[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 097] [\q  97/]
[BJT Page 250] [\x 250/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa

50. Paññāsanipāto.

50. 1. 1
1096. Kadā nu’haṃ pabbatakandarāsu
Ekākiyo addutiyo vihassaṃ
Aniccato sabbabhavaṃ vipassaṃ
Taṃ me idaṃ taṃ nu kadā bhavissati.

1097. Kadā nu’haṃ bhinnapaṭandharo1 muni
Kāsāvavattho amamo nirāso2
Rāgaṃ ca dosaṃ ca tatheva mohaṃ
Hantvā sukhī pavanagato vihassaṃ.

1098. Kadā aniccaṃ vadharoganīḷaṃ3
Kāyaṃ imaṃ maccujarāyupaddutaṃ
Vipassamāno vītabhayo vihassaṃ
Eko vane taṃ nu kadā bhavissati.

1099. Kadā nu’haṃ bhayajananiṃ dukhāvahaṃ4
Taṇhālatā bahuvidhānuvattaniṃ
Paññāmayaṃ tikhiṇamasiṃ gahetvā
Chetvā vase tampi kadā bhavissati.

1100. Kadā nu paññāmayamuggatejaṃ
Satthaṃ isīnaṃ sahasādiyitvā5
Māraṃ sasenaṃ sahasā bhañjissaṃ
Sīhāsane taṃ nu kadā bhavissati.

1101. Kadā nu’haṃ sabbhisamāgamesu
Diṭṭho bhave dhammagarūhi tādihi
Yathāvadassīhi jitindriyehi
Padhāniyo taṃ nu kadā bhavissati.

1102. Kadā nu maṃ tandikhudā pipāsā
Vātātapā kīṭasiriṃsapā6 vā
Nabādhayissanti7 na taṃ giribbaje
Atthatthiyaṃ taṃ nu kadā bhavissati.

1103. Kadā [PTS Page 098] [\q  98/]      nu kho yaṃ viditaṃ mahesinā
Cattāri saccāni sududdasāni
Samāhitatto satimā agacchaṃ,
Paññāya taṃ taṃ nu kadā bhavissati.

1104. Kadā nu rūpe amite ca sadde
Gandhe rase phusitabbe ca dhamme
Ādittatohaṃ samathehi yutto
Paññāya dakkhaṃ8 tadidaṃ kadā me.

1105. Kadā nu’haṃ dubbacanena vutto
Tato nimittaṃ vimano na hessaṃ
Atho pasattho’pi tato nimittaṃ
Tuṭṭho na hessaṃ tadidaṃ kadā me.

1 Paṭaddharo-machasaṃ.
2 Nirāsayo-[PTS.]
3 Vadharoganīḷa-sīmu. 1, 2.
4 Dukkhāvahaṃ-[PTS.]
5 Ahamādiyitvā-syā.
6 Kīṭasarīsapā-sīmu. 1, 2, Pa.
7 Nibādhayissanti-[PTS.]
8 Dacchaṃ-sīmu. 1, 2, Pa.
[BJT Page 252] [\x 252/]

1106. Kadā nu kaṭṭhe ca tiṇe latā ca
Khandhe imehaṃ amite ca dhamme
Ajjhattikāneva ca bāhirāni ca
Samaṃ tuleyyaṃ tadidaṃ kadā me.

1107. Kadā nu maṃ pāvusakālamegho
Navena toyena sacīvaraṃ vane
Isippayātamhi pathe vajantaṃ
Ovassate taṃ nu kadā bhavissati.

1108. Kadā mayūrassa sikhaṇḍino vane
Dijassa sutvā girigabbhare rutaṃ
Paccuṭṭhahitvā amatassa pattiyā
Saṃcintiye taṃ nu kadā bhavissati.

1109. Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ
Pātālakhittaṃ vaḷavāmukhaṃ ca1
Asajjamāno patareyyamiddhiyā
Vibhīsanaṃ2 taṃ nu kadā bhavissati.

1110. Kadā nu nāgo’va asaṅgacārī3
Padālaye kāmaguṇesu chandaṃ
Nibbajjayaṃ sabbasubhaṃ nimittaṃ
Jhāne yuto taṃ nu kadā bhavissati.

