[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 109  [\q 109/]     70. 1. 1]
[BJT Page 274] [\x 274/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa

70. Mahā nipāto.

1220. Nikkhantaṃ vata maṃ santaṃ agārasmānagāriyaṃ1
Vitakkā upadhāvanti pagabbhā kaṇha to ime.

1221. Uggaputtā mahissāsā sikkhitā daḷhadhammino2
Samantā parikimeyyuṃ sahassaṃ apalāyinaṃ.

1222. Sace’pi ettakā bhiyyo āgamissanti itthiyo
Neva maṃ byādhayissanti dhamme samhi patiṭṭhitaṃ. 3

1223. Sakkhīhi me sutaṃ etaṃ4 buddhassādiccabandhuno
Nibbānagamanaṃ maggaṃ tattha me nirato mano.

1224. Evaṃ ce maṃ5 viharantaṃ pāpima upagacchasi
Tathā maccu karissāmi na me maggampi dakkhasi. 6

1225. Aratiṃ ratiṃ ca pahāya sabbaso gehesitaṃ ca vitakkaṃ
Vanathaṃ na kareyya kuhiñci nibbanatho7 avanatho sa bhikkhu. 8

1226. Yamidha paṭhaviṃ ca vehāsaṃ rūpagataṃ jagatogadhaṃ kiñci
Parijīyati sabbamaniccaṃ evaṃ samecca caranti mutattā. 9

1227. Upadhīsu janā gadhitāse diṭṭhe sute10 paṭighe ca mute ca
Ettha vinodaya chandamanejo yo hettha na lippati muni tamāhu.

1228. Aṭṭha saṭṭhisitā savitakkā puthujjanatāyaṃ11 sadhammā niviṭṭhā
Na ca vaggagatassa12 kuhiñci no pana duṭṭhullagāhī13 sa bhikkhu.

1 Agārasmā anagāriyaṃ-[PTS.]
2
3 Svamhi patiṭṭhito-[PTS.]
4 Sakiṃbhi-syā, [PTS.]
5 Evamevaṃ-[PTS.]
6 Maggaṃ udikkhasi-syā, [PTS.]
7 Nibbanathā-[PTS.]
8 Sa hi bhikkhu-[PTS.]
9 Muttantā-syā, [PTS.]
10 Diṭṭhasute-[PTS.]
11 Puthujjanakāya-[PTS.]
12 Vaggagatissa-syā, [PTS.]
13 Duṭṭhullābhāṇi-syā. Padullagāhī-[PTS.]

[BJT Page 276] [\x 276/]

1229. Dabbo [PTS Page 110] [\q 110/]      cirarattasamāhito1 akuhako nipako apihālu,
Santaṃ padaṃ ajjhagamā muni paṭicca parinibbuto kaṅkhati kālaṃ.

1230. Mānaṃ pajahassu gotama manapathaṃ ca jahassu asesaṃ
Mānapathamhi2 sa mucchito vippaṭisārī huvā cirarattaṃ.

1231. Makkhena makkhitā pajā mānahatā nirayaṃ papatanti3
Socanti janā cirarattaṃ mānahatā nirayaṃ upapannā.

1232. Na hi socati bhikkhu kadāci maggajino sammā paṭipanno
Kittiṃ ca sukhaṃ cānubhoti dhammadaso’ti tamāhu tathattaṃ.

1233. Tasmā akhilo padhānavā4 nīvaraṇāni pahāya visuddho
Mānaṃ ca pahāya asesaṃ vijjāyantakaro samitāvī.

1234. Kāmarāgena ḍayhāmi cittaṃ me pariḍayhati
Sādhu nibbāpanaṃ brūhi anukampāya gotama.

1235. Saññāya vipariyesā cittaṃ tepariḍayhati
Nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ.

1236. Saṅkhāre parato passa dukkhato mā ca attato
Nibbāpehi mahārāgaṃ mā ḍayihittho punappunaṃ. *

1237. Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ
Sati kāyagatātyatthu nibbidābahulo bhava.

