[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 60] [\x  60/]
[PTS Page 147] [\q 147/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

20. Vīsati nipāto.

20. 1
252. Kāḷakā bhamaveṇṇasādisā
Vellitaggā mama muddhājā ahu,
Te jarāya sāṇavākasādisā1
Saccavādivacanaṃ anaññathā.

253. Vāsitova surabhīkaraṇḍako
Pupphapūra2 mama uttamaṅgajo,
Taṃ jarāya sasalomagandhikaṃ
Saccavādivacanaṃ anaññathā.

254. Kānanaṃ’va sahitaṃ suropitaṃ
Kocchasūcivicitaggasobhitaṃ,
Taṃ jarāya viralaṃ tahiṃ tahiṃ
Saccavādivacanaṃ anaññathā.

255. Kaṇhakhandhanasuvaṇṇamaṇḍitaṃ
Sobhate3 suveṇīhi laṅkataṃ,
Taṃ [PTS Page 148] [\q 148/]      jarāya khajitaṃ siraṃ kataṃ
Saccavādivacanaṃ anaññathā.

256. Cittakārasukatāva lekhikā
Sobhare subhamukā pure mama,
Tā jarāya valībhi palambitā
Saccavādivacanaṃ anaññathā.

257. Bhassarā surucirā yathā maṇi
Nettā’hesuṃ abhinīlamayatā,
Te jarāya’bhihatā na sobhare
Saccavādivacanaṃ anaññathā.

258. Saṇhatuṅgasadisī ca nāsikā
Sobhate4 su abhiyobbanaṃ pati
Sājarāya uppakūlitā viya
Saccavādivacanaṃ anaññathā.

259. Kaṅkaṇaṃ’va sukataṃ suniṭṭhitaṃ
Sobhare su mama kaṇṇapāliyo
Tā jarāya valībhi palambitā
Saccavādivacanaṃ anaññathā.

260. Pattalīmakulavaṇṇasādisā
Sobhare sudantā pure mama
Te jarāya khaṇḍitā ca pītakā5
Saccavādivacanaṃ anaññathā.

261. Kānanamhi vanasaṇḍacārinī
Kokilāva madhuraṃ nikūjihaṃ
Taṃ jarāya khalitaṃ tahiṃ tahiṃ
Saccavādivacanaṃ anaññathā.

1 Sāṇavākasadisā-sīmu.
2 Pupphapūro-sīmu. 1, 2. Pupphapūraṃ-[PTS.]
3 Sobhatetaṃ-sīmu.
4 Sohare-sīmu. 1. 2.
5 Cāhitā-machasaṃ.

[BJT Page 62] [\x  62/]

262. Saṇhakamburiva suppamajjitā
Sobhateva sugīvā pure mama
Sā jarāyaya bhaggā vināmitā
Saccavādivacanaṃ anaññathā.

263. Vaṭṭapalighasadisopamā [PTS Page 149] [\q 149/]      ubho
Susobhare subāhā pure mama
Tā jarāya yathā pāṭalippalitā
Saccavādivacanaṃ anaññathā.

264. Saṇhamuddikasuvaṇṇamaṇḍitā
Sobhare suhatthā pure mama
Te jarāya yatha mūlamūlikā
Saccavādivacanaṃ anaññathā.

265. Pīnavaṭṭa sahituggatā ubho
Sobhare suthanakā pure mama
Thevikīva lambanti nodakā
Saccavādivacanaṃ anaññathā.

266. Kañcanassa phalanaṃva sumaṭṭaṃ
Sobhate sukāyo pure mama
So valīhi sukhumāhi otato
Saccavādivacanaṃ anaññathā.

267. Nāgabhogasadisopamā ubho
Sobhare suūru pure mama
Te jarāya yatha vephanāḷiyo
Saccavādivacanaṃ anaññathā.

268. Saṇhanūpurasuvaṇṇamaṇḍitā
Sobhare sujaṅghā pure mama
Tā jarāya tiladaṇḍakāriva
Saccavādivacanaṃ anaññathā.

269. Tūlapuṇṇasadisopamā ubho
Sobhare supādā pure mama
Te jarāya phuṭitā valīmatā
Saccavādivacanaṃ anaññathā.

270. Ediso ahu ayaṃ samussayo
Jajjaro bahu dukhānamālayo
Sopalepapatito [PTS Page 150] [\q 150/]      jarāghāro
Saccavādivacanaṃ anaññathā.

Itthaṃ sudaṃ ambapālī therī gāthāyo abhāsīti.

Ambapālītherīgāthā.

