[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 56] [\x  56/]
[PTS Page 145] [\q 145/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

16. Soḷasanipāto.

[PTS Page 146  [\q 146/]     16. 1]
236. Udakamāhariṃ1 sīte sadā udakamotariṃ,
Ayyānaṃ daṇḍabhayabhītā vācādosabhayaṭṭitā.

237. Kassa brāhmaṇa tvaṃ bhīto sadā udakamotari,
Vedhamānehi gattehi sītaṃ vedayase bhūsaṃ.
238. Jānantī vata maṃ hoti puṇṇike paripucchasi,
Karontaṃ kusalaṃ kammaṃ rundhantaṃ kata pāpakaṃ.

239. Yo ca vuddho daharo vā pāpakamma pakubbatī,
Dakābhisecanā sopi pāpakammā pamuccati.

240. Konu te idamakkhāsi ajānantassa ajānako,
Dakābhisecanā nāma pāpakammā pamuccati.

241. Saggaṃ nūna gamissanti sabbe maṇḍukakacchapā,
Nakkā ca suṃsumārā ca ye caññe udake carā.

242. Orabbhikā sūkarikā macchakā migabandhakā,
Corā ca vajjhaghātā ca yecaññepāpakammino,
Dakābhisecanā tepi pāpakammā pamuccare.

243. Sace imā nadiyo te pāpaṃ pubbe kataṃ vahuṃ,
Puññānimāni vaheyyuṃ tena tvaṃ paribāhiro.

244. Yassa brāhmaṇa tvaṃ bhīto sadā udakamotari,
Tameva brahme mākāsi mā te sītaṃ chaviṃ hanī.

245. Kummaggaṃ paṭipannaṃ maṃ ariyamaggaṃ samānayi,
Udakābhisecanā bhoti imaṃ sāṭaṃ dadāmi te.

1 Udahāri ahaṃ sīte-machasaṃ.

[BJT Page 58] [\x  58/]

246. Tuyheva sāṭako hotu nāhaṃ icchāmi sāṭakaṃ,
Sace bhāyasi dukkhassa sace te dukkhamappiyaṃ.

247. Mākāsi [PTS Page 147] [\q 147/]      pāpakaṃ kammaṃ āvī vā yadi vā raho,
Sace ca pāpakaṃ kammaṃ karissasi karosi vā.

248. Na te dukkhā pamuttyatthi upeccāpi palāyato,
Sace bhāsasi dukkhassa sace te dukkhamappiyaṃ.

249. Upehi saraṇaṃ buddhaṃ dhammaṃ saṅghañca tādinaṃ,
Samādiyāhi sīlāni taṃ te atthāya hehiti.

250. Upemi saraṇaṃ buddhaṃ dhammaṃ saṅghañca tādinaṃ,
Samādiyāmi sīlāni tamme atthāya hehiti.

251. Brahmabandhu pure āsiṃ ajjamhi sacca brāhmaṇo,
Tevijjo vedasampanno sotthiyo camhi nahātakoti.

Itthaṃ sudaṃ puṇṇā therī gāthāyo abhāsīti.

Puṇṇātherīgāthā.

Soḷasanipāto niṭṭhito.