1238. Animittañca bhāvehi mānānusayamujjaha
Tato mānābhisamayā upasanto carissasi.

1239. Tameva vācaṃ bhāseyya yāyattānaṃ na tāpaye
Pare ca na vihiṃseyya sā ve vācā subhāsitā.

1240. Piyavācameva bhaseyya yā vācā paṭinanditā
Yaṃ anādāya pāpāni paresaṃ bhasate piyaṃ.

1241. Saccaṃ ve amatā vācā esa dhammo sanantano
Sacce atthe ca ṣamme ca āhu satto patiṭṭhitā.

1242. Yaṃ buddho bhāsati vācaṃ khemaṃ nibbānapattiyā
Dukkhassantakiriyāya sā ve vācānamuttamā.

1 Cirarattaṃ samāhito-syā, [PTS.]
2 Mānapathasmiṃ-syā.
3 Patanti-syā, [PTS.]
4 Idhamamānavā-syā, [PTS.]
* [PTS] potthake natthi.

[BJT Page 278] [\x 278/]

1243. Gambhīrapañño medhāvī maggāmaggassa kovido
Sāriputto mahāpañño dhammaṃ deseti bhikkhunaṃ.

1244. Saṅkhittena’pi deseti vitthārena’pi bhāsati
Sālikāyiva1 nigghoso paṭibhānaṃ udīrayī. 2

1245. Tassa [PTS Page 111] [\q 111/]      taṃ desayantassa suṇanti3 madhuraṃ giraṃ
Sarena rajanīyena savanīyena vaggunā,
Udaggacittā muditā sotaṃ odhenti bhikkhavo.

1246. Ajja paṇṇarase visuddhiyā bhikkhū pañcasatā samāgatā
Saṃyojanabandhanacchidā anīghā khīṇapunabbhavā isī.

1247. Cakkavattī yathā rājā amaccaparivārito
Samantā anupariyeti sāgarantaṃ mahiṃ imaṃ.

1248. Evaṃ vijitasaṅgāmaṃ satthavāhaṃ anuttaraṃ
Sāvakā payirupāsanti tevijjā maccuhāyino.

1249. Sabbe bhagavato puttā palāsettha4 na vijjati
Taṇhāsallassa hantāraṃ vande ādiccabandhunaṃ.

1250. Parosahassaṃ bhikkhūnaṃ sugataṃ payirupāsati
Desentaṃ virajaṃ dhammaṃ nibbānaṃ akutobhayaṃ.

1251. Suṇanti dhammaṃ vimalaṃ5 sammāsambuddhadesitaṃ
Sobhati vata sambuddho bhikkhusaṅghapurakkhato.

1252. Nāganāmosi bhagavā isīnaṃ isisattamo,
Mahāmeghova hutvāna sāvake abhivassati. 6

1253. Divāvihārā nikkhamma satthussanakamyatā
Sāvako te mahāvīra pāde vandati vaṅgiso.

1254. Ummaggapathaṃ mārassa abhibhuyya carati pabhijja khilāni
Taṃ passatha pandhanapamuñcakaraṃ asitaṃ’va bhāgaso paṭibhajja. 7

1255. Oghassa hi nittharaṇatthaṃ anekavihitaṃ maggaṃ akkhāsi
Tasmiñca amate akkhāte dhammadasā ṭhitā asaṃhīrā.

1256. Pajjotakaro ativijjha dhammaṃ8 sabbaṭṭhitīnaṃ atikkamamaddā9
¥atvā ca sacchikatvā ca aggaṃ so desayi dasaddhānaṃ.

1 Sālikāyeva-syā, [PTS.]
2 Udīyyati-syā, [PTS.]
3 Suṇantā-[PTS.]
4 Palāpo ettha-[PTS.]
5 Vipulaṃ-syā, [PTS.]
6 Abhivassasi-[PTS.]
7 Pavibhajjātipipāṭho-
8 Ativijjha-[PTS.]
9 Atikkamamadda-sīmu. 1, 2.

[BJT Page 280] [\x 280/]

1257. Evaṃ sudesite dhamme
Ko pamādo vijānataṃ dhammaṃ
Tasmā hi tassa bhagavato sāsane
Appamatto sadā namassamanusikkhe.

1258. Buddhānubuddho yo thero koṇḍañño tibbanikkhamo1
Lā÷ī sukhavihārānaṃ vivekānaṃ abhiṇhaso.

1259. Yaṃ [PTS Page 112] [\q 112/]      sāvakena pattabbaṃ satthusāsanakārinā
Sabbassa taṃ anuppattaṃ appamattassa sikkhato. 2

