[CPD Classification 2.5.10]
[PTS Vol J - 2] [\z J /] [\f II /]
[PTS Page 275] [\q 275/]
[BJT Vol J - 1] [\z J /] [\w I /]
[BJT Page 124. [\x 124/]     ]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Paṭhamo bhāgo)

Namo tassa bhagavato arahato sammā sambuddhassa.

Tikanipātā

1. Saṅkappavaggo

358. Saṅkapparāgadhotena vitakkanisitena ca,
Nālaṅkatena bhaddena na usukārakatena ca.

359. Na kaṇṇāyatamutetana napi morūpasevinā,
Tenambhi bhadaye viddho sabbaṅgaparidāhinā.

[PTS Page 276] [\q 276/]

360. Āvedhañca na passāmi yato ruhiramassave,
Yāva ayoniso cittaṃ sayaṃ dukkhamāhata’nti.
1. Saṅkappajātakaṃ.

[PTS Page 280] [\q 280/]

361. Ajjāpi me taṃ manasi 1- yaṃ maṃ tvaṃ tilamuṭṭhiyā,
Khāhāya maṃ gahetvāna laṭṭhiyā anutāḷayi.

362. Nanu jivite na ramasi yenāsi brāhmaṇāgato.
Yaṃ maṃ khāhaṃ gahetvāna tikkhattuṃ anutāḷayī.

362. Ariyo anariyaṃ kubbānaṃ yo daṇḍena nisedhati,
Sāsanatthaṃ 2- na taṃ veraṃ iti naṃ paṇḍitā viduti.
2. Tilamuṭṭhijātakaṃ.

[PTS Page 284] [\q 284/]

364. Mamantapānaṃ vipulaṃ uḷāraṃ
Uppajjatimassa maṇissa hetu,
Taṃ te na dassaṃ atiyācakosi
Na cāpi te asasmaṃ āgamissa.

365. Susu yathā sakkharadhotapāṇi
Tāsesi maṃ selaṃ yācamāno,
Taṃ te na dassaṃ atiyācakosi
Na cāpi te assamaṃ āgamissa.

1. Sarasi - machasaṃ 2. Sāsanaṃ taṃ - machasaṃ, syā.

[PTS Page 285] [\q 285/]
[BJT Page 126] [\x 126/]

366. Na taṃ yāce yassa piyaṃ jigiṃse
Desso hoti atiyācanāya,
Nāgo maṇiṃ yācito brāhmaṇena
Adassanaṃyeva tadajjhagamā’ti.
3. Maṇikaṇṭhajātakaṃ.

[PTS Page 289] [\q 289/]

367. Bhutvā tiṇaparighāsaṃ bhutvā āvāmakuṇḍakaṃ,
Etaṃ te bhojanaṃ āsi kasmādāni na bhuñjasi.

368. Yattha posaṃ na jānanti jātiyā vinayena vā,
Pahu tattha mahābrahme api ācāmakuṇḍakaṃ.

369. Tvañca kho maṃ pajānāsi yādisāyaṃ hayuttamo,
Jānanto jānamāgamma na te bhakkhāmi kuṇḍakanti.
4. Kuṇḍakakucchisinadhavajātakaṃ.

[PTS Page 293] [\q 293/]

370. Yāva so mattamaññāsi bhojanassamiṃ vibhaṅgamo,
Tāva addhānamāpādi mātarañca aposayi.

371. Yato ca kho bahutaraṃ bhojanaṃ ajjhupāhari
Tato tattheva saṃsidi amattaññu hi so ahu.

372. Tasmā mattaññutā sādhu bhojanasmiṃ agiddhatā. 1-
Amattaññu hi sidanti mattaññu va na sidareti.
5. Sukajātakaṃ.

[PTS Page 296] [\q 296/]

373. Jarūpāhanaṃ khaṇamānā vāṇijā udakatthikā,
Ajjhāgaṃsu ayo lohaṃ tipusisañca vāṇijā:
Rajataṃ jātarūpañca muttā veḷuriyā bahu.

374. Te ca tena asantuṭṭhā bhiyyo akhāṇisuṃ,
Te tatthāsiviso ghoro tejasisi 2- tejasā hati.

1. "Pāḷiyaṃ pana agiddhimāti likhitaṃ tato ayaṃ aṭṭhakathāpāṭhova sundarataro"
2. Tejasi - sīmu.

