[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 24] [\x  24/]
[PTS Page 130] [\q 130/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

5. Pañcakanipāto.

5. 1
67. Paṇṇavīsativassāni yato pabbajitā ahaṃ
Naccharāsaṅghatamattampi1 cittassūpasamajjhagaṃ.

68. Aladdhā cetaso santiṃ kāmarāgenamassutā,
Bāhāpaggayha kandantī vihāraṃ pāvisiṃ ahaṃ.

69. Taṃ bhikkhunīmupāgañjiṃ2 yā me saddhāyikā ahu,
Sā me dhammamadesesi khandhāyatanadhātuyo.

70. Tassā dhammaṃ suṇitvāna ekamante upāvisiṃ,
Pubbenivāsaṃ jānāmi sibbacakkhuṃ visodhitaṃ.

71. Cetopariyañāṇañca [PTS Page 131] [\q 131/]      sotadhatu visodhitā,
Ididhipi me sacchikatā patto me āvakkhayo,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.

Itthaṃ sudaṃ aññatarā therī gāthāyo abhāsitthā’ti.

Aññatarātherīgāthā.

5. 2
72. Mattā vaṇṇena rūpena sobhaggena yasena ca,
Yobbanena cūpatthaddhā aññāsamatimaññihaṃ.

73. Vibhūsitvā3 imaṃ kāyaṃ sucittaṃ bālalāpanaṃ,
Aṭṭhāsiṃ vesidvāramhi luddo pāsamivoḍḍiya.

74. Pilandhanaṃ vidaṃsentī guyhaṃ pakāsikaṃ bahuṃ,
Akāsiṃ vividhaṃ māyaṃ ujjhagghantī bahuṃ janaṃ.

75. Sājja piṇḍaṃ caritvāna muṇḍā saṅghāṭipārutā,
Nisinnā rukkhamūlamhi avitakkassa lābhinī.

76. Sabbe yogā samucchinnā ye sibbā ye ca mānusā,
Khepetvā āsave sabbe sītibhūtāmhi nibbutāti.

Itthaṃ sudaṃ vimalātherī gāthāyo abhāsitthā’ti.

Vimalātherīgāthā.

1 Nāccharāsaṅghatamattampi-machasaṃ.
2 Sā bhikkhunī upāgañchī-sīmu. 1, 2. Sā bhikkhunīṃ upāgacchīṃ-[PTS.]
3 Vibhūsetvā-machasaṃ.

[BJT Page 26] [\x  26/]

5. 3
77. Ayoniso manasikārā kāmarāgena aṭṭitā, 1
Ahosaṃ uddhatā pubbe citte avasavattinī.

78. Pariyuṭṭitā kilesehi2 subhasaññānuvattinī, 3
Samaṃ cittassa nālabhiṃ4 rāgacittavasānugā.

79. Kisā paṇaḍu vivaṇṇā ca sattavassāni cāri’haṃ,
Nāhaṃ divā vā rattiṃ vā sukhaṃ vindiṃ sudukkhitā.

80. Tato ajjuṃ gahetvāna pāvisaṃ vanamantaraṃ,
Varaṃ me idha ubbandhaṃ yañca hīnaṃ punācare.

81. Daḷhaṃ pāsaṃ karitvāna rukkhasākhāya bandhiya,
Pakkhipiṃ [PTS Page 132] [\q 132/]      pāsaṃ gīvāya5 atha cittaṃ vimucci meti.

Itthaṃ sudaṃ sīhā therī gāthāyo abhāsitthā’ti.

Sīhātherīgāthā.

5. 4
82. Āturaṃ asuciṃ pūtiṃ passa nande samussayaṃ
Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ.

83. Yachā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ
Duggandhaṃ pūtikaṃ vāti bālānaṃ abhinanditaṃ.

84. Evametaṃ avekkhantī rattindivamatanditā
Tato sakāya paññāya abhinibbhijja6 dakkhisaṃ. 7

85. Tassā me appamattāya vicinantiyā yoniso
Yathābhūtaṃ ayaṃ kāyo diṭṭho santarabāhiro.

86. Atha nibbindahaṃ8 kāye ajjhattañca virajjahaṃ
Appamattā visaṃ yuttā upasantāmhi nibbutāti.

Itthaṃ sudaṃ sundarīnandātherī gāthāyo abhāsitthā’ti.

Sundarīnandātherīgāthā.

1 Additā-[PTS.]
2 Klesehi-machasaṃ.
3 Sukhasaññānuvattinī-[PTS.]
4 Na lahiṃ-sīmu.
5 Gīvāyaṃ-[PTS.]
6 Dahinibbijjha-machasaṃ. Abhinibbijja-sīmu.
7 Dikkhisiṃ-sīmu.
8 Nibbindihaṃ-sīmu.

