[CPD Classification 2.5.10]
[PTS Vol J - 3] [\z J /] [\f III /]
[PTS Page 001] [\q   1/]
[BJT Vol J - 1] [\z J /] [\w I /]
[BJT Page 162] [\x 162/]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Paṭhamo bhāgo)
Namo tassa bhagavato arahato sammā sambuddhassa.
Catukkanipāto

1. Vivaravaggo

[PTS Page 003] [\q   3/]

508. Vivaratha 1- imāsaṃ dvāraṃ nagaraṃ pavisituṃ mayā,
Aruṇarājassa sihena susiṭṭhena surakkhitaṃ nandisenena. 2-

[PTS Page 006] [\q   6/]

509. Jayo kaliṅgānaṃ asayhasāhinaṃ
Parājayo anayo assakānaṃ,
Icceva te bhāsitaṃ brahmacāri
Na ujajubhūtā vitathaṃ bhaṇanti

[PTS Page 007] [\q   7/]

510. Devā musāvādamupātivattā
Saccaṃ 3- dhanaṃ paramaṃ tesu sakka,
Taṃ te musāhāsitaṃ devarāja
Kiṃ vāpaṭicca maghavā mahinda.

511. Nanu te sutaṃ burāhmaṇa bhaññamāne
Dvo na issanti purisaparakkamassa,
Damo samādhi manaso adejjho 4-
Avyaggatā nikkhamanañca kāle,
Daḷhañca viriyaṃ purisaparakkamo ca
Teneva āsi vijayo assakānanti.
1. Cullakāliṅgajātakaṃ.

[PTS Page 012] [\q  12/]

512. Adeyyesu dadaṃ dānaṃ deyyesu nappavecchati. 5-
Āpāsu 6- vyasanaṃ patto sahāyaṃ nādhigacchati.

513. Nādeyyesu dadaṃ dānaṃ deyyesu yo pavecchati,
Āpāsu vyasanaṃ patto sahāyamadhigacchati.

1. Civaratha imāsaṃ davāraṃ nagaraṃ pavisantu aruṇarājassa, sihenasusanethana - surakkhiṃ nandi senena, syā civaratha imāsaṃ vāraṃ nagarantaṃ pavisituṃ - machasaṃ.
2. Susiṭṭhena - nandisenena - machasaṃ
3. Saccaṃ tatha; pemakaraṃnu sakka - machasaṃ saccaṃ tataṃ paramaṃ karannu sakka - syā
4. Ahejjo - machasaṃ 5. Na pavecchati - machasaṃ 6. Āvāsu byasanaṃ - machasaṃ.

[BJT Page 164. [\x 164/]    ]
514. Saññogasambhogavisesadassanaṃ.
Anariyadhammesu saṭhesu nasasti,
Katañca ariyesu ca añajasesu ca
Mahapphalaṃ hoti aṇumpi 1- tādisu.

515. Yo pubbe katakalyāṇo akā loke sudukkaraṃ,
Pacchā kayirā na vā kayārā accantaṃ pujanāraho’ti.
1. Mahāassārohajātakaṃ.

[PTS Page 014] [\q  14/]

516. Anuttare 2- kāmaguṇe samiddhe
Bhutvāna pubbe vasi 3- ekarājā,
Sodāni dugge narakambhi khitto
Nappajahe vaṇṇabalaṃ purāṇaṃ.

517. Pubbeva khanti ca tapo ca mayhaṃ
Sampatthitā dababasenā 4- ahosi,
Taṃdāni laddhāna kathannu rājā
Jahe ahaṃ vaṇṇabalaṃ purāṇaṃ.

518. Sabbaṃ kireva 5- pariniṭṭhitāni
Yasassinaṃ paññavantaṃ 6- visayha,
Yaso ca laddhā purimaṃ 7- uḷāraṃ
Nappajahe vaṇṇabalaṃ purāṇaṃ.

518. Panujja dukkhena sukhaṃ janinda
Sukhena cā dukkhamasayhasāhi,
Ubhayattha santo 8- abhinibbutattā
Sukhe ca dukkhe ca bhavanti tulyā’ti
3. Ekarājajātakaṃ.