1111. Kadā [PTS Page 099] [\q  99/]      iṇaṭṭo’va daḷiddako nidhiṃ
Ārādhayitvā dhanikehi pīḷito
Tuṭṭho bhavissaṃ adhigamma sāsanaṃ
Mahesino taṃ nu kadā bhavissati.

1112. Bahūni vassāni tayāmhi yācito
Āgāravāsena alaṃ nu te idaṃ
Taṃ dāni maṃ pabbajitaṃ samānaṃ
Kiṃkāraṇā citta tuvaṃ na yuñjasi.

1113. Nanu ahaṃ citta tayāmhi yācito
Giribbaje citrachadā vihaṅgamā
Mahindaghosatthantābhigajjino
Te taṃ ramissanti4 vanamhi jhāyinaṃ.

1114. Kulamhi mitte ca piye ca ñātake
Khiḍḍāratiṃ kāmaguṇaṃ ca loke
Sabbaṃ pahāya imamajjhapāgato5
Atho’pi tvaṃ citta na mayha tussasi. 6

1115. Mameva etaṃ na hi tvaṃ paresaṃ
Sannāhakāle paridevitena kiṃ
Sabbaṃ idaṃ calamiti pekkhamāno
Abhinikkhamiṃ amatapadaṃ7 jigīsaṃ.

1 Baḷavāmukhañca-[PTS] pa.
2 Vihiṃsanaṃ-[PTS.]
3 Saṅgāmacārī-syā, [PTS] Aṅgāmacārī-pa.
4 Ramessanti-sīmu. 1, 2.
5 Idamajjhapāgato-syā, [PTS.] Idhamajjhapāgano-pa.
6 Tussati-sīmu. 1, 2, Pa.
7 Amataṃ padaṃ-syā, [PTS,] pa.

[BJT Page 254] [\x 254/]

1116. Suyuttavādī1 dvipadānamuttamo
Mahābhisakko naradammasārathi2
Cittaṃ calaṃ makkaṭasannibhaṃ iti
Avītarāgena sudunnivārayaṃ.

1117. Kāmā hi citrā madhurā manoramā
Aviddasu yattha sitā puthujjanā
Te dukkhamicchanti punabbhavesino
Cittena nītā niraye nirākatā.

1118. Mayūrakoñcābhirutamhi kānane
Dīpīhi vyagghehi purakkhato vasaṃ
Kāye apekkhaṃ jaha mā virādhaya3
Itissu maṃ citta pure niyuñjasi.

1119. Bhāvehi [PTS Page 100] [\q 100/]      jhānāni ca inidriyāni4
Balāni bojjhaṅgasamādhibhāvanā
Tisso ca vijjā phusa buddhasāsane
Itissu maṃ citta pure niyuñjasi.

1120. Bhāvehi maggaṃ amatassa pattiyā
Niyyānikaṃ sabbadukhakkhayogadhaṃ
Aṭṭhaṅgikaṃ sabbakilesasodhanaṃ
Itissu maṃ citta pure niyuñjasi.

1121. Dukkhanti khandhe paṭipassa yoniso
Yato ca dukkhaṃ samudeti taṃ jaha
Idheva dukkhassa karohi antaṃ
Itissu maṃ citta pure niyuñjasi.

1122. Aniccaṃ dukkhanti vipassa yoniso
Suññaṃ anattāti aghaṃ vadhanti ca
Manovicāre uparundha cetaso
Itissu maṃ citta pure niyuñjasi.

1123. Muṇḍo virūpo abhisāpamāgato
Kapālahatthova kulesu bhikkhasu5
Yuñjassu satthuvacane mahesino
Itissu maṃ citta pure niyuñjasi.

1124. Susaṃvutatto visikhantare6 caraṃ
Kulesu kāmesu asaṅgamānaso
Cando yathā dosinapuṇṇamāsiyā
Itissu maṃ citta pure niyuñjasi.

1125. Āraññiko hohi7 ca piṇaḍapātiko
Sosāniko hohi7 ca paṃsukūliko
Nesajjiko hohi7 sadā dhute rato
Itissu maṃ citta pure niyuñjasi.