[BJT Page 128] [\x 128/]

375. Tasmā khaṇe nātikhaṇe atikhātaṃ hi pāpakaṃ,
Khātena va dhanaṃ laddhaṃ atikhātena nāsitanti.
6. Jarūdapānajātakaṃ.

[PTS Page 298] [\q 298/]

376. Nāyaṃ gharānaṃ kusalo lolo ayaṃ valīmukho,
Kataṃ kataṃ kho duseyya evaṃ dhammamidaṃ kulaṃ.

377. Nayidaṃ cittavato lomaṃ nāyaṃ assāsiko migo,
Satthaṃ me janasandhena nāyaṃ kiñci vijānati.

[PTS Page 299] [\q 299/]

378. Na mātaraṃ vā pitaraṃ bhātaraṃ bhagiṇaṃ sakhaṃ,
Bhareyya tādiso poso siṭṭhaṃ dasarathena meti,
7. Gāmaṇicaṇḍajātakaṃ. 1-

[PTS Page 313] [\q 313/]

379. Yāvatā candimasuriyā pariharanti disābhanti virocanā,
Sabbeva dāsā mandhātu ye pāṇā paṭhavinissitā.

380. Na kahāpaṇavassena titti kāmesu vijjati,
Appassādā dukhā kāmā iti viññāya paṇḍato.

381. Api dibbesu kāmesu ratiṃ so nādhigacchati,
Taṇhākkhayarato hoti sammāsambuddhasāvako’ti.
8. Mandhātujātakaṃ.

[PTS Page 316] [\q 316/]

382. Nayimassa vijjāmayamatthi kiñci
Na khandhavo no pana te sahāyo,
Atha kena vaṇṇena tiriṭavaccho
Tedaṇḍiko bhuñjati aggapiṇḍaṃ

1. Gāmaṇicanda - machasaṃ, syā.

[PTS Page 317] [\q 317/]
[BJT Page 130] [\x 130/]

383. Āpāsu me yuddhaparājitassa
Ekassa katvā vivanasmi ghore,
Pasārayī kicchagatassa pāṇiṃ
Tenudatāriṃ dukhasampareto.

384. Etassa kiccena idhānupatto
Vesāyino visayā jivaloke,
Lābhāraho tāta tiriṭavaccho 1-
Dethassa bhogaṃ yajatañca yaññatti.
9. Tirīvavacchajātakaṃ.

[PTS Page 320] [\q 320/]

385. Yassatthā duramāyanti amittamapi yācituṃ,
Tassudarassahaṃ duto mā me kujjhi rathesabha.

386. Yassa divā ca retto ca vasamāyanti māṇavā
Tassūdarassahaṃ duto mā me kujjhi rathesabha.

387. Dadāmi te brāhmaṇa rohiṇinaṃ.
Gamaṃ sahassaṃ saha puṅgavena,
Duto hi dutassa kathaṃ na dajjaṃ
Mayampi tasseva bhavāma dutā’ti.

10. Dutajātakaṃ.

Saṅkappavaggo paṭhamo.

Tassuddānaṃ:
Usukāravaro tilamuṭṭhimaṇi
Bhayarājavihaṅgamaāsiviso,
Janasandhakahāpaṇavassa puna
Tiriṭa puna dutavarena dasa
1. Tiriṭi - machasaṃ, tiriṭi - syā

[PTS Page 322] [\q 322/]
[BJT Page 132] [\x 132/]

2. Padumavaggo
388. Yathā kesā ca massu ca chinnaṃ channaṃ virūhati.
Evaṃ ruhatu te nāsā padumaṃ dehi yācito.

389. Yathā sāradikaṃ khijaṃ khette vuttaṃ virūhati,
Evaṃ ehatu te nāsā padumaṃ dehi yācito

390. Ubhopi palapantete api padumāni dassati,
Vajjraṃ vā te na vā vajjuṃ natthi nāsāya rūhanā,
Dehi samma padumāni ahaṃ yācāmi yācito.
1. Padumajātakaṃ.

[PTS Page 324] [\q 324/]

391. Pāṇi ce mudako cassa nāgo cassa sukārito,
Andhakāro ca vasseyya atha nūna tadā siyā.

[PTS Page 326] [\q 326/]

392. Analā mudusambhāsā duppurā tā 1- nadisamā,
Sidanti naṃ viditvā ārakā parivajjaye.

393. Yaṃ etā upasevanti chandasā vā dhanena vā,
Jātavedova saṇṭhānaṃ khippaṃ anudahanti natthi.
2. Mudupāṇijātakaṃ.

[PTS Page 330] [\q 330/]

394. Abhijjamāne vārismiṃ sayaṃ āgamma iddhiyā,
Missibhāvitthiyā gantavā saṃsidasi mahaṇṇave.

395. Āvaṭaṭani mahāmāyā buhmacariyavikopanā,
Sidanti naṃ viditvā ārakā parivajjaye.

396. Yaṃ etā upasevanti chandasā vā dhanena vā,
Jātavedova saṇṭhānaṃ khippaṃ anudahantinti.
3. Cullapalobhanajātakaṃ.

[PTS Page 334] [\q 334/]

397. Paṇādo nāma so rājā yassa yupo suvaṇṇayo,
Tirāyaṃ soḷasa pabbedho uccamānu sahassadhā.

1. Duppurattā - machasaṃ.

[BJT Page 134] [\x 134/]

398. Sahassakaṇḍaṃ sataheṇḍuṃ dhajālu 1- haritāmayo,
Anaccuṃ tattha gandhabbā chasahassāni santadhā.

399. Evametaṃ tadā āsi yathā bhāsasi bhaddaji,
Sakko ahaṃ tadā āsiṃ veyyāvaccakāro tavanti.
4. Mahāpanādajātakaṃ.

[PTS Page 336] [\q 336/]

400. Disvā khurappe dhanuveganunne
Khagge gahite tikhiṇe teladhote,
Tasmiṃ bhayasmiṃ maraṇe viyuḷhe
Kasmā nu te nāhu chambhitattanti.