[BJT Page 28] [\x  28/]

5. 5
87. Aggiṃ candañca1 devatā ca namassihaṃ
Nadītitthāni gantvāna udakaṃ oruhāmihaṃ.

88. Bahuvatasamādānā aḍḍhaṃ sīsassa olikhiṃ,
Chamāya seyyaṃ kappemi rattiṃ bhattaṃ na bhuñjihaṃ2

89. Vibhūsāmaṇḍanaratā nahāpanucchāsanehi ca
Upākāsiṃ imaṃ kāyaṃ kāmarāgena aṭṭitā.

90. Tato saddhaṃ labhitvāna pabbajiṃ anagāriyaṃ,
Disvā kāyaṃ yathābhūtaṃ3 kāmarāgo samūhato.

91. Sabbe bhavā samucchinnā icchā ca patthanāpi ca,
Sabbayogavisaṃyuttā santiṃ pāpuṇi4 cetasoti.

Itthaṃ sudaṃ nanduttarā therī gāthāyo abhāsitthā’ti.

Nanduttarātherīgāthā.

5. 6
92. Saddhāya pabbajitvāna agārasmānagāriyaṃ
Vicarihaṃ tena tena lābhasakkāra ussukā.

93. Riñcitvā [PTS Page 133] [\q 133/]      paramaṃ atthaṃ hīnaṃ atthamasevihaṃ
Kilesānaṃ vasaṃ gantvā sāmaññatthaṃ na bujjhahaṃ.

94. Tassā me ahu saṃvego nisinnāya vihārake
Ummaggapaṭipannamhi taṇhāya vasamāgatā.

95. Appakaṃ jīvitaṃ mayhaṃ jarā vyādhi ca maddati,
Jarāya bhijjate kāyo na me kālo pamajjituṃ.

96. Yathābhūtaṃ avekkhantī khandhānaṃ udayabbayaṃ,
Vimuttacittā uṭṭhāsiṃ kataṃ buddhassa sāsananti.

Itthaṃ sudaṃ mittā kāḷi therī gāthāyo abhāsitthā’ti.

Mittākāḷitherīgāthā.
1 Sūriyañca-machasaṃ.
2 Bhuñjahaṃ-machasaṃ.
3 Tathābhūtaṃ-[PTS.]
4 Pāpuṇiṃ-[PTS.]
[BJT Page 30] [\x  30/]

97. Agārasmiṃ vasantīhaṃ dhammaṃ sutvāna bhikkhuno,
Addasaṃ virajaṃ dhammaṃ nibbānaṃ padamaccutaṃ.

98. Sāhaṃ puttaṃ dhītarañca1 dhanadhaññañca chaḍḍiya
Kese chedāpayitvāna pabbajiṃ anagāriyaṃ.

99. Sikkhamānā ahaṃ santī bhāventī maggamañjasaṃ,
Pahāsiṃ rāgadosañca tadekaṭṭhe ca āsave.

100. Bhikkhunī upasampajja pubbe jātimanussariṃ
Visodhitaṃ dibbacakkhuṃ vimalaṃ sādhubhāvitaṃ.

101. Saṅkhāre parato disvā hetujāte palokite
Pahāsiṃ āsave sabbe sītibhūtāmhi nibbutāti.

Itthaṃ sudaṃ sakulātherī gāthāyo abhāsitthāti.

Sakulātherīgāthā.

5. 8
102. Dasa putte vijāyitvā asmiṃ rūpasamussaye
Tatohaṃ dubbalā jiṇṇā bhikkhunīṃ upasaṅkamiṃ.

103. Sā me dhammamadesesi khandhayatanadhātuyo
Tassā dhammaṃ suṇitvāna kese chetvāna pabbajiṃ.

104. Tassā me sikkhamānāya dibbacakkhu visodhitaṃ,
Pubbenimāsaṃ jānāmi yattha me vustaṃ pure.

105. Animittañca [PTS Page 134] [\q 134/]      bhāvemi ekaggā susamāhitā,
Anantarā vimokkhāsiṃ anupādāya nibbutā.

106. Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā,
Dhī tavatthu jare chamme2 natthi dāni punabbhavoti.

Itthaṃ sudaṃ soṇā therī gāthāyo abhāsitthāti.

Soṇatherīgāthā.

1 Dhītañca-si.
2 Ṭhiticata thujanejamahi- [PTS.]
[BJT Page 32] [\x  32/]

5. 9.

