[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 071  [\q  71/]    20. 1. 1]
[BJT Page 186] [\x 186/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa


20. Vīsatinipāto.

705. Yaññatthaṃ vā dhanatthaṃ vā ye hanāma mayaṃ pure,
Avase taṃ bhayaṃ hoti vedhanti vilapanti ca.

706. Tassa te natthī bhītattaṃ bhiyyo vaṇṇo pasīdati,
Kasmā na paridevesi evarūpe mahabbhaye.

707. Natthi cetadikaṃ dukkhaṃ anapekkhassa gāmaṇi,
Atikkantā bhayā sabbe khīṇasaṃyojanassa ve.

708. Khīṇāya bhavanettiyā daṭṭhe dhamme yathātathe,
Na bhayaṃ maraṇe hoti bhāranikkhepane yathā.

709. Suciṇṇaṃ brahmacariyaṃ me maggo cāpi subhāvito,
Maraṇe me bhayaṃ natthi rogānamiva saṅkhaye.

710. Suciṇṇaṃ brahmacariyaṃ me maggo cāpi subhāvito,
Nirassādā bhavā diṭṭhā visaṃ pītvāva1 chaḍḍitaṃ.

711. Pāragū anupādāno katakicco anāsavo,
Tuṭṭho āyukkhayā hoti mutto āghātanā yathā.

712. Uttamaṃ dhammataṃ patto sabbaloke anatthiko,
Ādittāva gharā mutto maraṇasmiṃ na socati.

713. Yadatthi saṅgataṃ kiñci bhavo vā2 yattha labbhati,
Sabbaṃ anissaraṃ etaṃ iti vuttaṃ mahesinā.
714. Yo taṃ tathā pajānāti yathā buddhena desitaṃ,
Na gaṇhāti bhavaṃ kiñci sutattaṃva ayoguḷaṃ.

715. Na me hoti ahosinti bhavissanti na hoti me,
Saṅkhārā vigamissanti tattha kā paridevanā.

716. Suddhaṃ dhammasamuppādaṃ suddhaṃ saṅkharasantatiṃ,
Passantassa yathābhūtaṃ na bhayaṃ hoti gāmaṇi.

717. Tiṇakaṭṭhasamaṃ lonaṃ yadā paññāya passati,
Mamattaṃ so asaṃvindaṃ ’natthi me’ti na socati.

1 Pītvāna-[PTS.]
2 Ca-[PTS.]

[BJT Page 188] [\x 188/]

718. Ukkaṇṭhāmi [PTS Page 072] [\q  72/]      sarīrena bhavenamhi anatthiko,
So’yaṃ bhijjissati kāyo añño ca na bhavissati.

719. Yaṃ vo kiccaṃ sarīrena taṃ karotha yadicchatha,
Na me tappaccayā tattha doso pemaṃ ca hohiti.

720. Tassa taṃ vacanaṃ sutvā abbhutaṃ lomahaṃsanaṃ,
Satthāni nikkhipitvāna māṇavā etadabravuṃ.

721. Kiṃ bhaddante1 karitvāna ko vā ācariyo tava,
Kassa sāsanamāgamma labbhafata taṃ asokatā.

722. Sabbaññū sabbadassāvī jino ācariyo mama,
Mahākāruṇiko satthā sabbalokatikicchako.

723. Tenāyaṃ desito dhammo khayagāmī anuttaro,
Kassa sāsanamāgamma labbhato taṃ asokatā.

724. Sutvāna corā isino subhāsitaṃ,
Nikkhippa satthāni ca āvudhāni ca
Tamhā ca kammā viramiṃsu eke
Eke pabbajja marocayiṃsu.

725. Te pabbajitvā sugatassa sāsane
Bhavetva bojjhaṅgabalāni paṇḍitā
Udaggacittā sumanā katindriyā
Phusiṃsu nibbānapadaṃ asaṅkhata’nti.

Itthaṃ sudaṃ āyasmā adhimutto thero gāthāyo abhāsitthā’ti.

Adhimuttattheragāthā.

20. 1. 2
726. Samaṇassa ahu cintā pārāsariyassa2 bhikkhuno,
Ekakassa nisinnassa pavivittassa jhāyino.

727. Kimānupubbaṃ puriso kiṃ vataṃ3 kiṃ samācaraṃ,
Attano kiccakirissa na ca kiñci viheṭhaye.

728. Indriyāni manussānaṃ hitāya ahitāya ca,
Arakkhitāni ahitāya rakkhitāni hitāya ca.

729. Indriyānevaṃ sārakkhaṃ indriyāni ca gopayaṃ,
Attano kiccakārisusa na ca nakiñci viheṭhaye.

730. Cakkhundriyaṃ ce rūpesu gacchantaṃ anivārayaṃ,
Anādīnavadassāvī so dukkhā na hi muccati.

1 Cibhavissanti-[PTS.]
2 Pārāpariyassa-sīmu. 1, 2.
3 Vattaṃ-syā.

[BJT Page 190] [\x 190/]

731. Sotindriyaṃ ce1 saddesu gacchantaṃ anivārayaṃ,
Anādīnavadassāvī so mukkhā na hi muccati.

732. Anissaraṇadassāvī [PTS Page 073] [\q  73/]      gandhe ce paṭisevati,
Na so muccati dukkhamhā gandhesu adhimucchito.