401. Disvā khurappe dhanuveganunte
Khagge gahite tikhaṇe teladhote,
Tasmiṃ bhayasmiṃ maraṇe vihuḷhe
Vedaṃ alatthaṃ vipulaṃ uḷāraṃ.

402. So vedajāto ajjhabhaviṃ aviteta
Pubbeva me jīvitamāsi cattaṃ.
Na hi jivite ālayaṃ kubbamāno
Suro kayirā surakiccaṃ kadāciti.
5. Khurappajātakaṃ.

[PTS Page 340] [\q 340/]

403. Yenāsi kisiyā paṇḍu yena bhattaṃ na rūccati,
Ayaṃ so āgato tāto2- kasmādāni palāyasi.

404. Sace panādikeneva santhavo nāma jāyati,
Yaso hāyati itthinaṃ tasmā tāta palāyahaṃ.

405. Yasassinaṃ kule jātaṃ āgataṃ yā na icchiti,
Sovati cirarattāya vātaggamiva kundaliti.
6. Vātaggajātakaṃ.

[PTS Page 343] [\q 343/]

406. Siṅgi migo āyatacakkhunetto
Aṭṭhittaco vārisayo alomo,
Tenābhibhuto kapaṇaṃ rudāmi
Māheva maṃ pāṇasamaṃ jaheyya.

407. Ayya 3- taṃ na jahissāmi kuñjara saṭṭhihāyana, 4-
Pathavyā cāturannāya suppiyo hosi me tuvaṃ,

[PTS Page 344] [\q 344/]

408. Ye kuḷirā samuddasmiṃ gaṅgāya nammadāya ca,
Tesaṃ tvaṃ vārijo seṭṭho muñca rodantiyā patinti.
7. Kakakaṭakajātakaṃ. 5-

1. "Aṭṭhakathāya pana jhāsāluharitāmayoti pāṭho haritamaṇimayehi vārakavāṭavātapātehisamannāgatoti attho jhasati kira vārakavāṭa vātapānānaṃ nāmaṃ" aṭṭhakathā. 2. Bhattā - machasaṃ 3. Asya na taṃ syā, 4. Kuñajaraṃ saṭhihāyanaṃ - machasaṃ, syā 5. Kuḷirajātakaṃ - machasaṃ, suvaṇṇakakakaṭaka - syā.

[PTS Page 346] [\q 346/]
[BJT Page 136. [\x 136/]     ]
409. Yo ce sabbasametānaṃ ahuvā seṭṭhasammato
Tassāyaṃ edisi paññā kimeva itarā pajā.

410. Evameva tuvaṃ brahme anaññāya vinindasi
Kathaṃ mulaṃ adisvāna rukkhaṃ jaññā patiṭṭhitaṃ.

411. Nāhaṃ tumbhe vinandāmi ye caññe vānarā vane,
Visasasenova gārayho yassatthā rukkharopakā’ti
8. Ārāmadusakajākataṃ

[PTS Page 350] [\q 350/]

412. Na hi vaṇṇena sampannā mañjukā piyadasasnā
Kharavācā piyā honti asmiṃ loke parambi ca.

413. Nanu passasimaṃ kāḷiṃ dubbaṇṇaṃ tilakāhataṃ,
Kokilaṃ saṇhabhāṇena bahunnaṃ pāṇinaṃ piyaṃ.

414. Tasmā sakhilavācassa mattabhāṇi anuddhato,
Atthaṃ dhammañca dipeti madhuraṃ tassa bhāsitti.
9. Sujātajātakaṃ.

[PTS Page 353] [\q 353/]

415. Sabbhi kira ñātihi kosiyo issaro kato,
Sace ñātihanuññāto bhaṇeyyāhaṃ ekavāciyaṃ.

416. Bhaṇa samma anuññāto atthaṃ dhammañca kevalaṃ,
Santi hi daharā pakkhī paññāvanto jutindharā.

417. Na me ruccati bhaddaṃ vo ulukassābhisevanaṃ,
Akuddhassa mukhaṃ passa kathaṃ kuddho karissatiti.
10. 1- Padumavaggo dutiyo
Tassuddānaṃ:
Padumuttamanāgasirivhayano
Samahaṇṇavayupakhurappavaro,
Atha kundalikuñjararukkha puna
Kharavācaulukavarena dasā’ti.

