[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 094  [\q  94/]     40. 1. 1]
[BJT Page 242] [\x 242/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa

40. Cattālīsanipāto.

1056. Na gaṇena purakkhato care
Vimano hoti samādhi dullabho,
Nānā janasaṅgaho dukho1
Iti disvāna gaṇaṃ na rocaye.

1057. Na kulāni upabbaje muni
Vimano hoti samādhi dullabho,
So ussukko rasānugiddho
Atthaṃ riñcati yo sukhāvaho. 2

1058. Paṅkoti hi naṃ pavedayuṃ3
Yāyaṃ vandanapūjanā kulesu,
Sukhumaṃ sallaṃ durubbahaṃ4
Sakkāro kāpurisena dujjaho.

1059. Senāsanamhā oruyha nagaraṃ piṇḍāya pāvisiṃ,
Bhuñjantaṃ purisaṃ kuṭṭhi sakkaccaṃ taṃ upaṭṭhahiṃ.

1060. So me pakkena hatthena ālopaṃ upanāmayi,
Ālopaṃ pakkhipantassa aṅgulīpettha chijjatha.

1061. Kuḍḍamūlaṃ ca nissāya ālopaṃ taṃ abhuñjisaṃ,
Bhuñjamāne va5 bhutte vā jegucchaṃ me na vijjati.

1062. Uttiṭṭhapiṇḍo āhāro pūtimuttaṃ ca osadhaṃ,
Senāsanaṃ rukkhamūlaṃ paṃsukūlaṃ ca cīvaraṃ,
Yassete abhisambhūtvā sa ve cātuddiso naro.

1063. Yattha eke vihaññanti āruhantā siluccayaṃ,
Tattha6 buddhassa dāyādo sampajāno patissato,
Iddhibalenupatthaddho kassapo abhirūhati.

1064. Piṇḍapātapaṭikkanto selamāruyha kassapo,
Jhāyati anupādāno pahīnabhayabheravo.

1065. Piṇḍapātapaṭikkanto selamāruyha kassapo,
Jhāyati anupādāno ḍayhamānesu nibbuto.

1066. Piṇḍapātapaṭikkanto selamāruyha kassapo,
Jhāyati anupādāno katakicco anāsavo.

1 Dukkho-syā, [PTS] sīmu. 1, 2.
2 Sukhādhivāho-syā.
3 Avedayuṃ-pa.
4 Dujjahaṃ-pa.
5 Bhūñjamāne ca-[PTS.]
6 Tassa-sīmu. 1, 2.

[BJT Page 244] [\x 244/]

1067. Karerimālāvitatā [PTS Page 095] [\q  95/]      bhūmibhāgā manoramā,
Kuñjarābhirudā rammā te selā ramayanti maṃ.

1068. Nīlabbhavaṇṇā rucirā vārisītā suvindharā,
Indagopakasañchannā te selā ramayanti maṃ.

1069. Nīlabbhakūṭasadisā kūṭāgāravarūpamā,
Vāraṇābhirudā rammā te selā ramayanti maṃ.

1070. Abhivuṭṭhā rammatalā nagā isihi sevitā,
Abbhunnaditā sikhīhi te selā ramayanti maṃ.

1071. Alaṃ jhāyitukāmassa pahitattassa me sato,
Alaṃ me atthakāmassa pahitattassa bhikkhuno.

1072. Alaṃ me phāsukāmassa pahitattassa bhikkhuno,
Alaṃ me yogakāmassa pahitattassa tādino.

1073. Ummāpupphena1 samānā gaganāvabbhachāditā,
Nānādijagaṇākiṇṇā te selā ramayanti maṃ.

1074. Anākiṇṇā gahaṭṭhehi migasaṅghanisevitā,
Nānādijagaṇākiṇṇā te selā ramayanti maṃ.

1075. Acchodikā puthusilā genaṅgulamigāyutā,
Ambusevālasañchannā te selā ramayanti maṃ.

1076. Na pañcaṅgikena turiyena rati me hoti tādisi,
Yathā ekaggacittassa sammā dhammaṃ vipassato.

1077. Kammaṃ bahukaṃ na kāraye parivajjeyya janaṃ na uyyame,
Ussukko so rasānugiddho atthaṃ riñcati yo sukhāvaho.

1078. Kammaṃ bahukaṃ na kāraye parivajjeyya anattaneyyameta,
Kicchati kāyo kilamati dukkhito so samathaṃ na vindati.

1079. Oṭṭhappahatamattena attānampi ta passati,
Patthaddhagīvo carati ahaṃ seyyoti maññati.

1 Ummāpupphavasamānā-[PTS.]

[BJT Page 246] [\x 246/]