733. Ambilaṃ madhuraggaṃ ca tittakaggamanussaraṃ,
Rasataṇhāya gadhito hadayaṃ nāvabujjhati.

734. Subhānyappaṭikūlāni phoṭṭhabbāni anussaraṃ,
Ratto ragādhikaraṇaṃ vividhaṃ vindate dukhaṃ.

735. Manaṃ cetehi dhammehi yo na sakkoti rakkhituṃ,
Tato naṃ dukkhamanveti sabbehetehi pañcahi.

736. Pubbalohitasampuṇṇaṃ bahussa kuṇapassa ca,
Naravīrakataṃ vagguṃ2 samuggamiva cittitaṃ.

737. Kaṭukaṃ madhurassādaṃ piyanibandhanaṃ dukhaṃ, 3
Khuraṃva madhunā littaṃ ullihaṃ4 nāvabujjhati.

738. Itthirūpe itthisare5 phoṭṭhabbe’pi itthiyā,
Itthigandhesu sāratto vividhaṃ vindate dukhaṃ.
739. Itthisotāni sabbāni sandanti pañca pañcasū,
Tesamāvaraṇaṃ kātuṃ so sakkoti viriyavā.

740. So atthavā so dhammaṭṭho so dukkho so vicakkhaṇo,
Kareyya ramamāno pi6 kiccaṃ dhammatthasaṃhitaṃ.

741. Atho sīdati saññuttaṃ majje kiccaṃ niratthakaṃ,
Na taṃ kiccanti maññitvā appamatto vicakkhaṇo.

742. Yaṃ ca atthena saññuntaṃ yā ca dhammagatā rati,
Taṃ samādāya vattetha sā hi  uttamā rati.

743. Uccāvacehupāyehi
Paresamabhijigīsati,
Hantvā vadhitvā atha socayitvā,
Ālopati sāhasā yo paresaṃ.

744. Tacchanto āṇiyā āṇiṃ nihanti balavā yathā,
Indriyānindreyeheva nihanti kusalo7 tathā.

1 Ca-[PTS.]
2 Vaggu-sīmu. 1, 2.
3 Dukkhaṃ piyanibandhanaṃ-sīmu. 1, 2.
4 Ullittaṃ-[PTS.]
5 Itthirase-[PTS.]
6 Ramamāno hi-[PTS.]
7 Kusalā-[PTS.]

[BJT Page 192] [\x 192/]

745. Saddhaṃ viriyaṃ samādhiṃ ca satiṃ paññañca1 bhāvayaṃ,
Pañca pañcahi hantvāna anīgho yāti brāhmaṇo.

746. So atthavā so dhammaṭṭho katvā vākyānusāsaniṃ,
Sabbena sabbaṃ buddhassa so naro sukhamedhatī’ti.

Itthaṃ sudaṃ āyasmā parāsariyo thero gāthāyo abhāsitthā’ti.

Pārāsariyattheragāthā.

20. 1. 3
747. Cirarattaṃ matātāpī dhammaṃ anuvicintayaṃ,
Samaṃ cittassa nālatthaṃ pucchaṃ samaṇabrāhmaṇe.

748. Ko [PTS Page 074] [\q  74/]     so pāraṅgato loke ko patto amatogadhaṃ,
Kassa dhammaṃ paṭicchāmi paramatthavijānanaṃ.

749. Antovaṅkagato āsi2 macchova ghasamāmisaṃ,
Baddho3 mahindapāsena vepacittyasuro yathā.

750. Añchāmi4 naṃ na muñcāmi asmā sokapariddavā,
Ko me bandhaṃ muñcaṃ loke sambodhiṃ vedayissati.

751. Samaṇaṃ brāhmaṇaṃ vā kaṃ ādisantaṃ pabhaṅgunaṃ,
Kassa dhammaṃ paṭicchāmi jarāmaccupavāhanaṃ.

752. Vicikicchākaṅkhāgathitaṃ5 sārambhabalasaññutaṃ,
Kodhappattamanatthaddhaṃ abhijappappadāraṇaṃ. 6

753. Taṇhādhanusamuṭṭhānaṃ dve ca pannarasāyutaṃ,
Passa orasikaṃ bāḷhaṃ7 bhetvā yadi tiṭṭhati.

754. Anudiṭṭhīnaṃ appahānaṃ saṅkappaparatejitaṃ, 8
Tena viddho pavedhāmi pattaṃ’va māluteritaṃ.

755. Ajjhattaṃ me samuṭṭhāya khippaṃ paccati māmakaṃ, 9
Chaphassāyatanī kāyo yattha sarati sabbadā.

756. Taṃ na passāmi tekicchaṃ yo metaṃ sallamuddhare,
Nānārajjena satthena nāññena vicikicchitaṃ.

1 Satipaññaṃca-[PTS.]
2 Asiṃ-[PTS.]
3 Bandho-pa.
4 Añcāmi-[PTS.]
5 Vicikicchākaṅkhāganthitaṃ-pa.
6 Abhijappapadāraṇaṃ-[PTS.]
7 Bālaṃ-syā, [PTS.]
8 Saratejitaṃ-[PTS.]
9 Pāpakaṃ-syā.

[BJT Page 194] [\x 194/]

757. Ko me asattho avaṇo sallamabbhantarapassayaṃ,
Ahiṃsaṃ sabbagattānā sallaṃ me uddharissataṃ.

758. Dhammappati hi so seṭṭho visadosappavāhako,
Gambhīfara patitassa me thalaṃ pāṇiṃ ca1 dassaye.

759. Rahade’hamasmi ogāḷho ahāriyarajamattike, 2
Māyāusūyasārambha3 thīnamiddhamapatthaṭe.

760. Uddhaccameghathanitaṃ saññojanavalāhakaṃ,
Vāhā vahanti duddiṭṭhiṃ4 saṅkappā rāganissitā.
761. Savanti sabbadhi sotā latā ubbhijja tiṭṭhati,
Te sote ko nivāreyya taṃ lataṃ ko hi checcati.