1. Kosiyavaggo aṭṭhakathā.

[PTS Page 354] [\q 354/]
[BJT Page 138] [\x 138/]

3. Araññavaggo
418. Āraññakassa 1- isino cirarattanapasasino, 2-
Kiccā kataṃ udapānaṃ kathaṃ smama avāhasi 3-

419. Esadhammo sigālānaṃ yampitvā mabhadāmase,
Pitupitāmahaṃ dhammo na naṃ ujjhātumarahasi.

420. Yesaṃ vo ediso dhammo adhammo pana kidiso,
Mā vo dhammaṃ adhammaṃ vā addasāma kudācananti.
1. Udapānadusakajātakaṃ.

[PTS Page 357] [\q 357/]

421. Yena mittena saṃsaggā 4- yoyagakkhemo 5- vibisaṃti,
Pubbevajjhābhavantassa rakkhe akkhiva paṇḍito,

422. Yena mittena saṃsaggā yogakkhemo pavaḍḍhati,
Kareyyattasamaṃ vuttiṃ sabbakiccesu paṇḍito

[PTS Page 358] [\q 358/]

423. Etha vyagghā nivattavho paccametha 6- mahāvanaṃ,
Mā vanaṃ 7- chandi nivyagghaṃ vyagghā māhesu nibbanā’ti.
2. Vyagghajātakaṃ.

[PTS Page 360] [\q 360/]

424. Ko nu udditabhatteva 8- purahatthova buhmaṇo,
Kahannu bhikkhaṃ acari kaṃ saddhaṃ upasaṅkami.

425. Ahaṃ kapismi 9- dummedho anāmāsāni anāmāsāni āmasiṃ,
Tvaṃ maṃ movaya bhaddante mutto gaccheyya pabbataṃ

426. Kacchapā kassapā honti koṇḍaññā honti makkaṭā,
Muñca kassapa koṇḍaññaṃ kataṃ methunakaṃ tayā’ti.
3. Kacchapajātakaṃ.

1. Āraññikassa - machasaṃ. 2. Cirarattaṃ - machasaṃ 3. Avāhasi - simu
4. Saṃsaggo - sī 5. Yogakkhemā - si 6. Paccupetha - machasaṃ, syā
7. Mā no vanaṃ - syā 8. Vaḍḍhita - syā, uḍita - machasaṃ 9. Kapismi - syā

[PTS Page 363] [\q 363/]
[BJT Page 140] [\x 140/]

427. Kāyaṃ balākā sikhini cori laṅghipitāmhā,
Oraṃ balāke āgaccha caṇḍo me vāyaso sakhā,

428. Nāhaṃ balākā sikhini ahaṃ lolosmiṃ vāyaso,
Akatvā vacanaṃ tuyhaṃ passa lunosmi āgato.

429. Puna pāpajjasi samma sīlaṃ hi tava tādisaṃ,
Na hi vānusakā bhogā subhuñjā honti pakkhitā’ti.
4. Lolajātakaṃ

[PTS Page 365] [\q 365/]

430. Kāyaṃ balākā rucirā kākaniḷasmiṃ 1- acchati, 2-
Caṇḍo kāko sakhā mayhaṃ tassa cetaṃ kulāvakaṃ.

431. Nanu maṃ samma jānāsi dija sāmākabhojana,
Akatvā vacanaṃ tuyhaṃ passa lunosmi āgato.

432. Punapāpajjasi samma sīlaṃ hi tava tādisaṃ,
Na hi mānusakā 3- bhogā subhuñajā honti pakkhitā’ti.
5. Rucirajātakaṃ.

[PTS Page 369] [\q 369/]

433. Tava saddhañca silañca viditvāna jānādhipa
Vaṇṇaṃ añajanavaṇṇena kāliṅgasmiṃ 1- nimimbhase. 5-

434. Annabhaccā ca bhaccā ca yodha uddissa gacchati,
Sabbe te appaṭikkhippā 6- pubbācariyavaco idaṃ.

1. Niṇḍasmi - syā 2. Macchati - syā 3. Mānusikā - machasaṃ 4. Kaliṅgasmiṃ - machasaṃ 5. Vanamahase - machasaṃ. 6. Apaṭikkhippā - machasaṃ.

[PTS Page 370] [\q 370/]
[BJT Page 142. [\x 142/]     ]
435. Dadāmi vo burāhmaṇā nāgametaṃ
Rājārahaṃ rāja bhogagaṃ 1- yasassinaṃ,
Alaṅkataṃ hemajālābhichannaṃ
Sasārathiṃ gacchatha yena kāma’nti
6. Kurudhammajātakaṃ.

[PTS Page 383] [\q 383/]

436. Vassāni paññāsa samādhikāni
Vasimbha selassa guhāya romaka,
Asaṅkamānā abhinibbutattā 2-
Hatthattamāyatti mamaṇḍajā pure

437. Tedāni vakkaṅga kimatthamusasukā
Bhajanti aññaṃ girikandaraṃ dijā,
Na nūna maññanti mamaṃ yathā pure
Cirappavuttā 3- athavā na te ime.

[PTS Page 384] [\q 384/]

438. Jānāma taṃ na mayamsma muḷhā4-
Soyeva 5- tvante mayamasma nāñño,
Cittañca te asmiṃ jane paduṭṭhaṃ
Ājivaka tena taṃ uttasāmāti.
7. Romakajātakaṃ.