1080. Aseyyo seyyasamānaṃ bālo maññati attānaṃ,
Na taṃ viññū pasaṃsanti patthaddhamānasaṃ naraṃ.

1081. Yo ca seyyohamasmīti nāhaṃ seyyoti vā puna,
Hīnohaṃ1 sadiso vā’ti vidhāsu na vikampati.

1082. Paññavantaṃ [PTS Page 096] [\q  96/]      tathā tādiṃ2 sīlesu susamāhitaṃ,
Cetosamathamanuyuttaṃ3 taṃ ve4 viññū pasaṃsare.

1083. Yassa sabrahmacārīsu gāravo nūpalabbhati,
Ārakā hoti saddhammā nabhaso paṭhavī5 yathā.

1084. Yesaṃ ca hiri ottappaṃ sadā sammā upaṭṭhitaṃ,
Virūḷhabrahmacariyā te6 tesaṃ khīṇā punabbhavā.

1085. Uddhato capalo bhikkhu paṃsukūlena pāruto,
Kapīva sīhacammena na so tenupasobhati.

1086. Anuddhato acapalo nipako saṃvutindriyo,
Lobhati paṃsukūlena sīho’va girigabbhare.

1087. Ete sambahulā devā iddhimanto yasassino,
Dasadevasahassāni sabbe te brahmakāyikā.

1088. Dhammasenāpatiṃ vīraṃ7 mahājhāyiṃ samāhitaṃ,
Sāriputtaṃ namassantā tiṭṭhanti pañjalīkatā.
1089. Namo te purisājañña namo te purisuttama,
Yassa te nābhijānāma yaṃ’pi nissāya jhāyati.

1090. Accheraṃ vata buddhānaṃ gambhīro gocaro sako,
Ye mayaṃ nābhijānāma vālavedhisamāgatā.

1091. Taṃ tathā devakāyehi pūjitaṃ pūjanārahaṃ,
Sāriputtaṃ tadā disvā kappinassa sītaṃ ahu.

1092. Yāvatā buddhakhettamhi ṭhapayitvā mahāmuniṃ,
Dhutaguṇe visiṭṭhohaṃ sadiso me na vijjati.

1093. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro natthi dāni punabbhavo.

1 Hīno taṃ-sīmu. 1, 2, Pa.
2 Tathāvādiṃ-syā, [PTS.]
3 Cetosamathasaṃyuttaṃ-[PTS.]
4 Taṃ ca-[PTS.]
5 Puthavī-machasaṃ, [PTS] puthuvī-syā.
6 Virūḷhabrahmacariyā-[PTS.]
7 Dhīraṃ-[PTS.]

[BJT Page 248] [\x 248/]

1094. Na cīvare na sayane bhojane nupalippati, 1
Gotamo anappameyyo mulālapupphaṃ2 vimalaṃ’va,
Ambunā nikkhamaninno3 tibhavābhinissaṭo. 4

1095. Satipaṭṭhanagīvo so saddhāhattho mahāmuni,
Paññāsīso mahāñāṇī sadā carati nibbuto’ti.

Itthaṃ sudaṃ āyasmā mahākassapo thero gāthāyo abhāsitthā’ti.

Mahākassapattheragāthā.

Tassuddānaṃ:
Cattālīsanipātamhi mahākassapasavhayo,
Eko’va thero gāthāyo cattālīsa duve’pi cā’ti.

Cattālīsanipāto niṭṭhito.

1 Nupalimpati-pa.
2 Muḷālipupphaṃ-[PTS.]
3 Nikkhammaninno-[PTS] Nikkhammaninnoti-sīmu. 1, 2.
4 Bhavābhinissaṭo-sīmu. 1, 2.