1 Suvuttavādī-syā, [PTS.]
2 Niraṃkatā-syā, [PTS.]
3 Virāye-[PTS.]
4 Indriyāni ca-[PTS.]
5 Bhikkhusu-sīmu, 1, 2.
6 Sikhantaraṃ-syā, [PTS.]
7 Hoti-syā, [PTS.]

[BJT Page 256] [\x 256/]

1126. Ropetva1 rukkhāni yathā phalesī
Mūle taruṃ chettu tameva icchasi
Tathūpamaṃ cittamidaṃ2 karosi
Yaṃ maṃ aniccamhi cale niyuñjasi.

1127. Arūpa dūraṅgama ekacāri
Na te karissaṃ vacanaṃ idānihaṃ
Dukkhā hi kāmā kaṭukā mahabbhayā
Nibbānamevābhimano carissaṃ.

1128. Nāhaṃ alakkhyā ahirikkatāya3 vā
Na cittahetū na ca dūrakantanā
Ājīvahetū ca ahaṃ na nikkhamiṃ
Kato ca te citta paṭissavo mayā.

1129. Appicchatā sappurisehi vaṇṇitā
Makkhappahānaṃ vūpasamo dukhassa4
Itissu [PTS Page 101] [\q 101/]      maṃ citta tadā niyuñjasi
Idāki tvaṃ gacchasi pubbaciṇṇaṃ.

1130. Taṇhā avijjā5 ca piyāppiyañca6
Subhāni rūpāni sukhā ca vedanā
Manāpiyā kāmaguṇa ca vantā
Vante ahaṃ āvamituṃ7 na ussahe.

1131. Sabbattha te citta vaco kataṃ mayā
Bahūsu jātīsu na mesi kopito
Ajjhattasambhavo kataññutāya te
Dukkhe ciraṃ saṃsaritaṃ tayā kate.

1132. Tvaññeva no citta karosi brāhmaṇo
Tvaṃ khattiyo8 rājadasī karosi
Vessā ca suddā ca bhavāma ekadā
Devattanaṃ vā’pi taveva vāhasā.

1133. Tave’va hetū asurā bhavāmase
Tvaṃmūlakaṃ nerayikā bhavāmase
Atho tiracchānagatā’pi ekadā
Petattanaṃ vā’pi tave’va vāhasā.

1134. Nanu9 dubbhissasi maṃ punappunaṃ
Muhuṃ muhuṃ cāraṇīkaṃ’va dassayaṃ10
Ummattakeneva mayā palobhasi
Kiñcā’pi te citta virādhitaṃ mayā.

1135. Idaṃ pure cittamacāri cārikaṃ
Yenicchakaṃ yatthakāmaṃ yathāsukhaṃ
Tadajjahaṃ niggahessāmi11 yoniso
Hatthippabhinnaṃ12 viya aṅkusaggaho.

1 Ropetvā-[PTS.]
2 Citta idaṃ-[PTS.]
3 Ahirīkatāya-[PTS.]
4 Dukkhassa-[PTS.]
5 Taṇhaṃ avijjaṃ-[PTS.]
6 Piyāpiyaṃ ca-[PTS.]
7 Āvasituṃ-syā. Āgamituṃ-[PTS.]
8 Khattiyā-[PTS.]
9 Na nūna-syā, [PTS.]
10 Vāru kaṃva dassahaṃ-[PTS.] Vāraṇikaṃ va dussahaṃ-syā.
11 Niggahissāmi-syā.
12 Hatthiṃ pabhinnaṃ-syā.

[BJT Page 258] [\x 258/]

1136. Satthā ca me lokamimaṃ adhiṭṭhahi
Aniccato addhuvato asārato,
Pakkhanda maṃ citta jinassa sāsane
Tārehi oghā mahatā1 suduttarā.

1137. Na te idaṃ citta yathā purāṇakaṃ
Nāhaṃ alaṃ tuyhavase nivattituṃ,
Mahesino pabbajitomhi sāsane
Na mādisā honti vināsadhārino.

