[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 087  [\q  87/]     20. 1. 1]
[BJT Page 224] [\x 224/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa

30. Tiṃsatinipāto.

087 30. 1. 1
949. Pāsādike bahū disvā bhavitatte susaṃvute,
Isi paṇḍarassa gotto apucchi phussasavhayaṃ.

950. Kiṃchandā kimadhippāyā kimākappā bhavissare,
Anāgatamhi kālamhi taṃ me akkhāhi pucchito.

951. Suṇohi vacanaṃ mayhaṃ isipaṇḍarasavhaya,
Sakkaccaṃ upadhārehi ākkhicissāmyanāgataṃ.

952. Kodhanā upanāhī ca makkhī thambhī saṭhā bahū,
Issukī nānāvādā ca bhavissanti anāgate.

953. Aññātamānino dhamme gambhīre tīragocarā,
Lahukā agarū dhamme aññamaññamagāravā.

954. Bahū ādīnavā loke uppajjissantyanāgate, 1
Sudesitaṃ imaṃ dhammaṃ kilesissanti dummatī.

955. Guṇahīnā’pi saṅghamhi voharantā2 visāradā,
Balavanto bhavissanti mukharā assutāvino.
956. Guṇavanto’pi saṅghamhi voharantā yathātthato,
Dubbalā te bhavissanti hirīmanā anatthikā.

957. Rajataṃ jātarūpaṃ ca khettaṃ vatthumajeḷakaṃ,
Dāsidāsaṃ ca dummedha sādiyissantyanāgate. 3

958. Ujjhānasaññino bālā sīlesu asamāhitā,
Unnaḷā vicarissanti kalahābhiratā magā.

959. Uddhatā ca bhavissanti nīlacīvarapārutā,
Kuhā thaddhā lapā siṅgī carissantyariyā viya.

960. Telasaṇṭhehi4 kesehi capalaṃ añjitakkhikā, 5
Rathiyāya gamissanti dantavaṇṇikapārutā. 6

961. Ajegucchaṃ vimuttehi surattaṃ arahaddhajaṃ,
Jigucchissanti kāsāvaṃ odātesu samucchitā.

962. Lābhakāmā bhavissanti kusītā hīnavīriyā,
Kicchantā vanapatthāni7 gāvantesu vasissare.

1 Uppajjissanti’nāgate-[PTS] pa.
2 Voharanti-[PTS.]
3 Sādiyissanti’nāgate-[PTS.]
4 Telasaṇhehi-[PTS.]
5 Añjanakkhikā-[PTS.]
6 Dantavaṇṇakapārutā-[PTS.]
7 Vanapattāni-[PTS.]
[BJT Page 226] [\x 226/]

963. Ye [PTS Page 088] [\q  88/]      ye lābhaṃ labhissanti micchājīvaratā sadā,
Te te’va anusikkhantā bhamissanti1 asaṃyatā.

964. Ye ye alābhino lābhaṃ na te pujjā bhavissare,
Supesale’pi te dhīre sevissanti na te tadā.

965. Pilakkhurajanaṃ rattaṃ garahantā sakaṃ dhajaṃ,
Titthiyānaṃ dhajaṃ keci dhāressantyavadātakaṃ. 2

966. Agāravo ca kāsāve tadā tesaṃ bhavissati,
Paṭisaṅkhā ca kāsāve bhikkhūnaṃ na bhavissati.

967. Abhibhūtassa dukkhena sallaviddhassa ruppato,
Paṭisaṅkhā mahāghorā nāgassāsi acintiyā.

968. Chaddanto hi tadā disvā surattaṃ arahaddhajaṃ,
Tāvadeva bhaṇī gāthā gajo atthopasaṃhitā.
969. Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati,
Apeto damasaccena na so kāsāvamarahati.

