[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 44] [\x  44/]
[PTS Page 140] [\q 140/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

7. Sattakanipāto

7. 1
175. Musalāni gahetvāna dhaññaṃ koṭṭenti mānavā,
Puttadārāni posentā dhanaṃ vindanti mānavā.

176. Ghaṭetha buddhasāsane yaṃ katva nānutappati,
Khippaṃ pādāni dhovitva ekamantaṃ nisīdatha.

177. Cittaṃ upaṭṭhapetvāna ekaggaṃ susamāhitaṃ,
Paccavekkhatha saṅkhāre parato no ca attato.

178. Tassāhaṃ vacānaṃ sutvā paṭācārānusāsaniṃ, pāde pakkhālayitvāna ekamante upāvisiṃ.

179. Rattiyā purime yāme pubbajātimanussariṃ.
Rattiyā majjhime yāme dibbacakkhuṃ visodhayiṃ.

180. Rattiyā pacchime yāme tamokkhandhaṃ padālayiṃ,
Tevijjā atha vuṭṭhāsiṃ katā te anusāsanī

181. Sakkaṃva devā tidasā saṅgāme aparājitā,
Purakkhatvā viharāmi tevijjamhi anāsavāti.

Itthaṃ sudaṃ uttarā therī gāthāyo abhāsīti.

Uttarātherīgāthā.

7. 2.

182. Satiṃ [PTS Page 141] [\q 141/]      upaṭṭhapetvāna bhikkhunī bhāvitindriyā,
Paṭivijjhipadaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ,
183. Kannū uddissa muṇasi samaṇi vi. Dissasi,
Na ca rocesi pāsaṇḍe nimidaṃ carasi momuhā.

184. Ito bahiddhā pāsaṇḍā diṭṭhiyo upanissitā,
Na te dhammaṃ vijananti na te dhammassa kovidā.

185. Atthi sakyakule jāto buddho appaṭipuggalo,
So me dhammavadesesi diṭṭhinaṃ samatikkamaṃ.

[BJT Page 46] [\x  46/]

186. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ.

187. Tassāhaṃ vacanaṃ sutvā vihariṃ sāsane ratā,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

188. Sabbattha vihatā nandi tamokkhandhe padālito.
Evaṃ jānāhi pāpima nihato tvamasi antakāti.

Itthaṃ sudaṃ cālā therī gāthāyo abhāsiti.

Cālātherīgāthā.

7. 3.

189. Satimatī cakkhumati bhikkhunī bhāvitindriyā,
Paṭivijjhi padaṃ santaṃ akāpurisasevitaṃ.

190. Kinnu jātiṃ na rocesi jāto kāmāni bhuñjati,
Bhuñjāhi kāmaratiyo māhu pacchānutāpinī.

191. Jātassa maraṇaṃ hoti hatthapādānachedanaṃ.
Vadhabandhapariklesaṃ jāto dukkhaṃ nigacchati.

192. Attha sakyakule jāto sambuddho aparājito,
So me dhammamadesesi jātiyā samatikkamaṃ.

193. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ,

194. Tassāhaṃ vacanaṃ sutvā viharaṃ sāsane ratā.
Sisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

195. Sabbattha [PTS Page 142] [\q 142/]      vihatā nandi tamokkhandho padālito,
Evaṃ jānāhi pāpima nihato tvamasi antakāti.

Itthaṃ sudaṃ upacālātheri gāthāyo abhāsīti.

Upacālātherigāthā
 

[BJT Page 44] [\x  44/]

7. Sattakanipāto

7. 1
175. Musalāni gahetvāna dhaññaṃ koṭṭenti mānavā,
Puttadārāni posentā dhanaṃ vindanti mānavā.

176. Ghaṭetha buddhasāsane yaṃ katva nānutappati,
Khippaṃ pādāni dhovitva ekamantaṃ nisīdatha.

177. Cittaṃ upaṭṭhapetvāna ekaggaṃ susamāhitaṃ,
Paccavekkhatha saṅkhāre parato no ca attato.

178. Tassāhaṃ vacānaṃ sutvā paṭācārānusāsaniṃ, pāde pakkhālayitvāna ekamante upāvisiṃ.

179. Rattiyā purime yāme pubbajātimanussariṃ.
Rattiyā majjhime yāme dibbacakkhuṃ visodhayiṃ.

180. Rattiyā pacchime yāme tamokkhandhaṃ padālayiṃ,
Tevijjā atha vuṭṭhāsiṃ katā te anusāsanī

181. Sakkaṃva devā tidasā saṅgāme aparājitā,
Purakkhatvā viharāmi tevijjamhi anāsavāti.

Itthaṃ sudaṃ uttarā therī gāthāyo abhāsīti.

Uttarātherīgāthā.

7. 2.

182. Satiṃ [PTS Page 141] [\q 141/]      upaṭṭhapetvāna bhikkhunī bhāvitindriyā,
Paṭivijjhipadaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ,
183. Kannū uddissa muṇasi samaṇi vi. Dissasi,
Na ca rocesi pāsaṇḍe nimidaṃ carasi momuhā.

184. Ito bahiddhā pāsaṇḍā diṭṭhiyo upanissitā,
Na te dhammaṃ vijananti na te dhammassa kovidā.

185. Atthi sakyakule jāto buddho appaṭipuggalo,
So me dhammavadesesi diṭṭhinaṃ samatikkamaṃ.

[BJT Page 46] [\x  46/]

186. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ.

187. Tassāhaṃ vacanaṃ sutvā vihariṃ sāsane ratā,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

188. Sabbattha vihatā nandi tamokkhandhe padālito.
Evaṃ jānāhi pāpima nihato tvamasi antakāti.

Itthaṃ sudaṃ cālā therī gāthāyo abhāsiti.

Cālātherīgāthā.

7. 3.

189. Satimatī cakkhumati bhikkhunī bhāvitindriyā,
Paṭivijjhi padaṃ santaṃ akāpurisasevitaṃ.

190. Kinnu jātiṃ na rocesi jāto kāmāni bhuñjati,
Bhuñjāhi kāmaratiyo māhu pacchānutāpinī.

191. Jātassa maraṇaṃ hoti hatthapādānachedanaṃ.
Vadhabandhapariklesaṃ jāto dukkhaṃ nigacchati.

192. Attha sakyakule jāto sambuddho aparājito,
So me dhammamadesesi jātiyā samatikkamaṃ.

193. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ,

194. Tassāhaṃ vacanaṃ sutvā viharaṃ sāsane ratā.
Sisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

195. Sabbattha [PTS Page 142] [\q 142/]      vihatā nandi tamokkhandho padālito,
Evaṃ jānāhi pāpima nihato tvamasi antakāti.

Itthaṃ sudaṃ upacālātheri gāthāyo abhāsīti.

Upacālātherigāthā

Sattakanipāto niṭṭhito.