[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 10] [\x  10/]
[PTS Page 125] [\q 125/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

2. Dukanipāto.

2. 1
19. Āturaṃ asuciṃ pūtiṃ passa nande samussayaṃ,
Asubhāya cittaṃ bhavehi ekaggaṃ susamāhitaṃ.

20. Animittañca bhāvehi mānānusayamujjaha,
Tato mānābhisamayā upasantā carissasīti.

Itthaṃ sudaṃ bhagavā abharūpanandaṃ sikkhamānaṃ imāha gāthāhi abhiṇhaṃ ovadatīti.

Abhirūpanandātherīgāthā.

2. 2
21. Ye ime sattabojjhaṅgā maggā nibbānapattiyā,
Bhāvitā te mayā sabbe yathā buddhena desitā.

22. Diṭṭho hi me so bhagavā antimoyaṃ samussayo,
Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo’ti.

Itthaṃ sudaṃ jentā therī gāthāyo abhāsitthā’ti.

Jentātherīgāthā.

2. 3
23. Sumuttike [PTS Page 126] [\q 126/]      sumuttike1 sādhu muttikāmhi musalassa,
Ahiriko me chattakaṃ vāpi2 ukkhalikā me deḍḍhabhaṃ vāti.

24. Rāgañca ahaṃ dosañca cicciṭi cicciṭīti vihanāmi,
Sā rukkhamūlamupagamma ahosukhanti sukhato jhāyāmīti.

Itthaṃ sudaṃ sumaṅgalamātā therī gāthāyo abhāsitthā’ti.

Sumaṅgalamātātherīgāthā.

1 Sumuttikā, sumuttikā-machasaṃ.
2 Ahitako me vāto vāti-pu.

[BJT Page 12] [\x  12/]

25. Yāva kāsijanapado suṅko me tattako ahu,
Taṃ katvā negamā agghaṃ aḍḍhenagghaṃ1 ṭhapesi maṃ.

26. Atha nibbindahaṃ rūpe nibbindaṃ ca virajjahaṃ,
Mā puna jātisaṃsāraṃ sandhāveyyaṃ punappunaṃ,
Tisso vijjā acchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ aḍḍhakāsītherī gāthāyo abhāsitthā’ti.

Aḍḍhakāsītherīgāthā.

2. 5
27. Kiñcāpi khomhi kisikā gilānā bāḷhadubbalā,
Daṇaḍamolubbha gacchāmi pabbataṃ abhirūhiya.

28. Saṅghāṭiṃ nikkhipitvāna pattakaṃ ca nikujjiya,
Sele khambhesimattānaṃ namokkhandhaṃ2 padāliyāti.

Itthaṃ sudaṃ cittā therī gāthāyo abhāsitthā’ti.

Cittātherīgāthā.

2. 6
29. Kiñcāpi khomhi dukkhitā dubbalā gatayobbanā,
Daṇaḍamolubbha gacchāmi pabbataṃ abhirūhiya.

30. Nikkhipitvāna jaṅghāṭiṃ pattakaṃ ca nikujjiya
Nisinnā camhi selamhi atha cittaṃ vimucci me,
Tisso vijjā anuppattā kataṃ buddhassa sāsananti.

Itthaṃ sudaṃ mettikā therī gāthāyo abhāsitthā’ti.

Mettikātherīgāthā.

2. 7
31. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ,
Uposathaṃ [PTS Page 127] [\q 127/]      upāgañchiṃ devakāyābhinandinī.

32. Sājja ekena bhattena muṇḍā saṅghāṭipārutā
Devakāyaṃ na patthehaṃ vineyya hadaye daranti.

Itthaṃ sudaṃ mettā3 therī gāthāyo abhāsitthā’ti.

Mettātherīgāthā.

1 Agghenagghaṃ-machasaṃ.
2 Tamokhandhaṃ-machasaṃ.
3 Mittā-machasaṃ.

[BJT Page 14] [\x  14/]

2. 8
33. Uddhaṃ pādatalā amma adho ve kesamatthakā,
Paccavekkhassu’maṃ kāyaṃ asuci pūtigandhikaṃ.

34. Evaṃ viharamānāya sabbo rāgo samūhato,
Pariḷāho samucchinno sītibhūtāmhi nibbutāti.
Itthaṃ sudaṃ abhayamātā therī gāthāyo abhāsitthā’ti.

Abhayamātātherīgāthā.

2. 9
35. Abhaye bhiduro kāyo yattha sattā puthujjanā,
Nikkhipippāmimaṃ dehaṃ sampajānā satīmatī.

36. Bahūhi dikkhadhammehi appamādaratāya me,
Taṇhakkhayo anuppatto kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ abhayātherī gāthāyo abhāsitthā’ti.

Abhayātherīgāthā.

2. 10
37. Catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ,
Aladdhā cetaso santiṃ citte avasavattinī.

38. Tassā me aṭṭhamī ratti yato taṇhā samūhatā,
Bahūhi dukkhadhammehi appamādaratāya me,
Taṇhakkhayo anuppatto kataṃ buddhassa sāsananti.

Itthaṃ sudaṃ sāmā therī gāthāyo abhāsitthā’ti.

Sāmātherīgāthā.

Dukanipāto niṭṭhito.