[BJT Page 64] [\x  64/]

20. 2
271. Samaṇāti bhoti tvaṃ sayasi1 samaṇāti paṭibujjhasi2
Samaṇānameva3 kittesi samaṇīnūna bhavissasi.

272. Vipulaṃ annañca pānañca samaṇānaṃ payacchasi4
Rohiṇī’dāni pucchāmi kena te samaṇā piyā?

273. Akammakāmā alasā paradattopajīvino
Āsaṃsukā sādukāmā kena te samaṇā piyā?

274. Cirassaṃ vata maṃ tātaṃ samaṇānaṃ paripucchasi
Tesaṃ te kittayissāmi paññāsīlaparakkamaṃ.

275. Kammakāmā analasā kammaseṭṭhassa kārakā
Rāgaṃ dosaṃ pajahanti tena me samaṇā piyā.

276. Tīṇi pāpassa mūlāni dhunanti sucikārino
Sabbapāpaṃ pahīnesaṃ tena me samaṇā piyā.

277. Kāyakamma suci nesaṃ vacīkammaṃ ca tādisaṃ
Manokamma suci nesaṃ tena me samaṇā piyā.
278. Vimalā saṅkhamuttā’va suddhā santarabāhirā
Puṇṇā sukkehi dhammehi tena me samaṇā piyā.

279. Bahussutā dhammadharā ariyā dhammajīvino
Atthaṃ dhammañca desenti tena me samaṇā piyā.

280. Bahussutā dhammadharā ariyā dhammajīvino
Ekaggacittā satimanto tena me samaṇā piyā.

281. Dūraṅgamā satimanto mantabhāṇī anuddhatā
Dukkhassantaṃ pajānanti tena me samaṇā piyā.

282. Yasmā gāmā pakkamanti ne vilokenti niñcanaṃ
Anapekkhāva gacchanti tena me samaṇā piyā.

1 Bhoti supi-machasaṃ.
2 Pabujjhasi-machasaṃ.
3 Samaṇāneva-machasaṃ.
4 Pavecchasi-machasaṃ.

[BJT Page 66] [\x  66/]

283. Na [PTS Page 151] [\q 151/]      tesaṃ koṭṭhe openti na kumbhiṃ na khalopiyaṃ
Pariniṭṭhitamesānā tena me samaṇā piyā.

284. Na te hiraññaṃ gaṇhanti na suvaṇṇaṃ na rūpiyaṃ
Paccuppannena yāpenti tena me samaṇā piyā.

285. Nānākulā pabbajitā nānājanapadehi ca
Aññamaññaṃ piyāyanti tena me samaṇā piyā.

286. Atthāya vata no bhoti kule jātāsi rohiṇī
Saddhā buddhe ca dhamme ca saṅghe ca tibbagāravā.

287. Tuvaṃ hetaṃ pajānāsi puññakkhettaṃ anuttaraṃ
Amhampi ca te samaṇā patigaṇhanti dakkhiṇaṃ
Patiṭṭhito hettha yañño vipulo no bhavissati.

288. Sace bhāyasi dukkhassa sace te dukkha mappiyaṃ
Upehi saraṇaṃ buddhaṃ dhammaṃ saṅghañca tādinaṃ,
Samādiyāhi sīlāni taṃ te atthāya hehiti.

289. Upehi saraṇaṃ buddhaṃ dhammaṃ saṅghañca tādinaṃ,
Samādiyāhi sīlāni taṃ me atthāya hehiti.

290. Brahmabandhu pure āsiṃ so idānimhi brāhmaṇo
Tevijjo sotthiyo camhi vedagū camhi nhātakoti.
Itthaṃ sudaṃ rohiṇī therī gāthāyo abhāsīti.

Rohiṇītherīgāthā.

20. 3
291. Laṭṭhihattho pure āsī so dāni migaluddako,
Āsāya palipā ghorā nāsakkhi pārametave.

292. Sumuttaṃ maṃ maññamānā cāpā puttamatosayī,
Cāpāya bandhanaṃ chetvā pabbajissaṃ punopahaṃ. 1

293. Mā me kujjha mahāvīra mā me kujjha mahāmunī,
Na hi kodhaparetassa suddhi atthi kuto tapo.

294. Pakkamissaṃ [PTS Page 152] [\q 152/]      ca nālāto kodha nālāya vacchati,
Bandhantī2 itthi rūpena samaṇe dhammajīvino.

