[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 104  [\q 104/]     60. 1. 1]
[BJT Page 262] [\x 262/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa

60. Saṭṭhinipāto.

1151. Āraññakā piṇḍapātikā uñchāpattāgate ratā,
Dāḷemu maccuno senaṃ ajjhattaṃ susamāhitā.

1152. Āraññakā piṇḍapātikā uñchāpattāgate ratā,
Dhunāma1 maccuno senaṃ naḷāgāraṃ’va kuñjaro.

1153. Rukkhamūlikā sātatikā uñchāpattāgate ratā,
Dāḷemu maccuno senaṃ ajjhattaṃ susamāhitā.

1154. Rukkhamūlikā sātatikā uñchāpattāgate ratā,
Dhunāma maccuno senaṃ naḷāgāraṃ’va kuñjaro.

1155. Aṭṭhikaṅkālakuṭike2 maṃsananahārusibbite, 3
Dhiratthu pūre duggandhe paragatte mamāyase,

1156. Kūthabhaste taconaddhe uragaṇḍa4 pisācinī,
Nava sotāni te kāye yāni sandanti sabbadā.

1157. Tava sarīraṃ navasotaṃ duggandhakaraṃ paribandhaṃ, 5
Bhikkhu parivajjayate taṃ mīḷhañca6 yathā sucikāmo.

1158. Evaṃ ce taṃ jano jaññā yathā jānāmi taṃ ahaṃ,
Ārakā parivajjeyya gūthaṭṭhānaṃ’va pāvuse.

1159. Evametaṃ mahāvīra yathā samaṇa bhāsasi,
Ettha ceke visīdanti paṅkamhi’va jaraggavo.

1160. Ākāsamhi haliddiyā yo maññe, rajetave,
Aññena vā’pi raṅgena vighātudayameva taṃ.

1161. Tadākāsasamaṃ cittaṃ ajjhattaṃ susamāhitaṃ,
Mā pāpacitte ahani7 aggikhandhaṃ’va pakkhimā.

1 Dhunāmu-syā.
2 Aṭṭhikaṅkhālakuṭike-sīmu. 1, 2.
3 Maṃsanahāruppasibbite-syā, [PTS.]
4 Uragāṇḍi-sīmu. 1, 2, Pa.
5 Duggandhakaṃ parivajjeyya-syā. Duggandhaṃ kariparibandhaṃ-[PTS.]
6 Miḷhaṃva-[PTS.]
7 Āhari-[PTS] Āhani-pa.

[BJT Page 264] [\x 264/]

1162. Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ,
Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.

1163. Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca,
Aṭṭhiṃ tacena onaddhaṃ saha vatthehi sobhati.

1164. Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,
Alaṃ bālassa mohāya no ca pāragavesino.

1165. Aṭṭhapādakatā kesā nettā añjanamakkhitā,
Alaṃ bālassa mohāya no ca pāragavesino.

1166. Añjanīva navā cittā pūtikāyo alaṅkato,
Alaṃ bālassa mohāya no ca pāragavesino.

1167. Odahi migavo pāsaṃ nāsadā vāguraṃ migo,
Bhutvā nivāpaṃ gacchāma kandakante migabandhake.

1168. Chinno pāso migavassa nāsadā vāguraṃ migo,
Bhutvā nivāpaṃ gacchāma socante migaluddake.

1169. Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ,
Anekākārasampanne sāriputtamhi nibbute.

1170. Aniccā [PTS Page 105] [\q 105/]      vata saṅkhārā uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho.

1171. Sukhumaṃ te paṭivijjhanti1 vilaggaṃ usunā yathā,
Ye pañcakkhandhe passanti parato no ca attato.

1172. Ye ca passanti saṅkhāre parato no ca attato,
Paccabyādhiṃsu nipuṇaṃ vālaggaṃ usunā yathā.

1173. Sattiyā viya omaṭṭho ḍayhamāno’va matthake,
Kāmarāgappahānāya sato bhikkhu paribbaje.

1174. Sattiyā viya omaṭṭho ḍayhamāno’va matthake,
Bhavarāgappahānāya sato bhikkhu paribbaje.

1175. Codito bhāvitattena sarīrantimadhārinā,
Migāramātupāsādaṃ pādaṅguṭṭhena kampayiṃ.

1 Sukhumaṃpaṭivijjhanti-[PTS.]

[BJT Page 266] [\x 266/]

