[CPD Classification 2.5.10]
[PTS Vol J - 2] [\z J /] [\f II /]
[PTS Page 003] [\q   3/]
[BJT Vol J - 1] [\z J /] [\w I /]
[BJT Page 062] [\x  62/]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Paṭhamo bhāgo)

Namo tassa bhagavato arahato sammā sambuddhassa.

Dukanipāto

1. Daḷhavaggo

151. Daḷhaṃ daḷhassa khipati malliko 1- mudunā muduṃ
Sādhumpi sādhunā jeti asādhumpi asādhunā,
Etādiso ayaṃ rājā maggā uyyāhi sārathi.

[PTS Page 004] [\q   4/]

152. Akkodhena jite kodhaṃ asādhuṃ sādhunā jine,
Jine kadariyaṃ dānena saccena alikavādinaṃ 2-
Etādiso ayaṃ rājā maggā uyyāhi sārathiti.
1. Rājovādajātakaṃ.

[PTS Page 007] [\q   7/]

153. Asamekkhitakammantaṃ turitābhinipātinaṃ,
Sāni kammāni tappetti uṇhaṃ vajjhohitaṃ mukhe.

[PTS Page 008] [\q   8/]

154. Sīho ca sīhanādena daddaraṃ abhinādayi,
Sutvā sīhassa nigghosaṃ sigālo dassare vasaṃ
Hīno santāsamāpādi hadayañcassa apphaliti.
2. Sigālajātakaṃ.

[PTS Page 010] [\q  10/]

155. Catuppado ahaṃ samma tvampi samma catuppado, 3-
Ehi siha nivattassu kinnu hito palāyasi.

[PTS Page 011] [\q  11/]

156. Asuvi putilomosi duggandho vāsi sukari,
Sace yujjhitukāmosi jayaṃ samma dadāmi teti.
3. Sukarajātakaṃ.

[PTS Page 014] [\q  14/]

157. Idhuragānaṃ pavaro 4- paviṭṭho
Selasasa vaṇṇena pamokkha micchaṃ,
Brahmañca vaṇṇaṃ apacāyamāno
Khubhukkhito no visahāmi. Bhottuṃ.

1. Khattiko - machasaṃ, khalliko - syā. 2. Sabbetālikavādinaṃ - machasaṃ, syā
3. Samma - machasaṃ, syā 4. Pavaraṃ - simu.

[BJT Page 064] [\x  64/]

158. So brahmagunno cirameva jiva
Dibbā 1- ca te pātubhavantu bhakkhā,
Yo brahmavaṇṇaṃ 2- apacāyamāno
Khubhukkhino no visabhāsi hottunti.
4. Uragajātakaṃ.

[PTS Page 016] [\q  16/]

159. Jiva vasassataṃ gagga 3- aparāni ca visatiṃ 4-
Mā maṃ pisāvā khādantu jiva tvaṃ saradosataṃ.

160. Tvampi vassasataṃ jiva aparāni ca visatiṃ,
Visaṃ pisāvā khādantu jiva tvaṃ saradosatanti.
5. Gagagajātakaṃ. 5-

[PTS Page 022] [\q  22/]

161. Alinacittaṃ nissāya pahaṭṭhā mahati camu,
Kosalaṃ senāsantuṭṭhaṃ ṃvagāhaṃ 6- agāhayi.

162. Evaṃ nissayasampanno bhikkhu āraddhaviriyo,
Bhāvayaṃ kusalaṃ dhammaṃ yogakkhemassa pattiyā.
Pāpuṇe anupubbena sabbasaṃyojanakkhayanti.
6. Alīnacittajātakaṃ.

[PTS Page 028] [\q  28/]

163. Yena kāmaṃ paṇāmeti dhammo balavataṃ migī,
+Unnadanti vijānāhi jātaṃ saraṇato bhayaṃ.

[PTS Page 029] [\q  29/]

164. Api cepi dubbalo mitto mittadhammesu tiṭṭhati,
So ñātako ca bandhu ca so mitto so ca me sakhā dāyini mātimaññittho 7- sigālo mama pāṇadoti.
7. Guṇapātakaṃ.

[PTS Page 031] [\q  31/]

165. Na idaṃ visamasilena soṇena suhanussaha,
Suhanupi tādisoyeva yo soṇassa gocaro.

1. Dibyāva - machasaṃ, syā 2. Brahmaṃ cakkaṃ - machasaṃ 3. Bhagga - machasaṃ, syā
4. Visati - machasaṃ, syā 5. Bhaggajātakaṃ - machasaṃ, syā
6. Jivaggāhaṃ - aṭṭhakathā, machasaṃ, syā +unnatadantitipi pāṭhoyeva.
7. Mābhimaññabho - machasaṃ, syā mātimaññikhebhā.

[PTS Page 032] [\q  32/]
[BJT Page 066] [\x  66/]

166. Pakkhāndinā pagabbhena 1- sandanakhādinā
Sameti pāpaṃ pāpena sameti asatā asanti. 2-
8. Suhanujātakaṃ.

[PTS Page 033] [\q  33/]

167. Udetayaṃ cakkhumā ekarājā
Harissavaṇṇo paṭhavippabhāso,
Taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ
Tayajja guttā viharemu divasaṃ.

[PTS Page 034] [\q  34/]

168. Ye brāhmaṇo vedagu sabbadhamme
Te me namo te ca maṃ pālayantu,
Namatthu khuddhānaṃ namatthu bodhiyā
Namo vimuttānaṃ namo vimuttiyā.
Imaṃ so parittaṃ katvā moro carati phasanā.

[PTS Page 035] [\q  35/]

169. Apetayaṃ cakkhumā ekarājā
Harissavaṇṇo paṭhavippabhāso,
Taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ
Tayajja guttā viharemu rattiṃ.

170. Ye brāhmaṇo vedagu sabbadhamme
Te me namo te ca maṃ pālayantu,
Namatthu khuddhānaṃ namatthu bodhiyā
Namo vimuttānaṃ namo vimuttiyā.
Imaṃ so parittaṃ katvā moro vāsamakappayī’ti.
9. Morajātakaṃ.
1. Pagabbena - machasaṃ. 2. Satanti - syā.

[PTS Page 040] [\q  40/]
[BJT Page 068] [\x  68/]

171. Evameva nūna 1- rājānaṃ vedehaṃ mithilaggahaṃ,
Assā vahanti ājaññā yathā haṃsā vinilakaṃ.

172. Vinila duggaṃ bhajasi abhumiṃ tāta sevasi,
Gāmantikāni 2- sevassu etaṃ mātālayaṃ tavā’ti.
10. Vinilakajātakaṃ
Daḷahavaggo paṭamo.

Tassuddānaṃ:
Varamallikadaddarasukarako
Uraguntama pañcama gaggavaro,
Mahati camu yā ca silālavaro
Suhanuttamamoravinīla dasa.
1. Evamevanu - machasaṃ. (Kāni) 2. Gāmantarāni - machasaṃ. Gāmanta syā.

[PTS Page 042] [\q  42/]
[BJT Page 070] [\x  70/]

2. Santhavavaggo
173. Na satthavaṃ kāpurisena kayirā
Ariyo hi ariyena pajānamatthaṃ
Virānuvutthopi karoti pāpaṃ
Gajo yathā indasamānagottaṃ.

174. Yaṃttheva 1- jaññā sadiso mamanti
Silena paññāya sutena cāpi.
Teneva mettiṃ kayirātha saddhiṃ,
Sukhāvaho 2- sappurisena saṅgamoti.
1. Indasamānagottajātakaṃ.