1260. Mahānubhāvo tevijjo cetopariyakovido
Koṇḍañño buddhadāyādo pāde vandati satthuno.

1261. Nagassa3 passe āsīnaṃ muniṃ dukkhassa pāraguṃ
Sāvakā payirupāsanti tevijjā maccuhāyino.

1262. Cetasā anupariyeti moggallāno mahiddhiko
Cittaṃ nesaṃ samanvesaṃ vippamuttaṃ nirūpadhiṃ.

1263. Evaṃ sabbaṅgasampannaṃ muniṃ dukkhassa pāraguṃ
Anekākārasampannaṃ payirupāsanti gotamaṃ.

1264. Cando yathā vigatavalāhake nabhe
Virocati vītamalo’va bhānumā
Evaṃ’pi aṅgīrasa tvaṃ mahāmuni
Atirocasi yasasā sabbalokaṃ.

1265. Kāvyemattā vicarimha pubbe gāmā gāmaṃ purā puraṃ
Athaddasāma4 sambuddhaṃ sabbadhammāna pāraguṃ.

1266. So me dhammamadesesi muni dukkhassa pāragū
Dhammaṃ sutvā pasīdimha addhā5 no udapajjatha.

1267. Tassāhaṃ vacanaṃ sutvā khandhe āyatanāni ca
Dhātuyo ca viditvāna pabbajiṃ anagāriyaṃ.

1268. Bahunnaṃ6 vata atthāya uppajjanti tathāgatā
Itthīnaṃ purisānaṃ ca ye te sāsanakārakā.

1269. Tesaṃ kho vata atthāya bodhimajjhagamā muni
Bhikkhūnaṃ bhikkhunīnaṃ ca ye niyāmagataddasā. 7

1 Tibbatikkamo-sīmu. 1, 2, Pa.
2 Bhikkhuno-machasaṃ.
3 Nāgassa-syā, [PTS.]
4 Athaddasāmi-sya. [PTS.]
5 Saddhā-[PTS.]
6 Bahunaṃ-sabbattha.
7 Niyāmagataṃ dasā-syā, [PTS.]

[BJT Page 282] [\x 282/]

1270. Sudesitā cakkhumatā buddhenādiccabandhunā
Cattāri ariyasaccāni anukampāya pāṇinaṃ.

1271. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ
Ariyaṃ caṭṭhaṅgikaṃ1 maggaṃ dukkhūpasamagāminaṃ.

1272. Evamete tathā vuttā diṭṭhā me te yathā tathā
Sadattho me anuppatto kataṃ buddhassa sāsanaṃ.
1273. Svāgataṃ vata me āsi mama buddhassa santike
Saṃvibhattesu2 dhammesu yaṃ seṭṭhaṃ tadupāgamiṃ.

1274. Abhiññāpāramippatto sotadhātu visodhitā3
Tevijjo iddhipattomhi cetopariyakovido.

1275. Pucchāmi [PTS Page 113] [\q 113/]      satthāramanomapaññaṃ
Diṭṭho’va dhamme yo vicikicchānaṃ chetvā
Aggāḷave kālamakāsi bhikkhu
¥āto yasassī abhinibbutatto.

1276. Nigrodhakappo iti tassa nāmaṃ,
Tayā kataṃ bhagavā brāhmaṇassa
So’haṃ4 namassaṃ acariṃ muttyapekho5
Āraddhaviriyo daḷhadhammadassī.

1277. Taṃ sāvakaṃ sakka mayaṃ’pi sabbe
Aññātumicchāma samantacakkhu
Samavaṭṭhitā6 no savanāya sotā7
Tuvaṃ no9 satthā tvamanuttarosi.

1278. Chinda no10 vicikicchaṃ brūhi metaṃ
Parinibbutaṃ vedaya bhūripañña
Majjhe’va no bhāsa samantacakkhu
Satto’va devāna sahassanetto.

1279. Ye keci ganthā11 idha mohamaggā
Aññāṇapakkhā vicikicchaṭhānā12
Tathāgataṃ patvā na te bhavanti
Cakkhuṃ hi etaṃ paramaṃ narānaṃ.

