[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 80] [\x  80/]
[PTS Page 158] [\q 158/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

Tiṃsatinipāto.

30. 1
365. Jīvakambavanaṃ rammaṃ gacchantiṃ bhikkhunīṃ subhaṃ,
Dhuttako sannivāresi tamenaṃ abravī subhā.

366. Kiṃ te aparādhitaṃ mayā yaṃ maṃ ovariyāna tiṭṭhasi,
Na hi pabbajitāya āvuso puriso samphusanāya kappati.

367. Garuke mama satthusāsane yā sikkhā sugatena desitā,
Parisuddhapadaṃ [PTS Page 159] [\q 159/]      anaṅgaṇaṃ kiṃ maṃ ovariyāna tiṭṭhasi.

368. Āvilacitto anāvilaṃ sarajo vītarajaṃ anaṅgaṇaṃ,
Sabbattha vimuttamānasaṃ kiṃ maṃ ovariyāna tiṭṭhasi.

369. Daharā ca apāpikā casi kiṃ te pabbajjā karissati,
Nikkhipa kāsāya cīvaraṃ ehi ramāmase pupphite1 vane.

370. Madhurañca pavanti sabbaso kusumarajena samuṭṭhitā dumā,
Paṭhamavasanto sukho utu ehi ramāmase pupphite1 vane.

371. Kusumitasikharāva pādapā abhigacchantiva māluteritā,
Kā tuyhaṃ rati bhavissati yadi ekā vanamotarissasi.

372. Vāḷamigasaṅghasevitaṃ kuñjaramattakareṇulolitaṃ,
Asahāyikā gantumicchasi rahitaṃ bhiṃsanakaṃ mahāvanaṃ.

373. Tapanīyakatāva dhītikā vicarasi cittaratheva2 accharā,
Kāsikasukhumehi vagguhi sobhasi vasanehi nūpame.

374. Ahaṃ tava vasānugo siyaṃ yadi viharemase kānanantare,
Na hi catthi tayā piyataro pāṇo kinnarimandalocane.

375. Yadi me vacanaṃ karissasi sukhitā ehi agāramāvasa,
Pāsādanivātavāsinī parikammaṃ te karonti nāriyo,

1 Supupphite-machasaṃ.
2 Cittalateva-machasaṃ.

[BJT Page 82] [\x  82/]

376. Kāsikasukhumāsi dhāraya abhirohehi1 ca mālavaṇṇakaṃ,
Kañcanamaṇimuttakaṃ [PTS Page 160] [\q 160/]      bahuṃ vividhaṃ ābharaṇaṃ karomi te.

377. Sudhotarajapacchadaṃ subhaṃ goṇakatūlita santhataṃ navaṃ,
Abhiruha sayanaṃ mahārahaṃ candanamaṇḍita sāragandhikaṃ.

378. Uppalañca udakato uggataṃ2 yathā taṃ amanussa sevitaṃ,
Evaṃ tuvaṃ brahmacārinī sakesu aṅgesu jaraṃ gamissasi.

379. Kiṃ te idha sārasammataṃ kuṇapapūramhi susānavaḍḍhane
Bhedanadhamme kalebare yaṃ disvā vimano udikkhasi.

380. Akkhīni ca turiyāriva kinnariyāriva pabbatantare
Tava me nayanānudikkhiya bhiyyo kāmaratī pavaḍḍhati.

381. Uppalasikharoparāni te vimale hāṭakasannibhe mukhe
Tava me nayanānudikkhiya bhiyyo kāmaguṇo pavaḍḍhati.

382. Api dūragatā saramhase āyatapamhe visuddhadassane
Na hi catthi tayā piyataro nayanā kinnarimandalocane.

383. Apathena payātumicchasi candaṃ kīḷanakaṃ gavessasi
Meruṃ laṅghetumicchasi yo tvaṃ buddhasutaṃ maggayase.

384. Natthi [PTS Page 161] [\q 161/]      loke sadevake rāgo yattha’pi’dāni me siyā
Napi naṃ jānāmi kīriso atha maggena hato samūlako.

385. Iṅgālakuyāva ujjhato visapattoriva aggato kato
Napi naṃ passāmi kīriso atha maggena hato samūlako,

386. Yassā siyā apaccavekkhitaṃ satthā vā anupāsito siyā,
Tvaṃ tādisikaṃ palohaya jānantiṃ so imaṃ vihaññasi.

387. Mayhaṃ hi akkuṭṭhavandite sukhasukkhe ca sati upaṭṭhitā,
Saṅkhatamasubhanti jāniya sabbattheva mano na lippati. 3

1 Abhiropehi-machasaṃ.
2 Uppalaṃ cudakā samuggataṃ-machasaṃ.
3 Limpati-[PTS.]

[BJT Page 84] [\x  84/]

388. Sāhaṃ sugatassa sāvikā maggaṭṭhaṅgikayānayāyinī,
Uddhaṭasallā anāsavā suññāgāragatā ramāmahaṃ.
389. Diṭṭhāhi mayā sucittitā sombhā dārukapillakāni vā
Tantīhi ca khīlakehi ca vinibaddhā vividhaṃ panaccakā.