[PTS Page 044] [\q  44/]

175. Na satthavasmā paramatthi pāpiyo
Yo satthavo kāpurisena hoti,
Santappito sappinā pāyasena 3-
Kicchā kataṃ paṇṇakuṭiṃ adaḍḍhahi.

[PTS Page 045] [\q  45/]

176. Na santhavasmā paramatthi seyyo
Yo santhavo sappurisena hoti,
Sīhassa vyagghassa ca dīpino ca
Sāmā mukhaṃ lehati santhavenā’ti.
2. Santhavajātakaṃ.

[PTS Page 048] [\q  48/]

177. Kāḷā migā setadantā tava ime 4-
Parosataṃ hemajālāhisañchantā, 5-
Te te dadāmiti susima brūsi
Anussaraṃ pettipitāmahānaṃ.

[PTS Page 049] [\q  49/]

178. Kāḷā migā setadantā mama ime 6-
Parosataṃ hemajālābhisañjantā,
Te te dadāmiti vadāmi māṇava
Anussaraṃ pettipitāmahānatti.
3. Susīmajātakaṃ.

1. Yadeva - syā 2. Sukhohave - machasaṃ, syā 3. Pāyāsena - machasaṃ, syā
4. Tavime - machasaṃ syā 5. Jālābhichannā - machasaṃ syā 6. Mamime - syā, mamime - machasaṃ.

[PTS Page 051] [\q  51/]
[BJT Page 072] [\x  72/]

179. Yannu gijjho yojanasataṃ kuṇapāni avekkhati,
Kasmā jālañca pāsañca āsajjāsi na khujjhasi.

[PTS Page 052] [\q  52/]

180. Yadā parābhavo hoti poso jīvitasaṅkhaye,
Atha jālañca pāsañca āsajjāpi na khujjhati’ti.
4. Gijjhajātakaṃ.

[PTS Page 053] [\q  53/]

181. Sandhiṃ katvā amittena aṇḍajena jalākhuja,
Vivariya dāṭhaṃ sesī kuto taṃ 1- bhayamāgataṃ.

182. Saṅketheva amittasmiṃ mittasmimpi na vissase,
Abhayā bhayamuppannaṃ api mulāni kantati’ti.
5. Nakulajātakaṃ.

[PTS Page 056] [\q  56/]

183. Upasālhakanāmānaṃ sahassāni catuddassa,
Asmiṃ padese daḍḍhāni natthi loke anāmataṃ.

184. Yambhi saccañca dhammoca ahiṃsā saṃyamo damo,
Etadariyā sevanti etaṃ loke anāmatatti.
6. Upasāḷhajātakaṃ.

[PTS Page 057] [\q  57/]

185. Abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi,
Bhutvāna bhikkhu bhikkhassu mā taṃ kālo upaccayā.

[PTS Page 058] [\q  /]

186. Kālaṃ vohaṃ na jānāmi channo kālo na disasti,
Tasmā abhutvā bhikkhāmi mā maṃ kālo upaccagāti.
7. Samiddhijātakaṃ.

1. Te - machasaṃ, syā

[PTS Page 060] [\q  60/]
[BJT Page 074] [\x  74/]

187. Seno balasā patamāno lāpa gocaraṭhāyinaṃ,
Sahasā ajjhappanno maraṇaṃ tenupāgami.

188. Sohaṃ nayena sampanno pettike gocare rato,
Apetasattu modāmi sampassaṃ[C1] atthamattanoti.
8. Satuṇagghijātakaṃ.

[PTS Page 061] [\q  61/]

189. Yo ce mettena cittena sabbalokānukampati,
Uddhaṃ adho ca tirayañca appamāṇena sabbaso.

190. Appamāṇaṃ hitaṃ cittaṃ paripuṇṇaṃ subhāvitaṃ,
Yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissatī’ti.
9. Arakajātakaṃ.

191. Tāyaṃ pure untamati 1- toraṇagge kakaṇṭako,
Mahosadha vijānāhi kena thaddho kakaṇṭako.

192. Aladdhapubbaṃ laddhānaṃ addhamāsaṃ kakaṇṭako,
Atimaññati rājānaṃ vedehaṃ mithilaggahanti.
10. Kakaṇṭaka jātakaṃ+.
Sanathavavaggo dutiyo
Tassuddānaṃ:
Atha indasamānasapaṇṇakuṭi
Susimuttamagijjhajalākhujakā,
Upasāḷhaka bhikkhu salāpavaro
Atha mentavaro dasa unnamatīti.

1. Onamatīti - aṭṭhakathā dukanipāta. + Mahāummaggajātako.
[C1] modā sampassaṃmi

[PTS Page 065] [\q  65/]
[BJT Page 076] [\x  76/]

3. Kalyāṇadhammavaggo
193. Kalyāṇadhammoti yadā janinda
Loke samaññā anupāpuṇāti,
Tasmā na hīyetha naro sapañño
Hiriyāpi santo dhuramādiyanti.

194. Sāyaṃ samaññā idha ma’jjapattā
Kalyāṇadhammoti janinda loke,
Tā’haṃ samekkhaṃ idha pabbajissaṃ.
Na hi ma’tthi chando idha kāmabhoge’ti.
1. Kalyāṇadhammajātakaṃ.

[PTS Page 067] [\q  67/]

195. Ko nu saddena mahatā abhinādeti daddaraṃ,
Kiṃ sihā nappaṭinaddanti 1- ko nāmeso migādhibhu

196. Adhamo vigajātānaṃ sigālo tāta vassati,
Jātimassa jigucchannā tuṇhī sīhā samacchareti.
2. Daddarajātakaṃ.

[PTS Page 069] [\q  69/]

197. Tāta māṇavako phaso tālamulaṃ apassito,
Agārakañcidaṃ atthi handa demassa’gārakaṃ.

198. Mā kho taṃ tāta pakkosi duseyya no agārakaṃ,
Netādisaṃ mukhaṃ hoti brāhmaṇassa susilino’ti.
3. Makkaṭajātakaṃta

[PTS Page 071] [\q  71/]

199. Adambha te vāri pahutarūpaṃ 2-
Ghammābhitattassa pipāsitassa,
Sodāni pitvāna kikiṃ kirosi
Asaṃgamo 3- pāpajanena seyyo.

200. Ko te suto vā diṭṭho vā sīlavā nāma makakaṭo,
Idāni ko taṃ ūhacca 4- phasā asmāka dhammatā’ti.
4. Dutiyamakkaṭajātakaṃ.

1. Na sihā paṭinādanti - machasaṃ taṃ sihā nappaṭinadanti. - Syā
2. Bahutatrūpaṃ - machasaṃ bahutarūpaṃ - syā 3. Saṅgamo na - syā
4. Ubhajjaṃ - machasaṃ obhabbaṃ - syā.

[PTS Page 073] [\q  73/]
[BJT Page 078] [\x  78/]

201. Sabbesu kira bhutesu santi silasamāhitā,
Passa sākhā migaṃ jammaṃ ādiccamupatiṭṭhati.

202. Nāssa sīlaṃ vijānātha anaññāya pasaṃsatha
Aggihutañca ūhantaṃ 1- dve ca hinnā kamaṇḍalu’ti.
5. Ādiccupaṭṭhānajātakaṃ.