1280. No ce hi jātu puriso kilese
Vāto yathā abbhaghanaṃ vihāne13
Tamovassa nivuto14 sabbaloko
Jotimanto’pi na pabhāseyyuṃ. 15

1 Ariyaṭṭhaṅgikaṃ-[PTS.]
2 Savibhattesu-sīmu. 1, 2, Pa.
3 Visodhito-syā, [PTS.]
4 So taṃ-[PTS.]
5 Muttyapekkho-syā.
6 Samavuṭṭhitā-syā.
7 Hetuṃ-sīmu, pa.
8 Sotaṃ-[PTS.]
9 Nu-syā, [PTS.]
10 Chinde’va-syā, [PTS.]
11 Gandho-syā, [PTS.]
12 Vicikicchaṭṭhānā-[PTS.]
13 Vihane-sīmu. 1, 2.
14 Nibbuto-syā, [PTS.]
15 Nappabhāseyyuṃ-sīmu. 1, 2.

[BJT Page 284] [\x 284/]

1281. Dhīrā ca pajjotakarā bhavanti
Taṃ taṃ ahaṃ vīra1 tatheva maññe
Vipassinaṃ jānamupāgamimhā
Parisāsu2 no āvikarohi kappaṃ.

1282. Khippaṃ giraṃ eraya vaggu vagguṃ
Haṃso’va paggayha sanikaṃ nikūja
Bandussarena [PTS Page 114] [\q 114/]      suvikappitena
Sabbe’ te ujjugatā suṇoma.

1283. Pahīnajātimaraṇaṃ asesaṃ
Niggayha dhonaṃ3 paṭivediyāmi4
Na kāmakāro hi5 puthujjanānaṃ
Saṅkheyyakāro’va tathāgatānaṃ.

1284. Sampannaveyyākaraṇaṃ tavedaṃ
Samujjupaññassa6 samuggahītaṃ
Ayamañjali pacchimo suppaṇāmito
Mā mohayī jānamanomapañña.

1285. Parovaraṃ7 ariyadhammaṃ viditvā
Mā mohayī jānamanomavīra8
Vāriṃ yathā ghammani ghammatatto
Vācābhikaṅkhāmi sutaṃ pavassa. 9

1286. Yasatthikaṃ10 brahmacariyaṃ acāri
Kappāyano kacci sataṃ amoghaṃ
Nibbāyi so ādu saupadiseso11
Yathā vimutto ahu taṃ suṇoma.

1287. Acchecchi taṇhaṃ idha nāmarūpe(iti bhagavā)
Taṇhāya sotaṃ dīgharattānusayitaṃ
Atāri jātiṃ maraṇaṃ12 asesaṃ
Iccabravī bhagavā pañcaseṭṭho.

1288. Esa sutvā pasīdāmi vaco te isisattama
Amoghaṃ kira me puṭṭhaṃ na maṃ vañcesi brāhmaṇo.

1289. Yathāvādī tathākārī ahu buddhassa sāvako
Acchecchi vaccuno jālaṃ tataṃ māyāvino daḷhaṃ.

1 Dhīra-syā, [PTS.]
2 Parisāya-syā, [PTS.]
3 Dhotaṃ-sīmu. 1, 2, Pa.
4 Vadessāmi-[PTS.]
5 Hoti-sīmu. 1, 2, Pa.
6 Samujjapaññassa-syā, [PTS.]
7 Paroparaṃ-sīmu. 1, Pa.
8 Jānamanomaviriya-[PTS.]
9 Sutassavassātipi pāḷi
10 Yadatthiyaṃ-[PTS.]
11 Nibbāyi so anupādisesā-sīmu. 1, 2. Nibbāyi so anupādiseso-machasaṃ.
12 Jātimaraṇaṃ-[PTS.]

[BJT Page 286] [\x 286/]

1290. Addasa bhagavā ādiṃ upādānassa kappiyo
Accagā [PTS Page 115] [\q 115/]      vata kappāno1 maccudheyyaṃ suduttaraṃ.

1291. Taṃ devadevaṃ vandāmi puttaṃ te dvipaduttama
Anujātaṃ mahāvīraṃ nāgaṃ nāgassa orasa’nti.

Itthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo abhāsitthā’ti.

Vaṅgīsattheragāthā.

 Mahā nipāto niṭṭhitā.

Tassuddānaṃ:
Sahassaṃ honti tā gāthā tīṇi saṭṭhi satāni ca
Therā ca dve satā saṭṭhi cattāro ca pakāsitā.
Sīhanādaṃ naditvāna buddhaputtā anāsavā
Khemantaṃ pāpuṇitvāna aggikkhandhā’va nibbutā’ti.

Theragāthāpāḷi niṭṭhitā.

1 Kappāyato-syā.