[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 96] [\x  96/]
[PTS Page 167] [\q 167/]

Khuddakanikāye
Therīgāthāpāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

Mahānipāto.

1
447. Mantāvatiyā nagare
Rañño koñcassa aggamahesiyā,
Dhītā āsi1 sumedhā
Pasāditā2 sāsanakarehi.

448. Sīlavatī cittakathā
Bahussutā buddhasāsane vinītā,
Mātāpitaro upagamma
Bhaṇati ubhayo nisāmetha.

449. Nibbānābhiratāhaṃ
Asassataṃ bhavagataṃ yadipi dibbaṃ,
Kimaṅga pana tucchā kāmā
Appassādā bahuvighātā.

450. Kāmā kaṭukā āsī-
Visūpamā yesu mucchitā bālā,
Te dīgharattaṃ niraye
Samappitā haññante dukkhitā.

451. Socanti pāpakammā
Vinipāte pāpabuddhito,
Sadā kāyena vācāya
Manasā ca asaṃvutā.

452. Bālā te duppaññā
Acetanā dukkhasamudayo ruddhā
Desente ajānantā
Na bujjhate ariyasaccāni.

453. Saccāni [PTS Page 168] [\q 168/]      amma buddhavara-
Desitāni te bahutarā ajānantā,
Ye abhanandanti bhavagataṃ
Pihenti4 devesu upapattiṃ.

454. Devesupi upapatti
Asassatā bhavagate aniccamhi,
Na ca santasanti bālā
Punappunaṃ jāyitabbassa.

455. Cattāro vinipātā
Dve ca gatiyo kathañci labbhanti
Na ca vinipātagatānaṃ
Pabbajjā atthi nirayesu.

1 Siṃ-sīmu. 1, 2, A.
2 Pāsādikā-sīmu. 1, A.
3 Pāpāvuddhino-sīmu. 1, 2, A.
4 Pihanti-[PTS.]

[BJT Page 98] [\x  98/]

456. Anujānātha maṃ ubhayo
Pabbajituṃ dasabalassa pāvacane
Appossukkā ghaṭissaṃ
Jātimaraṇappahānāya.

457. Kiṃ bhavagatena1 abhinanditena
Kāyakalinā asārena,
Bhavataṇhāya nirodhā
Anujānātha pabbajissāmi.

458. Buddhānaṃ uppādo
Vivajjito akkhaṇo khaṇo laddho,
Sīlāni brahmacariyaṃ
Yāvajīvaṃ na dūseyyaṃ.

459. Evaṃ bhanati suredhā
Mātāpitaro na tāva āhāraṃ,
Āhariyāmi2 gahaṭṭhā
Maraṇavasaṃ gatāva hessāmi.

460. Mātā dukkhitā rodati
Pitā ca assā sabbaso samabhigato, 3
Ghaṭenti saññāpetuṃ4
Pāsādatale chamāpatitaṃ.

461. Uṭṭhehi puttaka kiṃ socitena
Dinnāsi vāraṇavatimhi
Rājā aṇīkadatto5
Abhirūpo tassa tvaṃ dinnā.

462. Aggamahesī bhavissasi
Aṇīkadattassa rājino bhariyā,
Sīlāni brahmacariyaṃ
Pabbajjā dukkarā puttaka.

463. Rajje āṇā dhanamissariyaṃ
Bhogā sukhā daharikāsi, 6
Bhuñjāhi kāmabhoge
Vāreyyaṃ hotu te putta.

464. Atha ne bhaṇati sumedhā
Mā īdisikānaṃ bhavagataṃ asāraṃ,
Pabbajjā vā hehiti,
Maraṇaṃ vā me naceva vāreyyaṃ.

465. Kimiva [PTS Page 169] [\q 169/]      pūtikāyamasuciṃ
Savanagandhaṃ bhayānakaṃ kuṇapaṃ
Abhisaṃviseyyaṃ bhastaṃ
Asakiṃ paggharaṇaṃ7 asucipuṇṇaṃ.