762. Velaṃ [PTS Page 075] [\q  75/]     karotha bhaddante sotānaṃ sannivāraṇaṃ,
Mā te manomayo soto rukkhaṃ’va sahasā luve.

763. Evaṃ me bhayajātassa apārā pāramesato,
Tāṇo paññāvudho satthā isisaṅghanisevito.

764. Sopāṇaṃ sukataṃ suddhaṃ dhammasāramayaṃ daḷaṃ, 5
Pādāsi vuyhamānassa ’mā bhāyī’ti ca abravī. 6

765. Satipaṭṭhānapāsādaṃ āruyha paccavekkhisaṃ,
Yaṃ taṃ pubbe amaññisisaṃ sakkāyābhirataṃ pajaṃ.

766. Yadā ca maggamaddakkhiṃ nāvāya abhirūhanaṃ,
Anadhiṭṭhaya attānaṃ titthamaddakkhimuttamaṃ.

767. Sallaṃ attasamuṭṭhānaṃ bhavanettipabhāvitaṃ, 7
Etesaṃ appavattāya desesi maggamuttamaṃ.

768. Dīgharattānusayitaṃ cirarattamadhiṭṭhitaṃ, 8
Buddho me pānudī ganthaṃ9 visadosappavāhano’ti.

Itthaṃ sudaṃ āyasmā telakāni thero gāthāyo abhāsitthā’ti.

Telakānittheragāthā.

1 Pāṇiva-syā, [PTS.]
2 Ahāriyarajamantite-[PTS.]
3 Māyāusuyyasārambha-[PTS.]
4 Kuddiṭṭhiṃ-pa.
5 Daḷhaṃ-[PTS.]
6 Mabravi-[PTS.]
7 Bhavanettippabhāvitaṃ-sīmu. 1, 2.
8 Cirarattapatiṭṭhitaṃ-[PTS.]
9 Gandhaṃ-[PTS.]

[BJT Page 196] [\x 196/]

20. 1. 4
769. Passa cittakataṃ1 bimbaṃ arukāyaṃ samussitaṃ,
Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.

770. Passa cittaka1 rūpaṃ maṇinā ka1ṇḍalena ca,
Aṭṭhiṃ tacena2 onaddhaṃ saha vatthehi sobhati.

771. Alattakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,
Alaṃ bālassa mohāya no ca pāragavesino.

772. Aṭṭhapādakatā3 kesā nettā añjanamakkhitā,
Alaṃ bālassa mohāya no ca pāragavesino.

773. Añjanīva navā cittā pūtikāyo alaṅkato,
Alaṃ bālassa mohāya no ca pāragavesino.

774. Odahi migavo pāsaṃ nāsadā vāguraṃ4 migo,
Bhatvā nivāpaṃ gacchāma kandante migabandhake.

775. Chinno pāso5 migavassa nāsadā vāguraṃ4 migo,
Bhutvā nivāpaṃ gacchāma socante migaluddake.

776. Pasisāmi loke sadhane manusse
Laddhāna vittaṃ na dadanti mohā,
Luddhā6 [PTS Page 076] [\q  76/]     dhanaṃ sannicayaṃ karonti
Bhiyyo va kāme abhipatthayanti.

777. Rājā pasayha paṭhaviṃ visetvā
Sasāgarantaṃ mahimāvasanto,
Oraṃ samuddassa atittarūpo
Pāraṃ samuddassa’pi patthayetha.

778. Rājā ca aññe ca bahū manussā
Avītataṇhā maraṇaṃ upenti,
Ūnāva hutvāna jahanti dehaṃ
Kāmehi lokamhi na hatthi titti.

779. Kandanti naṃ ñāti pakiriya kese
Aho vatā no amarāti cāhu,
Vatthena naṃ pārutaṃ nīharitavā
Citaṃ samedhāya tato ḍahanti.

780. So ḍayhati sūlehi tujjamāno
Ekena vatthena pahāya bhoge,
Na mīyamānassa bhavanti tāṇā
Gñātī ca mittā athavā sahāyā.

781. Dāyādakā tassa dhanaṃ haranti
Satto pana gacchati yena kammaṃ,
Na mīyamānaṃ dhanamanveti kiñci
Puttā ca dārā ca dhanaṃ ca raṭṭhaṃ.

1 Cittīkataṃ-sīmu. 1, 2, Pa.
2 Aṭṭhitacena-[PTS.]
3 Aṭṭhāpadakatā-syā, [PTS] Aṭṭhapadakatā-pa.
4 Vākuraṃ-syā, [PTS.]
5 Chinnapāso-syā, [PTS.]
6 Laddhā-syā.

[BJT Page 198] [\x 198/]

782. Na dīghamāyu labhate dhanena
Na cā’pi vittena jaraṃ vihanti,
Appaṃ hi taṃ1 jīvitamāhu dhīrā
Asassataṃ vippariṇāmadhammaṃ.

783. Aḍḍhā daḷiddā ca phusanti phassaṃ
Bālo ca dhīro ca tatheva phuṭṭho,
Bālo hi bālyā vadhito’va seti
Dīro ca no vedhati phassaphuṭṭho.

784. Tasmā hi paññā’va dhanena seyyā2
Yāya vosānamidādhigacchati,
Abyositattā3 hi bhavābhavesu,
Pāpāni kammāni karoti4 mohā.

785. Upeti [PTS Page 077] [\q  77/]     gabbhañca parañca lokaṃ
Saṃsāramāpajja paramparāya,
Tassappañco abhisaddahanto
Upeti gabbhañca parañca lokaṃ.