1176. Nayidaṃ sithalamārabbha nayidaṃ appena thāmasā,
Nibbānamadhigantabbaṃ sabbaganthapamocanaṃ.

1177. Ayaṃ ca daharo bhikkhu ayamuttamaporiso,
Dhāreti1 antimaṃ dehaṃ chetvā2 māraṃ savāhiniṃ. 3

1178. Vivaramanupatanti vijjutā vehārassa ca paṇaḍavassa ca,
Nagavivaragato’va4 jhāyati putto appaṭimassa tādino.

1179. Upasanto uparato pantasenāsano muni,
Dāyādo buddhaseṭṭhassa brahmunā abhivandito.

1180. Upasantaṃ uparataṃ pantasenāsanaṃ muniṃ,
Dāyādaṃ buddhaseṭṭhassa vanda brāhmaṇa kassapaṃ.

1181. Yo ca jātisataṃ gacche sabbā brāhmaṇajātiyo,
Sotthiyo5 vedasampanno manussesu punassunaṃ.

1182. Ajjhāyako’pi ce assa tiṇṇaṃ vedāna pāragū,
Etassa vandanāyetaṃ6 kalaṃ nāgghati soḷasiṃ.
1183. Yo so aṭṭhavimokkhāni purebhattaṃ aphassayi, 7
Anulomaṃ paṭilomaṃ tato piṇḍāya gacchati.

1184. Tādisaṃ bhikkhuṃ mā hani māttānaṃ khaṇi brāhmaṇa,
Abhippasādehi manaṃ arahantamhi tādino
Khippaṃ pañjaliko vanda mā te vijaṭi matthakaṃ.

1185. Neso8 passati saddhammaṃ saṃsārena purakkhato,
Adhogamaṃ9 jimhapathaṃ kummaggamanudhāvati. 10

1186. Kimī’va mīḷhasallitto11 saṅkhare adhimucchito,
Pagāḷho lābhasakkāre tuccho gacchati poṭhilo. 12

1187. Imaṃ ca passa āyantaṃ sāriputtaṃ sudassanaṃ,
Vimuttaṃ ubhatobhāge ajjhattaṃ susamāhitaṃ.

1188. Visallaṃ [PTS Page 106] [\q 106/]      khīṇasaṃyogaṃ tevijjaṃ maccuhāyinaṃ,
Dakkhiṇeyyaṃ manussānaṃ puññakkhettaṃ anuttaraṃ,

1 Dhāresi-sīmu. 1, 2.
2 Chetvā-sīmu. 1, 2.
3 Savāhanaṃ-sīmu. 1, 2.
4 Nagavivaragato ca-syā, [PTS.]
5 Sottiyo-sīmu. 1, 2.
6 Vandanāyekaṃ-sīmu. 1, 2, Syā, [PTS.]
7 Purebhattamapassayi-sīmu. 1, 2.
8 Na so-[PTS.]
9 Acaṅkamaṃ-syā, [PTS.]
10 Kumaggamanudhāvati-[PTS.]
11 Mīḷhapalitto-syā.
12 Poṭṭhilo-[PTS.]

[BJT Page 268] [\x 268/]

1189. Ete sambahulā devā iddhamanto yasassino
Dasadevasahassāni sabbe brahmapurohitā
Moggallānaṃ namassantā tiṭṭhanti pañjalīkatā.

1190. Namo te purisājañña namo te purisuttama
Yassa te āsavā khīṇā dakkhiṇeyyo’si mārisa.

1191. Pūjito naradevena uppanno maraṇābhibhū
Puṇḍarīkaṃ’va toyena saṅkhārenopalippati, 1

1192. Yassa muhuttena2 sahassadhā loko saṃvidito sabrahmakappo vasi
Iddhiguṇe cutūpapāte kāle passati devatā sa bhikkhu.

1193. Sāriputto’va paññāya sīlena upasamena ca
Yo’pi pāraṅgato bhikkhu etā’vaparamo siyā.

1194. Koṭisatasahassassa attabhāvaṃ khaṇena nimmine3
Ahaṃ vikubbanāsu kusalo vasībhūtomhi iddhiyā.

1195. Samādhivijjāvasipāramiṃ gato. 4
Moggallānagotto asitassa sāsane
Dhīro namucchindi samāhitindriyo
Nāgo yathā pūtilataṃ’va bandhanaṃ.

1196. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ
Ohito garuko bhāro bhavanetti samūhatā.