1 Bhavagate-sīmu. 1, 2.
2 Āhariyā-[PTS.]
3 Samabhighāto-
4 Vāyamanti-pu.
5 Aṇikaratta-machasaṃ.
6 Daharikāpi-[PTS.]
7 Paggharitaṃ-machasaṃ.

[BJT Page 100] [\x 100/]

466. Kimiva tāhaṃ jānantī
Vikūlakaṃ maṃsasoṇitupalittaṃ, 1
Kimikulālayaṃ sakuṇabhattaṃ
Kalebaraṃ kissa dīyatīti.

467. Nibbuyhati susānaṃ
Aciraṃ kāyo apetaviññāṇo
Chuddho2 kaliṅgaraṃ viya
Jigucchamānehi ñātīhi.

468. Chuddhunaṃ taṃ susāne
Parabhattaṃ nahāyanti jigucchantā,
Niyakā mātāpitaro
Kiṃ pana sādhāraṇā janatā.

469. Ajjhositā asāre
Kalebare aṭṭhinahārusaṅghāte,
Khelassuccārapassava
Paripuṇṇe pūtikāyamhi.

470. Yo na vinibbhujitvā
Abbhantaramassa bāhiraṃ kayirā,
Gandhassa asahamānā
Sakāpi mātā jiguccheyya.

471. Khandhadātuāyatanaṃ
Saṅkhataṃ jātimūlakaṃ dukkhaṃ,
Yoniso anuvicinantī3
Vāreyyaṃ kissa iccheyyaṃ.

472. Divase divase tisatti
Satāni nava navā pateyyuṃ kāyamhi,
Vassasatampi ca ghāto
Seyyo dukkhassa cevaṃ4 khayo.

473. Ajjhapagacche ghātaṃ
Yo viññāyevaṃ5 satthuno vacanaṃ,
Dīgho tesaṃ saṃsāro
Punappunaṃ haññamānānaṃ.

474. Devesu manussesu ca
Tracchānayoniyā asurakāye,
Petesu [PTS Page 170] [\q 170/]      ca nirayesu ca
Aparimitā dissare6 ghātā.

475. Ghātā nirayesu bahū
Vinipātagatassa pīḷiyamānassa7
Devesupi attāṇaṃ
Nibbānasukhā paraṃ natthi.

1 Soṇitapalittaṃ-[PTS.]
2 Chuṭṭho-[PTS.]
3 Aruciṃ bhaṇantī-[PTS.]
4 Ceva-[PTS.]
5 Viññu evaṃ-[PTS.]
6 Dissante-sīmu. Dīyante-[PTS.]
7 Kilissamānassa-[PTS.]

[BJT Page 102] [\x 102/]

476. Pattā te nibbānaṃ
Ye yuttā dasabalassa pāvacane,
Appossukkā ghaṭenti
Jātimaraṇappahānāya.

477. Ajjeva tātabhinikkhamissaṃ
Bhogehi kiṃ asārehi,
Nibbinnā me kāmā
Vantasamā tālāvatthukatā.

478. Sācevaṃ bhaṇati pitaraṃ
Aṇīkadatto ca yassa sādinnā1
Upayāsa vāraṇavate
Vāreyyaṃ upaṭṭhite kāle.

479. Atha asita nicitamuduke
Kede khaggena chindiya sumedhā,
Pāsādaṃ ca pidhetvā2
Paṭhamajjhānaṃ samāpajji.

480. Sā ca tahiṃ samāpannā
Aṇīkadatto3 ca āgato nagaraṃ,
Pāsādeva sumedhā
Aniccasaññā subhāveti.
481. Sā ca manasikaroti
Aṇīkadatto3 ca āruhi turitaṃ
Maṇikanakabhūsitaṅgo
Katañjalī yācati sumedhaṃ.

