[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 22] [\x  22/]
[PTS Page 130] [\q 130/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

4. Catukkanipāto.

4. 1
63. Putto buddhassa dāyādo kassapo susamāhito,
Pubbenivāsaṃ yo vedī saggāpāyañca passati.

64. Atho jātikkhayaṃ patto abhiññāvosito muni,
Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo.

65. Tathema bhaddākāpilāni tevijjā maccuhāyinī,
Dhāreti antimaṃ dehaṃ chetvā1 māraṃ savāhiniṃ. 2

66. Disvā ādīnavaṃ loke ubho pabbajitā mayaṃ,
Tyamhā khīṇāsavā dantā sītibhūtāmha nibbutāti.

Itthaṃ sudaṃ bhaddākāpilānī therī gāthāyo abhāsitthā’ti.

Bhaddānāpilānītherīgāthā.

Catukkanipāto niṭṭhito.

1 Chetvā-sī.
2 Savāhanaṃ-machasaṃ.