970. Yo ca vantakasāvassa sīlesu susamāhito,
Upeto damasaccena sa ve kāsāvamarahati.

971. Vipannasīlo dummedho pākaṭā kammakāriyo,
Vibbhantacitto nissukko na so kāsāvamarahati.

972. Yo ca sīlena sampanno vītarāgo samāhito,
Odātamanasaṅkappo save kāsāvamarahati.

973. Uddhato unnaḷo bālo sīlaṃ yassa na vijjati,
Odātakaṃ arahati kāsāvaṃ kiṃ karissati.

974. Bhikkhū ca bhakkhuniyo ca duṭṭhacittā anādarā,
Tādīnaṃ mettacittānaṃ nigigaṇhissantyanāgate. 3

975. Sikkhāpentā’pi therehi bālā cīvaradhāraṇaṃ,
Na suṇissanti dummedhā pākaṭā kāmakāriyā.

976. Te tathā sikkhitā bālā aññamaññaṃ agāravā,
Nādiyissantupajjhāye thaphaṅko viya sārathiṃ.

1 Bhajissanti-[PTS.]
2 Dhārissantyavadātakaṃ-sīmu. 1, 2.
3 Niggahissanti’nāgate-[PTS.]

[BJT Page 228] [\x 228/]

977. Evaṃ anāgataddhānaṃ paṭipatti bhavissati,
Bhikkhūnaṃ bhikkhunīnaṃ ca patte kālamhi pacchime.

978. Purā āgacchate etaṃ anāgataṃ mahabbhayaṃ,
Subbacā hotha sakhilā aññamaññaṃ sagāravā.

979. Mettacittā kāruṇikā hotha sīlesu saṃvutā,
Āraddhaviriyā pahitattā niccaṃ daḷhaparakkamā.

980. Pamādaṃ [PTS Page 089] [\q  89/]      bhayato disavā appamādaṃ ca khemato,
Bhavethaṭṭhaṅgikaṃ maggaṃ phusantā1 avataṃ pada’nti.

Itthaṃ sudaṃ āyasmā phusso thero gāthāyo abhāsitthā’ti.

Phussattheragāthā.

30. 1. 2
981. Yathācārī yathāsato satīmā yatasaṅkammajjhāyi appamatto,
Ajjhattarato samāhitatto2 eko santusito tamāhu bhikkhuṃ.

982. Allaṃ sukkhaṃ vā3 bhuñjanto na bāḷhaṃ suhito siyā,
Ūnodaro4 mitāhāro sato bhikkhu paribbaje.

983. Cattāro pañca ālope abhutvā udakaṃ pive,
Alaṃ phāsuvihārāya pahitattassa bhikkhuno.

984. Kappiyaṃ taṃ ce chādeti5 tīvaraṃ idamatthitaṃ,
Alaṃ phāsuvihārāya pahitattassa bhikkhuno.

985. Pallaṅkena nisinnassa jaṇṇuke nābhivassati,
Alaṃ phāsuvihārāya pahitattassa bhikkhuno.

986. Yo sukhaṃ dukkhato adda dukkhamaddakkhi sallato,
Ubhayantarena6 nāhosi kena lokasmiṃ7 kiṃ siyā.

987. Mā me kadāci pāpiccho kusīto hīnaviriyo,
Appassuto anādaro kena lokasmiṃ7 kiṃ siyā.

988. Bahussuto ca medhāvī sīlesu susamāhito,
Cetosamathamanuyutto api muddhani tiṭṭhatu.

1 Phusanti-[PTS.]
2 Susamāhitatto-[PTS.]
3 Ca-[PTS.]
4 Ūnūdaro-pa, [PTS.]
5 Kappiyatañca ādeti-[PTS.]
6 Ubhayantare-sīmu. 1, 2.
7 Lokasmi-[PTS.]