203. Khālo vatāyaṃ dumasākhagocaro
Paññā janinda nayimassa vijjati,
Kaḷāyamuṭṭhaṃ avakiriya kevalaṃ
Ekaṃ kaḷāyaṃ patitaṃ gavesati.

204. Evameva mayaṃ rāja ye caññe atilohino,
Appena bahu jiyyāma 2- kaḷāyeneva vānaroti.
6. Kaḷāyamuṭṭhijātakaṃ.

[PTS Page 077] [\q  77/]

205. Dhanuhattha kalāpehi nettiṃsavaradhārihi,
Samantā parikiṇṇamhā kathaṃ mokkho bhavissati.

[PTS Page 078] [\q  78/]

206. Appeva bahukiccānaṃ attho jāyetha koci naṃ,
Atthi rukkhassa acchinnaṃ khajjataññeva tindukanti.
7. Tindukajātakaṃ.

[PTS Page 080] [\q  80/]

207. Janittamme bhavittamme 3- iti paṅke avassayiyi,
Taṃ maṃ paṅko ajjhabhavi yathā dubbalakaṃ tathā
Taṃ taṃ vadāmi bhaggava suṇohi vacanaṃ mama.

1. Ubhadaṃ - machasaṃ, ubhanaṃ - syā 2. Bahuṃ jeyyāma - syā 3. Janitaṃ me bhavitaṃ me - syā

[BJT Page 080] [\x  80/]

208. Gāme vā yadi raññe sukhaṃ yatrādhigacchati,
Taṃ janintaṃ bhavintañci 1- purisassa pajānato,
Yamhi jive tamhi 2- gacche na niketahato siyāti.
8. Kacchapajātakaṃ.

[PTS Page 084] [\q  84/]

209. Tañca appañca ucchiṭṭhaṃ tañca kicchena no adā,
Sohaṃ brāhmaṇajātiko maṃ bhuttaṃ tampi uggataṃ.

210. Evaṃ dhammaṃ niraṃ katvā yo adhammena jīvati,
Satadhammova lābhena laddhenapi na ndatī’ti.
9. Satadhammajātakaṃ.

[PTS Page 086] [\q  86/]

211. Duddadaṃ dadamānānaṃ dukkaraṃ kammakubbataṃ,
Asanto nānukubbanti sataṃ dhammo durannayo.

212. Tasmā satañca asatañca nānā hoti ito gati,
Asanto nirayaṃ yanti santo saggaparāyaṇā’ti.

10. Duddadajātakaṃ.
Kalaṇāṇadhammamaggo tatiyo.
Tassuddānaṃ:
Susamaññamigādhibhu māṇavako
Vāripahutarūpādiccupaṭṭhānā,
Sakaḷāyasatindukapaṅka puna
Satadhamma sududdadakena dasa.

1. Taṃ janitaṃ bhavitañca "jānitaṃ - syā bhāvitanti dighavasenāpi pāṭho soyevattho aṭṭhakathā 2. Yahiṃ jive kahiṃ gacche - syā.

[PTS Page 091] [\q  91/]
[BJT Page 082] [\x  82/]

4. Asadisamaggo
213. Dhanuggaho asadiso rājaputto mahabbalo,
Durepāti 1- akkhaṇavedhi mahākāyappadālano.

214. Sabbāmitte raṇaṃ katvā na ca kiñci viheṭhayi 2-,
Bhātaraṃ sotthiṃ natvāna sañña maṃ ajjhupāgamī’ti.
1. Asadisajātakaṃ.

[PTS Page 095] [\q  95/]

215. Saṅgāmāvacaro suro balavā iti vissuto,
Kinnu toraṇamāsajja paṭikkamasi tuñjara.

216. Omadda khippaṃ paḷighaṃ phasikāni ca abbaha, 2-
Toraṇāni 4- pamadditvā khippaṃ pavisa kuñjarāti.
2. Saṅgāmāvacarajātakaṃ.

[PTS Page 097] [\q  97/]

217. +Vāḷodakaṃ apparasaṃ nihīnaṃ
Pitvā mado jāyati gadrabhānaṃ,
Imañca pitvāna rasaṃ paṇitaṃ
Mado na sañjāyati sindhavānaṃ.

218. Appaṃ pivitvāna nibhinajacco
So majjati 5- tena janinda phuṭṭho,
Dhorayhasīlo ca kulambhi jāto
Na majjati aggarasaṃ pivitvā’ti.
3. Vāḷodakajātakaṃ.

[PTS Page 098] [\q  98/]

219. Dusito girittena bhayo sāmassa paṇḍavo,
Porāṇaṃ va pakatiṃ hintavā tasseva anuviṭhiyati.

[PTS Page 099] [\q  99/]

220. Sace va 6- tanujo poso sikharākārakappito, 7 anane taṃ gahetvāna maṇḍale parivattaye
Khippameva pahatvāna tasseva anuvidhiyatīti.
4. Giridattajātakaṃ.

1. Durepati - simu 2. Viheṭaṭhi - machasaṃ. 3. Abbhuta - machasaṃ
4. Toraṇāni ca - machasaṃ. 5. Majjate - machasaṃ 6. Sace ca - machasaṃ
7. Siṅgārākāra - syā + vāludakantipi pāṭho - aṭṭhakathā.

[PTS Page 100] [\q 100/]
[BJT Page 084] [\x  84/]

221. Yathodake āvile appasante
Na pasasti sippisambukaṃ macchagumbaṃ
Evaṃ āvile hi citte
Na passati attadatthaṃ paratthaṃ.

222. Yathodake acche vippasante
So passati sippisambukaṃ macchagumbaṃ
[PTS Page 101] [\q 101/]
Evaṃ anāvile hi citte
So passati antadatthaṃ paratthanti.
5. Anabhiratijātakaṃ.

[PTS Page 106] [\q 106/]

223. Vaṇṇagandharasupeto ambāyaṃ 1- ahuvā pure,
Tameva pujaṃ labhamāno kenambo kaṭukapphalo.

224. Pucimandaparivāro ambo te dadhivāhana,
Mulaṃ mulena saṃsaṭṭhaṃ sākhā sākhā nisevare 2-
Asataṃ sannivāsena tenambo kaṭaṭukapphalo’ti.
6. Dadhivāhanajātakaṃ.

[PTS Page 107] [\q 107/]

225. Ucceviṭahi 3- māruyha mantayamho rabhogatā,
Nīce oruyha mantambho migarājāpi sossati. 4-

226. Yaṃ supaṇṇo supaṇṇena 5- devo devena manataye,
Kiṃ tettha 6- catumaṭṭassa khilaṃ 7- pavisa jambukāti.
7. Catumaṭṭhajātakaṃ.

1. Amboyaṃ - machasaṃ syā 2. Sākhā sākhaṃ nivisare - machasaṃ
3. Viṭapi - machasaṃ syā 4. Sussati - machasaṃ
5. Suvaṇeṇā suvaṇṇena, - machasaṃ 6. Kiṃ tattha - syā. Si
7. Vilaṃ - syā

[PTS Page 108] [\q 108/]
[BJT Page 086] [\x  86/]

227. Sihaṅguli sihanakho sihapādapatiṭṭhito,
So siho sihasaṅghambhi eko nadati aññathā.

[PTS Page 109] [\q 109/]

228. Mā tvaṃ nadi rājapunna appasaddo vane vasa,
Sarena 1- kho taṃ jāneyyuṃ na hi te pettiko saro’ti
8. Sihakotthukajātakaṃ.