390. Tamhuddhaṭe tantikhīlake vissaṭṭhe vikale paripakkhite
Avinde khaṇḍaso kate kimhi tattha manaṃ nivesaye.

391. Tathūpamā dehakāni maṃ tehi dhammehi vinā na vattanti,
Dhammehi vinā na vattati kimhi tattha manaṃ nivesaye.

392. Yathā haritālena makkhitaṃ addasa cittikaṃ bhittiyā kataṃ,
Tamhi [PTS Page 162] [\q 162/]      te viparīta dassanaṃ saññā mānusikā niratthikā.

393. Māyaṃ viya aggato kataṃ supinanteva suvaṇṇapādapaṃ,
Upagacchasi andharittakaṃ janamajjheriva rupparūpakaṃ,

394. Vaṭṭaniriva koṭarohitā majjhe bubbulakā saassukā
Piḷakoḷikā ettha jāyati vividhā cakkhuvidhā ca piṇḍitā.

395. Uppāṭiya cārudassanā na ca pajjittha asaṅgamānasā,
Handa te cakkhuṃ harassu taṃ tassa narassa adāsi tāvade.

396. Tassa ca viramāsi tāvade rāgo tattha khamāpayī ca naṃ,
Sotthi siyā brahmacāriṇī na puno edisakaṃ bhavissasi,

397. Āsādiya edisaṃ janaṃ aggiṃ pajjalitaṃ va liṅgiya,
Gaṇhiya āsivisaṃ viya api nu sotthi siyā khamehi no.

398. Muttā ca tato sā bhikkhuṇī agamī buddhavarassa santikaṃ,
Passiya varapuññalakkhaṇaṃ cakkhu āsi yathā purāṇakanti.

Itthaṃ sudaṃ subhā jīvakambavanikā therī gāthāyo abhāsīti.

Jīvakambavanikasubhātherīgāthā.

F86

[BJT Page 80] [\x  80/]
Tiṃsatinipāto.

30. 1
365. Jīvakambavanaṃ rammaṃ gacchantiṃ bhikkhunīṃ subhaṃ,
Dhuttako sannivāresi tamenaṃ abravī subhā.

366. Kiṃ te aparādhitaṃ mayā yaṃ maṃ ovariyāna tiṭṭhasi,
Na hi pabbajitāya āvuso puriso samphusanāya kappati.

367. Garuke mama satthusāsane yā sikkhā sugatena desitā,
Parisuddhapadaṃ [PTS Page 159] [\q 159/]      anaṅgaṇaṃ kiṃ maṃ ovariyāna tiṭṭhasi.

368. Āvilacitto anāvilaṃ sarajo vītarajaṃ anaṅgaṇaṃ,
Sabbattha vimuttamānasaṃ kiṃ maṃ ovariyāna tiṭṭhasi.

369. Daharā ca apāpikā casi kiṃ te pabbajjā karissati,
Nikkhipa kāsāya cīvaraṃ ehi ramāmase pupphite1 vane.

370. Madhurañca pavanti sabbaso kusumarajena samuṭṭhitā dumā,
Paṭhamavasanto sukho utu ehi ramāmase pupphite1 vane.

371. Kusumitasikharāva pādapā abhigacchantiva māluteritā,
Kā tuyhaṃ rati bhavissati yadi ekā vanamotarissasi.

372. Vāḷamigasaṅghasevitaṃ kuñjaramattakareṇulolitaṃ,
Asahāyikā gantumicchasi rahitaṃ bhiṃsanakaṃ mahāvanaṃ.

373. Tapanīyakatāva dhītikā vicarasi cittaratheva2 accharā,
Kāsikasukhumehi vagguhi sobhasi vasanehi nūpame.

374. Ahaṃ tava vasānugo siyaṃ yadi viharemase kānanantare,
Na hi catthi tayā piyataro pāṇo kinnarimandalocane.

375. Yadi me vacanaṃ karissasi sukhitā ehi agāramāvasa,
Pāsādanivātavāsinī parikammaṃ te karonti nāriyo,

1 Supupphite-machasaṃ.
2 Cittalateva-machasaṃ.

[BJT Page 82] [\x  82/]

376. Kāsikasukhumāsi dhāraya abhirohehi1 ca mālavaṇṇakaṃ,
Kañcanamaṇimuttakaṃ [PTS Page 160] [\q 160/]      bahuṃ vividhaṃ ābharaṇaṃ karomi te.