[PTS Page 016] [\q  16/]

520. Imāni maṃ daddara tāpayanti
Vācāduruttāni nussaloke,
Maṇḍukabhakkhā udakantasevi
Āsivisaṃ 9- maṃ avisā sapanti.

1. Aṇumapi tādisu - machasaṃ 2. Anuttaro - machasaṃ 3. Vasi - machasaṃ
4. Dubbhisena - machasaṃ, syā 5. Sabbākirevaṃ - machasaṃ sabbākireva - syā
6. Paññavataṃ - si 7. Purisa - machasaṃ tthā - si
9. Āsivasaṃ - machasaṃ.
[BJT Page 166] [\x 166/]
[PTS Page 017] [\q  17/]

521. Sakā raṭṭhā pabbājito 1- aññaṃ janapadaṃ gato, mahantaṃ koṭṭhaṃ kayirātha duruttānaṃ nidhetave.

522. Yattha posaṃ na jānanti jātiyā vinayena vā,
Na tattha mānaṃ kayirātha vasamaññātake jane.

523. Videsavāsaṃ vasato jātavedasamenapi,
Khamitabbaṃ sapaññena api dāsassa tajjitanti.
4. Daddarajātakaṃ.

[PTS Page 019] [\q  19/]

524. Natthi loke raho nāma pāpakammaṃ pakubbato,
Passanti vanabhūtāni taṃ bālo maññati 2- raho.

525. Ahaṃ raho na passāmi suññaṃ vāpi na vijjati,
Yattha aññaṃ na passāmi asuññaṃ hoti taṃ mayā.

526. Dujjacco ca 3- sujacco ca nando ca pukhavacachako,
Vejjo addhuvasīlo ca te dhammaṃ jahumatthikā.

527. Brāhmaṇe ca kathaṃ jahe sabbadhammānapāragu,
Yo dhammamanupāleti dhitimā saccanikkamoti.
5. Sīlavimaṃsajātakaṃ.

[PTS Page 021] [\q  21/]

528. Tiṃ aṇḍakā ime deva nikkhittā kaṃsamallake,
Upalohitakā vaggu taṃ 4- me akkhāhi pucchito.

[PTS Page 022] [\q  22/]

529. Yāni pure tvaṃ devi baṇḍu nantakavāsini,
Ucchaṅgahatthā pacināsi tassā te koliyaṃ phalaṃ.

530. Uḍḍayhate 5- na ramati bhogā vippajahanti taṃ,
Tatthevimaṃ paṭinetha yattha kolaṃ pacissati.

1. Pabbajito - simu. 2. Maññate - simu. 3. Ajacce ca - simu.
4. Te me tameva - sīmu. 5. Uḍayhate - machasaṃ sīmu.

[BJT Page 168] [\x 168/]

531. Honti hete mahārāja iddhippattāya 1- nāriyā,
Khama deva sujātāya māssā 2- kujjhi 3- rathesabhāti.
6. Sujātājātakaṃ.

[PTS Page 024] [\q  24/]

532. Acetanaṃ brāhmaṇa asasuṇantaṃ
Jāno ajānantamimaṃ palāsaṃ,
Sukhaseyyaṃ pucchasi kissa hetu.

533. Dūre suto ceva brahā ca rukkho
Dese ṭhito bhūtanivāsarūpo,
Tasmā namassāmi imaṃ palāsaṃ
Ye cetthā bhūtā te ca dhanassa hetu.

534. So te karissāmi yathānubhāvaṃ.
Kataññutaṃ brāhmaṇa pekkhamāno,
Kathaṃ hi āgamma sataṃ sakāse
Moghāni 4- te asasu pariphanditāni.

535. Yo tindurukkhassasa paro 5- pilakkhu
Parivārito subbayañño uḷāro,
Tasseva mulasmiṃ niṭhi nikhāto
Ādāyādo gaccha taṃ uddhārāhi’ti.
7. Palāsajātakaṃ.

[PTS Page 026] [\q  26/]

536. Akarambhasate kiccaṃ yaṃ khalaṃ ahuvambhase,
Migarāja nāmo nyatthu api kiñci labhāmase.

537. Mama lohitabhakkhassa niccaṃ ḷuddāni kubbato,
Dantantaragato santo taṃ bahuṃ yampi 6- jīvasi.

538. Akataññumakattāraṃ katassa appatikārakaṃ, 7-
Yasmiṃ kataññutā natthi niratthi tassa sevanā.

[PTS Page 027] [\q  27/]

539. Yassa 8- sammukhaviṇṇena 9- mittadhammo na labbhati,
Anusuyya 10- manakkosaṃ saṇikaṃ tambhā apakkame’ti.
8. Javasakuṇajātakaṃ.

