[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 86] [\x  86/]
[PTS Page 162] [\q 162/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

40. Cattālīsatinipāto.

40. 1
399. Nagaramhi kusumanāme pāṭaliputtamhi puthuviyā1 raṇḍe
Sakyakulakulīnāyo dve bhikkhunīyo hi guṇavatiyo.

400. Isidāsī [PTS Page 163] [\q 163/]      tattha ekā
Dutiyā bodhittherī2 sīlasampannā ca,
Jhānajjhāyanaratā yo
Bahussutāyo dhutakilesāyo.

401. Tā piṇḍāya caritvā
Bhattatithaṃ kariya dhotapattāyo,
Rahitamhi sukhanisinnā
Imā girā abbhudīresuṃ.

402. Pāsādikāsi ayye
Isidāsī vayopi te aparihīno,
Kiṃ disvāna vyākulikaṃ3
Athāsi nekkhammamanuyuttā.

403. Evaṃ anuyuñjiyamānā sā
Rahite dhammadesanā kusalā,
Isidāsī vacanamabravī
Suṇa bodhi yathamhi pabbajitā.

404. Ujjeniyā puravare
Mayhaṃ pitā sīlasaṃvuto seṭṭhi,
Tassamhi ekadhītā
Piyā manāpā ca dayitā ca.

405. Acha me sāketato varakā4
Āgavachumuttamakulīkā5
Seṭṭhīpahūtaratano
Tassa maṃ suṇhamadāsi tāto.

406. Sassuyā sasurassa ca
Sāyaṃ pātaṃ paṇāmamupagamma,
Sirasā karomi pāde
Vandāmi yathamhi anusiṭṭhā.

407. Yā mayhaṃ sāmikassa
Bhaginiyo bhātuno paṭijano,
Tamekavarakampi disvā
Ubbiggā āsanaṃ dadāmi. 6

1 Pathaviyā-machasaṃ, [PTS] Puthaviyā-a.
2 Bodhinī-[PTS.]
3 Vālikaṃ-
4 Varako-[PTS.]
5 Kulīno-[PTS.]
6 Demi-[PTS.]

[BJT Page 88] [\x  88/]

408. Annena ca pānena ca
Kajjena ca yaṃ ca tattha sannihataṃ,
Chādemi upanayāmi
Demi ca yaṃ yassa patirūpaṃ.

409. Kālena upaṭṭhahitvā
Gharaṃ sampagamāmi ummāre,
Dhovanti hatthapāde
Pañjalikā sāmikaṃ upemi ca.

410. Kocchaṃ pasādamañjaniñca1
Ādāsakañca gaṇhitvā
Parikamma [PTS Page 164] [\q 164/]      kārikā viya
Sayameva patiṃ vibhūsemi.

411. Sayameva odanaṃ sādhayāmi
Sayameva bhājanaṃ dhovantī,
Mātāva ekaputtakaṃ
Tadā2 bhattāraṃ paricarāmi.

412. Evaṃ maṃ bhatikaṃ3 anurattaṃ
Kārikaṃ nihatamānaṃ
Uṭṭhāyikaṃ analasaṃ
Sīlavatiṃ dussate bhattā.

413. So mātarañca pitarañca
Bhaṇati āpucchāhaṃ gamissāmi,
Isidāsiyā na vacchaṃ
Ekāgārehaṃ sahavatthuṃ.

414. Mā evaṃ putta avaca
Isidāsī vaṇḍitā parivyattā,
Uṭṭhāyikā analasā
Kiṃ tuyhaṃ na rocate putta.

415. Na ca me hiṃsati kiñci
Na cāhaṃ isidāsiyā saha vacchaṃ
Dessāva me alaṃ me
Apucchāhaṃ gamissāmi.

416. Tassa vacanaṃ suṇītvā
Sassu sasuro ca maṃ apucchiṃsu,
Kissa tayā aparaddhaṃ
Bhaṇa vissatthā yathā bhūtaṃ.

417. Napihaṃ aparajjhaṃ4 kiñci
Napi hiṃsemi na bhaṇāmi dubbacanaṃ,
Kiṃ sakkā kātuyye
Yaṃ maṃ viddessate5 bhattā.

1 Pasādamañjanañca-sīmu. Pasādaṃ añjanā-[PTS.]
2 Tathā-machasaṃ, [PTS.]
3 Bhattikataṃ-machasaṃ, [PTS.]
4 Aparajjhaṃ-sīmu, dhū.
5 Videssate-[PTS.]

[BJT Page 90] [\x  90/]

418. Te maṃ pitu gharaṃ pati
Nayiṃsu vimanā dukhena adhibhūtā, 1
Puttaṃ anurakkhamānā
Jitamhase rūpiniṃ lakkhiṃ.

419. Atha maṃ adāsi tāto
Aḍḍhassa saramhi dutiyakulikassa,
Tato upaḍḍhasuṅkena
Yena maṃ vindatha seṭṭhi.

420. Tassapi gharamhi māsaṃ
Avasī atha sopi maṃ paṭicchasi,
Dāsīva [PTS Page 165] [\q 165/]      upaṭṭhahanti
Adūlikaṃ sīlasampannaṃ.

