[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 16] [\x  16/]
[PTS Page 127] [\q 127/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

3. Tikanipāto.

3. 1
39. Paṇṇavīsativassāni yato pabbajitāya me
Nā÷ijānāmi cittassa samaṃ laddhaṃ kudācanaṃ.

40. Aladdhā cetaso santiṃ citte avasavattinī
Tato saṃvegamāpādiṃ saritvā jinasāsanaṃ.

41. Bahūhi dukkhadhammehi appamāsaratāya me
Taṇhakkhayo anuppatto kataṃ buddhassa sāsanaṃ
Ajja [PTS Page 128] [\q 128/]      me sattamī ratti yato taṇhā visositāti.

Itthaṃ sudaṃ sāmā therī gāthāyo abhāsitthā’ti.

Sāmātherīgāthā.
3. 2
42. Catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ
Aladdhā cetaso santiṃ citte avasavattinī.

43. Sā bhikkhunīṃ upagañchiṃ1 yā me saddhāyikā ahu
Sā me dhammamadesesi khandhāyatanadhatuyo.

44. Tassā dhammaṃ suṇitvāna yathā maṃ anusāsi sā
Sattāhaṃ ekapallaṅke nisīdiṃ sukhasamappitā
Aṭṭhamiyā pāde pasāresiṃ tamokkhandhaṃ2 padāliyāti.

Itthaṃ sudaṃ uttamā therī gāthāyo abhāsitthā’ti.

Uttamātherīgāthā.

3. 3
45. Ye ime sattabejjhaṅgā maggā nibbānapattiyā
Bhāvitā te mahā sabbe yathā buddhena desitā.

46. Suññatassānimittassa lābhinīhaṃ yadicchakaṃ
Orasā dhītā buddassa nibbānābhiratā sadā.

47. Sabbe kāmā samucchinnā ye dibbā ye ca mānusā
Vikkhīṇo jāti saṃsāro natthidāni punabbhavoti.

Itthaṃ sudaṃ aparā uttamā therī gāthāyo abhāsitthā’ti.

Uttamātherīgāthā.

1 Upagacchiṃ-machasaṃ.
2 Tamokhandhaṃ-machasaṃ.

[BJT Page 18] [\x  18/]

3. 4
48. Divāvihārā nikkhamma gijjhakūṭamhi pabbate
Nāganamogāhamuttiṇṇaṃ nadītīramhi addasaṃ.

49. Puriso aṅkusamādāya dehi pādanti yācati
Nāgo pasārayī pādaṃ puriso nāgamāruhi.

50. Disvā adantaṃ damitaṃ manussānaṃ vasaṃ gataṃ,
Tato cattaṃ samādhesiṃ khalu tāya vanaṃ gatāti.

Itthaṃ sudaṃ antikā therī gāthāyo abhāsitthā’ti.

Dantikātherīgāthā.
3. 5
51. Amma jīvatīti1 vanamhi kandasi attānaṃ adhigaccha ubbirī
Cūḷāsīti sahassāni sabbā jīva sanāmikā
Etamhāḷāne daḍḍhā tāsaṃ kamanusocasi.

52. Abbahī [PTS Page 129] [\q 129/]      vata me sallaṃ duddasaṃ hadayanissitaṃ2
Yaṃ me sokaparetāya dhītusokaṃ vyapānudī.

53. Sājja abbūḷhasallāhaṃ nicchātā parinibbutā
Buddhaṃ dhammañca saṅghañca upemi saraṇaṃ muninti.

Itthaṃ sudaṃ ubbarī therī gāthāyo abhāsitthā’ti.

Ubbirītherīgāthā.

3. 6
54. Kime3 katā rājagahe mussā madhupītāva4 acchare
Ye sukkaṃ na upāsanti desentiṃ buddhasāsanaṃ.

55. Tañca appaṭivānīyaṃ asecanakamojavaṃ
Pivanti maññe sappaññā valāhakamivaddhagu.

56. Sukkā sukkehi dhammehi vītarāgā samāhitā
Dhāreti antimaṃ dehaṃ chetvā māraṃ savāhaninti. 5

Itthaṃ sudaṃ sukkā therī gāthāyo abhāsitthā’ti.

Sukkātherīgāthā.

1 Jīvāni-katthaci.
2 Hadayassitaṃ-machasaṃ.
3 Kiṃ me-machasaṃ
4 Madhuṃ pītāva-machasaṃ.
5 Savāhananti-machasaṃ.

[BJT Page 20] [\x  20/]

3. 7
57. Natthi nissaraṇaṃ loke kiṃ vivekena kāhasi
Bhuñjāhi kāmaratiyo māhu pacchānutāpinī.

58. Sattisūlūpamā kāmā khandhasaṃ adhikuṭṭanā
Yaṃ tvaṃ kāmaratiṃ brūsi aratī dāni sā mama.

59. Sabbattha vihatā nandī tamokkhandho padālito
Evaṃ jānāhi pāpima nihato tvamasi antakāti.

Itthaṃ sudaṃ selā therī gāthāyo abhāsitthā’ti.

Selātherīgāthā.

3. 8
60. Yaṃ taṃ isīhi pattabbaṃ ṭhānaṃ dubisambhavaṃ
Na taṃ dvaṅgulapaññāya4 sakkā pappotumitthiyā.

61. Itthibhāvo no kiṃ kayirā cittamhi susamāhite
¥āṇamhi vattamānamhi sammā dhammaṃ vipassato.

62. Sabbattha [PTS Page 130] [\q 130/]      vihatā nandi tamokkhandho padālito
Evaṃ jānāhi pāpima nihato tvamasi antakāti.

Itthaṃ sudaṃ somā therī gāthāyo abhāsitthā’ti.

Somātherīgāthā.

Tikanipāto niṭṭhito.

1 Dvaṅgulipaññāya-pa.