1. Iḍipattāya, iḍippattāya - si machasaṃ 2. Māsu - machasaṃ
3. Kujjha - machasaṃ 4. Moghā - syā
5. Puro milakakhu - machasaṃ paro pilakkho- syā 6. Yambhi - si
7. Paṭikāraka - machasaṃ appaṭikārakaṃ - syā kārassappaṭikārakaṃ - si
8. Yattha - syā 9. Samukha - machasaṃ 10. Anussuya - machasaṃ.

[PTS Page 028] [\q  28/]
[BJT Page 170] [\x 170/]

540. Sabbamidaṃ 1- carimavataṃ ubho dhammaṃ na passare,
Ubho sakatiyā cutā yovāyaṃ sajjhāpayati. 2-
Yo ca dhammaṃ adhiyati.

[PTS Page 029] [\q  29/]

541. Sālina bhojanaṃ 3- bhuñeja suciṃ maṃsupasevanaṃ,
Tasmā etaṃ na sevāmi dhammaṃ isihi sevitaṃ.

542. Paribbaja mahā loko 4- pavantaññepi pāṇino,
Mā 5- taṃ adhammo ācarito asmā kumbhamivābhidā.

543. Dhiratthu taṃ yasalābhaṃ dhanalāhañca brāhmaṇa,
Yā vutti vinipātena adhammacaraṇena vā’ti.
9. Chavakajātakaṃ. 6-

[PTS Page 032] [\q  32/]

544. Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ
Na icche sahanindāya evaṃ sayha vijānahi.

545. Dhiratthu taṃ yasalābhaṃ dhanalāhañca brāhmaṇa,
Yā vutti vinipātena adhammacaraṇena vā.

546. Api ce pattamādāya anāgāro 7- paribbaje,
Sāyeva 8- jivikā seyyo yā cādhammena phasanā.
547. Api ce pattamādāya anāgāro paribbaje,
Aññaṃ abhiṃsayaṃ loke api rajjena taṃ varanti. 10. Sayhajātakaṃ.
Civaravaggo 9- paṭhamo.
Tassuddānaṃ:
Vivarañca adeyyasamiddhavaraṃ
Atha daddarapāpamahātiraho,
Atha kolipalāsamarañca kara
Carimaṃ sasamuddavarena dasa.

1. Sampadamidaṃ carimaṃ kataṃ sabbaṃ idañca marikataṃ - syā
2. Manatachijhāyati - yova mantaṃ adhiyati - sīmu machasaṃ mattejjhāpeti - yova mantaṃ adhiyati- syā
3. Odanaṃ - machasaṃ syā 4. Buhme - machasaṃ 5. Mātvaṃ adhammo ācarito mātvaṃ adhammācarite mā tvaṃ adhammā acari-si syā
6. Chavajatatakaṃ - syā 7. Anagāro - machasaṃ 8. Sā eva - simu 9. Kaliṅgavaggo - machasaṃ.
[BJT Page 172] [\x 172/]

2. Pucimandavaggo
[PTS Page 034] [\q  34/]

548. Uṭṭhehi cora kiṃ sesi ko attho supinena te,
Mā taṃ gahesuṃ 1- rājāno gāme kibbiyakārakaṃ.

549. Yannu coraṃ gahessanti gāme nibbisakārakaṃ,
Kiṃ tattha pucimandassa vane jātassa tiṭṭhato.

550. Na tvaṃ assattha jānāsi mama corassa cantaraṃ,
Coraṃ gahetvā rājāno gāme kibbisakārakaṃ
Appenti nimbasulasmiṃ tasmiṃ me saṅkate mano.

[PTS Page 035] [\q  35/]

551. Saṅkeyya saṅkitabbāni rakkheyyānāgataṃ bhayaṃ,
Anāgatabhayā dhīro ubho loke avekkhatī’ti.
1. Pucimandajātakaṃ.

[PTS Page 038] [\q  38/]

552. Api kassapamandiyā yuvā sapati hanhi vā,
Sabbannaṃ khamate dhīro paṇḍito taṃ titikkhati.

553. Sacepi santo vivadanti khippaṃ sandhīyare puna,
Bālā pattāva bhijjanti na te samathamajjhagu.

554. Ete bhuyyo samāyanti sandhi tesaṃ na jirati,
Yo cādhipannaṃ jānāti yo ca jānāti desanaṃ.

555. Eso hi uttaritaro hāravāho dhurandharo,
Yo paresādhipannānaṃ sayaṃ sandhātumarahatī’ti.
2. Kassapamandiyajātakaṃ.

[PTS Page 042] [\q  42/]