421. Bhikkhāya ca vicarantaṃ
Damakaṃ dantaṃ me pitā bhaṇati,
Hohisi me jāmātā
Nikkhipa pontiñca2 ghaṭikañca.

422. Sopi vasitvā pakkhamatha3
Tātaṃ bhaṇati dehi me pontiṃ2
Ghaṭikañca mallakañca
Punapi bhakkhaṃ carissāmi.

423. Atha naṃ bhaṇati tāto
Ammā sabbo ca me ñātagaṇavaggo,
Kiṃ te na kirati idha
Bhaṇa khippaṃ taṃ te karihiti.

424. Evaṃ bhaṇito bhaṇati
Yadi me attā sakkoti alaṃ mayhaṃ,
Isidāsiyā na saha vacchaṃ
Ekagharehaṃ saha vatthuṃ.

425. Vissajjito gato so
Ahampi ekākinī vicintemi,
Apucchitūna gacchaṃ
Marikāye4 vā pabbajissaṃ vā.

426. Atha ayyā jinadattā
Āgacchi gocarāya caramānā,
Tātakulaṃ vinayadharī
Bahussutā sīlasampannā.

427. Taṃ disvānamhākaṃ
Uṭṭhāyāsanaṃ tassā paññāpayiṃ,
Nisinnāya ca pāde
Vanditvā bhojanaṃ adāsiṃ.

1 Avibhūtā-sīmu. 12, Pa, [PTS.]
2 Poṭhiṃ-machasaṃ.
3 Pakkhaṃ atha-machasaṃ. Pakkamutha-sīmu, [PTS.]
4 Marituye-machasaṃ.

[BJT Page 92] [\x  92/]

428. Annena ca pānena ca
Khajjena ca yaṃ ca tattha sannihitaṃ,
Santappayitvāvocaṃ
Ayye icchāmi pabbajitunti.

429. Atha maṃ bhaṇati tāto
Idheva puttaka carāhi tvaṃ dhammaṃ
Annena ca pānena va
Santappaya samaṇe dvijātī ca.

430. Athāhaṃ bhaṇāmi tātaṃ
Rodantī añjaliṃ paṇāmetvā,
Pāpaṃ hi mayā pakataṃ
Kammaṃ naṃ nijjarissāmi.

431. Atha [PTS Page 166] [\q 166/]      maṃ bhaṇati tāto
Pāpuṇa bodhiṃ ca aggadhammaṃ ca,
Nibbānaṃ ca labhassu
Yaṃ sacchikari dvipadaseṭṭho.

432. Mātāpitū abhivāsayitvā
Sabbaṃ ca ñātigaṇavaggaṃ,
Sattāhaṃ pabbajitā
Tisso vijjā aphassayiṃ.

433. Jānāmi attano satta
Jātiyo yassāyaṃ phalaṃ vipāko,
Taṃ tava ācikkhissaṃ
Taṃ ekamanā nisāmehi.

434. Nagaramhi erakacche
Suvaṇṇakāro ahaṃ pahūkadhano,
Yobbanamadena matto
So paradāramasevihaṃ.

435. Sohaṃ tato cavitvā
Nirayamhi apaccisaṃ ciraṃ,
Pakko tato ca uṭṭhahitivā
Makkaṭiyā kucchamhi okkamiṃ.

436. Sattāhajātakaṃ maṃ
Mahākapiyūthapo nillacchesi,
Tassetaṃ kammaphalaṃ
Yathāpi gantvāna paradāraṃ.

437. Sohaṃ tato cavitvā
Kālaṃ karitvā sindhavāraññe,
Kāṇāya ca khañjāya ca
Eḷakiyā kucchamokkamiṃ.

[BJT Page 94] [\x  94/]

438. Dvādasavassāni ahaṃ
Nillacchito dārake parivahitvā,
Kimināvaṭṭā akallo
Yathāpi gantvāna paradāraṃ.

439. Sohaṃ tato cavitvā
Govāṇijakassa gāviyā jāto,
Vaccho lākhā tambo
Nillacchito dvādase māse.

440. Voḍhana naṅgalamahaṃ
Sakaṭañca dhārayāmi,
Andho vaṭṭo akallo
Yathāpi gantvāna paradāraṃ.

441. Sohaṃ tato cavitvā
Vithiyā dāsiyā ghare jāto,
Neva mahilā na puriso
Yathāpi gantvāna paradāraṃ.

442. Tiṃsati [PTS Page 167] [\q 167/]      vassamhi mato
Sākaṭikakulamhi dārikā jātā,
Kapaṇamhi appabhoge
Dhanikapurisapātabahulamhi.

443. Taṃ maṃ tato satthavāho
Ussannāya vipulāya vaḍḍhayā,
Vikaḍḍhati vilapantiṃ
Acchinditvā kulagharassa.

444. Atha soḷasame vasse
Disvāna maṃ patta yobbanaṃ,
Kaññamorundhatassa putto
Giridāso nāma nāmena.

445. Tassapi aññā bhariyā
Sīlavatī guṇavatī yasavatī ca,
Anurattaṃ bhattāraṃ
Tassāhaṃ viddesanamakāsiṃ.

446. Tassetaṃ kammaphalaṃ
Yaṃ maṃ apakiritūna gacchantī,
Dāsīva upaṭṭhahantiṃ
Tassapi anto kato mayāti.

Itthaṃ sudaṃ isidāsī therī gāthāyo abhāsīti.

Isidāsitherīgāthā.

Cattālīsatinipāto samatto.