377. Sudhotarajapacchadaṃ subhaṃ goṇakatūlita santhataṃ navaṃ,
Abhiruha sayanaṃ mahārahaṃ candanamaṇḍita sāragandhikaṃ.

378. Uppalañca udakato uggataṃ2 yathā taṃ amanussa sevitaṃ,
Evaṃ tuvaṃ brahmacārinī sakesu aṅgesu jaraṃ gamissasi.

379. Kiṃ te idha sārasammataṃ kuṇapapūramhi susānavaḍḍhane
Bhedanadhamme kalebare yaṃ disvā vimano udikkhasi.

380. Akkhīni ca turiyāriva kinnariyāriva pabbatantare
Tava me nayanānudikkhiya bhiyyo kāmaratī pavaḍḍhati.

381. Uppalasikharoparāni te vimale hāṭakasannibhe mukhe
Tava me nayanānudikkhiya bhiyyo kāmaguṇo pavaḍḍhati.

382. Api dūragatā saramhase āyatapamhe visuddhadassane
Na hi catthi tayā piyataro nayanā kinnarimandalocane.

383. Apathena payātumicchasi candaṃ kīḷanakaṃ gavessasi
Meruṃ laṅghetumicchasi yo tvaṃ buddhasutaṃ maggayase.

384. Natthi [PTS Page 161] [\q 161/]      loke sadevake rāgo yattha’pi’dāni me siyā
Napi naṃ jānāmi kīriso atha maggena hato samūlako.

385. Iṅgālakuyāva ujjhato visapattoriva aggato kato
Napi naṃ passāmi kīriso atha maggena hato samūlako,

386. Yassā siyā apaccavekkhitaṃ satthā vā anupāsito siyā,
Tvaṃ tādisikaṃ palohaya jānantiṃ so imaṃ vihaññasi.

387. Mayhaṃ hi akkuṭṭhavandite sukhasukkhe ca sati upaṭṭhitā,
Saṅkhatamasubhanti jāniya sabbattheva mano na lippati. 3

1 Abhiropehi-machasaṃ.
2 Uppalaṃ cudakā samuggataṃ-machasaṃ.
3 Limpati-[PTS.]

[BJT Page 84] [\x  84/]

388. Sāhaṃ sugatassa sāvikā maggaṭṭhaṅgikayānayāyinī,
Uddhaṭasallā anāsavā suññāgāragatā ramāmahaṃ.
389. Diṭṭhāhi mayā sucittitā sombhā dārukapillakāni vā
Tantīhi ca khīlakehi ca vinibaddhā vividhaṃ panaccakā.

390. Tamhuddhaṭe tantikhīlake vissaṭṭhe vikale paripakkhite
Avinde khaṇḍaso kate kimhi tattha manaṃ nivesaye.

391. Tathūpamā dehakāni maṃ tehi dhammehi vinā na vattanti,
Dhammehi vinā na vattati kimhi tattha manaṃ nivesaye.

392. Yathā haritālena makkhitaṃ addasa cittikaṃ bhittiyā kataṃ,
Tamhi [PTS Page 162] [\q 162/]      te viparīta dassanaṃ saññā mānusikā niratthikā.

393. Māyaṃ viya aggato kataṃ supinanteva suvaṇṇapādapaṃ,
Upagacchasi andharittakaṃ janamajjheriva rupparūpakaṃ,

394. Vaṭṭaniriva koṭarohitā majjhe bubbulakā saassukā
Piḷakoḷikā ettha jāyati vividhā cakkhuvidhā ca piṇḍitā.

395. Uppāṭiya cārudassanā na ca pajjittha asaṅgamānasā,
Handa te cakkhuṃ harassu taṃ tassa narassa adāsi tāvade.

396. Tassa ca viramāsi tāvade rāgo tattha khamāpayī ca naṃ,
Sotthi siyā brahmacāriṇī na puno edisakaṃ bhavissasi,

397. Āsādiya edisaṃ janaṃ aggiṃ pajjalitaṃ va liṅgiya,
Gaṇhiya āsivisaṃ viya api nu sotthi siyā khamehi no.

398. Muttā ca tato sā bhikkhuṇī agamī buddhavarassa santikaṃ,
Passiya varapuññalakkhaṇaṃ cakkhu āsi yathā purāṇakanti.

Itthaṃ sudaṃ subhā jīvakambavanikā therī gāthāyo abhāsīti.

Jīvakambavanikasubhātherīgāthā.

Tiṃsati nipāto niṭṭhito.