556. Yo te hatthe ca pāde ca kaṇṇanāsañca chedayi,
Tassa kujjha mahāvīra mā raṭṭhaṃ vinassā idaṃ.

557. Yo me hatthe ca pāde ca kaṇṇanāsañca chedayi,
Ciraṃ jivatu so rājā na hi kujjhanti mādisā.

[PTS Page 043] [\q  43/]

558. Ahu atitamaddhānaṃ 2- samaṇo khattidipano,
Taṃ khantiyāyeva ṭhitaṃ kāsirājā achedayi.

1. Maṃ gaṇehayayu gahesuṃ - syā 2. Atikamaddhāne - sīmu. Machasaṃ syā.

[BJT Page 174] [\x 174/]

559. Tassa kammasasa pharusassa vipāko kaṭuko ahu,
Yaṃ kāsirājā vedesi nirayambhi samappito’ti.
3. Khantivādijātakaṃ.

[PTS Page 047] [\q  47/]

560. Dujjīvitaṃ ajivimbha ye sante na dadambase,
Vijjamānesu bhogesu dipaṃ nākambha attano.

561. Saṭṭhi 1- vassasahassāni paripuṇṇani sabbaso,
Niraye paccamānānaṃ kadā anto bhavissati.
562. Natthi anto kuto anto na anto patidissati,
Tadā hi pakataṃ pāpaṃ mamaṃ 2- tuyhañca mārisā. 3-

563. Sohaṃ 4- nanu ito gantvā yoniṃ laddhāna mānāsiṃ,
Vadaññu silasampanno kāhāmi kusalaṃ bahu’nti.
4. Lohakumbhijātakaṃ.

[PTS Page 049] [\q  49/]

564. Pharusā vata te vācā maṃsaṃ yācanako asi,
Kilomasadisi vācā kilomaṃ samma dadāmi te.

[PTS Page 050] [\q  50/]

565. Aṅgametaṃ manussānaṃ hātā loke pavuccati,
Aṅgassa sadisi vācā aṅgaṃ samma dadāmi te.

566. Tātāti putto vadamāno kampeti bhadayaṃ pitu,
Hadayassa sadisi vācā hadayaṃ samma dadāmi te.

567. Yassa gāme sakhā natthi yathāraññaṃ tatheva taṃ,
Sabbassa sadidi vācā sabbaṃ samma dadāmi te’ti.
5. Māṃsajātakaṃ.

[PTS Page 053] [\q  53/]

568. Satta me rohitā macchā udakā thalamubbhatā,
Idaṃ brāhmaṇa me atthi etaṃ bhutvā vane vasa.

[PTS Page 054] [\q  54/]

569. Dussa me khettapālassa rattihattaṃ 5- apāhataṃ,
Maṃsasulā ca dve godhā ekañca dadhivārakaṃ;
Idaṃ brāhmaṇa me atthi etaṃ bhutvā vane vasa.

1. Saṭṭhiṃ - sīmu. Siyā 2. Mama - simu machasaṃ, syā 3. Mārisa - simu syā
4. Sohi - simu. 5. Ratana - sīmu machasaṃ

[BJT Page 176] [\x 176/]

570. Ambapakkodakaṃ sītaṃ sītacchāyaṃmanoramaṃ.
Idaṃ brahmaṇa me atthi etaṃ bhutvā vane vasa.

[PTS Page 055] [\q  55/]

571. Na sasassa tilā atthi na muggā na pi taṇḍulā,
Iminā agginā pakkaṃ mamaṃ bhutvā vane vasāti.
6. Sasajātakaṃ.

[PTS Page 057] [\q  57/]

572. Matamatameva rodatha
Na hi taṃ rodatha yo marissati,
Sabbeva sarīradhārino
Anupubbena jahanti jīvitaṃ.

573. Devamanussā catuppadā
Pakkhigaṇā uragā 1- ca bhogino.
Sambhi sarire anissarā
Ramamānāva jahanti jīvitaṃ.

574. Evañcalitaṃ asaṇṭhitaṃ
Sukhasukkhaṃ manujesu apekkhiya,
Kanditaruditaṃ niratthakaṃ
Kiṃ vo sokagaṇāhikirare.

575. Dhuntā 2- soṇḍā akatā
Khālā 3- surā ayogino,
Dhīraṃ maññanti bāloti
Ye dhammassa akovidāti.
7. Matarodanajātakaṃ.

[PTS Page 062] [\q  62/]