1 Punocahaṃ-sīmu.
2 Bandhati-machasaṃ. Bandhanti-sīmu.

[BJT Page 68] [\x  68/]

295. Ehi kāḷa nivattassu bhuñjakāme yathā pure
Ahañca te vasī katā ye ca me santi ñātakā.

296. Etto cāpi catubbhāgaṃ yathā bhāsasi tvaṃ ca me
Tayi rattassa posassa uḷāraṃ vata taṃ siyā.

297. Kāḷaṅginiṃ va takkāriṃ pupphitaṃ girimuddhanī
Phullaṃ dāḷimayaṭṭhiṃva anto dīpeva pāṭaḷiṃ.

298. Haricandanalittaṅgiṃ kāsikuttamadhāriṇiṃ
Taṃ maṃ rūpavatiṃ santiṃ kassa ohāya gacchasi.

299. Sākuntikova sakuṇiṃyathā bandhitumicchati,
Āharimena rūpena na maṃ tvaṃ bādhayissasi.

300. Imaṃ ca me puttaphalaṃ kāḷa uppādi. Ṃ tayā,
Taṃ maṃ puttavatiṃ santiṃ kassa ohāya gacchasi.

301. Jahanti putte sappaññā tato ñātī tato dhanaṃ,
Pabbajanti mahāvīrā nāgo chetvāva bandhanaṃ.

302. Idāni te imaṃ puttaṃ daṇḍena churikāya vā,
Bhūmiyaṃ vā nisumbheyyaṃ puttasokā na gacchasi.

303. Sace putaṃ sigālānaṃ kukkurānaṃ padāhisi,
Na maṃ puttakate1 jammī, punarāvattayissasi.

304. Handa kho dāni bhassante kuhiṃ kāḷa gamissasi,
Katamaṃ [PTS P] gāmaṃ nigamaṃ nagaraṃ rājadhāniyo.

305. Ahumha pubbe gaṇino assamaṇā samaṇamānino,
Gāmena gāmaṃ vicarimha nagare rājadhāniyo.

306. Eso hi bhagavā buddho nadiṃ nerañjaraṃ pati,
Sabbadukkhappahānāya dhammaṃ deseti pāṇinaṃ
Tassāhaṃ santike gacchaṃ so me satthā bhavissati.

307. Vandanaṃ dāni vajjāsi lokanāthaṃ anuttaraṃ
Padakkhiṇaṃ ca katvāna ādiseyyāsi dakkhiṇaṃ.

308. Etaṃ kho labbhamamhehi yathā bhasasi tvaṃ ca me
Vandanaṃ dāni te vajjaṃ lokanāthaṃ anuttaraṃ,
Padakkhiṇaṃ ca katvāna ādisissāmi dakkhiṇaṃ.

1 Puttakatte-machasaṃ, sīmu.

[BJT Page 70] [\x  70/]

309. Tatova kālo pakkāmi nadiṃ nerañjaraṃ pati,
So addasāsi sambuddhaṃ desentaṃ amataṃ padaṃ.

310. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ.

311. Tassa pādāni vanditvā katvāna taṃ padakkhiṇaṃ,
Cāpāya ādisitvāna pabbaji anagāriyaṃ
Tisso vijjā anuppattā kataṃ buddhassa sāsananti.

Itthaṃ sudaṃ cāpā therī gāthāyo abhāsīti.

Cāpātherīgāthā.

20. 4
312. Petāni bhoti puttāni khādamānā tuvaṃ pure
Tuvaṃ divā ca ratto ca atīva paritappasi.

313. Sājja sabbāni khāditvā sataputtāni brāhmaṇī,
Vāseṭṭhi kena vaṇṇena na bāḷhaṃ paritappasi.

314. Bahūni puttasatāni ñātisaṅghasatāni ca
Khāditāni atītaṃse mama tuyhaṃ ca brāhmaṇa.

315. Sāhaṃ nissaraṇaṃ ñatvā jāniyā maraṇassa ca
Na socāmi na rodāmi na cāpi paritappayiṃ.

316. Abbhutaṃ vata vāseṭṭhi vācaṃ bhāsasi edisiṃ,
Kassa tvaṃ dhammamaññāya thiraṃ bhāsasi edisaṃ.

317. Esa brāhmaṇa sambuddho nagaraṃ mithilaṃ pati,
Sabbadukkhappahānāya dhappaṃ desesi pāṇinaṃ.

318. Tassa brāhmaṇa1 arahato’dhammaṃ sutvā nirūpadhiṃ,
Tattha viññātasaddhammā puttasokaṃ vyapānudiṃ.

319. So ahampi gamissāmi nagaraṃ mithilaṃ pati,
Appeva maṃ so bhagavā sabbadukkhā pamocaye,
Addasa brāhmaṇo buddhaṃ vippamuttaṃ nirūpadhiṃ.

320. Sossa dhammamadesesi muni dukkhassa pāragū,
Dukkhaṃ dukkhasamuppāsaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅginaṃ maggaṃ dukkhūpasamagāminaṃ.