[BJT Page 230] [\x 230/]

989. Yo papañcamanuyutto papañcābharato mago,
Virādhayī so nibbānaṃ yegakkhemaṃ anuttaraṃ.

990. Yo ca papañcaṃ hitvāna nippapañcapathe rato,
Ārādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ.

991. Gāme vā yadi vā raññe ninne vā yadi vā thale,
Yattha arahanto viharanti taṃ bhūmiṃ rāmaṇeyyakaṃ.

992. Ramaṇīyā1 araññāni yattha na ramatī mano,
Vītarāgā ramissanti2 na te kāmagavesino.

993. Nidhīnaṃ’va pavattāraṃ yaṃ passe vajjadassinaṃ,
Niggayhavādiṃ [PTS Page 090] [\q  90/]      medhāviṃ tādisaṃ paṇḍitaṃ bhaje,
Tādisaṃ bhajamānassa seyyo hoti na pāpiyo.

994. Evadeyyānusāseyya asabbhā ca nivāraye,
Sataṃ hi so piyo hoti asataṃ hoti appiyo.

995. Aññassa bhagavā buddho dhammaṃ desesi cakkhumā,
Dhamme desīyamānamhi sotamodhesimatthiko,
Taṃ me amoghaṃ savanaṃ vimuttomhi anāsavo.

996. Neva pubbenivāsāya na’pi dibbassa cakkhuno,
Cetopariyāya ididhiyā cutiyā upapattiyā,
Sotadhātuvisuddhiyā paṇiya me na vijjati.

997. Rukkhamūlaṃ’va nissāya muṇḍo saṅghāṭipāruto,
Paññāya uttamo thero upatisso ca3 jhāyati.

998. Avitakkaṃ samāpanno sammāsambuddhasāvako,
Ariyena tuṇhībhāne4 upeto hoti tāvade.

999. Yathā’pi pabbato selo acalo suppatiṭṭhito, 5
Evaṃ mohakkhayā bhikkhu pabbato’va na vedhati.

1000. Anaṅgaṇassa posassa niccaṃ sucigavesino,
Vālaggamattaṃ pāpassa abbhāmattaṃ’va khāyati.

1001. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,
Nikkhipissaṃ imaṃ kāyaṃ sampajāno patissato.

1 Ramaṇīyāni-sīmu. 1, 2.
2 Ramessanti-sīmu. 1, 2.
3 Upatisso’va-[PTS.]
4 Tuṇhibhāvena-[PTS.]
5 Supatiṭṭhato-[PTS.]

[BJT Page 232] [\x 232/]

1002. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,
Kālaṃ ca paṭikaṅkhāmi nibbisaṃ bhatako yathā.

1003. Ubhayenamidaṃ maraṇameva nāmaraṇaṃ pacchā vā pure vā,
Paṭipajjatha mā vinassatha khaṇo vo1 mā upaccagā.

1004. Nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ,
Evaṃ gopetha attānaṃ khaṇo vo mā upaccagā,
Khaṇātītā hi socanti nirayamhi samappitā.

