[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[PTS Page 123] [\q 123/]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 002] [\x   2/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

Ekakanipāto.

1. 1
1. Sukhaṃ supāhi therike katvā coḷena pārutā,
Upasanto hi te rāgo sukkhaḍākaṃ va kumbhiyanti.

Itthaṃ sudaṃ aṭñatarātherī apaññātā bhikkhunī gāthaṃ abhāsitthā’ti.

Aṭñataratherīgāthā.

1. 2
2. Mutte muccassu yogehi cando rāhuggahā iva,
Vippamuttena cittena anaṇā bhuṭjapiṇḍakanti.

Itthaṃ sudaṃ bhagavā muttaṃ sikkhamānaṃ imāya gāthāya abhiṇhaṃ ovadatī’ti.

Muttātherīgāthā.

1. 3
3. Puṇṇo pūrassu dhammehi cando paṇṇarasoriva, 1
Paripuṇṇāya paṭñāya pamokkhandhaṃ2 padālayāti.

Itthaṃ sudaṃ puṇṇā therī gāthaṃ abhāsitthā’ti.

Puṇṇātherīgāthā.

1 Paṇṇaraseriva-machasaṃ.
2 Tamokhandhaṃ-machasaṃ.

[BJT Page 4] [\x   4/]

1. 4
4. Tasse sikkhassu sikkhāya mā taṃ yogā upaccaguṃ,
Sabbayogavisaṃyuttā cara loke anāsavā’ti.

Itthaṃ sudaṃ tissā therī gāthaṃ abhāsitthā’ti.

Tisisātherīgāthā.

1. 5
5. Tisse yuṭjassu dhammehi khaṇo taṃ mā upaccagā,
Khaṇātītā hi socanti nirayamhi samappitā’ti.

Itthaṃ sudaṃ tissā therī gāthaṃ abhāsitthā’ti.

Tissātherīgāthā.

1. 6
6. Dhīre [PTS Page 124] [\q 124/]      nirodhaṃ phussehi1 saṭñā vūpasamaṃ sukhaṃ,
Ārādhayāhi nibbānaṃ yogakkhemaṃ anuttaraṃ. 2

Itthaṃ sudaṃ dhīrā therī gāthaṃ abhāsitthā’ti.

Dhīrātherīgāthā.

1. 7
7. Vīrā vīrehi dhammehi bhikkhunī bhāvitindriyā,
Dhārehi antimaṃ dehaṃ chetvā4 māraṃ savāhininti. 3

Itthaṃ sudaṃ vīrā therī gāthaṃ abhāsitthā’ti.

Vīrātherīgāthā.

1. 8
8. Saddhāya pabbajitvāna mitte mittaratā bhava,
Bhāvehi kusale dhamme yogakkhemassa pattiyāti.

Itthaṃ sudaṃ mittātherī gāthaṃ abhāsitthā’ti.

Mittātherīgāthā.

1 Phusehi-machasaṃ.
2 Yogakkhema manuttaraṃ-machasaṃ.
3 Savāhananti-machasaṃ.
4 Chetvā-sī.

[BJT Page 6] [\x   6/]

1. 9
9. Saddhāya pabbajitvāna bhadre bhadraratā bhava,
Bhāvehi kusale dhamme yogakkhemaṃ anuttaranti.

Itthaṃ sudaṃ bhadrā therī gāthaṃ abhāsitthā’ti.

Bhadrātherīgāthā.

1. 10
10. Upasame tare oghaṃ maccudheyyaṃ suduttaraṃ,
Dhārehi antimaṃ dehaṃ jetvā1 māraṃ savāhininti. 2

Itthaṃ sudaṃ upasamā therī gāthaṃ abhāsitthā’ti.

Upasamātherīgāthā.

1. 11
11. Sumuttā sādhu muttāmhi tīhi khujjehi muttiyā,
Usukkhalena musalena patinā khujjakena ca,
Muttāmhi jātimaraṇā bhavanetti samūhatāti.

Itthaṃ sudaṃ muttā therī gāthaṃ abhāsitthā’ti.

Muttātherīgāthā.

1. 12
12. Chandajātā avasāyī manasā ca phuṭhā3 siyā,
Kāmesu appaṭibaddhacittā uddhaṃ sotāti vuccatīti. 4

Itthaṃ sudaṃ dhammadinnā therī gāthaṃ abhāsitthā’ti.

Dhammadinnātherīgāthā.

1. 13
13. Karotha buddhasāsanaṃ yaṃ katvā nānutappati,
Khippaṃ pādāni dhovitvā ekamante nisīdathāti.

Itthaṃ sudaṃ visākhā therī gāthaṃ abhāsitthā’ti.

Visākhātherīgāthā.

1 Chetvā-sī.
2 Svāhananti-machasaṃ.
3 Phuṭṭhā-machasaṃ.
4 Uddhaṃsotā vimuccatīti-sī.

[BJT Page 8] [\x   8/]

1. 14
14. Dhātuyo dukkhato disvā mā jātiṃ punarāgami,
Bhave chandaṃ virājetvā upasantā carissasīti.

Itthaṃ sudaṃ sumanā therī gāthaṃ abhāsitthā’ti.
Sumanātherīgāthā.

1. 15
15. Kāyena [PTS Page 125] [\q 125/]      saṃvutā āsiṃ vācāya uda cetasā,
Samūlaṃ taṇhaṃ abbuyha1 sītibhūtamhi nibbutāti.

Itthaṃ sudaṃ uttarā therī gāthaṃ abhāsitthā’ti.

Uttarātherīgāthā.

1. 16
16. Sudhaṃ tvaṃ vuḍḍhake sebhi katvā coḷena pārutā,
Upasanto hi te rāgo sītibhūtāsi nibbutāti.

Itthaṃ sudaṃ sumanā buḍḍhapabbajātā therī gāthaṃ abhāsitthā’ti.

Sumanābuḍḍhapabbajitātherīgāthā.

1. 17
17. Piṇḍapātaṃ caritvāna daṇḍamolubbha dubbalā,
Vedhamānehi gattehi tattheva nipatiṃ chamā,
Disvā ādīnavaṃ kāye atha cittaṃ vimucci meti.

Itthaṃ sudaṃ dhammā therī gāthaṃ abhāsitthā’ti.

Dhammātherīgāthā.

1. 18
18. Hitvā ghare pabbajitā2 hitvā puttaṃ pasuṃ piyaṃ,
Hitvā rāgaṭca dosañca avijjañca virājiya,
Samūlaṃ taṇhaṃ abbuyha upasantamhi nibbutāti.

Itthaṃ sudaṃ saṅghā therī gāthaṃ abhāsitthā’ti.

Aṅghātherīgāthā.

Ekakanipāto niṭṭhito.

1 Taṇahamabbuyha-machasaṃ.
2 Pabbajitvā-machasaṃ.