1138. Nagā [PTS Page 102] [\q 102/]      samuddā saritā vasundharā
Disā catasso vidisā adho divā, 2
Sabbe aniccā tibhavā upaddutā
Kuhiṃ gato citta sukhaṃ ramissasi.

1139. Dhitipparaṃ3 kiṃ mama citta kāhisi
Na te alaṃ citta vasānuvattako,
Na jātu bhastaṃ ubhatomukhaṃ4 chupe
Dhiratthu pūraṃ nava sotasandaniṃ. 5

1140. Varāhaeṇeyya vigāḷhasevite
Pabbhārakūṭe pakate’va sundare,
Navambunā pāvusasittakānane
Tahiṃ guhāgehagato ramissasi.

1141. Sunīlagīvā susikhā supekhuṇā
Sucittapattacchadanā vihaṅgamā,
Suvañjughosatthanitābhigajjino
Te taṃ ramissanti6 vanamhi jhāyinaṃ.

1142. Vuṭṭhamhi deve caturaṅgule tiṇe
Saṃpupphite meghanibhamhi kānane,
Nagantare viṭapisamo sayissaṃ
Taṃ me mudū hehiti tūlasannibhaṃ.

1143. Tathā tu kassāmi7 yathā’pi issaro
Yaṃ labbhati tena’pi hotu me alaṃ,
Na tāhaṃ kassāmi8 yathā atandito
Biḷārabhastaṃ’va yathā sumadditaṃ.

1144. Tathā tu kassāmi yathā’pi issaro
Yaṃ labbhati tena’pi hotu me alaṃ,
Viriyena taṃ mayha vasānayissaṃ
Gajaṃ’va mattaṃ kusalaṅkusaggaho.

1 Mahato-syā, [PTS.]
2 Disā-syā, [PTS.]
3 Dhī dhī paraṃ-[PTS.]
4 Dubhato-
5 Nava sotasandani-syā, [PTS.]
6 Ramessanti-sīmu. 1, 2.
7 Karissāmi-syā.
8 Taṃ taṃ karissāmi-syā, [PTS.]

[BJT Page 260] [\x 260/]

1145. Tayā sudantena avaṭṭhitena1 hi
Hayena yoggācariyo’va ujjunā,
Pahomi maggaṃ paṭipajjituṃ sivaṃ
Cittānurakkhīhi sadā nisevitaṃ.

1146. Ārammaṇe [PTS Page 103] [\q 103/]      taṃ balasā nibandhisaṃ2
Nāgaṃ’va thambhamhi daḷhāya rajjuyā,
Taṃ me suguttaṃ satiyā subhāvitaṃ
Anissitaṃ sabbabhavesu hehisi.

1147. Paññāya chetvā vipathānusārinaṃ
Yogena niggayha pathe nivesiya,
Disuvā samudayaṃ vibhavaṃ ca sambhavaṃ
Dāyādako hehisi aggavādino.

1148. Catubbipallāsavasaṃ adhiṭṭhitaṃ
Gāmaṇḍalaṃ’va parinesi citta maṃ,
Nūna3 saññojanabandhanacchidaṃ
Saṃsevase kāruṇikaṃ mahāmuniṃ.

1149. Migo yathā seri sucittakānane
Rammaṃ giriṃ pāvusaabbhamāliniṃ, 4
Anākule tattha nage ramissaṃ5
Asaṃsayaṃ citta parābhavissasi.

1150. Ye tuyaha chandena vasena vattino
Narā ca nārī ca anubhenti yaṃ sukhaṃ,
Aviddasū māravasānuvattino
Bhavābhanandī tava citta sāvakā’ti. 6

Itthaṃ sudaṃ āyasmā tālapuṭo thero gāthāyo abhāsitthā’ti.

Tālapuṭattheragāthā.

Tassuddānaṃ:
Paññāsamhi nipātamhi eko tālapuṭo suci
Gāthāyo tattha paññāsa puna pañca ca uttarinti.

Paññāsanipāto niṭṭhito.

1 Avatthītena-syā.
2 Nibandhissaṃ-syā.
3 Nanu-syā, [PTS.]
4 Pāvisi abbhamāliniṃ-syā, [PTS.]
5 Ramissasi-syā, [PTS.]
6 Sevakā-[PTS.]