[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 36] [\x  36/]
[PTS Page 136] [\q 136/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

6. Chakkanipāto.

6. 1.
127. Yassa maggaṃ na jānāti āgatassa gatassa vā
Taṃ kuto āgataṃ sattaṃ mama puttoti rodasi.

128. Maggañca khossa jānāsi āgatassa gatassa vā
Na naṃ samanu socesi evaṃ dhammā hi pāṇīno.

129. Ayācito tatāgacchi ananuññāto1 ito gato
Kutoci nūna āgantvā vasitvā katipāhakaṃ
Ito’pi aññena gato tato aññena2 gacchati.

130. Teto manussarūpena sa saranto gamissati,
Yathāgato tathā gato kā tattha paridevanā.

131. Abbahī vata me sallaṃ duddasaṃ hadayanissitaṃ3
Yā me sokaparetāya puttasokaṃ vyapānudi.

132. Sājja abbūḷhasallāhaṃ nicchātā parinibbutā
Buddhaṃ dhammañca saṅghañca upemi saraṇaṃ muniṃ.

Itthaṃ sudaṃ pañcasatamattā therī bhikkhunīyo gāthāyo abhāsitthāti.

Pañcasatamattānaṃ therīnaṃ gāthā.

133. Puttasokenahaṃ aṭṭā khittacittā visaññinī,
Naggā pakiṇṇakesi ca tena tena vicārihaṃ.

134. Casiṃ4 saṅkārakūṭesu susāne rathiyāsu ca
Acariṃ tīṇi vassāni khuppipāsā samappitā.

135. Athaddasāsiṃ5 [PTS Page 137] [\q 137/]      sugataṃ nagaraṃ mithilaṃ pati, 6
Adantānaṃ dametāraṃ samaṃbuddhamakutobhayaṃ.

136. Sacittaṃ7 paṭiladdhāna vanditvāna upāvisiṃ
So me dhammamadesesi anukampāya gotamo.

137. Tassa dhammaṃ suṇitvāna pabbajiṃ anagāriyaṃ
Yuñjantī satthu vacane sacchākāsiṃ padaṃ sivaṃ.

138. Sabbe sokā samucchinnā pahīnā etadantīkā
Pariññātā hi me vatthu yato sokānasambhavo.
Itthaṃ sudaṃ vāseṭṭhi therī gāthāyo ahāsiti.
Vāseṭṭhitherigāthā.

1. Nānuññato- machasaṃ 2. Bhatovaññena-machasaṃ. 3. Bhadayassitaṃ - machasaṃ 4. Vithi-machasaṃ. 5. Athaddassāmi [PTS] 6. Gataṃ -[PTS 7.] Saṃcittaṃ-[PTS]

[BJT Page 38] [\x  38/]

6. 3.
139. Daharā tvaṃ rūpavatī ahampi daharo yuvā,
Pañcaṅgikena turuyena ehi kheme ramāmase.
140. Iminā pūtikāyena āturena pabhaṅgunā
Ammiyāmi1 harāyāmi kāmataṇhā samūhatā.

141. Sattisūḍūpamākāmā khandhāsaṃ2 adhikuṭṭanā
Yaṃ nvaṃ kāmaratiṃ brūsi arati dāni sā mama. 3

142. Sabbaṭtha vihatā nandi tamokkhandho padālito
Evaṃ jānāhi pāpima nihato tvamasi antaka.

143. Nakkhattāni namassantā aggiṃ paricaraṃ vano
Yathābhuccaṃ ajānantā bālā suddhiṃ amaññatha.

144. Ahañca kho namassantī sambuddhaṃ purusuttamaṃ
Parimuttā sabbadukkhehi satthusāsanakārikāti.

Itthaṃ sudaṃ khemā theri gāthāyo abhāsīti.

Khemāthehīgāthā.
6. 4.
145. Alaṅkatā suvasanā mālinī candanukkhitā
Sabbābharaṇasañchannā dāsigaṇapurakkhatā.