576. Yantaṃ vasantasamaye kaṇaveresu hānusu,
Sāmaṃ bāhāya piḷesi sā taṃ ārogyabravi.

[PTS Page 063] [\q  63/]

577. Ambho na kira saddheyyaṃ yaṃ vāto sabbataṃ vahe,
Pabbatañce vahe vāto sabbampi yaṭhaviṃ vahe;
Yattha sāmā kālakatā sā maṃ ārogyamabravi.

578. Na ceva sā kālakatā na ca sā aññamicchati,
Etabhattā kira sāmā tameva abhikaṅkhati.

1. Athava - sīmu 2. Dhuttāva - machasaṃ 3. Surāvirā - machasaṃ.

[BJT Page 178] [\x 178/]

579. Asanthukaṃ maṃ cirasanthutena
Nimini sāmā adhuvaṃ dhuvena,
Mayāpi sāmā nimineyya aññaṃ
Ito ahaṃ durataraṃ gamissanti.
8. Kaṇaverajātakaṃ.

[PTS Page 065] [\q  65/]

580. Susukhaṃ vata jivāmi labhāmi ceva bhuñjituṃ
Paripanthe ca tiṭṭhāmi kānu 1- bhante gati mama.

581. Mano ce te na panamati pakkhī pāpassa kammuno,
Avyāvaṭassa bhadrassa na pāpamupalippati.

582. Ñātako no nisinnoti bahu āgacchate jano,
Paṭicca kammaṃ phusati tasmiṃ me saṅkate mano.

[PTS Page 066] [\q  66/]

583. Paṭicca kammaṃ na phusati mano ce nappadussati,
Appossukkassa bhadrassa na pāpamupalippatī’ti.
9. Tittirajākataṃ.

[PTS Page 069] [\q  69/]

584. Succajaṃ vata naccaji vācāya adadaṃ giriṃ,
Kimbhi tassaṃ caṃntassa vācā adada pabbataṃ.

585. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,
Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā.

586. Rājaputta namo tyatthu sacce dhamme ṭhitovasi,
Yasasa te vyasanaṃ patto saccasmiṃ ramate mano.

[PTS Page 070] [\q  70/]

587. Yā daḷidadī daḷiddassa aḍḍhā aḍḍhassa kittimā,
Sa bhissa paramā bhariyā sahiraññassa itthiyoti.
10. Succajajātakaṃ.
Pucimandavaggo dutiyo
Tassuddānaṃ:
Atha corasakassapakhantivaro
Dujjivitatā ca varāpharusā,
Atha sasamatañca vasantasukhaṃ
Succajaṃ vata navacajitā ca dasa.

1. Kāsu machasaṃ kāsu - si.

[BJT Page 180] [\x 180/]

3. Kuṭidusakavaggo
[PTS Page 073] [\q  73/]

588. Manussasseva te sīsaṃ hatthapādā ca vānara,
Atha kena nu vaṇṇe agāraṃ te na vijjati.

589. Manussasseva me sīsaṃ hatthapādā ca siṅgila
Yāhu seṭṭhā manussesu sā me paññāna vijjati.

590. Anavaṭṭhitacittassa lahucittassa dubbhino 1-,
Niccaṃ addhuvasilassa suvibhāvo 2- na vijjati.

[PTS Page 074] [\q  74/]

591. So karassu anubhāvaṃ vitivattassu siliyaṃ.
Sitavātaparittāṇaṃ karassu kuṭikaṃ kapiti.
1. Kuṭidusakajātakaṃ.

[PTS Page 077] [\q  77/]

592. Daddabhāyati 3- bhaddante yasmiṃ dese vasāmahaṃ,
Ahampetaṃ na jānāmi kimetaṃ daddabhāyati.

593. Kheluvaṃ patitaṃ 4- sutvā daddabhanti 5- saso javi,
Sasassa vacanaṃ sutvā santattā migavāhini.

594. Appatvā padaviññāṇaṃ paraghosānusārino,
Pamādaparamā bālā te honti parapattiyā.

[PTS Page 078] [\q  78/]

595. Ye ca sīlena sampannā paññāyupasame ratā,
"Ārakā viratā dhīrā na honti parapattiyāti.
2. Daddabhajākakaṃ. 7-

[PTS Page 080] [\q  80/]

