[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 069] [\q  69/]
[BJT Page 180] [\x 180/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa

16. Soḷasanipato. 16. 1. 1
673. Esa  bhiyyo pasīdāmi sutvā dhammaṃ mahārasaṃ,
Virāgo desito dhammo anupādāya sabbaso.

674. Bahūni loke citrāni asamiṃ paṭhavimaṇḍale, 1
Mathenti maññe saṅkappaṃ subhaṃ rāgūpasaṃhitaṃ.

675. Rajamuhataṃ2 ca vātena yathā meghopasammaye, 3
Evaṃ sammanti saṅkappā yadā paññāya passati,

676. Sabbe saṅkhārā aniccāti yadā paññāya passati,
Atha nibbindati dukkhe esa maggo visuddhiyā.

677. Sabbe saṅkhārā dukkhāti yadā paññāya passati,
Atha nibbindati dukkhe esa maggo visuddhiyā.

678. Sabbe dhammā anattā’ti yadā paññāya passati,
Atha nibbindati dukkhe esa maggo visuddhiyā.

679. Buddhānubuddho yo thero koṇḍañño tibbanikkamo, 4
Pahīnajātimaraṇo brahmacariyassa kevalī.

680. Oghapāso daḷhakhilo pabbato duppadāliyo, 5
Chetvā khilaṃ ca6 pāsaṃ ca selaṃ bhetvāna7 dubbhidaṃ,
Tiṇṇo pāraṅgato jhāyī mutto so mārabandhanā.

681. Uddhato capalo bhakkhu mitte āgamma pāpake,
Saṃsīdati mahoghasmiṃ ūmiyā paṭikujjito.

682. Anuddhato acapalo nipako saṃvutindriyo,
Kalyāṇamitto medhāvī dukkhassantakaro siyā.

683. Kālapabbaṅgasaṅkāso kiso dhamanisanthato,
Mattaññū annapānasmiṃ adīnamānaso naro.

684. Phuṭṭho ḍaṃsehi makasehi araññasmiṃ brahāvane,
Nāgo saṅgāmasīse’va sato tatrādhivāsaye.

685. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,
Kālaṃ ca patikaṅkhāmi nibbisaṃ bhatako yathā.

1 Puthuvimaṇḍale-[PTS.]
2 Rajamupātaṃ-[PTS.]
3 Megho pasāmaye-[PTS.]
4 Tibbanikkhamo-[PTS.]
5 Duppadālayo-sīmu. 1, 2.
6 Khīlañca-[PTS.]
7 Chetvāna-sīmu. 1, 2.

[BJT Page 182] [\x 182/]

686. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,
Kālaṃ ca patikaṅkhāmi sampajāno patissato.

687. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samūhatā.

688. Yassatthāya1 pabbajito agārasmānagāriyaṃ,
So me attho anuppatto kiṃ me saddhivihārinā’ti. 2

Itthaṃ sudaṃ āyasmā aññākoṇḍañño thero gāthāyo abhāsitthā’ti.

Aññākoṇḍaññattheragāthā.

16. 1. 2
689. Manussabhūtaṃ sambuddhaṃ attadantaṃ samāhitaṃ,
Iriyamānaṃ3 brahmapathe cittassūpasame rataṃ.
690. Yaṃ manussā namassanti sabbadhammāna pāraguṃ,
Devā’pi taṃ namassanti iti me arahato sutaṃ.

691. Sabbasaṃyejanātītaṃ [PTS Page 070] [\q  70/]      vanā nibbanamāgataṃ, 4
Kāmehi nekkhammarataṃ5 muttaṃ selā’va6 kañcanaṃ.

692. Sa ve accantaruci nāgo himavā maññe siluccaye,
Sabbesaṃ nāganāmānaṃ saccanāmo anuttaro.

693. Nāgaṃ vo kittayissāmi na hi āguṃ karoti so,
Soraccaṃ avihiṃsā ca pādā nāgassa te duve.

694. Sati ca sampajaññaṃ ca caraṇā nāgassa te pare,
Saddhā hattho mahānāgo upekkhāsetadantavā.
695. Sati ca sampajaññaṃ caraṇā nāgassa te pare,
Dhammakucchisamāvāso viveko tassa vāladhi.

696. So jhāyī assāsarato ajjhattaṃ susamāhito,
Gacchaṃ samāhito nāgo ṭhito nāgo samāhito.

697. Sayaṃ samāhito nāgo nisinno’pi samāhito,
Sabbattha saṃvuto nāgo esā nāgassa sampadā.

698. Bhuñjati anavajjāni sāvajjāni na bhuñjati,
Ghāsamacchādanaṃ laddhā sanni’dhiṃ parivajjayaṃ.

1 Yassacatthāya-[PTS.]
2 Sandavihārenā’ti-[PTS.]
3 Irimānaṃ-pa, irīyamānaṃ-sīmu. 1, 2.
4 Nibbāṇamāgataṃ-sīmu. 1, 2.
5 Nikkhammarataṃ-[PTS.]
6 Muttaselāva-[PTS.]

[BJT Page 184] [\x 184/]

699. Saṃyojanaṃ aṇuṃ thūlaṃ sabbaṃ chetvāna bandhanaṃ,
Yena yeneva gacchati anapekkhova gacchati.

700. Yathāpi udake jātaṃ puṇḍarīkaṃ pavaḍḍhati,
Nopalippati toyena sucigandhaṃ manoramaṃ.

701. Tatheva ca loke jāto buddho loke viharati,
Nopalippati lokena toyena padumaṃ yathā.

702. Mahāgini pajjalito anāhāropasammati,
Aṅgāresu ca santesu nibbuto’ti pavuccati.

703. Atthassāyaṃ viññāpanī upamā viññūhi desitā,
Viññissanti mahānāgā nāgaṃ nāgena desitaṃ.

704. Vītarāgo vītadoso vītamoho anāsavo,
Sarīraṃ vijahaṃ nāgo parinibbissantyanāsavo’ti.

Itthaṃ sudaṃ āyasmā udāyī thero gāthāyo abhāsitthā’ti.

Udāyittheragāthā.

Tassuddānaṃ:
Koṇḍañño ca udāyī ca therā dve te mahiddhikā,
Soḷasamhi nipātamhi gāthāyo dve ca tiṃsa cā’ti.

Soḷasanipāto niṭṭhito.