146. Annaṃ pānañca ādāya khajjabhojjamanappakaṃ
Gehato nikkhamitvāna uyyānamabhihārayiṃ.

147. Tattha [PTS Page 138] [\q 138/]      ramitvā kīḷitvā āgacchanti sakaṃ gharaṃ
Vihāraṃ daṭṭhuṃ4 pavisiṃ sākete añjanaṃ vanaṃ.

148. Disvāna lokapajjotaṃ vanditvāna upāvisiṃ.
Se me dhammamadesesi anukampāya cakkhumā.

149. Sutvā ca kho mahesissa saccaṃ appaṭivijjhahaṃ
Tattheva virajaṃ dhammaṃ phussayiṃ amataṃ padaṃ.

150. Tato viññāta saddhammā pabbajiṃ anagāriyaṃ
Tisso vijjā anuppattā amoghaṃ buddhasāsanaṃ.
Itthaṃ sudaṃ sujātā theri gāthāyo abhāsīti.

Sujātātherigāthā.

1. Addasāmi- [PTS] 2. Khandhānaṃ - [PTS] 3. Mamaṃ-[PTS] 4. Dakkhiṃ-cae.

[BJT Page 40] [\x  40/]

6. 5.

151. Ucce kule ahaṃ jātā bahuvitte mahaddhane
Vaṇṇarūpena sampannā dhītā meghassa atrajā.

152. Patthitā rājaputtehi seṭṭhiputtehi bhijjhitā1
Pitu me pesayī dūtaṃ detha mayhaṃ anopamaṃ.
153. Yattakaṃ tulitā esā tuyhaṃ dhītā anūpamā.
Tato aṭṭhaguṇaṃ dassaṃ hiraññaṃ ratanāni ca.

154. Sāhaṃ disvāna sambuddhaṃ lokajeṭṭhaṃ anuttaraṃ
Tassa pādāni vanditvā ekamantaṃ upāvisiṃ.

155. So me dhammamadesesi anukampāya gotamo
Nisinnā āsane tasmiṃ phussayiṃ2 tatiyaṃ phalaṃ.

156. Tato kesāni chetvāna pabbajiṃ anagāriyaṃ
Ajja me sattami ratti yato taṇhā visositā.

Itthaṃ sudaṃ anopamā theri gāthāyo abhāsīti.

Anopamātherīgāthā.

6. 6

157. Buddhavīra namotyatthu sabbasattānamuttama
Yo maṃ dukkhā pamocesi aññañca bahukaṃ janaṃ

158. Sabbadukkaṃ pariññātaṃ hetunaṇhā visositā
Bhivito aṭṭhaṅgiko3 maggo nirodhe pūsito mayā

159. Mātā [PTS Page 139] [\q 139/]      pitto pitā bhātā ayyakā ca pure ahuṃ
Yathābhuccaṃ ajānantī saṃsarīhaṃ anibbisaṃ.

160. Diṭṭho hi me so bhagavā antime’yaṃ samussayo
Vikkhiṇo jātisaṃsāro natthi dāni punabbhavo.

161. Āraddhaviriye pahitatte niccaṃ daḷhaparakkame
Samagge sāvake passe esā buddhāna vandani.

162. Bahunnaṃ4 vata atthāya māyā janayi gotamaṃ
Vyādhimaraṇatunnānaṃ dukkhakkhandha vyapānudi’ti

Itthaṃ sudaṃ mahāpajāpatigotami therī gāthāyo abhāsīti.

Mahāpajāpatīgotamītherīgāthā.

1. Gijjhitā- [PTS] 2. Phusayaṃ-pa 3. Ariyaṭṭhaṅgiko-sīmu. 4. Bahutaṃ-machasaṃ.

[BJT Page 42] [\x  42/]

6. 7
163. Gutte yadatthaṃ pabbajjā bhitvā puttaṃ pasuṃ piyaṃ
Tameva anubrūhehi mā cittassa vasaṃ gamī.