[PTS Page 110] [\q 110/]

229. Netaṃ sīhassa naditaṃ na vyagghassa 2- na dipino,
Pāruto sihavammena jammo nadati gacubho.

230. Cirampi kho taṃ khādeyya gadrabho haritaṃ yavaṃ,
Pāruto sihavammena ravamānova dusayi’ti.
9. Sīhacammajātakaṃ.

[PTS Page 112] [\q 112/]

231. Passa saddhāya silassa cāgasasa ca ayaṃ phalaṃ,
Nāgo nāmāya vaṇṇena saddhaṃ vahati upāsakaṃ. 3-

232. Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ hi sannivāsena sotthiṃ gacchati +nahāpito’ti.
10. Sīlānisaṃsajātakaṃ.
Asadisamaggo catuttho.
Tassuddānaṃ:
Dhanuggahakuñjaraapparaso
Giridattamanāvilacittavaraṃ,
Dadhivāhanajambukasīhanakho
Haritayavanāgavarena dasa.

1. Sarena mātaṃ - machasaṃ 2. Byagghassa na ca dipino - machasaṃ
3. Vahatupāsakaṃ - machasaṃ, syā +nahāpitopi pāṭho - aṭṭhakathā

[PTS Page 114] [\q 114/]
[BJT Page 088] [\x  88/]

5. Ruhakavaggo
233. Ambho ruhaka 1- chinnāpi jiyā sandhiyate puna,
Sandhiyassu purāṇiyā mā kodhassa vasaṃ gami.

[PTS Page 115] [\q 115/]

234. Vijjamānāsu 2- maruvāsu vijjamānesu kārusu,
Aññaṃ jiyaṃ karissāma alaññeva purāṇiyā’ti.
1. Ruhakajātakaṃ.

235. Itthi siyā rūpavati sā ca silavati siyā,
Purisā taṃ na iccheyya saddahāsi mahosadha.

236. Saddahāmi mahārāja puriso dubbhago siyā,
Sirī ca kālakaṇṇi ca na samenti kudācananti.
2. Sirikālakaṇṇi jātakaṃ. 3-

[PTS Page 120] [\q 120/]

237. Ayameva sā ahampi so anañño
Ayameva so hatthacchinno anañño
Yamāha komārapati 4- mamanti
Vajjhitthiyo natthi itthisu saccaṃ.

238. Imañca jammaṃ musalena hantvā
Luddaṃ chavaṃ paradārūpaseviṃ,
Imissā ca naṃ pāpapatibbatāya
Jivantiyā chandatha kaṇṇanāsanti.
3. Cullapadumajātakaṃ.

[PTS Page 123] [\q 123/]

239. Na santi devā pavasanti nūna
Naha nūna 5- santi idha lokapālā,
Sahasā kārontānaṃ asaññatānaṃ.
Naha nūna santi paṭisedhitāro 6-.

1. Apiruhaka - machasaṃ - simu 2. Vijjamānesu vākesu - machasaṃ
3. Mahāummaggajātake
4. Yamāhu komāri - machasaṃ. Syā yamāhako maripatike "yamāhukumārapatitipi, pāṭho aṭṭhakathā. 5. Nabhinuna - machasaṃ, syā 6. Paṭisedhitāyo - machasaṃ

[PTS Page 124] [\q 124/]
[BJT Page 090] [\x  90/]

240. Akāle vassati tassa kāle tassa na vassati,
Saggā ca cavatiṭṭhānā nanu so tāvatā hato’ti
4. Maṇicorajātakaṃ.

[PTS Page 126] [\q 126/]

241. Pabbatupatthare 1- ramme jātā pokkharaṇi sivā,
Taṃ sigālo 2- apāpāyi jānaṃ sihena rakkhitaṃ.

242. Pivanti ve 3- mahārāja sāpadāni mahānadiṃ
Na tena anadi hoti khamassu yadi te piyā’ti.
5. Pabbatupattharajātakaṃ. 4-

[PTS Page 130] [\q 130/]

243. Ye na kāhanti ovādaṃ narā khuddhena desitaṃ,
Vyasanaṃ te gamissanti rakkhasihiva vāṇijā.

244. Ye ca kāhanti ovādaṃ narā khuddhena desitaṃ,
Sotthiṃ pāraṃ gamissanti valāheneva vāṇijā’ti.
6. Valāhassajātakaṃ.

245. Na naṃ umbhayate 5- disvā na ca naṃ paṭinandati,
Cakkhuni cassa na dadāti paṭilomañca vantati.

246. Ete 6- bhavanti 7- ākārā amittassamiṃ patiṭṭhitā,
Yehi amittaṃ jāneyya disvā sutvā ca paṇḍito’ti.
7. Mittāmittajātakaṃ.

[PTS Page 133] [\q 133/]

247. Pavāsā āgato tāta idāni na cirāgato,
Naccinnu tāta te mātā na aññamupasevati.

1. Pabbatapatthare - machasaṃ 2. Siṅgālo appāyi - machasaṃ
3. Pipanti ce - katthaci. 4. Pabbatapatthara - machasaṃ.
5. Umbhiyate - machasaṃ 6. Yete a.
7. Bhamanti nā.

[PTS Page 134] [\q 134/]
[BJT Page 092] [\x  92/]

248. Na kho panetaṃ subhaṇaṃ giraṃ saccupasaṃhitaṃ,
Sayetha poṭṭhapādova mummure 1- upakusito’ti. +
8. Rādhajātakaṃ.

[PTS Page 136] [\q 136/]

249. Ubhayaṃ me na khamati ubhayaṃ me na ruccati,
Yā cāyaṃ koṭṭhamotiṇṇa na dassaṃ 2- iti bhāsati,

250. Taṃ taṃ gāmapati brūmi kadare appasmiṃ jivite,
Dve māse kāraṃ katvāna 3- maṃsaṃ jaraggagavaṃ kisaṃ,
Appantakāle codesi tampi mayhaṃ na ruccati.
9. Gahapatijātakaṃ.

[PTS Page 137] [\q 137/]

251. Sarīradavyaṃ vaddhavyaṃ 4- sojaccaṃ sādhusiliyaṃ, +
Brāhmaṇantveva pucchāma kaṃ 5- nu tesaṃ vaṇimbhase.

[PTS Page 138] [\q 138/]

252. Attho atthi sarīrasmiṃ vaddhavyassa 6- namo kare,
Attho atthi sujātasmiṃ sīlaṃ asmāka ruccatīti.
10. Sādhusīlajātakaṃ.
Ruhakavaggo pañcamo.
Tassuddānaṃ:
Amebhāruhakarū pavatimusalo
Pavasanti sapañcamapokkharaṇi,
Atha muttimavāṇija umbhayate
Ciraāgata koṭṭha sarīra dasa.

1. Maṃpure syā, mummare - machasaṃ. +Upakujisotipi pāṭho ayamevaattho aṭṭhakathā. 2. Naddasaṃ - machasaṃ. 3. Saṃkaraṃkatvā - machasaṃ. Saṅgaraṃta katvā - syā. 4. Vuḍḍhabyaṃ - machasaṃ, syā +sujavacantipipāṭho aṭṭhakathā
5. Kinnu - machasaṃ, syā 6. Vuḍḍhabhyassa - machasaṃ, syā.

[PTS Page 140] [\q 140/]
[BJT Page 094. [\x  94/]     ]
6. Nataṃ daḷhavaggo
253. Na taṃ daḷhaṃ khandhanamāhu dhīrā
Yadāyasaṃ dārujaṃ babbajañca, 1-
Sārantarattā maṇikuṇḍalesu
Puttesu dāresu ca yā apekhā.