482. Ajje āṇādhanamissariyaṃ
Bhogā sukhā daharikāsi, 4
Bhuñjāhi kāmabhoge
Kāmasukhā sudullabhā loke.

483. Nissaṭṭhaṃ te rajjaṃ
Bhoge bhuñjassu dehi dānāni,
Mā dummanā ahosi
Mātāpitaro te dukkhitā.

484. Taṃ taṃ bhaṇati suredha
Kāmehi anatthikā vigatamohā,
Mā kāre abhinandi
Kāmesvādīkamaṃ passa.

485. Cātuddīpo rājā
Mandhātā āsi kāmabhogīnamaggo
Atitto [PTS Page 171] [\q 171/]      kālaṃ kato
Na cassa paripūritā icchā.

1 Yassa dinnā-[PTS.]
2 Pidahitvā-machasaṃ.
3 Aṇīkaratto-[PTS.]
4 Daharikāpi-[PTS.]

[BJT Page 104] [\x 104/]

486. Sattaratanāni vasseyya
Vuṭṭhimā dasadisā samantena
Na cattha titti kāmānaṃ
Atittāva maranti narā.

487. Asisūnūpamā kāmā kāmā sappasirūpamā,
Ukkūpamā anudahanti aṭṭhikaṅkala sannibhā.

488. Aniccā addhuvā kāmā bahudukkhā mahāvidā,
Ayogulova santatto saghamūlā dumapphalā. 1

489. Rukkhaphalūpamā kāmā maṃsapesūpamā dukhā,
Supinopamā vañcaniyā kāmā yācitakūpamā.

490. Sattisūlūpamā kāmā rogo gaṇḍo aghaṃ nighaṃ,
Aṅgārakāsusadisā aghamūlaṃ bhayaṃ vadho.

491. Evaṃ bahudukhā kāmā akkhātā antarāyikā,
Gacchatha na me bhavagate vissāso atthi attano.

492. Kiṃ mama paro karissati attano sīsamhi ḍayhamānamhi,
Anubandhe jarāmaraṇe tassa ghātāya ghaṭitabbaṃ.

493. Dvāraṃ avāpuritavāhaṃ mātāpitaro anīkadattañca
Disvāna chamaṃ nisinne rodante idamavocaṃ.

494. Dīgho bālānaṃ saṃsāro punappunañca rodataṃ,
Anamatagge pitu maraṇe bhātu vadhe attano ca vadhe.

495. Assu thaññaṃ rudhiraṃ
Saṃsāraṃ anamataggato sarataṃ, 2
Sattānaṃ saṃsarataṃ
Sarāhi aṭṭhīnañca sannicayaṃ.

496. Sara caturodadhi upanīte
Assu thañña rudharamhi
Sara ekakappamaṭṭhīnaṃ
Sañcayaṃ vipulena samaṃ.

497. Anamatagge [PTS Page 172] [\q 172/]      saṃsarato mahiṃ jambudīpamupanītaṃ,
Ke ḷaṭṭhimattagulikā mātāmātusveva nappahonti.

1 Dukhapphalā-bahūsu, dukkhapphala-[PTS.]
2 Saratha-sīmu.

[BJT Page 106] [\x 106/]

498. Sara tiṇakaṭṭhasākhāpalāsaṃ upanītaṃ anamataggato, 1
Caturaṅgulikā ghaṭikā pitupitusveva nappahonti.

499. Sara2 kāṇakacchapaṃ pubbasamudde aparato ca yugacchiddaṃ
Sara tassa ca paṭimukkaṃ manussalābhamhi opammaṃ.

500. Sara rūpaṃ pheṇapiṇḍopamassa kāyakaliko asārassa
Khandhe passa anicce sarāhi niraye bahuvighāte. 3

501. Sara kaṭasīvaḍḍhante punappunaṃ tāsu tāsu jātisu,
Sara kumbhīgabhayāni ca sarāhi cattāri saccāni.

502. Amatamhi vijjamāne kiṃ tava pañcakaṭukena pītena,
Sabbā hi kāmaratiyo kaṭukatarā pañcakaṭukena.

503. Amatamhi vijjamāne kiṃ tava kāmehi ye sapariḷāhā4
Sabbā hi kāmaratiyo jalitā kuthitā kampitā santapitā.

504. Asapattamhi samāne kiṃ tava kāmehi ye bahusapattā,
Rājaggicoraudakappiyehi sādhāraṇā kāmā bahūsapattā.

505. Mokkhamhi vijjamāne kiṃ tava kāmehi yesu5 vadhabandho,
Kāmesu hi asatā kāmā6 vadhabandhanadukkhāni7 anubhonti.

506. Ādīpitā [PTS Page 173] [\q 173/]      tiṇukkā gaṇhantaṃ dahanti neva muñcantaṃ,
Ukkopamā hi kāmā dahanti ye te na muñcanti.