786. Coro yathā sandhimukhe gahīto
Sakammunā haññati pāpadhammo,
Evaṃ pajā pacca5 paramhi loke
Sakammukā haññati pāpadhammā. 6

787. Kāmā hi citrā madhurā manoramā
Virūparūpena mathenti cittaṃ,
Ādīnavaṃ kāmaguṇesu disvā
Tasmā ahaṃ pabbajitomhi rāja.

788. Dumapphalānīva patanti mānavā
Daharā ca vuddhā ca sarīrabhedā,
Etampi disvā pabbajitomhi rāja
Apaṇṇakaṃ sāmaññameva seyyo,

789. Saddhāyāhaṃ pabbajito upeto jinasāsane,
Avañjhā mayhaṃ pabbajjā anaṇo bhuñjāmi bhojanaṃ.

790. Kāme ādittato disvā jātarūpāni satthato,
Gabbhavokkantito dukkhaṃ nirayesu mahabbhayaṃ.

791. Etamādīnavaṃ ñatvā saṃvegaṃ alabhiṃ tadā,
So’haṃ viddho tadā santo sampatto āsavakkhayaṃ.

792. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samūhatā.

793. Yassatthāya pabbajito agārasmānagāriyaṃ,
So me atthe anuppatto sabbasaṃyojanakkhayo’ti.

Itthaṃ sudaṃ āyasmā raṭṭhapālo thero gāthāyo abhāsitthā’ti.

Raṭṭhapālattheragāthā.

1 Appañhi naṃ-syā, [PTS.]
2 Seyyo-[PTS.]
3 Abyesitatthā-syā, [PTS.]
4 Karonti-[PTS.]
5 Pecca-sīmu. 1, 2, [PTS.]
6 Pāpadhammo-[PTS.]

[BJT Page 200] [\x 200/]

794. Rūpaṃ disvā sati muṭṭhā piyaṃ nimittaṃ1 manasikaroto,
Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.

795. Tassa vaḍḍhanti vedanā anekā rūpasambhavā,
Abhijjhā ca vihesā ca cittamassūpahaññati,
Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.

796. Saddaṃ sutvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto,
Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.

797. Tassa vaḍḍhanti vedanā anekā saddasambhavā,
Abhijjhā ca vihesā ca cittamassūpahaññati,
Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.

798. Gandhaṃ ghatvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto,
Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.

799. Tassa vaḍḍhanti vedanā anekā gandhasambhavā,
Abhijjhā ca vihesā ca cittamassūpahaññati,
Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.

800. Rasaṃ bhotvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto,
Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.
801. Tassa vaḍḍhanti vedanā anekā rasasambhavā,
Abhijjhā ca vihesā ca cittamassūpahaññati,
Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.

802. Phassaṃ [PTS Page 078] [\q  78/]     phussa sati muṭṭhā piyaṃ nimittaṃ manasikaroto,
Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.

803. Tassa vaḍḍhanti vedanā anekā phassasambhavā,
Abhijjhā ca vihesā ca cittamassūpahaññati,
Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.

804. Dhammaṃ ñatvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto,
Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.

805. Tassa vaḍḍhanti vedanā anekā dhammasambhavā,
Abhijjhā ca vihesā ca cittamassūpahaññati,
Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.

806. Naso rajjati rūpesu rūpaṃ disvā patissato,
Virattacitto vedeti taṃ ca nājjhossa4 tiṭṭhati.

807. Yathāssa passato rūpaṃ sevato cā’pi vedanaṃ,
Khīyati nopacīyati evaṃ so caratī sato,
Evaṃ apacinato dukkhaṃ santike nibbānaṃ3 vuccati.

1 Piyanimittaṃ-[PTS] syā.
2 Ajjhosa-syā, [PTS.]
3 Nibbāna-pa, [PTS.]
4 Nājjhosa-syā, [PTS.]

[BJT Page 202] [\x 202/]

808. Naso rajjati saddesu saddaṃ sutvā patissato,
Virattacitto vedeti taṃ ca nājjhossa1 tiṭṭhati.

809. Yathāssa suṇato saddaṃ sevato cā’pi vedanaṃ,
Khīyati nopacīyati evaṃ so caratī sato,
Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.

810. Naso rajjati gandhesu gandhaṃ ghatvā patissato,
Virattacitto vedeti taṃ ca nājjhossa1 tiṭṭhati.

811. Yathāssa ghāyato gandhaṃ sevato cā’pi vedanaṃ,
Khīyati nopacīyati evaṃ so caratī sato,
Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.

812. Naso rajjati rasesu rasaṃ bhotvā3 patissato,
Virattacitto vedeti taṃ ca nājjhossa1 tiṭṭhati.

813. Yathāssa sāyato rasaṃ sevato cā’pi vedanaṃ,
Khīyati nopacīyati evaṃ so caratī sato,
Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.

814. Naso rajjati phassesu phassaṃ phussa patissato,
Virattacitto vedeti taṃ ca nājjhossa1 tiṭṭhati.

815. Yathāssa phusato phassaṃ sevato cā’pi vedanaṃ,
Khīyati nopacīyati evaṃ so caratī sati,
Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.

816. Naso rajjati dhammesu dhammaṃ ñatvā patissato,
Virattacitto vedeti taṃ ca nājjhossa tiṭṭhati.

817. Yathāssa vijānato dhammaṃ sevato cā’pi vedanaṃ,
Khīyati nopacīyati evaṃ so caratī sato,
Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.

Itthaṃ sudaṃ āyasmā māluṅkyaputto thero gāthāyo abhāsitthā’ti.

Māluṅkyaputtattheragāthā.

