[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 52] [\x  52/]
[PTS Page 143] [\q 143/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

11. Ekādaisanipāto.

11. 1.

213. Kalyāṇamittatā muninā lokaṃ ādissa vaṇṇitā,
Kalyāṇamitte bhajamāno api bālo paṇḍito assa.

214. Bhajitabbā sappurisā paṭñā tathā vaḍḍhati1 bhajatonaṃ,
Bhajamāno sappurise sabbehipi dukkhehi pamucceyya. 2

215. Dukkhaṭca vijāneyya dukkhassa ca samudayaṃ nirodhaṃ
Aṭṭhaṅgikaṭca maggaṃ cattāripi ariyasaccāni.
216. Dukkho [PTS Page 144] [\q 144/]      itthibhāvo akkhāto purisadammasārathinā,
Sapattikampi dukkhaṃ appekaccā3 sakiṃ vijātāyo.

217. Galake api kantanti sukhumāliniyo visāni khādanti,
Janamārakamajjhagatā ubhopi vyasanāni anubhonti.

218. Upavijaṭñā gacchanti addasāhaṃ patiṃ mataṃ
Panthamhi vijāyitvāna appattāva sakaṃ gharaṃ.
219. Dve puttā kālakatā patī ca panthe mato kapaṇikāya,
Mātā pitā ca bhātā ḍayhanti ca ekacitakāyaṃ.

220. Khīṇakuline kapaṇe anubhūtaṃ te dukkhaṃ aparimāṇaṃ
Assu ca te pavattaṃ bahūni jātisahassāni,

221. Vasitā susānamajjhe athopi khāditāni puttamaṃsāni
Hatakulukā sabbagarahitā matapatikā amataṃ adhigacchi.

222. Bhāvito me maggo ariyo aṭṭhaṅgiko asakagāmi.
Nibbānaṃ sacchikataṃ dhammādāsaṃ apekkhihaṃ.

223. Ahamamhi kantasallā ohitabhārā kataṃ hi karaṇiyaṃ, kisajagotami therī vimuttacittā imaṃ abhaṇiti.

Itthaṃ sudaṃ kisajagotamī therī gāthāyo abhāsīti.

Kisāgotamītherīgāthā.

Ekādasanipāto niṭṭhito

1. Pavaḍḍhati- [PTS] 2. Mucceyya-[PTS 3.] Appekacce - saumu1. 2