[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 48] [\x  48/]
[PTS Page 142] [\q 142/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

8. Aṭṭhakanipāto.

8. 1.

196. Bhikkhunī sūlasampannā indriyesu susaṃvutā,
Adhigacche padaṃ santaṃ asevanakamojavaṃ.

197. Tāvatiṃsā ca yāmā ca tusitā cāpi devatā.
Nimmāṇaratino devā ye devā vasavattino,
Tattha cittaṃ paṇidhehi tattha te vusitaṃ pure.

198. Tāvatiṃsā ca yāmā ca tusitā cāpi devatā,
Nimmāṇaratino devā ye devā vasavattikano.

199. Kālaṃ kālaṃ bhavābhavaṃ sakkāyasmiṃ purakkhatā, avitivattā sakkāyaṃ jātimaraṇasārino.

200. Sabbo ādipito loko sabbo loko padipito,
Sabbo pajjalito loko sabbo loko pakampito.

201. Akampiyaṃ atuliyaṃ aputhujjanasevitaṃ,
Buddho ca dhammaṃ desesi tattha me nirato mano.

202. Tassajahaṃ vacanaṃ sutvā vihiṃ sāsane ratā,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

203. Sabbattha vihatā nandi tamokkhandho padālito,
Evaṃ jānāhi pāpima nihato tvamasi antakāti.

Itthaṃ sudaṃ sīsūpacālā theri gāthāyo abhāsīti.

Sīsūpacālātherigāthā

Aṭṭhakanipāto niṭṭhito.