1 Nājjhosa-syā, [PTS.]
2 Nibbāna-pa, [PTS.]
3 Bhutvā-sīmu. 1, 2.

[BJT Page 204] [\x 204/]

20. 1. 6
818. Paripuṇṇakāyo suruci sujāto cārudassano,
Suvaṇṇavaṇaṇosi bhagavā susukkadāṭho1 viriyavā.

819. Narassa hi sujātassaye bhavanti viyañjanā,
Sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā.

820. Pasannanetto sumukho brahmā uju patāpavā,
Majjhe samaṇasaṅghassa ādicco’va virocasi.

821. Kalyāṇadassano bhikkhu kañcanasannibhattaco,
Kiṃ te samaṇabhāvena evaṃ uttamavaṇṇino.

822. Rājā arahasi bhavituṃ cakkavattī rathesabho,
Cāturanto vijitāvī jambusaṇḍassa2 issaro.

823. Khattiyā bhogā rājāno3 anuyantā bhavanti te,
Rājādhirājā4 manujindo rajjaṃ kārehi gotama.

824. Rājāhamasuhi [PTS Page 079] [\q  79/]      sela (selati bhagavā) dhammarājā anuttaro,
Dhammena vakkaṃ vattemu cakkaṃ appativattiyaṃ.

825. Sambuddho paṭijānāsi (iti selo brāhmaṇo) dhammarājā sanuttaro,
Dhammena cakkaṃ vattemi iti bhāsasi5 gotama.

826. Ko nu senāpati bhoto sāvako satthu anvayo, 6
Ko te maṃ anuvatteti dhammacakkaṃ pavattitaṃ.

827. Mayā pavattitaṃ cakkaṃ (selāti bhagavā) dhammacakkaṃ anuttaraṃ,
Sāriputto anuvatteti anujāto tathāgataṃ.

828. Abhiññeyyaṃ abhiññātaṃ bhāvetabbaṃ ca bhāvitaṃ,
Pahātabbaṃ pahīnaṃ me tasmā buddhosmi brāhmaṇa.

829. Vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa,
Dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso.

830. Yesaṃ ve dullabho loke pātubhāvo abhiṇhaso,
So’haṃ brāhmaṇa sambuddho7 sallakatto anuttaro.

831. Brahmabhūto atitulo mārasenappamaddano,
Sabbāmitte vase katvā8 modāmi akutobhayo.

1 Susukkadāṭhosi-machasaṃ, [PTS.]
2 Jambumaṇḍassa-sīmu. 1, 2.
3 Bhojarājāno-[PTS.]
4 Rājāhirājā-[PTS.]
5 Bhāsatha-sīmu. 1, 2.
6 Satathuranavayo-[PTS.]
7 Buddho’smi-[PTS.]
8 Vasīkatvā-[PTS.]
[BJT Page 206] [\x 206/]

832. Idaṃ bhonto nisāmetha yathā bhāsati cakkhumā,
Sallakatto1 mahāvīro nīho’va nadatī vane.

833. Brahmabhūtaṃ atitulaṃ mārasenappamaddanaṃ,
Ko disvā nappasīdeyya api kaṇhābhijātiko.

834. Yo maṃ icchati anvetu yo vā nicchati gacchatu,
Idhāhaṃ pabbajissāmi varapaññassa santike.

835. Etaṃ ce ruccati bhoto sammāsambuddhasāsanaṃ,
Mayampi pabbajissāma varapaññassa santike.
836. Brāhmaṇā tisatā ime yācanti pañjalīkatā,
Brahmacariyaṃ carissāma bhagavā tava santike.

837. Svākkhātaṃ brahmacariyaṃ (selāti bhagavā) sandiṭṭhikamakālikaṃ,
Yattha amoghā pabbajjā appamattassa sikkhato.

839. Tuvaṃ [PTS Page 080] [\q  80/]     buddho tuvaṃ satthā tuvaṃ mārābhibhū muni,
Tuvaṃ anusaye chetvā tiṇṇo tāresimaṃ pajaṃ.

840. Upadhī te samatikkantā āsavā te padālitā,
Sīho’va anupādāno pahīnabhayabheravo.

841. Bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā,
Pāde vīra pasārehi nāgā vandantu satthuno’ti.

Itthaṃ sudaṃ āyasmā selo thero gāthāyo abhāsitthā’ti.

Selattheragāthā.

1 Sallakanto-sīmu. 1, 2.
2 Aṭṭhamī-pa, [PTS.]

[BJT Page 208] [\x 208/]

20. 1. 7
842. Yātaṃ me hatthigīvāya sukhumā vatthā padhāritā,
Sālīnaṃ odano bhutto sucimaṃsūpasecano.

843. Sojja bhaddo sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

844. Paṃsukūlī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

845. Piṇḍapātī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

846. Tecivarī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

847. Sapadānacārī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

848. Ekāsanī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

849. Pattapiṇḍī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

850. Khalupacchābhattī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

851. Āraññiko sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

852. Rukkhamūliko sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

853. Abbhokāsī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

854. Sosāniko sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

855. Yathāsanthatiko sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

856. Nesajjiko sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

857. Appiccho sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

858. Santuṭṭho sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

1 Uñjāpattagate-sīmu. 1, 2.

[BJT Page 210] [\x 210/]

859. Pavivitto sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

860. Asaṃsaṭṭho sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

861. Āraddhaviriyo sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.

862. Hitvā satapalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ,
Aggahiṃ mattikāpattaṃ idaṃ dutiyābhisecanaṃ.

863. Ucce maṇḍalipākāre daḷhamaṭṭālakoṭṭhake,
Rakkhito khaggahatthehi uttasaṃ vihariṃ pure.
864. Sojja bhaddo anutrāsī pahīnabhayabheravo,
Jhāyati vanamogayha putto godhāya bhaddiyo.