1005. Upasanto uparato mantabhāṇī2 anuddhato,
Dhunāti pāpake dhamme dumapattaṃ va māluto.

1006. Upasanto uparato mantabhāṇī2 anuddhato,
Appāsi3 pāpake dhamme dumapattaṃ va māluto.

1007. Upasanto [PTS Page 091] [\q  91/]      anāyāso vippasanno anāvilo, 4
Kalyāṇasīlo dhovī dukkhassantakaro siyā.

1008. Na vissase ekatiyesu evaṃ
Agārisu pabbajitesu cā’pi,
Sādhū’pi5 hutvāna asādhu honti
Asādhu hutvā puna sādhu honti.

1009. Kāmacchando ca vyāpādo thīnamiddhaṃ ca bhikkhuno,
Uddhaccaṃ vicikicchā ca pañcete cittakelisā.

1010. Yassa sakkariyamānassa asakkārena cūbhayaṃ,
Samādhi na vikampati appamādavihārino.

1011. Taṃ jhāyikaṃ sātatikaṃ sukhumadiṭṭhivipassakaṃ,
Upādānakkhayārāmaṃ āhu sappuriso iti.

1012. Mahāsamuddo paṭhavī6 pabbato anilo’pi ca,
Uparāya na yujjanti satthu varavimuttiyā.

1013. Cakkānuvattako thero mahāñāṇī samāhito,
Paṭhavāpaggisamāno7 na rajjati na dussati.

1014. Paññāpāramitaṃ patto mahābuddhi mahāmati, 8
Ajaḷo jaḷasamāno sadā carati nibbuto.

1 Ve-sīmu. 1, 2.
2 Mattabhāṇi-sīmu. 1, 2.
3 Abbahī-syā, [PTS.]
4 Vippasannamanāvilo-[PTS.]
5 Sādhu -sīmu. 1, 2.
6 Pathavī-
7 Pathavāpaggisamāno-[PTS.]
8 Mahāmuni-syā, [PTS.]

[BJT Page 234] [\x 234/]

1015. Pariciṇṇe mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samūhatā’ti.

1016. Sampādethappamādena esā me anusāsanī,
Handāhaṃ parinibbissaṃ vippamuttomhi sabbadhī’ti.

Itthaṃ sudaṃ āyasmā sāriputto thero gāthāyo abhāsitthā’ti.

Sāriputtattheragāthā.

30. 1. 3
1017. Pisunena ca kodhanena ca maccharinā ca vibhūtanandinā,
Sakhitaṃ na kareyya paṇḍito pāpo kāpurisena saṅgamo.

1018. Saddhena ca pesalena ca paññavatā bahussutena ca,
Sakhitaṃ hi1 kareyya paṇḍito bhaddo sappurisena saṅgamo.

1019. Passa cittakataṃ2 bimbaṃ arukāyaṃ samussitaṃ,
Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.

1020. Passa cittakataṃ2 rūpaṃ maṇinā kuṇḍalena ca,
Aṭṭhiṃ tacena onaddhaṃ saha vatthena sobhati.

1021. Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,
Alaṃ bālassa mohāya no ca pāragavesino.

1022. Aṭṭhapādakatā kesā nettā añjanamakkhitā,
Alaṃ bālassa mohāya no ca pāragavesino.

1023. Añjanīva navā cittā pūtikāyo alaṅkato,
Alaṃ bālassa mohāya no ca pāragavesino.

1024. Odahi migavo pāsaṃ nāsadā vāguraṃ migo,
Bhutvā nivāpaṃ gacchāma kandante migabandhake.

1025. Chinnā pāsā migavassa nāsadā vāguraṃ migo,
Bhutvā nivāpaṃ gacchāma socante migaluddake.

1026. Bahussuto cittakathī buddhassa paricārako,
Pannabhāro visaññutto seyyaṃ kappeti gotamo.

1 Sakhitaṃ-sīmu. 1, 2.
2 Cittīkataṃ-sīmu. 1, 2.

[BJT Page 236] [\x 236/]

1027. Khīṇāsavo visaññutto saṅgātīto sunibbuto,
Dhāreti antimaṃ dehaṃ jātimaraṇapāragū. 1

1028. Yasmiṃ [PTS Page 092] [\q  92/]      pasmiṃ patiṭṭhitā dhammā buddhassādiccahandhuno,
Nibbānagamane magge so’yaṃ tiṭṭhati gotamo.

1029. Dvāsītiṃ buddhato gaṇhiṃ2 dve sahassāni bhikkhuto,
Caturāsaṃtisahassāni ye me dhammā pavattino.

1030. Appassutā’yaṃ3 puriso balivaddo’va jīrati,
Maṃsāni tassa vaḍḍhati paññā tassa na vaḍḍhati.

1031. Bahussuto appassutaṃ yo sutenātimaññati,
Andho padīpadhāro’va tatheva paṭibhāti maṃ.

1032. Bahussutaṃ upāseyya sutaṃ ca na vināsaye,
Taṃ mūlaṃ brahvacariyassa tasmā dhammadharo siyā.

1033. Pubbāparaññū atthaññū niruttipadakovido,
Suggahītaṃ ca gaṇhāti atthaṃ copaparikkhati.

1034. Khantyā chandīkato4 hoti ussahitvā tuleti taṃ,
Samaye so padahati ajjhattaṃ susamāhito.

1035. Bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ,
Dhammaviññāṇamākaṅkhaṃ taṃ bhajetha tathāvidhaṃ.

1036. Bahussuto dhammadharo kosārakkho mahesino,
Cakkhu sabbassa lokassa pūjanīyo bahussuto.

1037. Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ,
Dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati.