507. Mā appakassa hetu kāmasukhassa vipulaṃ jahī sukhaṃ,
Mā puthulomova balisaṃ gilitvā pacchā vihaññasi.

508. Kāmaṃ kāmesu damassu tāva sunakhova saṅkhalābaddho
Kāhinti khu taṃ kāmā chātā sunakhaṃ va caṇḍālā.

1 Tiṇakaṭṭhasākhāpalāsaṃ upanītaṃ anamataggato sara-machasaṃ.
2 Saraṃ-machasaṃ.
3 Bahuvighāto-sīmu.
4 Piriḷāhā-machasaṃ, [PTS.]
5 Yesuhi-sīmu, pa.
6 Asakāmā-machasaṃ.
7 Vadhabandhadukhāni-machasaṃ.

[BJT Page 108] [\x 108/]

509. Aparimitaṃ ca dukkha bahūni ca cittadomanassāni,
Anubhohisi kāmesu yutto paṭinissaja addhuve kāme.

510. Ajaramhi vijjamāne kiṃ tava kāmehi yesu
Jarāmaraṇavyādhagahitā sabbā sabbattha jātiyo.

511. Idamajaramidamamaraṃ idamajarāmarapadamasokaṃ,
Asapattamasambādhaṃ akhalitamabhayaṃ nirupatāpaṃ.

512. Adhagatamidaṃ bahūhi amatamajjāpi ca labhanīyamidaṃ,
Yo yoniso payuñjati na ca sakkā aghaṭamānena.

513. Evaṃ bhaṇati sumedha saṅkharagate ratimalabhamānā,
Anunennyaṇīkadattaṃ kese ca chamaṃ khipi sumedhā.

514. Uṭṭhāya aṇīkadatto pañjaliko yāci tassā pitaraṃ so,
Vissajjetha sumedhaṃ pabbajituṃ vimokkhasaccadassā.

515. Vissajjitā mātāpitūhi pabbaji sokabhayabhītā,
Cha abhiññā sacchikatā aggaphalaṃ sikkhamānāya.

516. Acchariyaṃ [PTS Page 174] [\q 174/]      abbhutaṃ taṃ nibbānaṃ āsi rājataññāya,
Pubbenimāsacaritaṃ yathā byākari pacchime kāle.

517. Bhagavati koṇāgamane saṅghārāmamhi navanivesamhi
Sakhiyo tisso janiyo vihāradānaṃ adāsimhāse. 1

518. Dasakkhattūṃ sanakkhattuṃ dasasatakkhattuṃ satāni ca satakkhattuṃ,
Devesu upapajjimha ko pana vādo manussesu.

519. Devesu mahiddhikā ahumha mānusakamhi ko pana vādo,
Sattaratanassa mahesī itthīratanaṃ ahaṃ āsiṃ.

520. So hetu so pabhavo taṃ mūlaṃ sāva sāsane khanti,
Taṃ paṭhamaṃ samodhānaṃ taṃ dhammaratāya nibbānaṃ.

1 Adāsimha-machasaṃ.

[BJT Page 110] [\x 110/]

521. Evaṃ karonti ye saddahanti vacanaṃ anomapaññassa
Nibbindanti bhavagate nibbinditvā virajjantīti.

Itthaṃ sudaṃ sumedhā therī gāthāyo abhāsitthāti.

Sumedhātherīgāthā.

Mahānipāto niṭṭhito.

Gāthāsatāni cattāri asīti puna cuddasa
Theriyekuttarasatā sabbā tā āsavakkhayāti.

Therīgāthā samattā.