddānaṃ:
Revato ceva gedatto therā dve te mahiddhikā,
Cuddasamhi nipātamhi gāthāyo aṭṭhavīsatī’ti.

Cuddasanipāto niṭṭhito.

1 Pavivekiyaṃ-syā, [PTS,]
2 Parinibbantianāsavā’ti-[PTS.]