[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 54] [\x  54/]
[PTS Page 144] [\q 144/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

12. Dvādasanipāto.

12. 1

224. Ubho mātā ca dhītā ca mayaṃ āsuṃ1 sapattiyo.
Tassā me ahu saṃ vego abbhuto lomahaṃsano.

225. Dhiratthu kāmā asuci duggandhā bahu kaṇṭakā,
Yattha mātā ca dhītā ca sabhariyā mayaṃ ahuṃ.

226. Kāmesvādīnavaṃ [PTS Page 145] [\q 145/]      disvā nekkhammaṃ daṭṭhu khemato,
Sā pabbaji rājagahe agārasmānagāriyaṃ.

227. Pubbenivāsaṃ jānāmi dibbacakkhuṃ2 visodhitaṃ,
Cetopariccañāṇañca sotadhātu visodhitā. 228. Iddhīpi me sacchikatā patto me āsavakkheyo,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

229. Iddhiyā abhinimmitvā caturassarathaṃ ahaṃ,
Buddhassa pāde vanditvā lokanāthassa tādino.

230. Supupphitagga upagamma pādapaṃ
Ekā tuvaṃ tiṭṭhasi sālamūle,
Na cāpi te dutiyo atthi koci
Na tvaṃ bāle bhāyasi dhuttakānaṃ.

231. Sataṃ sahassānapi dhuttakānaṃ
Samāgatā edisakā bhaveyyuṃ
Lomaṃ na iñje napi sampavedhe
Kiṃ me tuvaṃ māra karissaseko.

232. Esā antaradhāyāmi kucchiṃ vā pavisāmi te
Bhamukantare vā tiṭṭhāmi tiṭṭhantiṃ maṃ na dakkhasi.

233. Cittamhi vasībhūtāhaṃ iddhipādā subhāvitā,
Cha me abhāññā sacchikatā kataṃ buddhassa sāsanaṃ.

234. Sattisūlūpamā kāmā khandhāsaṃ adhikuṭṭanā,
Yaṃ tvaṃ kāmaratiṃ brūsi aratīdāni sā mama.

235. Sabbattha vihatā nandi tamokkhandho padālito,
Evaṃ jānāhi pāpima nihato tvamasi antakāti.

Itthaṃ sudaṃ uppalavaṇṇā therī gāthāyo abhāsīti.

Uppalavaṇṇātherīgāthā.

Dvādasanipāto niṭṭhito.

1 Āhuṃ-sīmu. 1, 2
2 Dibbacakkhu-machasaṃ.