865. Sīlakkhandhe patiṭṭhāya satiṃ paññaṃ ca bhāvayaṃ,
Pāpuṇiṃ anupubbena sabbasaṃyojanakkhaya’nti.

Itthaṃ sudaṃ āyasmā bhaddiyo thero gāthāyo abhāsitthā’ti.

Bhaddiyattheragāthā.

20. 1. 8
866. Gacchaṃ vadesi samaṇaṭṭhitomhi
Mamaṃ ca brūsi ṭhitamaṭṭhito’ti,
Pucchāmi [PTS Page 081] [\q  81/]     taṃ samaṇa etamatthaṃ
Kathaṃ2 ṭhito tvaṃ ahamaṭṭhitomhi.

867. Ṭhito ahaṃ aṅgulimāla sabbadā
Sabbesu bhūtesu nidhāya daṇḍaṃ,
Tuvañca pāṇesu asaññatosi
Tasmā ṭhitohaṃ tuvamaṭṭhitosi.

868. Cirassaṃ vata me mahito mahesi
Mahāvanaṃ samaṇo paccupādi,
So’haṃ cajissāmi sahassapāpaṃ
Sutvāna gāthaṃ tava dhammayuttaṃ.

869. Icceva coro asimāvudhaṃ ca
Sobbhe papāte narake anvakāsi,
Avandi coro sugatassa pāde
Tattheva pabbajjamayāci buddhaṃ.

870. Buddho ca kho kāruṇiko mahesi
Yo satthā lokassa sadevakassa,
Tamehi bhikkhū’ti tadā avoca
Eso’va tassa ahu bhikkhubhāvo.

871. Yo ca pubbe pamajjitvā pacchā so nappamajjati,
So’maṃ lokaṃ pabhāseti abbhā mutto’va candimā.

1 Uñjāpattagate-sīmu. 1, 2.
2 Kasmā-[PTS.]

[BJT Page 212] [\x 212/]

872. Yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati, 1
So’maṃ lokaṃ pabhāseti abbhā mutto’va candimā.

873. Yo have daharo bhikkhu yuñjati buddhasāsane,
So’maṃ lokaṃ pabhaseti abbhā mutto’va candimā.

874. Disā’pi2 me dhammakathaṃ suṇantu
Disā’pi me yuñjantu buddhasāsane,
Disā’pi2 me te manuje3 bhajantu
Ye dhammamevādāpenti4 santo.

875. Disā hi me khantivādānaṃ avirodhappasaṃsinaṃ,
Suṇantu dhammaṃ kālena tañca anuvidhīyantu.

876. Nahi jātu so mamaṃ hiṃse aññaṃ vā pana kiñcanaṃ,
Pappuyya paramaṃ santiṃ rakkheyya tasathāvare.

877. Udanaṃ [PTS Page 082] [\q  82/]     hi nayanti nettikā usukārā namayanti tejanaṃ,
Dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā.

878. Daṇḍeneke damayanti aṅkusehi kasāhi ca,
Adaṇḍena asatthena ahaṃ antomhi tādinā.

879. Abhiṃsako’ti me nāmaṃ nahiṃsakassa pure sato,
Ajjāhaṃ saccanāmomhi na naṃ hiṃsāmi kiñcanaṃ.

880. Coro ahaṃ pure āsiṃ aṅgulimālo’ti vissuto,
Vuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ.

881. Lohitapāṇī5 pure āsiṃ aṅgulimālo’ti vissuto,
Saraṇāgamanaṃ passa bhavanetti samūhatā.

882. Tādisaṃ kammaṃ katvāna bahuṃ duggatigāminaṃ
Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ.

883. Pamādamanuyuñjanti bālā dummedhino janā.
Appamādaṃ ca medhāvī dhanaṃ seṭṭhaṃ’va rakkhati.

884. Mā pamādamanuyuñjetha mā kāmaratisanthavaṃ,
Appamatto hi jhāyanto pappoti paramaṃ sukhaṃ.

885. Svāgataṃ nāpagataṃ netaṃ dummantitaṃ mama,
Saṃvibhattesu6 dhammesu yaṃ seṭṭhaṃ tadupāgamaṃ.

1 Pidhiyati-pa.
2 Disāhi-[PTS.]
3 Manusse-[PTS.]
4 Dhammamevādāpayanti-pa, [PTS.]
5 Lohitapāṇi-[PTS.]
6 Savibhattesu -sīmu. 1, 2.

[BJT Page 214] [\x 214/]

886. Svāgataṃ nāpagataṃ netaṃ dummantitaṃ mama,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

887. Araññe rukkhamūle vā pabbatesu guhāsu vā,
Tattha tattheva aṭṭhāsiṃ ubbiggamanaso tadā.

888. Sukhaṃ sayāmi ṭhāyāmi sukhaṃ kappemi jīvitaṃ,
Ahatthapāso mārassa aho satthānukampito.

889. Brahmajacco pure āsiṃ udicco ubhato ahu, 1
Sojja putto sugatassa dhammarājassa satthuno.

890. Vītataṇho anādāno guttadvāro susaṃvuto,
Aghamūlaṃ vadhitvāna2 patto me āsavakkhayo.

891. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samūhatā’ti.

Itthaṃ sudaṃ āyasmā aṅgulimālo thero gāthāyo abhāsitthā’ti.

Aṅgulimālattheragāthā.

20. 1. 9
892. Pahāya [PTS Page 083] [\q 83/]      mātāpitaro bhaginī ñātibhātaro,
Pañcakāmaguṇe hitvā anuruddho’va jhāyatu.