254. Etaṃ daḷhaṃ bandhanamāhu dhīrā
Ohārinaṃ sithilaṃ duppamuñcaṃ,
Etampi chetvāna vajanti dhīrā
Anapekkhino kāmasukhaṃ pahāyāti.
1. Bandhanāgārajātakaṃ.

[PTS Page 144] [\q 144/]

255. Haṃsā koñcā mayurā ca hatthiyo 2- pasadā 3- migā,
Sabbe sihassa bhāyanti natthi kāyasmiṃ tulyatā.

256. Evameva manussesu daharo cepi paññavā
So hi tattha mahā hoti neva khālo sariravā’ti.
2. Keḷisīlajātakaṃ.

[PTS Page 145] [\q 145/]

257. Virūpakkhehi me mettaṃ mettaṃ pharāpathehi me,
Chabbyāputtehi me mettaṃ mettaṃ kaṇhāgotamakehi ca.

[PTS Page 146] [\q 146/]

258. Apādakehi me mentaṃ mentaṃ dipādakehi me,
Catuppadehi me mettaṃ mettaṃ bahuppadehi me.

259. Mā maṃ apādako sasiṃsi mā maṃ hiṃsi dipādako,
Mā maṃ catuppado me hiṃsi mā maṃ hiṃsi bahuppado

260. Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā,
Sabbe bhadrāni passantu mā kañci 4- pāpamāgamā.

1. Dārujapabbajañca - machasaṃ, syā 2. Hatthayo - machasaṃ.
3. Si sapadā - machasaṃ, vasadā. Pasadāmigātipi pāṭho pasadamigāti attho aṭṭhakathā
4. Kici - machasaṃ syā.

[BJT Page 096] [\x  96/]

261. Appamāṇo buddho appamāṇo dhammo appamāṇo saṅgho,
Pamāṇavantāni siriṃsapāni 1-
Abhi vicchikā sata padi uṇṇānāhi sarakhu 2- musikā.

[PTS Page 147] [\q 147/]

262. Katā me rakkhā katā me parittā paṭikkamantu bhūtāni,
Sohaṃ namo bhagavato namo sattannaṃ sammāsambuddhānanti.
3. Khandhavattajātakaṃ. 3-

[PTS Page 150] [\q 150/]

263. Api ciraka passesi sakuṇaṃ mañjajubhāṇakaṃ, 4-
Mayuragivaṅkāsaṃ patiṃ mayhaṃ 5- samiṭṭhakaṃ.

264. Udakathalavarassa pakkhino niccaṃ āmakamacchabhoṃno,
Tassānukaraṃ saviṭṭhako sevāle 6- paḷiguṇṭhito 7- mato’ti.
4. Vīrakajātakaṃ.

[PTS Page 152] [\q 152/]

265. Sobhiti 8- maccho gaṅgeyyo atho sobhati yāmuno,
Catuppadāyaṃ 9- puriso nigrodhaparimaṇḍalo,
Īsakāyanagīvo ca sabbeva atirocati.

266. Yaṃ pucchito naṃ taṃ akkhā aññaṃ akkhāti 10pucchito,
Antappasaṃsako poso nāyaṃ asmāka ruccatī’ti.
5. Gaṅgeyyajātakaṃ.

[PTS Page 153] [\q 153/]

267. Iṅgha vaddhamayaṃ 11- pāsaṃ chinda dantehi kacchapa,
Ahaṃ tathā karissāmi yathā nehiti luddako.

[PTS Page 155] [\q 155/]

268. Kacchapo pāvisi cāriṃ kuruṅgo pāvisi vanaṃ.
Satapatto dumaggambhā dūre putte apānayīti.
6. Kuruṅgamigajātakaṃ.

1. Sarisapāni - machasaṃ 2. Sarabhu nattha vi. 3. Bandhakaparitta - syā
4. ¥jubhāṇikaṃ - machaṃ 5. Patimayhaṃ - katthavi. 6. Sevālehi - syā
7. Patiguṇṭhito - machasaṃ. 8. Sobhanti macchā si. Gaṅgeyyā atho sobhanti yamunā. Syā.
9. Catussadoyaṃ - machasaṃ 10. Akkhāti a. 11. Vaṭṭamayaṃ - machasaṃ.

[PTS Page 157] [\q 157/]
[BJT Page 098. [\x  98/]     ]
269. Ayamassakarājena deso vicarito mayā,
Anukāmayānukāmena 1- piyena patinā saha.

270. Namena sukhadukkhena porāṇaṃ apithiyati, 2-
Tasmā assakaraññāva kiṭo piyataro mamanti.
7. Assakajātakaṃ.

[PTS Page 160] [\q 160/]

271. Alametehi ambehi jambuhi panasehi ca,
Yāni pāraṃ samuddassa varaṃ mayhaṃ udumbaro.

272. Mahati vata te bondi na ca paññā tadupikā,
Suṃsumāra vañcito mesi gacchadāni yathā sukhanti.
8. Suṃsurajātakaṃ.

[PTS Page 161] [\q 161/]

273. Diṭṭhā mayā vane rukkhā assakaṇṇavihiko, 3-
Na tāni evaṃ sakkanti yathā tvaṃ rukkha sakkasi.

[PTS Page 162] [\q 162/]

274. Purāṇakakkaro 4- ayaṃ hetvā pañjaramāgato,
Kusalo vāḷapāsānaṃ apakkamati bhāsatī’ti.
9. Kakakarajātakaṃ.

[PTS Page 163] [\q 163/]

275. Ambho ko nāmayaṃ rukkho sinapatto sakaṇaṭako, 5-
Yattha ekappahārena untamaṅgaṃ vighāṭitaṃ.

276. Ācaritāyaṃ 7- vitudaṃ vanāni
Kaṭṭhaṅgarukkhesu asārakesu,
Athāsadā khadiraṃ jātasāraṃ
Yatthabbhidā garuḷo uttamaṅganti.
10 Kandagaḷakajātakaṃ.
Nataṃdaḷhavaggo chaṭṭho
Tassuddānaṃ:
Daḷhabandhanahaṃsavaro ca puna
Virūpakkha saviṭṭhakamacacchavaro
Sakuruṅgasaassakaambavaro
Puna kakkarako garuḷena dasa.

1. Anukāmayamānena - machasaṃ syā 2. Apiṭhiyati - machasaṃ 3. Asasakaṇṇāvibhedakā - machasaṃ, syā 4. Purāṇakukkuṭo - machasaṃ.
5. Saṇhapatto - syā sinnapatto 6 acārivatāyaṃ - syā.

[BJT Page 100] [\x 100/]

7. Khiraṇatthamhaka vaggo
277. Akāsi yoggaṃ 1- dhuvamappamatto
Saṃvaccharaṃ khiraṇanthambha kasmiṃ,
Vyākāsi saññaṃ 2- parisaṃ vigayha
Na niyyamo 3- tāyati appapaññaṃ.

[PTS Page 167] [\q 167/]

278. Dvayaṃ 4- yāvanako tāta somadatta nigacchati,
Alābhaṃ dhanalābhaṃ vā evaṃ dhammā hi yāvanā’ti.
1. Somadatta jātakaṃ.