1197. Yassatthāya pabbajito agārasmānagāriyaṃ
So me attho anuppatto sabbasaṃyojanakkhayo.

1198. Kīdiso nirayo āsi yattha dussī apaccatha
Vidhuraṃ sāvakamāsajja kakusandhaṃ ca brāhmaṇaṃ.

1199. Sataṃ āsi ayosaṅkū sabbe paccattavedanā
Īdiso nirayo āsi yattha dussī apaccatha
Vidhuraṃ sāvakamāsajja kakusandhaṃ ca brāhmaṇaṃ.

1 Saṅkhārenupalippati-sīmu. 1, 2.
2 Muhutte-[PTS.]
3 Nimmiṇe-sīmu. 1, 2.
4 Vasīpāramīgato-[PTS.]

[BJT Page 270] [\x 270/]
. 4 1200. Yo etamabhijānāti bhikkhu buddhassa sāvako
. 4 Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

1201. Majjhesarassa1 [PTS Page 107] [\q 107/]      tiṭṭhanti vimānā kappaṭṭhāyino2
Vephariyavaṇṇā rucirā accimanto pabhassarā
Accharā tattha naccanti puthu nānattavaṇṇiyo.

1202. Yo etamabhijānāti bhikkhu buddhassa sāvako
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

1203. Yo ve buddhena codito bhikkhusaṅghassa pekkhato
Migāramātupāsādaṃ pādaṅguṭṭhena kampisaṃ. 3

1204. Yo etamabhijānāti bhikkhu buddhassa sāvako
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

1205. Yo vejayanta pāsādaṃ pādaṅguṭṭhena kampayi
Iddhi balenupatthaddho saṃvejesi ca devatā.

1206. Yo etamabhijānāti bhikkhu buddhassa sāvako
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

1207. Yo vejayantapāsāde sakkaṃ so paripucchati
Api āvuso jānāsi taṇhakkhayavimuttiyo
Tassa sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ.

1208. Yo etamabhijānāti bhikkhu buddhassa sāvako
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

1209. Yo brahmānaṃ paripucchati sudhammāyaṃ ṭhito4 sabhaṃ
Ajjā’pi tyāvuso sā diṭṭhi yā te diṭṭhi pure ahu
Passasi vītivattantaṃ brahmaloke pabhassaraṃ.

1210. Tassa brahmā viyākāsi pañhaṃ puṭṭho yathātathaṃ
Na me mārisa sādiṭṭhi yā me diṭṭhi pure ahu.

1211. Passāmi vītivattantaṃ brahumaloke pabhassaraṃ
So’haṃ ajja kataṃ vajjaṃ ahaṃ niccomhi sassato.

1212. Yo etamabhijānāti bhikkhu buddhassa sāvako
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

1213. . Yo mahāneruno kūṭaṃ vimokkhena aphassasi
Vanaṃ pubbavidehānaṃ ye ca bhūmisayā narā.

1 Majjhesāgarasmiṃ-syā, [PTS.]
2 Kappaṭhāyine-sīmu. 1, 2.
3 Kampayiṃ-sīmu. 1, 2.
4 Abhito-[PTS.]

[BJT Page 272] [\x 272/]

1214. Yo etambhijānāti bhikkhu buddhassa sāvako
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

1215. Na ve aggi cetayati ahaṃ bālaṃ ḍahāmīti,
Bālo’va1 jalitaṃ aggiṃ āsajjana padayhati.

1216. Evameva tuvaṃ māra āsajjana3 tathāgataṃ
Sayaṃ dahissasi attānaṃ bālo aggiṃ’va samphusaṃ.

1217. Apuññaṃ pasavī māpo āsajjana tathāgataṃ
Kinnu haññasi pānima na me pāpaṃ vipaccati.
1218. Karato te cīyate4 pāpaṃ cirarattāya antakaka
Māra nibbinda buddhamhā āsaṃ mākāsi bhikkhusu.

1219. Iti [PTS Page 108] [\q 108/]      māraṃ atajjesi bhikkhu bhesakalāvane
Tato so dummano yakkho tatthevantaradhāyathā’ti. 5

Itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthā’ti.

Mahā moggallānattheragāthā.

Tassuddānaṃ:
Saṭṭhikamhi nipātamhi moggallāno mahiddhiko
Eko’va thero gāthāyo2 aṭṭhasaṭṭhi bhavanti tā’ti.

Saṭṭhinipāto niṭṭhito.

1 Bālo ca-sya, [PTS.]
2 Paḍayhati-pa.
3 Asajjānaṃ-[PTS.]
4 Miyyate-sīmu. 1, 2, Syā, [PTS.]
5 Tatthevantaradhāyatīti-[PTS.]