893. Sameto naccagītehi sammatāḷappabodhano,
Na tena suddhimajjhagaṃ3 mārassa visaye rato.

894. Etaṃ ca samatikkamma rato buddhassa sāsane,
Sabboghaṃ samatikkamma anuruddho’va jhāyati.

895. Rūpā saddā rasā gandhā pheṭṭhabbā ca manoramā’
Ete ca samatikkamma anuruddho’va jhāyati.

896. Piṇḍapātā paṭikkanto4 eko adutiyo muni,
Esati paṃsukūlāni anuruddho anāsavo.

897. Vicinī aggahī dhovī rajayī dhārayī muni,
Paṃsukūlāni matimā anuruddho anāsavo.

1 Ahuṃ-[PTS.]
2 Vamitvāna-[PTS.]
3 Sudadhimajjhagā-sīmu. 1, 2, [PTS] machasaṃ.
4 Piṇḍapātamatikkanto-sīmu. 1, 2, Pa. Piṇḍapātapaṭikkanto-[PTS.]

[BJT Page 216] [\x 216/]

898. Mahiccho ca asantuṭṭho saṃsaṭṭho yo ca uddhato,
Tassa dhammā ime honti pāpakā saṅkilesikā.

899. Sato ca hoti appiccho santuṭṭho avighātavā,
Pavivekarato vitto niccamāraddhavīriyo.

900. Tassa dhamma ime honti kusalā bodhipakkhikā,
Anāsavo ca so hoti iti vuttaṃ mahesinā.

901. Mama saṅkappamaññāya satthā loke anuttaro,
Manomayena kāyena iddhiyā upasaṅkami.

902. Yadā me ahu saṅkappo tato uttari desayi,
Nippapañcarato buddho nippapañcamadesayi.

903. Tasmāhaṃ dhammamaññāya vihāsiṃ sāsane rato,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

904. Pañcapaññāsavassāni yato nesajjiko ahaṃ,
Pañcavīsativassāni yato middhaṃ samūhataṃ.

905. Nāhu assāsapassāsā ṭhitavittassa tādino,
Anejo santimārabbha cakkhumā parinibbuto.

906. Asallīnena cittena vedanaṃ ajjhavāsayī,
Pajjotasseva nibbānaṃ vimokkho cetaso ahu.

907. Ete pacchimikā dāni munino phassapañcamā,
Nāññe dhammā bhavissanti samubaddhe parinibbute.

908. Natthi dāni punāvāso devakāyamhi1 jālini,
Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo.

909. Yassa [PTS Page 085] [\q  85/]     muhuttena2 sahassadhā loko saṃvidito sabrahmakappo,
Vasī iddhiguṇe cutūpapāte kāle passati devatā sa bhikkhu. 3

910. Annabhāro4 pure āsiṃ daḷiddo ghāsahārako,
Samaṇaṃ paṭipādesiṃ upariṭṭhaṃ yasassinaṃ.

911. Somhi sakyakule jāto anuruddho’ti maṃ vidū,
Upeto naccagītehi sammatāḷappabodhano.

1 Devakāyasmi-[PTS] Devakāyasmiṃ-pa.
2 Muhutte-[PTS.]
3 Bhikkhuno-sīmu. 1, 2.
4 Annahāro-sīmu. 1, 2.

[BJT Page 218] [\x 218/]

912. Athaddasāsiṃ sambuddhaṃ satthāraṃ akutobhayaṃ,
Tasmiṃ cittaṃ pasādetvā pabbajiṃ anagāriyaṃ.

913. Pubbenivāsaṃ jānāmi yattha me vusitaṃ pure,
Tāvatiṃsesu devesu aṭṭhāsiṃ satajātiyā.

914. Sattakkhattuṃ manussindo ahaṃ rajjamakārayiṃ,
Cāturanto vijitāvī jambusaṇḍassa1 issaro,
Adaṇḍena asatthena dhammena anusāsayiṃ.

915. Ito satta tato2 satta saṃsārāni catuddasa,
Nivāsamabhijānissaṃ devaloke ṭhito tadā.

916. Pañcaṅgike samādhimhi sante3 ekodibhāvite,
Paṭippassaddhiladdhamhi4 dibbacakkhu5 visujjha me.

917. Cutūpapātaṃ jānāvi sattānaṃ āgatiṃ gatiṃ,
Itthabhāvaññathābhāvaṃ jhāne pañcaṅgike ṭhito.

918. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bharo bhavanetti samūhatā.

919. Vajjīnaṃ vephavagāme ahaṃ jīvitasaṅkhayā,
Heṭṭhato vephagumbasmiṃ nibbāyissaṃ anāsavo’ti.

Itthaṃ sudaṃ āyasmā anuruddho thero gāthāyo abhāsitthā’ti.

Anuruddhattheragāthā.

20. 1. 10
920. Samaṇassa ahu6 cintā pupphitamhi mahāvane,
Ekaggassa nisinnassa pavivattassa jhāyino.

921. Aññathā lokanāthamhi tiṭṭhante purisuttame,
Iriyaṃ āsi bhakkhūnaṃ aññathā dāni dissati. 7

922. Sīthavātaparittānaṃ hirikopīnachādanaṃ,
Mattatthiyaṃ abhaañjiṃsu santuṭṭhā itarītare.

923. Paṇītaṃ yadi vā lūkhaṃ appaṃ vā yadi vā bahuṃ,
Yāpanatthaṃ abhuñjiṃsu agiddhā nādhimucchitā.

924. Jīvitānaṃ parikkhāre bhesajje atha paccaye,
Na bāḷhaṃ ussukā āsuṃ yathā te āsavakkhaye.

1 Jambumaṇḍassa-sīmu. 1, 2.
2 Ito-[PTS.]
3 Santo-sīmu. 1, 2.
4 Paṭippassaddhiladdhomhi-sīvu. 1, 2. Paṭippassaddhiladdhāmhi-[PTS.]
5 Dibbacakkhuṃ-[PTS.]
6 Ahu-[PTS.]
7 Dissate-[PTS.]