[PTS Page 168] [\q 168/]

279. Añño uparimo vaneṇā añño vaṇṇeva heṭṭhimo
Brāhmaṇiṃ tveva pucchāmi kiṃ heṭṭhā kicca uppari.

[PTS Page 169] [\q 169/]

280. Ahaṃ naṭosmi bhaddante bhikkhakosmi idhāgato,
Ayaṃ hi koṭṭhamotiṇeṇā ayaṃ so yaṃ gavesasīti.
2. Ucchiṭṭhabhattajātakaṃ.

[PTS Page 172] [\q 172/]

281. Isinamantaraṃ katvā bharurājāti 5- me sutaṃ,
Ucchinno saha raṭṭhena 6- sa rājā vibhavaṃ gato

282. Tasmā hi chandā gamanaṃ nappasaṃsanti paṇḍitā,
Aduṭṭhacitto bhāseyya giraṃ saccupasaṃhitanti.
3. Bharujātakaṃ. 7-

[PTS Page 174] [\q 174/]

283. Puṇṇaṃ nadiṃ yena ca peyyamāhu
Jātaṃ yavaṃ yena ca guyhamāhu,
Duraṃ gataṃ yena ca avhayanti
Sotyāgato handa ca bhuñja brahmaṇa

[PTS Page 175] [\q 175/]

284. Yato maṃ sarati rājā vāyasampi pahetave:
Haṃsā 8- koñcā mayurā ca asatiyeva pāpiyāti.
4. Puṇṇanadijātakaṃ.

1. Yogaṃ - machasaṃ. 2. Vyākāsi aññaṃ - machasaṃ syā
3. Niyamo - machasaṃ nissamo katthaci 4. Dayaṃ - machasaṃ.
5. Kururājāti - machasaṃ. 6. Raṭeṭhahi - machasaṃ 7. Kurujātakaṃ - machasaṃ
8. Haṃsakoñcamayurānaṃ asatiyeva pāpiyo - machasaṃ "aṭṭhakathāyaṃ pana haṃsakoñcamayurānanti pāṭho so sundataro".

[PTS Page 177] [\q 177/]
[BJT Page 102] [\x 102/]

285. Avadhi vata antānaṃ kacchapo vyāharaṃ 1- giraṃ,
Suggahitasmiṃ kaṭṭhasmiṃ vācāya sakiyāvadhi.

286. Etampi disvā naraviriyaseṭṭha 2-
Vācaṃ pamuññeca kusalaṃ nātivelaṃ
Passasi bahubhāṇena
Kacchapaṃ vyasanaṃ gatanti.
5. Kacchapajātakaṃ

[PTS Page 178] [\q 178/]

287. Na cāyamaggi tapati na sulo sādu tacchito,
Yañca maṃ maññati macchi aññaṃ so ratiyā gato.

288. So maṃ dahati rāgaggi cittaṃ cupatapeti maṃ,
Jālino muñcathayirā maṃ na kāme haññate kaccīti.
6. Macchajātakaṃ.

[PTS Page 180] [\q 180/]

289. Sabbo loko attamano ahosi
Akovidā gāmadhammassa heggu,
Komāriko nāma tavajjadhammo
Yaṃ tvaṃ gahitā pavane parodasi.

290. Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ
So me pitā dubhi vane karoti,
Sā kassa kandāmi vanassa vajjhe
Yo tāyitā so sahasā karoti’ti.
7. Seggujātakaṃ.

[PTS Page 183] [\q 183/]

291. Saṭhassa sāṭheyyamidaṃ sucintitaṃ
Paccoḍḍhitaṃ patikuṭṭassa kūṭaṃ,
Phālañce adeyyuṃ 3- musikā
Kasmā kumāraṃ kulalā no hareyyuṃ 4-

1. Kacchapo so babyāharaṃ - machasaṃ kacchapeva pabyāharaṃ, syā
2. Naraciraseṭṭhaṃ - machasaṃ, syā 3. Khādeyyuṃ - machasaṃ syā
4. Hareyyuṃ - machasaṃ na.

[BJT Page 104] [\x 104/]

292. Kūṭassa hi santi kuṭakuṭā
Bhavati cāpi 1- nikatino nikatyā,
Dehi puttanaṭṭha phālanaṭṭhassa phālaṃ
Mā te puttamahāsi phālanaṭṭho’ti.
8. Kuṭavāṇijajātakaṃ.

[PTS Page 185] [\q 185/]

293. Hiraññaṃ me suvaṇṇaṃ me esā rattiṃ divā kathā,
Dummedhānaṃ manussānaṃ ariyadhammaṃ apassataṃ.

294. Dve dve gahapatayo gehe eko tattha amassuko,
Lambatthano veṇikato atho aṅkitakaṇṇako
Kito dhanena bahunā so taṃ vitudate jananti.
9. Garahitajātakaṃ.

[PTS Page 190] [\q 190/]

295. Sukhaṃ jīvitarūposi raṭṭhā vivanamāgato,
So ekako araññasmiṃ rukkhamule kapaṇo viyajhāyasi

[PTS Page 191] [\q 191/]

296. Sukhaṃ jivatarūpesmi raṭṭhā vivanamāsato,
So ekako araññasmiṃ
Rukkhamule kapaṇo viya jhāyāmi
Sataṃ dhammaṃ anussaranti
10. Dhammaddhajajātakaṃ.
Khiraṇatthambhakavaggo sattamo.
Tassuddānaṃ:
Atha khiraṇatthambhavaro ca naṭo
Bharurājavaruttamapuṇṇadī,
Bahubhāṇi aggi pavane musikā
Sahalambattano kapaṇena dasa.
1. Paro- syā

[PTS Page 198] [\q 198/]
[BJT Page 106] [\x 106/]

8. Kāsāvavaggo
297. Anikkasāvo kāsāvaṃ yo vatthaṃ paridabhessati,
Apeto damasaccena na so kāsāvamarabhati.

298. Yo ca vantakasāvassa silesu susamābhito,
Upeto damasaccena sa ve kāsāvamarahatī’ti.
1. Kāsāvajātakaṃ.

[PTS Page 202] [\q 202/]

299. Idaṃ tadācariyavaco pārāsariyo yadabravi, 1-
Mā su tvaṃ akarā 2- pāpaṃ yaṃ tvaṃ pacchā kataṃ tape

300. Yāni kāroti puriso tāni attani passati,
Kalyāṇakāri kalyāṇaṃ pāpakāri ca pāpakaṃ,
Yādisaṃ vapate 3- khijaṃ tādisaṃ harate phalanti.
2. Cuḷanandiyajātakaṃ.

[PTS Page 205] [\q 205/]

301. Name namantassa bhaje bhajantaṃ
Kiccānukubbassa kareyya kiccaṃ,
Nānatthakāmassa kāreyya atthaṃ
Asambhajantampi na sambhajeyya

302. Caje cajantaṃ vaṇathaṃ na kayirā 4-
Apetacittena na sambhajeyya,
Dijo dumaṃ khiṇāphalanti 5- ñatvā
Aññaṃ samekkheyya mahā hi lokoti.
3. Puṭabhattajātakaṃ.

1. Porāṇācariyobravi - machasaṃ 2. Akari - machasaṃ syā 3. Cappate - machasaṃ
4. Kāriyā na - machasaṃ 5. Khīṇaphalaṃ ca - syā.

[PTS Page 206] [\q 206/]
[BJT Page 108] [\x 108/]

303. Yassete caturo dhammā vānarinda yathā tava,
Saccaṃ dhammo dhiti cāgo diṭṭhaṃ so ativattati.
304. Yassa cete na vijjanti guṇā paramabhaddakā,
Saccaṃ dhammo dhiti cāgo diṭṭhiṃ so nātivattatī’ti.
4. Kumbhilajātakaṃ.