321. Tattha viññātasaddhammo pabbajjaṃ samarocayiṃ,
Sujāto tīhi rattihi tisso vijjā aphassayī.

1 Brahme-machasaṃ.

[BJT Page 72] [\x  72/]

322. Ehi sārathi gacchāhi rathaṃ nīyādiyāhi’maṃ,
Ārogyaṃ brāhmaṇiṃ vajjā pabbajitodāni brāhmaṇo,
Sujāto tīhi rattihi tisso vijjā aphassayī.

323. Tato ca rathamādāya sahassaṃ cāpi sārathi,
Ārogyaṃ brāhmaṇiṃvoca pabbajitodāni brāhmaṇo,
Sujāto tīhi rattihi tisso vijjā aphassayī.

324. Etaṃ cāhaṃ assarathaṃ sahassaṃ cāpi sārathi,
Tevijjaṃ brāhmaṇaṃ ñatvā1 puṇṇapattaṃ dadāmi te.

325. Tuyheva hotvassaratho2 sahassaṃ cāpi brāhmaṇī,
Ahampi pabbajissāmi varapaññassa santike.

326. Hatthī [PTS] gavassaṃ maṇikuṇḍalañca
Phītañcimaṃ gahavibhavaṃ pahāya,
Pitā pabbajito tuyhaṃ
Bhuñja bhogāni sundarī tuvaṃ dāyādikā kule.

327. Hatthī gavassaṃ maṇikuṇḍalañca
Rammaṃ cimaṃ gahavibhavaṃ pahāya,
Pitā pabbajito mayhaṃ puttasokena aṭṭito
Ahampi pabbajissāmi bhātusokena aṭṭitā.

328. So te ijjhatu saṅkappo yaṃ tvaṃ patthesi sundarī,
Uttiṭṭhapiṇḍo uñchā ca paṃsukūlaṃ ca cīvaraṃ,
Etāni abhisambhonti paraloke anāsavā.

329. Sikkhamānāya me ayye dibbacakkhuṃ3 visodhitaṃ,
Pubbenivāsaṃ jānāmi yattha me vusitaṃ pure.

330. Tuvaṃ nissāya kalyāṇī therī saṅghassa sobhane,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

331. Anujānāhi me ayye icche sāvatthi gantave,
Sīhanādaṃ nadissāmi buddhaseṭṭhassa santike.

332. Passa sundarī satthāraṃ hemavaṇṇaṃ harittacaṃ,
Adantānaṃ dametāraṃ sambuddhamakutobhāyaṃ.

333. Passa sundarimāyantiṃ vippamuttaṃ sirūpadhiṃ,
Vītarāgaṃ visaṃyuttaṃ katakiccaṃ anāsavaṃ.

334. Bārāṇasito nikkhamma tava santikamāgatā,
Sāvikā te mahāvīra pāde vandati sundarī.

1 Sutvā-machasaṃ.
2 Tumheva hotussaratho-sīmu.
3 Dibbacakkhu-machasaṃ.

[BJT Page 74] [\x  74/]

335. Tuvaṃ buddho tuvaṃ satthā tuyhaṃ dhītāmhi brāhmaṇa,
Orasā mukhato jātā katakiccā nāsavā.

336. Tassā te svāgataṃ bhadde tato te adurāgataṃ,
Evaṃ hi dantā āyanti satthupādāni vanditā,
Vītarāgā visaṃ yuttā katakiccā anāsavā’ti.

Itthaṃ sudaṃ sundarī therī gāthāyo abhāsīti.

Sundarītherīgāthā.

20. 5
337. Daharā ahaṃ suddhavasanā yaṃ pure dhammamassuṇiṃ,
Tassā me appamattāya saccābhisamayo ahu.

338. Tatohaṃ sabbakāmesu bhusaṃ aratimajjhagaṃ,
Sakkāyasmiṃ bhayaṃ disvā nekkhammaññeva1 pīhaye.

339. Hitvānahaṃ ñātigaṇaṃ dāsakammakarāni ca,
Gāmakkhettāni phītāni ramaṇīye pamodite.

340. Pahāyāhaṃ pabbajitā sāpateyyamanappakaṃ,
Evaṃ saddhāya nikkhamma saddhamme suppavedite
Na metaṃ2 assa patirūpaṃ ākiñcaññaṃ hi patthaye.