[BJT Page 220] [\x 220/]

925. Araññe rukkhamūlesu kandarāsu guhāsu ca,
Vivekamanubrūhentā1 vihaṃsu2 tapparāyanā.

926. Nīcā niviṭṭhā subharā mudū atthaddhamānasā,
Abyāsekā amukharā atthacintāvasānugā.

927. Tato pāsādikaṃ āsi gataṃ bhuttaṃ nisevitaṃ,
Siniddhā teladhārā’va ahosi iriyāpatho.

928. Sabbāsavaparikkhīṇā mahājhāyī mahāhitā,
Nibbutā dāni te therā parittā dāni tādisā.

929. Kusalānaṃ ca dhammānaṃ paññāya ca parikkhayā,
Sabbākāravarūpetaṃ lujjate jinasāsanaṃ.

930. Pāpakānaṃ ca dhammānaṃ kilesānaṃ ca yo utu,
Upaṭṭhitā vivekāya ye ca saddhammasesakā.

931. Te kilesā pavaḍḍhantā āvisanti bahuṃ janaṃ,
Kīḷanti maññe bālehi ummattehi va rakkhasā.

932. Kilesehābhibhūtā te tena tena vidhāvitā,
Narā kilesavatthūsu sasaṅgāmeva3 ghosite.

933. Pariccajitvā saddhammaṃ aññamaññehi bhaṇḍare,
Diṭṭhigatāni anventā idaṃ seyyoti raññare.

934. Dhanaṃ ca puttaṃ bhariyaṃ ca chaḍḍayitvāna niggatā,
Kaṭacchubhikkhāhetū4 akiccāni nisevare.

935. Udarāvadehakaṃ bhutvā sayantuttānaseyyakā,
Kathā vaḍḍhenti5 paṭibuddhā yā kathā satthugarahitā.
936. Sabbakārukasippāni cittīkatvāna7 sikkhare,
Avūpasantā ajjhattaṃ sāmaññattho’ti acchati.

937. Mattikaṃ telaṃ cuṇṇaṃ ca udakāsanabhojanaṃ,
Gihīnaṃ upanāmenti ākaṅkhantā bahuttaraṃ.

938. Dantaponaṃ kapitthaṃ ca pupphaṃ khādaniyāni8 ca,
Piṇḍapāte ca sampanne9 ambe āmalakāni ca.

939. Bhesajjesu yathā vejjā kiccākicce yathā gihī,
Gaṇikā’va vibhūsāyaṃ issare khattiyā yathā.

940. Nekatikā [PTS Page 086] [\q 86/]      mañcanikā kūṭasakkhi apāṭukā, 10
Bahūhi parikappehi āmisaṃ paribhuñjare.

1 Vivekamanubrūhanta-pa, [PTS.]
2 Vihiṃsu-pa, [PTS.]
3 Sayaṃ gaheva-[PTS.]
4 Kaṭacchubhikkhahetūpi-[PTS.]
5 Kathā vadenti-[PTS.]
6 Pabuddhā-pa.
7 Cittikatvāna-[PTS.]
8 Pupphakhādaniyāni-sīmu. 1, 2.
9 Sampaṇṇo-sīmu. 1, 2.
10 Avāṭukā-[PTS.]

[BJT Page 222] [\x 222/]

941. Lesakappe pariyāye parikappenudhavitā,
Jīvikatthā upāyena saṅkaḍḍhanti bahuṃ dhanaṃ.

942. Upaṭṭhāpenti parisaṃ kammato no ca dhammato,
Dhammaṃ paresaṃ desenti lābhato no ca atthato.

943. Saṅghalābhassa bhaṇḍanti saṅghato paribāhirā, 1
Paralābhūpajīvantā2 ahirīkā3 na lajjare.

944. Nānuyuttā tathā eke muṇḍā saṅghāṭipārutā,
Sambhāvanaṃ yevicchanti lābhasakkāramucchitā.

945. Evaṃ nānappayātamhi na dāni4 sukaraṃ tathā,
Aphusitaṃ5 vā phunituṃ phunasitaṃ nānurakkhituṃ.

946. Yathā kaṇaṭakaṭṭhānamhi careyya anupāhano,
Satiṃ upaṭṭhapetvāna evaṃ gāme munī care.

947. Saritvā pubbake yogī tesaṃ vattamanussaraṃ,
Kakiñcā’pi pacchimo kālo phuseyya amataṃ padaṃ.

948. Idaṃ vatvā sālavane samaṇo bhāvitindriyo,
Brāhmaṇo parinibbāyī isi khīṇapunabbhavo’ti.

Itthaṃ sudaṃ āyasmā pārāsariyo thero gāthāyo abhāsitthā’ti.

Pārāsariyattheragāthā.

Tassuddānaṃ:
Adhimutto pārāsariyo telakāni raṭṭhapālo,
Māluṅkyaselo bhaddiyo aṅguli dibbacakkhuko.
Pārāsariyo dasete vīsatinipātamhi parikittitā,
Gāthāyo dvesatā honti pañcatālīsa uttarinti.

Vīsatinipāto niṭṭhito.

1 Paribāhiyā-pa.
2 Paralābhopajīvantā-[PTS.]
3 Ahirikāva-[PTS.]
4 Nidāni-[PTS.]
5 Apphusitaṃ-sīmu. 1, 2.