1038. Kāyamaccheragaruno5 hiyyamāne6 anuṭṭhahe,
Sarīrasukhagiddhassa kuto samaṇaphāsutā.

1039. Na pakkhanti disā sabbā dhammā nappaṭibhanti maṃ,
Gate kalyāṇamittamhi andhakāraṃva khāyati.

1040. Abbhatītasahāyassa atītagatasatthuno,
Natthi etādisaṃ mittaṃ yathā kāyagatā sati.

1 Jātimaraṇapāragu-[PTS.]
2 Gaṇhi-[PTS.]
3 Appassutoyaṃ-syā, [PTS.]
4 Chandikato-[PTS.]
5 Kāyamaccheragaruko-sīmu. 1, 2.
6 Hiyyamāno-sīmu. 1, 2.

[BJT Page 238] [\x 238/]

1041. Ye purāṇā atītā te navehi na sameti me,
Svajja eko’va jhāyāmi vassupeto’va1 pakkhimā.

1042. Dassanāya abhiktante2 nānā verajjake bahū,
Mā vārayittha sotāro passantu samayo mamaṃ.

1043. Dassanāya [PTS Page 093] [\q  93/]      abhikkante2 nānā verajjake puthu,
Karoti satthā okāsaṃ na nivāreti cakkhumā.

1044. Paṇṇavīsati vassāni sekhabhūtassa me sato,
Na kāmasaññā uppajji passa dhammasudhammataṃ.

1045. Paṇṇavīsati vassāni sekhabhūtassa me sato,
Na desasaññā uppajji passa dhammasudhammataṃ.

1046. Paṇṇavīsati vassāni sekhabhūtassa me sato,
Mettena kāyakammena chāyā’va anapāyinī.

1047. Paṇṇavīsati vassāni sekhabhūtassa me sato,
Mettena vacīkammena chāyā’va anapāyinī.

1048. Paṇṇavīsati vassāni sekhabhūtassa me sato,
Mettena manokammena chāyā’va anapāyinī.

1049. Buddhassa caṅkamantassa piṭṭhito anucaṅkamiṃ,
Dhamme desīyamānamhi ñāṇaṃ me udapajjatha.

1050. Ahaṃ sakaraṇīyomhi sekho3 appattamānaso,
Satthu ca parinibbānaṃ yo amhaṃ anukampako.

1051. Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ,
Sabbākāravarūpete sambuddhe parinibbute.

1052. Bahussuto dhammadharo kosārakkho mahesino,
Cakkhu sabbassa lokassa anando parinibbuto.

1053. Bahussuto dhammadharo kosārakkho mahesino,
Cakkhu sabbassa lokassa andhakāre tamonudo.

1 ’Vāsupeto’tipi pāḷi.
2 Atikkante-[PTS.],
[BJT] abhiktante [should likely be] abhikkante [having a printing error of k going to t]
3 Sekkho-sīmu. 1, 2.

[BJT Page 240] [\x 240/]

1054. Gatimanto satimanto dhitimanto ca yo isi,
Saddhammadhārako thero ānando ratanākaro.

1055. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro natthi dāni punabbhavo’ti.

Itthaṃ sudaṃ āyasmā ānando thero gāthāyo abhāsitthā’ti.

Ānandattheragāthā.

Tassuddānaṃ:
Phussopatisso ānando tayo’tiṃsepakittitā1
Gāthāyo tattha saṅkhātā sataṃ pañuca ca uttarī’ti.

Tiṃsatinipāto niṭṭhito.

1 Tayo’timeva kittitā-sīmu. 1,
2. Tayo’time pakittitā-[PTS.]