[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 50] [\x  50/]
[PTS Page 142] [\q 142/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

9. Navakanipatā

9. 1.

204. Mā su te vaiḍḍha lokamhi vanatho ahu kudācanaṃ,
Mā puttaka punappunaṃ ahu dukkhassa bhāgimā,

205. Sukhaṃ [PTS Page 143] [\q 143/]      hi vaḍḍha munayo anejā chinnasaṃsayā,
Sītibhūtā damappattā viharanti anāsavā.

206. Tehānuviṇṇaṃ isihi maggaṃ dassanapattiyā.
Dukkhassantakiriyāya tvaṃ vaḍḍha anubrūhaya.

207. Visāradāva bhaṇasi etamatthaṃ janetti me,
Maññāmi nūna māmike vanatho te na vijjati.

208. Ye keci vaḍḍha saṃkhārā hīnā ukkaṭṭhamajjhimā’
Aṇūpi aṇumattopi vanatho me na vijjati.

209. Sabbe me āsavā khīṇā appamattasasa jhāyato,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

210. Uḷāraṃ vata me mātā pato daṃ samavassarī.
Paramatthasaṃhitā gāthā yathāpi anukampikā.

211. Tassāhaṃ vacanaṃ sutvā anujuṭṭhiṃ janettiyā,
Dhammasaṃvegamāpādiṃ yogakkhemassa pattiyā.

212. Sohaṃ padhānapahitatto rattindicamatandito,
Mātarā codito santo aphusiṃ santimuttamanti.

Itthaṃ sudaṃ vaḍḍhamātā therī gāthāyo abhāsiti.

Vaḍḍhamātātherigāthā.

Navakanipatā niṭṭhito.