164. Cittena cañcitā sattā mārassa visaye ratā
Anekajātisaṃsāraṃ sandhāvanti aviddasu.

165. Kāmacchandañca vyāpādaṃ sakkāyadiṭṭhimeva ca
Sīlabbataparāmāsaṃ vicikicchañca pañcamaṃ.

166. Saññojanāni etāni pajahitvāna bhikkhunī,
Oramāgamanīyāni nayidaṃ punarehisi.

167. Rāgaṃ mānaṃ avijjañca uddhaccañca vivajjiya,
Saññojanāni chetvāna dukkhassantaṃ karissasi.

168. Khepetvā jātisaṃsāraṃ pariññāya punabbhavaṃ
Diṭṭheva dhamme nicchātā upasantā carissasīti.
Itthaṃ sudaṃ guttā therī gāthāyo abhasiti.
Guttātherīgāthā.

6. 8

169. Catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ
Aladdhā cetaso santiṃ citte avasavattinī.

170. Bhikkhunīṃ upasaṅkamma sakkaccaṃ paripucchahaṃ,
Sā me dhammamadesesi dhātu āyatanāni ca.

171. Cattāri [PTS Page 140] [\q 140/]      ariyasaccānī indriyāni balāni ca
Bojjhaṅgaṭṭhaṅgikaṃ maggaṃ uttamatthassa pattiyā.
172. Tassāhaṃ vacanaṃ sutva karontī anusāsanīṃ,
Rattiyā purime yāme pubbajātimanussariṃ.
173. Rattiyā majjhime yāme dibbacakkhuṃ visodhayiṃ,
Rattiyā pacchime yāme tamokkhandhaṃ padālayiṃ.

174. Pītisukhena ca kāyaṃ eritvā vihariṃ tadā,
Sattamiyā pāde pasāresiṃ tamokkhandhaṃ padāliyāti.

Itthaṃ sudaṃ vijayā theri gāthāyo abhasīti.

Vijayātherigāthā.
 

 
[BJT Page 36] [\x  36/]

6. Chakkanipāto.

6. 1.
127. Yassa maggaṃ na jānāti āgatassa gatassa vā
Taṃ kuto āgataṃ sattaṃ mama puttoti rodasi.

128. Maggañca khossa jānāsi āgatassa gatassa vā
Na naṃ samanu socesi evaṃ dhammā hi pāṇīno.

129. Ayācito tatāgacchi ananuññāto1 ito gato
Kutoci nūna āgantvā vasitvā katipāhakaṃ
Ito’pi aññena gato tato aññena2 gacchati.

130. Teto manussarūpena sa saranto gamissati,
Yathāgato tathā gato kā tattha paridevanā.

131. Abbahī vata me sallaṃ duddasaṃ hadayanissitaṃ3
Yā me sokaparetāya puttasokaṃ vyapānudi.

132. Sājja abbūḷhasallāhaṃ nicchātā parinibbutā
Buddhaṃ dhammañca saṅghañca upemi saraṇaṃ muniṃ.

Itthaṃ sudaṃ pañcasatamattā therī bhikkhunīyo gāthāyo abhāsitthāti.

Pañcasatamattānaṃ therīnaṃ gāthā.

133. Puttasokenahaṃ aṭṭā khittacittā visaññinī,
Naggā pakiṇṇakesi ca tena tena vicārihaṃ.

134. Casiṃ4 saṅkārakūṭesu susāne rathiyāsu ca
Acariṃ tīṇi vassāni khuppipāsā samappitā.

135. Athaddasāsiṃ5 [PTS Page 137] [\q 137/]      sugataṃ nagaraṃ mithilaṃ pati, 6
Adantānaṃ dametāraṃ samaṃbuddhamakutobhayaṃ.