107. Lunakesi paṅkadharī vakasāṭī pure cariṃ,
Avajje vajjamatinī vajje cāvajjadassinī.

108. Divāvihārā nikkhamma gijjhakūṭamhi pabbate
Addasaṃ virajaṃ buddhaṃ bhikkusaṅghapurakkhataṃ.

109. Nihacca jāṇuṃ vanditvā sammukhā pañjaliṃ akaṃ,
Ehi bhaddeti maṃ avaca sā me āsūpasampadā.

110. Ciṇṇā aṅgā ca magadhā vajjī kāsī ca kosalā,
Anaṇā paṇṇāsavassāni raṭṭhapiṇḍamabhañjihaṃ.

111. Puññaṃ vata pasavi bahuṃ sappañño vatāyaṃ upāsako,
Yo bhaddāya cīvaraṃ adāsi vippamuttāya sabbaganthehīti.
Itthaṃ sudaṃ bhaddā kuṇḍalakesā therī gāthāyo abhāsitthāti.

Bhaddākuṇḍalakesātherīcagāthā.
5. 10.

112. Naṅgalehi kasaṃ khettaṃ bījāni pavapaṃ chamā,
Puttadārāni posentā dhanaṃ vindanti mānavā.

113. Kimahaṃ sīlasampannā satthusāsanakārikā,
Nibbānaṃ nādhigacchāmi akusitā anuddhati.

114. Pade pakkhālayitvāna udakesu karomahaṃ,
Padodakacca disvāna thalato ninnamāgataṃ.

115. Tato cittaṃ samādhesiṃ assaṃ bhaddaṃ’vajāniyaṃ,
Tato [PTS Page 135] [\q 135/]      dīpaṃ gahetvāna vihāraṃ pāvisiṃ ahaṃ.

116. Seyyaṃ olokayitvāna mañcakamhi upāvisiṃ,
Tato sūciṃ gahetvāna vaṭṭiṃ okassayāmahaṃ
Padipasseva nibbānaṃ vimokkho ahu cetasoti.

Itthaṃ sudaṃ pamācārā theri gāthāyo abhāsitthāti.
Pamācārātherīgāthā.

[BJT Page 34] [\x  34/]

5. 11.
117. Mūsalāni gahetvāna dhaññaṃ koṭṭenti mānavā1
Puttadārāni posentā dhanaṃ vindanti mānavā1:

118. Karotha buddhasāsānaṃ yaṃ tatvā nānutappati,
Khippaṃ pādāni dhovitvā ekamante nisīdatha,
Cetosamathamanuyuttā karotha buddhasāsanaṃ.

119. Tassā tā vacanaṃ sutvā paṭācārāya sāsanaṃ,
Pāde pakkhālayitvāna ekamantaṃ upāvisuṃ,
Cetosamathamanuyuttā akaṃsu buddhasāsanaṃ.

120. Rattiyā purime yāme pubbajātiṃ anussaruṃ,
Rattiyā majjhime yāme dibbacakkhuṃ visodhayuṃ,
Rattiyā pacchime yāme tamokkhandhaṃ padālayuṃ.

121. Uṭṭhāya pāde vandiṃsu katā te anusāsanī,
Indaṃca tidasā devā saṅgāme aparājitaṃ,
Purakkhatvā vihariyāma tevijjamha anāsavāti.

Itthaṃ sudaṃ tiṃsamattā therī bhikkhunīyo gāthāyo abhāsitthāti.

Tiṃsamattātherī bhikkhūnīgāthā.

5. 12.
122. Duggatāhaṃ pure āsiṃ vidhavā ca aputtikā,
Vinā mittehi ñātīhi bhattacoḷassa nādhigaṃ.

123. Pattaṃ daṇḍañca gaṇhitvā bhikkhamānā kulākulaṃ,
Sūtuṇhena ca ḍayhantī sattavassāni cārihaṃ.

124. Bhikkuniṃ puna disvāna annapānassa lābhiniṃ,
Upasaṅkammāvecaṃ pabbajjaṃ anagāriyaṃ.

125. Sā [PTS Page 136] [\q 136/]      ca maṃ anukampāya pabbajesi paṭicarā,
Tato maṃ ovaditvāna paramatthe niyajesayī.

126. Tassāhaṃ vacanaṃ sutvā akāsiṃ anusāsaniṃ,
Amoghoyyāya ovādo tevijjamhi anāsavāti.

Itthaṃ sudaṃ candā therī gāthāyo abhāsitthāti.

Candatherīgāthā.

Pañcakanipāto niṭṭhito.

1. Māṇavā- machasaṃ.