341. Yo jātarūpaṃ rajataṃ chaḍḍetvā punarāgame
Rajataṃ jātarūpaṃ vā na bodhāya na santiyā
Netaṃ samaṇa sāruppaṃ na etaṃ ariyaṃ dhanaṃ. 3

342. Lobhanaṃ madanaṃ cetaṃ mohanaṃ rajavaḍḍhanaṃ,
Sāsaṅkaṃ bahu āyāsaṃ natthi cettha dhuvaṃ ṭhiti.

343. Ettha rattā pamattā ca saṃkiliṭṭhamanā narā,
Aññamaññena vyāruddhā puthupubbanti medhagaṃ.

344. Vadho bandho parikleso jāni sokapariddavo,
Kāmesu adhipannānaṃ dissate vyasanaṃ bahuṃ.

345. Taṃ maṃ ñātī amittāva kiṃ vo kāmesu yuñjatha,
Jānātha maṃ pabbajitaṃ kāmesu bhayadassaniṃ.

1 Nekkhammameva-machasaṃ.
2 Netaṃ-machasaṃ.
3 Ariyaddhanaṃ-machasaṃ.

[BJT Page 76] [\x  76/]

346. Na [PT] hiraññasuvaṇṇena parikkhīyanti āsavā
Amittā vadhakā kāmā sapattā sallabandhanā.

347. Taṃ maṃ ñātī amittāva kiṃ vo kāmesu yuñjatha,
Jānātha maṃ pabbajitaṃ muṇḍaṃ saṅghāṭipārutaṃ.

348. Uttiṭṭhapiṇḍo uñcho ca paṃsukūlaṃ ca cīvaraṃ,
Etaṃ kho mama sāruppaṃ anāgārūpanissayo.

349. Vantā mahesīhi kāmā ye dibbā ye ca mānusā
Khemaṭṭhāne vimuttā te pattā te acalaṃ sukhaṃ.

350. Sāhaṃ kāmehi saṅgacchiṃ yesu tāṇaṃ na vijjati,
Amittā vadhakā kāmā aggikkhandhasamā1 dukhā.

351. Paripantho esa bhayo savighāto sakaṇṭako,
Gedho suvisamo lepo mahanto mohanāmukho.

352. Upasaggo bhīmarūpo kāmā sappasirūpamā,
Ye bālā abhinandanti andhabhūtā puthujjanā.

353. Kāmapaṅkena sattāhi bahū loke aviddasu,
Pariyantaṃ nābhijānanti jātiyā maraṇassa ca.

354. Duggatigamanaṃ maggaṃ manussā kāmahetukaṃ,
Bahuṃ ve paṭipajjanti attano rogamāvahaṃ.

355. Evaṃ amittajananā tāpanā saṃkilesikā,
Lokāmisā bandhanīyā2 kāmā maraṇabandhanā.

356. Ummādanā ullapanā kāmā cittappamāthino3
Sattānaṃ saṃkilesāya khipaṃ4 mārena oḍḍitaṃ.

357. Anantādīnavā kāmā bahudukkhā mahāvisā,
Appassādā [PTS Page 158] [\q 158/]      raṇakarā sukkapakkhavisosanā.

358. Sāhaṃ etādisaṃ katvā vyasanaṃ kāmahetukaṃ,
Na taṃ paccāgamissāmi nibbānābhiratā sadā.

1 Aggikkhandhūpamā-machasaṃ.
2 Bandhanīyā-
3 Cittappamaddino-machasaṃ. Pu.
4 Khippaṃ-machasaṃ.

[BJT Page 78] [\x  78/]

359. Raṇaṃ taritvā1 kāmānaṃ sītibhāvābhikaṅkhinī,
Appamattā vihassāmi tesaṃ saṃyojanakkheye.

360. Asokaṃ virajaṃ khemaṃ ariyañcaṭṭhaṅgikaṃ ujuṃ,
Taṃ maggaṃ anugacchāmi yena tiṇṇā mahesino.
361. Imaṃ passatha dhammaṭṭhaṃ subhaṃ kammāradhītaraṃ,
Anejaṃ upasampajja rukkhamūlamhi jhāyati.

362. Ajjaṭṭhamī pabbajitā saddhā saddhammasobhanā,
Viṇituppalavaṇṇāya tevijjā maccuhāyinī.

363. Sāyaṃ bhujissā anaṇā bhikkhunī bhāvitindriyā,
Sabbayogavisaṃyuttā katakiccā anāsavā.

364. Taṃ sakko devasaṅghena upasaṅkamma iddhiyā,
Namassati bhūtapati subhaṃ kammāradhītaranti.
Itthaṃ sudaṃ subhā kammāradhītā therī gāthāyo abhāsīti.

Subhākammāradhītutherīgāthā.

Vīsatinipāto niṭṭhito.

1 Karitvā-machasaṃ.