[PTS Page 386] [\q 386/]

439. Kamatthamabhisandhāya 6- lahucittassa dubhino, 7-
Sabbakāmadubhasseva 8- idaṃ dukkhaṃ titikkhasi.

440. Siṅgena nihanāhetaṃ padasā ca adhiṭṭhaha,
Bhiyo khālā paka;jjheyyuṃ no cassa paṭisedhako.

441. Mamevāyaṃ maññamāno aññampevaṃ karissati,
Te taṃ tattha vidhissanti sā me mutti bhavissatī’ti.
8. Mahisajātakaṃ.

1. Bhogaṃ machasaṃ 2. Abhinibbutacittā - machasaṃ, syā 3. Cirampavuḍḍhā - syā cirappavuṭṭhā - machasaṃ 4. Sammuḷhā - syā mayaṃ sampumuḷhā - machasaṃ 5. Sveva - machasaṃ, syā 6. Kimattha mabhisandhāya - machasaṃ syā 7. Dubahino - machasaṃ syā 8. Sabbakāma rahasseva - machasaṃ.

[PTS Page 389] [\q 389/]
[BJT Page 144] [\x 144/]

442. Yathā māṇavako patthe sigāliṃ vanagocariṃ,
Atthakāmaṃ pavedentiṃ 1- anatthakāmāti maññati
Anatthakāmaṃ satapattaṃ atthakāmoti maññati.

443. Evameva idhekacco puggalo hoti tādiso,
Hitehi vacanaṃ vutto patigaṇhāti 2- vamato.

[PTS Page 390] [\q 390/]

444. Ye ca kho taṃ pasaṃsanti bhayā ukkaṃsayanti ca 3-
Tañhi so maññate mittaṃ satapattaṃva māṇavo’ti
9. Satapattajātakaṃ.

[PTS Page 391] [\q 391/]

445. Addhā hi nūna migarājā puṭakammassa kovido,
Tathāhi puṭaṃ duseti aññaṃ nūna karissati.

446. Na me pitā vā mātā vā puṭakammassa kovido,
Kataṃ kataṃ kho dusema evaṃ dhammamidaṃ kulaṃ.

447. Yesaṃ vo ediso dhammo adhammo pana kidiso, 5-
Mā vo dhammaṃ adhammaṃ vā addasāma kudācana’nti.
10. Puṭadusakajātakaṃ.
Araññavaggo 6- tatiyo

Tassuddānaṃ:
Udapānavaraṃ vanabyagghakapi
Sikhini ca balākaruciravaro,
Sujanādhiparomakadusa puna
Satapattavaro puṭakamma dasā’ti.

1. Pavedenti - machasaṃ syā, 2. Paṭigaṇhāti - machasaṃ, syā
3. Vā - machasaṃ, syā 4. Kovidā - syā 5. Kiṃ diso - machasaṃ 6. Udapānavaggo - syā.

[BJT Page 146] [\x 146/]

4. Abbhantaravaggo
448. Abbhantaraṃ 1- nāma dumo yassa dibbamidaṃ phalaṃ,
Bhutvā dohaḷini nārī cakkavattaṃ vijāyati.

449. Tañca 2- bhadde mahesisi sā cā 3- si patino siyā,
Āharissati te rājā idaṃ abbhantaraṃ phaḷaṃ.

[PTS Page 398] [\q 398/]

450. Bhatturatthe parakkanto yaṃ ṭhānamadhigacchati,
Suro attapariccāgi labamāno bhavāmahanti.
1. Abbhantarajātakaṃ.

[PTS Page 402] [\q 402/]

451. Seyyaṃso seyyaso hoti yo seyyamupasevati,
Ekena sandiṃ natvāna sataṃ vajjhe amocayiṃ.

452. Tasmā sabbena 4- lokena sandhiṃ katvāna ekako,
Pecca saggaṃ nigaccheyya idaṃ suṇotha suṇotha kāsayo. 5-

253. Idaṃ vatvā mahārājā 6- kaṃso bārāṇasiggaho,
Dhanuṃ tuṇiñca 7- nikkhippa saṃyamaṃ ajjhupāgamī’ti.
2. Seyyaṃsajātakaṃ. 8-

[PTS Page 407] [\q 407/]

454. Varaṃ varaṃ tvaṃ nihanaṃ pure cari 9-
Asmiṃ padese abibhuyya sukare,
Sodāni eko vyapagamma 10- jhāyasi
Balannu te vyaggha na cajja vijjati.

455. Ime 11- sudaṃ yanti disodisaṃ pure
Bhayaṭṭitā leṇagavesino puthu,
Te dāni saṃgamma rasanti ekato
Yattha ṭhitā duppasahajja, me mayā.

1. Ambhannaro - syā 2. Tvaṃhi - machasaṃ tvamipi - syā 3. Cāpi - syā, machasaṃ. 4. Lokekana sabbena - machasaṃ 5. Kāsiyā - machasaṃ, syā 6. Idaṃ vatvā so rājā - machasaṃ, si. 7. Dhanuṃ tuṇḍiñca - syā, dhanukaṇṇañca - machasaṃ. 8. Seyyajātakaṃ - machasaṃ, syā 9. Caraṃ - sī. 10. Byagghāpagamma - machasaṃ, byagghapagamma - syā 11. Imassutāyanti - machasaṃ, syā.