136. Sacittaṃ7 paṭiladdhāna vanditvāna upāvisiṃ
So me dhammamadesesi anukampāya gotamo.

137. Tassa dhammaṃ suṇitvāna pabbajiṃ anagāriyaṃ
Yuñjantī satthu vacane sacchākāsiṃ padaṃ sivaṃ.

138. Sabbe sokā samucchinnā pahīnā etadantīkā
Pariññātā hi me vatthu yato sokānasambhavo.
Itthaṃ sudaṃ vāseṭṭhi therī gāthāyo ahāsiti.
Vāseṭṭhitherigāthā.

1. Nānuññato- machasaṃ 2. Bhatovaññena-machasaṃ. 3. Bhadayassitaṃ - machasaṃ 4. Vithi-machasaṃ. 5. Athaddassāmi [PTS] 6. Gataṃ -[PTS 7.] Saṃcittaṃ-[PTS]

[BJT Page 38] [\x  38/]

6. 3.
139. Daharā tvaṃ rūpavatī ahampi daharo yuvā,
Pañcaṅgikena turuyena ehi kheme ramāmase.
140. Iminā pūtikāyena āturena pabhaṅgunā
Ammiyāmi1 harāyāmi kāmataṇhā samūhatā.

141. Sattisūḍūpamākāmā khandhāsaṃ2 adhikuṭṭanā
Yaṃ nvaṃ kāmaratiṃ brūsi arati dāni sā mama. 3

142. Sabbaṭtha vihatā nandi tamokkhandho padālito
Evaṃ jānāhi pāpima nihato tvamasi antaka.

143. Nakkhattāni namassantā aggiṃ paricaraṃ vano
Yathābhuccaṃ ajānantā bālā suddhiṃ amaññatha.

144. Ahañca kho namassantī sambuddhaṃ purusuttamaṃ
Parimuttā sabbadukkhehi satthusāsanakārikāti.

Itthaṃ sudaṃ khemā theri gāthāyo abhāsīti.

Khemāthehīgāthā.
6. 4.
145. Alaṅkatā suvasanā mālinī candanukkhitā
Sabbābharaṇasañchannā dāsigaṇapurakkhatā.

146. Annaṃ pānañca ādāya khajjabhojjamanappakaṃ
Gehato nikkhamitvāna uyyānamabhihārayiṃ.

147. Tattha [PTS Page 138] [\q 138/]      ramitvā kīḷitvā āgacchanti sakaṃ gharaṃ
Vihāraṃ daṭṭhuṃ4 pavisiṃ sākete añjanaṃ vanaṃ.

148. Disvāna lokapajjotaṃ vanditvāna upāvisiṃ.
Se me dhammamadesesi anukampāya cakkhumā.

149. Sutvā ca kho mahesissa saccaṃ appaṭivijjhahaṃ
Tattheva virajaṃ dhammaṃ phussayiṃ amataṃ padaṃ.

150. Tato viññāta saddhammā pabbajiṃ anagāriyaṃ
Tisso vijjā anuppattā amoghaṃ buddhasāsanaṃ.
Itthaṃ sudaṃ sujātā theri gāthāyo abhāsīti.

Sujātātherigāthā.

1. Addasāmi- [PTS] 2. Khandhānaṃ - [PTS] 3. Mamaṃ-[PTS] 4. Dakkhiṃ-cae.

[BJT Page 40] [\x  40/]

6. 5.

151. Ucce kule ahaṃ jātā bahuvitte mahaddhane
Vaṇṇarūpena sampannā dhītā meghassa atrajā.

152. Patthitā rājaputtehi seṭṭhiputtehi bhijjhitā1
Pitu me pesayī dūtaṃ detha mayhaṃ anopamaṃ.
153. Yattakaṃ tulitā esā tuyhaṃ dhītā anūpamā.
Tato aṭṭhaguṇaṃ dassaṃ hiraññaṃ ratanāni ca.