[PTS Page 207] [\q 207/]

305. Atthi me puriso deva sabbakiccesu vyāvaṭo,
Tassa ceko parādhatthi tattha tvaṃ kinti maññasi.

306. Ambhākampatthi 1- puriso ediso idha vijjati,
Dullabho aṅgasampanno khattirasmāka ruccatīti.
5. Khantivaṇṇanajātakaṃ.

[PTS Page 208] [\q 208/]

307. Kāle nikkhamanā sādhu nākāle sādhu nikkhamo,
Akālena hi nikkhamma ekakampi bahujano,
Na kiñci atthaṃ joteti dhaṃkasenāva kosiyaṃ.

308. Dhīro ca vidhividhānaññu paresaṃ vivarantagu,
Sabbāmitte vasikatvā kosiyova sukhī siyā’ti.
6. Kosiyajātakaṃ.

[PTS Page 211] [\q 211/]

309. Suro surena saṅgamma vikkantena pahārinā,
Ehi nāga nivattassu kinnu hino palāyasi?
Passantu aṅgamagadhā mama tuyhañca vikkamaṃ.

310. Na taṃ pādā vadhissāmi na dantehi na soṇaḍiyā,
Miḷhena taṃ vadhissāmi puti haññatu putinā’ti.
7. Gūthapāṇakajātakaṃ.

1. Ambhākañcanthi a.

[PTS Page 214] [\q 214/]
[BJT Page 110] [\x 110/]

311. Tayo giriṃ antaraṃ kāmayāmi
Pañcālā kuruyo kekake ca,
Tatuttariṃ 1- brāhmaṇa kāmayāmi
Tikiccha maṃ brāhmaṇa kāmanitaṃ.

[PTS Page 215] [\q 215/]

312. Kaṇhāti daṭṭhassa karonti heke
Amanussavaddhassa karenti paṇḍitā,
Na kāmanitassa kāroti koci
Okkantasukkassa hi kā tikicchā’ti.
8. Kāmanītajātakaṃ

[PTS Page 217] [\q 217/]

313. Gajaggameghehi hayaggamālihi rathumijātehi sarāhivassahi,
Tharuggahāvaṭṭadaḷhappahārihi
Parivāritā takkasilā samantato.

314. Abhidhāvathā ca patathā va
Vividhavinaditā ca dantihi,
Vattatajja tumulo ghoso
Yathā vijjutā jaladharassa gajjatoti.
9. Palāsijātakaṃ. 2-

[PTS Page 219] [\q 219/]

315. Dhajamaparimitaṃ anantapāraṃ.
Duppasahaṃ daṅkehi sāgaramiva, 3-
Girimiva anilena duppasaho
Duppaho ahamajja tādisena

[PTS Page 220] [\q 220/]

316. Mā khāliyaṃ vippalapi na hissa tādisaṃ
Viḷayhase na hi lābhase nisedhakaṃ,
Āsajjasi gajamiva ekacārinaṃ
Yo taṃ pādā naḷamiva pothayissati’ti,
10. Dutiyapalāsijātakaṃ.
Kāyāvavaggo aṭṭhamo.
Tassuddānaṃ:
Varavatthacodumakhiṇāphalaṃ
Caturo dhammavaraṃpurisuttama,
Dhaṅkamagadhā ca tayo girināma
Gajaggavarodhajavarena dasa.

1. Taduttari - machasaṃ. 2. Palāyitajatakaṃ - machasaṃ palāyijātakaṃ nā syā
3. Sāgaraṃ va - machasaṃ +"aṭṭhakathāyamapana teneva so nattha sutena khādatitipipāṭho"
4. Dutiyapalāyita - machasaṃ syā, dutiyapalāyi nā.

[PTS Page 223] [\q 223/]
[BJT Page 112] [\x 112/]

9. Upāhanavaggo
317. Yathāpi kitā purisassupāhanā
Sukhassa atthāya dukhaṃ udabbahe,
Ghammābhitantā talasā papīḷitā
Tasseva pāde purisassa khādare.

318. Evameva dukkulino anariyo
Tambhākavijjañca sutañcamādiya,
Tameva so tattha sutena khādati
Anariyo vuccati pānadupamoti. 1-
1. Upāhanajātakaṃ.

[PTS Page 226] [\q 226/]

319. Ekavintitova ayamattho khālo aparināyako,
Na hi khujjena vāmena bhoti saṅganatumarahasi.

320. Purisuhabhaṃ mañña mānā ahaṃ khujjamakāmayiṃ
Soyaṃ saṅkuvito seti chintatanti yathā thuṇāti.
2. Vīṇāthuṇajātakaṃ

321. Kāmaṃ icchasi tena gaccha
Viddhosi mammamhi vikaṇṇakena,
Hatosi bhattena samāditena
Lolo ca macche anubandhamāno

322. Evampi lokāmisaṃ opatanto,
Vihaññati cittavasānuvattī,
So haññati ñātisakhānamajjhe
Macchānugo soriva suṃsumāroti.
3. Vikaṇṇakajākataṃ

3. Dupāhanupamo - machasaṃ

[PTS Page 230] [\q 230/]
[BJT Page 114] [\x 114/]

323. Tvameva dāni makara yaṃ kāmo vyagamā tāyi,
Soyaṃ appaṭisandhiko kharāchinnaṃva 1- rerukaṃ.

[PTS Page 231] [\q 231/]

324. Aticchā atilobhena atilobhamadena ca,
Evaṃ bhāyati atthambhā ahaṃva asitābhuyā’ti.
4. Asitābhujātakaṃ.

[PTS Page 232] [\q 232/]

325. Sukhā ghārā vacchanakha sahiraññā sabhojanā,
Yattha bhutvā ca pitvā ca 2- sayeyyātha 3- anusasuko.

[PTS Page 233] [\q 233/]

326. Gharā nānihamānassa gharā nāhaṇato musā,
Ghārā nādinnadaṇḍassa paresaṃ anikubbato
Evaṃ chiddaṃ durabhibavaṃ ko gharaṃ paṭipajjati’ti.
5. Vacchanakhajātakaṃ.

[PTS Page 234] [\q 234/]

327. Bhaddako vata yaṃ pakkhi dvijo kumudasanibho
Vupasannetahi pakkhehi mandamandova jhāyati.

328. Nāssa sīlaṃ vijānātha anaññāya pasaṃsatha,
Ambhe dijo na pāleti tena pakkhī 4- na endatī’ti.
6. Bakajātakaṃ.

[PTS Page 235] [\q 235/]

329. Ko nu kho bhagavā hetu ekacce idha puggalo,
Ativa bhadayaṃ nibbāti cittañcāpi pasidati.

330. Pubbeva santivāsena paccuppannahitena vā,
Evaṃ taṃ jāyate pemaṃ uppalāva yathodake’ti.
7. Sāketajātakaṃ.

1. Renukaṃ - machasaṃ 2. Bhutthāpivitvā ca - machasaṃ, syā
3. Sayeyyāsi - syā 4. Pakhke si.

[PTS Page 236] [\q 236/]
[BJT Page 116] [\x 116/]

331. Iṅgha ekapadaṃ tāta anekatthapadanissitaṃ,
Kiñci saṅgāhikaṃ brūhi yenatthe yenatthe sāvayāmase.

332. Dakkheyyekapadaṃ tāta anekattha padassitaṃ, 1-
Tañca silena saṃyuttaṃ khantiyā upapāditaṃ.
Alaṃ mitte sukhāpatuṃ amittānaṃ dukhāya cāti.
8. Ekapadajātakaṃ.