[PTS Page 409] [\q 409/]
[BJT Page 148] [\x 148/]

456. Namanthu saṅghānaṃ samāgatānaṃ
Disvā sayaṃ sabyaṃ vadāmi abbhutaṃ,
Vyagghaṃ migā yattha jiniṃsu dāṭhino
Sāmaggiyā dāṭhabalesu muccareti.
3. Vaḍḍhakisukarajātakaṃ.

[PTS Page 413] [\q 413/]

457. Yaṃ usasukā saṅgharatti alakkhikā bahuṃ dhanaṃ,
Sippavanto asippā ca lakkhivā tāni bhuñjati.

458. Sabbattha katapuññassa aticcaññeva 1- pāṇino,
Uppajjanti bahu bogā appanāyatanesupi, 2-

459. Kukkuṭamaṇayo 3- daṇḍā thiyo ca puññalakkhaṇā,
Uppajjanti apāpassa katapuññassa janatuno’ti.
4. Sirijātakaṃ.

[PTS Page 418] [\q 418/]

460. Dariyā 4- santavassāni tiṃsamattā vasāmase,
Hañjema 5- maṇino āhaṃ iti no mattitaṃ ahu.

461. Yāva 6- nighaṃsāma bhiyyo vodāyate maṇi,
Idañcadāni 7- pucchāma kiṃ kiccaṃ idha maññasi.

462. Ayaṃ maṇi veḷuriyo akāco vimalo subho, 8-
Nāssa sakkā siriṃ gantuṃ apakkamatha sukarā’ti.
5. Maṇisukarajātakaṃ. 9-

1. Atimaññeva aticaññe ca - si 2. Apitāyatanesupi - machasaṃ
3. Kukkuṭo - machasaṃ, syā 4. Darayā - machasaṃ. 5. Bhaññāma - machasaṃ, syā 6. Yāvatā maṇiṃ ghaṃsāma - machasaṃ, yāvatā maṇi ghaṃma - syā
7. Brāhmaṇatveva pucchāma - si 8. Akāvo vipulo subho - machasaṃ 9. Maṇighaṃsajātakaṃ - machasaṃ.

[PTS Page 420] [\q 420/]
[BJT Page 150] [\x 150/]

463. Mā sālukassa pihayi 1- āturanta 2- bhuñjati,
Apposasukko bhusaṃ khāda etaṃ dīghāyulakkhaṇaṃ.

464. Idāni so idhāgantvā atithi yuttasevako,
Atha dakkhisi sālukaṃ sayantaṃ musaluttaraṃ.

465. Vikantaṃ 3- sukaraṃ disvā sayantaṃ musaluttaraṃ.
Jaraggavā 4- vicinnesuṃ varambhākaṃ bhusāmivā’ti.
6. Sālukajātakaṃ.

[PTS Page 421] [\q 421/]

466. Nānummanto nāpisuno nānaṭo 5- nākutuhalo,
Muḷhesu labhate lābhaṃ esā te anusāsanī.

[PTS Page 422] [\q 422/]

467. Dhiratthu taṃ yasalābhaṃ dhanalābhañca buhmaṇa,
Yā vutti vinipātena adhammacariyāya vā. 6-

468. Api ce pattamādāya anāgāro paribbaje,
Phasāva jivikā seyyo yā vādhammena phasanā’ti.
7. Lābhagarahajātakaṃ. 7-

[PTS Page 425] [\q 425/]

469. Agghanti macchā adhikaṃ sahassaṃ
Na so atthi yo imaṃ saddaheyya,
Mayhañca assu idha satta māsā
Ahampi taṃ macchuddānaṃ 8- kiṇeyyanti.

470. Macchānaṃ bhojanaṃ datvā mama dakkhiṇamādisi, : -
Taṃ dakkhiṇaṃ parantiyā kataṃ apacitiṃ tayā.

1. Pihasi - simu 2. Āturantāni - si, machasaṃ 3. Vikanataṃ - si syā 4. Jaraggavā vā cinetasuṃ - si jaraggavā avittesuṃ - syā
5. Nato - machasaṃ 6. Adhammacaraṇena vā - si machasaṃ 7. Lābhagarahita - syā 8. Macchadānaṃ - machasaṃ 9. Madāsi - machasaṃ.

[PTS Page 426] [\q 426/]
[BJT Page 152] [\x 152/]

471. Paduṭhacintassa na phāni hoti
Na cāpi naṃ devatā pujayanti,
Yo bhātaraṃ pettikaṃ sāpateyyaṃ
Avañcayi dukkatakammakārī’ti. 1-
8. Macchuddānajātakaṃ. 2-

[PTS Page 428] [\q 428/]

472. Nānācchandā 3- mahārāja ekāgāre vasāmase,
Ahaṃ gāmacaraṃ icche brāhmaṇi ca gāvaṃ sataṃ.

473. Chatto ca 4- ājaññarathaṃ kaññā ca maṇikuṇaḍalaṃ
Yā cesā puṇaṇikā jammi 5- udukkhalaṃ 6-

[PTS Page 429] [\q 429/]

474. Brahmaṇassa gāmavaraṃ detha brāhmamaṇiyā gamaṃ sataṃ,
Puttassa ājaññarathaṃ kaññāya maṇikuṇḍalaṃ
Yañcetaṃ puṇṇikaṃ jammitaṃ paṭiyādetha udukkhala’nti.
9. Nānācchandajātakaṃ.