154. Sāhaṃ disvāna sambuddhaṃ lokajeṭṭhaṃ anuttaraṃ
Tassa pādāni vanditvā ekamantaṃ upāvisiṃ.

155. So me dhammamadesesi anukampāya gotamo
Nisinnā āsane tasmiṃ phussayiṃ2 tatiyaṃ phalaṃ.

156. Tato kesāni chetvāna pabbajiṃ anagāriyaṃ
Ajja me sattami ratti yato taṇhā visositā.

Itthaṃ sudaṃ anopamā theri gāthāyo abhāsīti.

Anopamātherīgāthā.

6. 6

157. Buddhavīra namotyatthu sabbasattānamuttama
Yo maṃ dukkhā pamocesi aññañca bahukaṃ janaṃ

158. Sabbadukkaṃ pariññātaṃ hetunaṇhā visositā
Bhivito aṭṭhaṅgiko3 maggo nirodhe pūsito mayā

159. Mātā [PTS Page 139] [\q 139/]      pitto pitā bhātā ayyakā ca pure ahuṃ
Yathābhuccaṃ ajānantī saṃsarīhaṃ anibbisaṃ.

160. Diṭṭho hi me so bhagavā antime’yaṃ samussayo
Vikkhiṇo jātisaṃsāro natthi dāni punabbhavo.

161. Āraddhaviriye pahitatte niccaṃ daḷhaparakkame
Samagge sāvake passe esā buddhāna vandani.

162. Bahunnaṃ4 vata atthāya māyā janayi gotamaṃ
Vyādhimaraṇatunnānaṃ dukkhakkhandha vyapānudi’ti

Itthaṃ sudaṃ mahāpajāpatigotami therī gāthāyo abhāsīti.

Mahāpajāpatīgotamītherīgāthā.

1. Gijjhitā- [PTS] 2. Phusayaṃ-pa 3. Ariyaṭṭhaṅgiko-sīmu. 4. Bahutaṃ-machasaṃ.

[BJT Page 42] [\x  42/]

6. 7
163. Gutte yadatthaṃ pabbajjā bhitvā puttaṃ pasuṃ piyaṃ
Tameva anubrūhehi mā cittassa vasaṃ gamī.

164. Cittena cañcitā sattā mārassa visaye ratā
Anekajātisaṃsāraṃ sandhāvanti aviddasu.

165. Kāmacchandañca vyāpādaṃ sakkāyadiṭṭhimeva ca
Sīlabbataparāmāsaṃ vicikicchañca pañcamaṃ.

166. Saññojanāni etāni pajahitvāna bhikkhunī,
Oramāgamanīyāni nayidaṃ punarehisi.

167. Rāgaṃ mānaṃ avijjañca uddhaccañca vivajjiya,
Saññojanāni chetvāna dukkhassantaṃ karissasi.

168. Khepetvā jātisaṃsāraṃ pariññāya punabbhavaṃ
Diṭṭheva dhamme nicchātā upasantā carissasīti.
Itthaṃ sudaṃ guttā therī gāthāyo abhasiti.
Guttātherīgāthā.

6. 8

169. Catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ
Aladdhā cetaso santiṃ citte avasavattinī.

170. Bhikkhunīṃ upasaṅkamma sakkaccaṃ paripucchahaṃ,
Sā me dhammamadesesi dhātu āyatanāni ca.

171. Cattāri [PTS Page 140] [\q 140/]      ariyasaccānī indriyāni balāni ca
Bojjhaṅgaṭṭhaṅgikaṃ maggaṃ uttamatthassa pattiyā.
172. Tassāhaṃ vacanaṃ sutva karontī anusāsanīṃ,
Rattiyā purime yāme pubbajātimanussariṃ.
173. Rattiyā majjhime yāme dibbacakkhuṃ visodhayiṃ,
Rattiyā pacchime yāme tamokkhandhaṃ padālayiṃ.

174. Pītisukhena ca kāyaṃ eritvā vihariṃ tadā,
Sattamiyā pāde pasāresiṃ tamokkhandhaṃ padāliyāti.

Itthaṃ sudaṃ vijayā theri gāthāyo abhasīti.

Vijayātherigāthā.

Chakkanipāto niṭṭhito.