[PTS Page 238] [\q 238/]

333. Āsivisaṃ mamaṃ santaṃ paviṭṭhaṃ kumināmukhaṃ,
Ruccate haritā mātā yaṃ maṃ khādanti macchakā

334. Vilumpateva puriso yāvassa upakappati.
Yadā caññe vilumpanti so viluttoviluppati’ti 2-
9. Haritamātujātakaṃ.

[PTS Page 241] [\q 241/]

335. Sabbo jano hiṃsito siṅgalena
Tasmiṃ mate paccayaṃ 3- vedayanti,
Piyo nu te āsi akaṇhanetto
Kassamā nu tvaṃ rodasi dvārapāla.

[PTS Page 242] [\q 242/]

336. Na me piyo āsi akaṇhanetto
Bhāyāmi paccāgamanāya tassa
Ito gato hiṃseyya macchurājaṃ
So hiṃsito āneyya puna idha.

337. Daḍḍho vāhasahassehi sitto ghaṭasatehi so,
Parikkhatā ca sā bhumi mā hāyi nāgamissati’ti.
10. Mahāpiṅgalajātakaṃ.
Upāhanavaggo navamo.
Tassuddānaṃ:
Varupāhanakhujjavikaṇṇakako
Asitābhuyā pañcama vacchanakho,
Dipapemavaruttama ekapadaṃ.
Kumināmukhapiṅgalakena dasāti.

1. Padanisasitaṃ - simu 2. "Vilumapatetipi pāṭho ayamevattho vilumapantipi paṭhanti tassattho na sameti" aṭṭhakathā.
3. Paccayā - si 4. Aṭṭhakathāyaṃ pana, kasmā tuvanati pāṭho.
[PTS Page 245] [\q 245/]
[BJT Page 118] [\x 118/]

10. Sigālavaggo
338. Sigālo mānatthaddhova parivārena atthiko
Pāpuṇi mahatiṃ bhumiṃ rājāsi sabbadāṭhinaṃ

339. Evamevaṃ manussesu yo hoti parivāravā, 1-
So hi tattha mahā hoti sigālo viya dāṭhina’nti
1. Sabbadāṭha 2- jātakaṃ.

[PTS Page 247] [\q 247/]

340. Bālo vatāyaṃ sunakho yo varattaṃ na kādati,
Bandhanā ca pamuñceyya 3- asito ca gharaṃ vaje.

341. Aṭṭhitaṃ me manasmiṃ me atho me hadaye kataṃ,
Kālañca patikaṅkhāmi yāva passupatu janoti.
2. Sunakhajātakaṃ.

[PTS Page 252] [\q 252/]

342. Sattatantiṃ sumadhuraṃ rāmaṇeyyaṃ avāvayiṃ,
So maṃ raṅgambhi avheti saraṇaṃ me hohi kosiya.

343. Ahaṃ taṃ saraṇaṃ samma ahamācariya pujako,
Na taṃ jayisasti sisso sissamācariya jessasi’ti.
3. Guttilajātakaṃ.

[PTS Page 258] [\q 258/]

344. Yaṃ passati na taṃ icchati
Yañca na passati taṃ kira icchati,
Maññāmi ciraṃ carissati
Na hi taṃ lacchati yaṃ so icchati.

1. Parivārito - si 2. Sabbadiṭhī - syā 3. "Pamuñevayyāti pamoceyya, ayameva vā pāṭho.

[BJT Page 120] [\x 120/]

345. Yaṃ labhati na tena tussati
Yaṃ pattheti laddhaṃ hīḷeti,
Icchā hi anantagocarā
Viticchānaṃ 1- namo kāromaseti.
4. Viticchajātakaṃ.

[PTS Page 260] [\q 260/]

346. Kālo ghasati bhūtāni sabbāneva sahattanā,
Yo ca kālaghaso bhuto sa bhūtapavaniṃ paci.

[PTS Page 261] [\q 261/]

347. Bahuni narasisāni lomasāni brahāni ca,
Givāsu paṭimukkāni kovidevettha kaṇṇavāti.
5. Mulapariyāyajātakaṃ.

[PTS Page 262] [\q 262/]

348. Hantavā vadhitvā ca deti dānaṃ asaññato,
Edisaṃ bhattaṃ bhuñjamāno sa pāpena upalippati.

[PTS Page 263] [\q 263/]

349. Puttadārampi ce hantvā deti dānaṃ asaññato,
Bhuñjamānopi sappañño na pāpena upālippatī’ti.
6. Telovādajātakaṃ 2-

[PTS Page 264] [\q 264/]

350. Addhā pādañjali sabbe paññāya atirocati,
Tathā hi oṭṭhaṃ hañjeti uttariṃ nūna passati.

351. Nāyaṃ dhammaṃ adhammaṃ vā atthānatthaṃva khujjhati,
Aññatu oṭṭhanibbhogā nāyaṃ jānāti kiccantiti.
7. Pādañjālijātakaṃ.

[PTS Page 266] [\q 266/]

352. Sabbeti kiṃsuko diṭṭho kintvettha 4- vicikicchatha,
Na hi sabbesu ṭhānesu sārathi paripucchito

1. Vigaticchānaṃ - syā 2. Khālovāda - machasaṃ, syā 3. Kinetvattha - nā.

[BJT Page 122] [\x 122/]

235. Evaṃ sabbehi ñāṇehi yesaṃ dhammā ajānitā,
Te ve dhammesu kaṅkhanti kiṃsukasmiṃva bhātaro’ti
8. Kiṃsukopamajātakaṃ.

[PTS Page 267] [\q 267/]

354. Ekaputtako bhavissasi
Tvaṃ ca no hesassi issaro kule,
Oroha dumasmā sālaka
Ehi dāni gharakaṃ vajemase

[PTS Page 268] [\q 268/]

355. Nanu maṃ bhadayeti maññasi
Yañci maṃ hanasi veḷuyaṭṭhiyā,
Pakkambavane ramāmase
Gaccha tvaṃ gharakaṃ yathāsukhanti.
9. Sālakajātakaṃ.

[PTS Page 269] [\q 269/]

356. Ayaṃ isi upasamasaṃyame rato
Santiṭṭhati sisirabhayena aṭṭito,
Handa ayaṃ pavisatumaṃ agārakaṃ
Vinetu sītaṃ darathañca kevalaṃ.

[PTS Page 270] [\q 270/]

357. Nāyaṃ isi upasamasaṃyame rato,
Kapi ayaṃ damavarasākhagocaro,
So dusako rosako cāpi jammo
Sace vaje imampi dusaye gharanti.

10. Kapijātakaṃ

Sīgālavaggo dasamo.

Tassuddānaṃ:
Atha rājāsigālavaro sunakho
Tathā kosiya icchati kālaghaso,
Atha dānavaroṭṭhapi sārathinā
Punappavanañca sisirakapi dasa.

Dukanipāto niṭṭhita.

Vagguddānaṃ:
Daḷhañca 1- vaggaṃ aparena santhavaṃ
Kalyāṇavaggaṃ sadiso ca ruhakaṃ,
Nataṃdaḷhaṃ 2- khiranatthambhakaṃ puna
Kāsāvupāhanasigālakena dasā’ti.

1. Dambhañca - nā 2. Hanataṃ -na