475. Sīlaṃ kireva kalyāṇaṃ sīlaṃ loke anuttaraṃ,
Passa ghoraviso nāgo silavāti na haññati.

[PTS Page 430] [\q 430/]

476. Sohaṃ sīlaṃ samādissaṃ loke anumataṃ sivaṃ,
Ariyavutti 7- samācāro yena vuccati silavā.

477. ¥ātinañca piyo hoti mittesu ca virocati,
Kāyassa bhedā sugatiṃ upapajjati 8- sīlavāti.
10. Sīlavīmaṃsajātakaṃ.

Abbhantaravaggo catuttho.

Tassuddānaṃ:
Dumakaṃsavaruttama byagghamigā
Maṇiyo maṇi sālukamavhayano,
Anusāsaniyopi ca macchavaro
Maṇikuṇḍalakenakirena dasāti

1. Dukkaṭa kammakāriti - machasaṃ syā 2. Macchadāna jātakaṃ - machasaṃ syā 3. Nānāchandā, nānacchanda - machasaṃ 4. Putetā - machasaṃ syā 5. Puṇṇikajammiṃ - machasaṃ puṇaṇakā jammi - syā 6. Udukkhalabhi kaṅkhati. 7. Ariyavatta - syā 8. Uppajajati - syā

[PTS Page 432] [\q 432/]
[BJT Page 154] [\x 154/]

5. Tumbhavaggo
478. Sabbakāmaddaṃ kumbhaṃ kuṭaṃ 1- laddhāna dhuttako,
Yāva so 2- anupāleti tāva so sukhamedhati.

479. Yadā matto ca ditto ca pamādā kumbhamabbhidā,
Tato naggo ca pottho ca pacchā bālo vibaññati

480. Evameva yo dhanaṃ laddhā amattā paribhuñjati,
Pacchā tapati dummedho kūṭaṃ hintova dhuttako’ti.
1. Bhadraḷaṭajātakaṃ 3-

[PTS Page 435] [\q 435/]

481. Bārāṇassaṃ 4- mahārāja kākarājā nivāsiko, 5-
Asitiyā sahassehi supatto parivārito.

482. Tasasa dohaḷini bhariyā suphassā macchamicachati, 6-
Rañño mahānase pakkaṃ paccagaghaṃ rājabhojanaṃ.

483. Tesāhaṃ pahito duto rañño cambhi idhāgato,
Bhattu apavitiṃ kummi nāsāyamakaraṃ vaṇanti.
2. Supattajātakaṃ.

[PTS Page 437] [\q 437/]

484. Phuṭṭhassa me aññatarena vyādhinā
Rogena khāḷhaṃ dukhitassa ruppato,
Parisussati khippamidaṃ kaḷekharaṃ
Pupphaṃ yathā saṃsuni ātape kataṃ.

485. Ajaññaṃ jaññasaṅkhātaṃ asuciṃ sucisammataṃ,
Nānākuṇapaparipuraṃ jaññarūpaṃ apassato

486. Dhiratthu taṃ āturaṃ putikāyaṃ
Jegucchiyaṃ asuciṃ byādhidhammaṃ,
Yatthappamantā adhimucchitā pajā
Hāpenti maggaṃ sugatupapattiyā’ti
3. Kāyavicchandajātakaṃ.

1. Kūṭa - si syā 2. Naṃ - machasaṃ 3. Surāghaṭajātakaṃ - machasaṃ bhadraghaṭabhedaka jātakaṃ - syā 4. Khārāṇasyaṃ - machasaṃ, syā 5. Nivāsako - machasaṃ, syā 6. Suphassā bhakkhatu micchati - machaṃ, syā.

[PTS Page 439] [\q 439/]
[BJT Page 156] [\x 156/]

487. Koyaṃ bindussaro maggu pavadantānamuttamo,
Accuto jambusākhāya mojacchāpova kujati.

488. Kulaputtova jānāti kulaputte pasaṃsituṃ,
Vyagghacchāpasarivaṇṇo 1- bhuñja samma dadāmi te.

489. Cirassaṃ vata passāmi musāvādi samāgate,
Vannādaṃ kuṇapādañca aññamaññaṃ pasaṃsake’ti.
4. Jambukhādakajātakaṃ.

[PTS Page 440] [\q 440/]

490. Usabhasseva te khandho sihasseva vijamhitaṃ,
Migarāja namotyatthu api kiñci labhāmase.

491. Kulaputtova 2- jānāti kulaputte pasaṃsituṃ,
Mayuragivasaṅkāsa ito pariyāhi vāyasa.

492. Migānaṃ kotthuko 3- anto pakkhinaṃ pana vāyaso,
Eraṇḍo anto rukkhānaṃ tayo antā samāgatā’ti.
5. Antajātakaṃ.

[PTS Page 442] [\q 442/]

493. Konāyaṃ 4- loṇatoyasmiṃ samantā paridhāvati,
Macche makare ca vāreti ūmisu 5- ca vihaññati.

494. Anantapāyi sakuṇo atittoti disāsuto,
Samuddaṃ pātumicchāmi sāgaraṃ saritaṃ patiṃ.

495. Svāyaṃ hāyati ceva purate ca mahodadhi,
Nāssa nāyati pitanto 6- apeyyo kira sāgaro’ti.
6. Samuddajātakaṃ.

1. Byasghacchāpi sariravaṇaṇā machasaṃ. Vyagghacchāpa sadisavaṇaṇa - syā 2. Kulaputto pajānāti - machasaṃ, syā 3. Siṅgālo - machasaṃ koṭṭhuko - syā 4. Konavāyaṃ - syā 5. Ummisu - machasaṃ ūmisu - si 6. Pivatto - machasaṃ

[PTS Page 443] [\q 443/]
[BJT Page 158] [\x 158/]

496. Ucce sakuṇa ḍemāna 1- pattayāna vihaṅgama,
Vajjāsi kho tvaṃ vāmuruṃ ciraṃ kho sā karissati.

497. Idaṃ kho sā na jānāti asiṃ sattiñca oḍḍitaṃ,
Sā caṇḍi kāhati kodhaṃ taṃ me tapati no idha. 2-

498. Esa uppalasannāho nikkhamussisake 3- kataṃ,
Kāsikañca muduṃ vatthaṃ tappatu 4- dhanakāmikā’ti. 5-
5. Kāmavilāpajātakaṃ.

[PTS Page 445] [\q 445/]

499. Udumbarā cime pakkā nigrodhā ca kapitthanā,
Ehi nikkhama 6- bhuñjassu kiṃ jighacchāya miyasi.

500. Evaṃ so suhito hoti yo vaddamapacāyati, 7-
Yathāhamajja suhito dumapakkānimāsito.

501. Yaṃ vanejo vanejassa vañceyya kapino kapi,
Daharopi 80 taṃ na saddheyya na hi jiṇeṇā jarākapi’ti.
8. Udumabarajātakaṃ.

[PTS Page 448] [\q 448/]

502. Pure tuvaṃ sīlavataṃ sakāse
Okkandikaṃ 9- kiḷasi assamambhi,
Karohare makkaṭiyāni makkaṭa
Na taṃ mayaṃ sīlavataṃ ramāma.

503. Sutā hi mayhaṃ paramā visuddhi
Komāyaputtassa 10- bahussutassa,
Mādāni maṃ maññi tuvaṃ yathā pure
Jhānānuyuttā 11- viharāma āvuso.

1. Ḍehana - machasaṃ. 2. Idaṃ - machasaṃ 3. Nikkhañcussisako hitaṃ - machasaṃ nikkhañcussisake - syā 4. Tappetu - si machasaṃ syā 5. Dhanikā piyā - machasaṃ 6. Nikkhamma - machasaṃ 7. Yo vuddhamapacāyati - machasaṃ syā 8. Daharo kapi saḍeyya - machasaṃ 9. Okkantikaṃ - machasaṃ 10. Komāriya puttassa - syā komāraputtassaṃ - machasaṃ 11. Jhānā niyuttā - si.

[PTS Page 449] [\q 449/]
[BJT Page 160] [\x 160/]

504. Sacepi selasmiṃ vapeyya khijaṃ
Devo ca vasse neva hi taṃ ruheyya,
Sutā hi te sā paramā visuddhi
Ārā tuvaṃ makkaṭa jhānabhumiyāti.
9. Komāputtajātakaṃ. 1

[PTS Page 450] [\q 450/]

505. Parapāṇarodhā 2- jivanto maṃsa lohitabhojano, 3-
Vako vataṃ samādāya 4- upapajji uposathaṃ.

506. Tassa sakko vataññāya ajarūpenupāgami,
Vitatapo 5- ajjhappatto 6- bhañji lohitapo tapaṃ.

[PTS Page 451] [\q 451/]

507. Evavemavaṃ idhekacce samādānasmiṃ dubabalā,
Lahuṃ karonti attānaṃ vakova ajakāraṇā’ti.

10. Vakajātakaṃ.

Kumbhavaggo pañcamo.

Tassuddānaṃ:
varakumbhasuttasirivabhayano suvisammatabinduvaro cusabho, saritapaticaṇḍijarākapinā atha makkaṭiyā vakakena dasāti.

Tikanipāto niṭṭhito.

Vagguddānaṃ:
saṅkappo padumo ceva udapānena tatiyaṃ,
Abbhantaraṃ ghaṭabhedaṃ tikanipātembi laṅkatanti.

1. Komāraputtajātakaṃ - machasaṃ 2. Parapāṇaghāte - syā 3. Lohitā - machasaṃ 4. Samādiyi - si 5. Vitalitapo -machasaṃ si 6. Ajjhapatto - machasaṃ, syā