596. Dvayaṃ yāvanako rāja brahmadatta nigacchati,
Alābhaṃ dhanalābhaṃ vā evaṃ dhammā hi yācanā.

597. Yācanaṃ rodanaṃ āhu pañcālānaṃ rathesabha,
Yo yācanaṃ paccakkhāti tamāhu paṭirodanaṃ.

598. Mā maddasaṃsu 80 rodantaṃ pañcālā susamāgatā,
Tuvaṃ vā paṭirodantaṃ tasmā icchāmahaṃ raho.

1. Dubhino - simu. 2. Sukhabhāvo - simu 3. Dadadubhāyati - machasaṃ.
4. Khelalaṃ nipatita - simu 5. Dahakakanti - simu 6. Āratā - simu
7. Dudadubha jātakaṃ - machasaṃ 8. Mā addasasu - machasaṃ - syā.

[BJT Page 182] [\x 182/]
[PTS Page 081] [\q  81/]

599. Dadāmi te brāhmaṇa rohiṇinaṃ
Gavaṃ sahassaṃ saha puṅgavena,
Ariyo hi ariyassa kathaṃ na dajje 1-
Sutvāna gāthā tava dhamyuttā’ti.
3. Buhmadattajātakaṃ.

[PTS Page 082] [\q  82/]

600. Kalyāṇarūpo vatayaṃ catuppado
Subhaddako ceva supesalo ca,
Yo brāhmaṇaṃ jātimantupapannaṃ
Apacāyati meṇḍavaro yasassi.
[PTS Page 083] [\q  83/]

601 Mā brāhmaṇa ittaradassanena
Vissāsamāpajji catuppadassa,
Daḷhappamāraṃ abhikaṅkhamāno
Apasakkati2 dassati suppahāraṃ.
602. Ūraṭṭhi bhaggaṃ patito khāribhāro 3-
Sabbaṃ bhaṇḍaṃ brāhmaṇassidhahinnaṃ,
Khāhāpaggayha nandati.
Abhidhāvathā haññate buhmacāri

603. Evaṃ so nihato seti yo apūjaṃ namassati, 4
Yathāhamajja pahaṭo hato meṇḍena dummatī’ti.
4. Cammasāṭakajātakaṃ.

[PTS Page 085] [\q  85/]

604. Samaṇaṃ taṃ maññamāno upagacchiṃ asaññataṃ,
So maṃ daṇḍena pāhāsi yathā assamaṇo tathā.

605. Kiṃ te jaṭāhi dummedha kiṃ te ajinasāṭiyā,
Abbhantaraṃ te gahanaṃ bāhiraṃ parimajjasi.

606. Ehi godha nivattassu bhuñja sālinamodanaṃ,
Telaṃ loṇañca me atthi pahutaṃ 5-mayha pipphali.

[PTS Page 86] [\q  86/]

607. Esa bhiyyo pavekkhāmi vammikaṃ pataporisaṃ,
Telaṃ loṇañca kittesi ahitaṃ mayha pipphaliti.
5. Godhajātakaṃ.

[PTS Page 087] [\q  87/]

606. Kāyena yo nāvahare vācāya na musā bhaṇe,
Yaso laddhā namajjeyya 6- sa ve kakkārumarahati.

1. Dajjā - machasaṃ 2. Avasakkati - simu, syā
3. Ūruṭṭha bhaggaṃ pavaṭṭito khārihāro- sabbaṃbhaṇḍaṃ brāhmaṇassa hinnaṃ
Bāhāyapaggayyakandati- abhidhāvata haññate brahmacāri - machasaṃ ūraṭṭhibhaggā patito khāribha ro- sabbaṃbhaṇaḍaṃ buhmaṇassevabhinnaṃ ubhopi khāhā paggayehavakandati- abhidhāvatha haññati brahamacāriṃ syā.
4. Pasaṃsati - simu. 5. Mayhaṃ pipaphali - machasaṃ 6. Majjeyyu - machasaṃ, syā

[PTS Page 088] [\q  88/]
[BJT Page 184] [\x 184/]

609. Dhammena vittameseyya na nikatyā dhanaṃ hare,
Bhoge laddhā na majjeyya sa ve kakkārumarahati.

610. Yassa cittaṃ ahāliddaṃ saddhā ca acirāgini,
Eko sāduṃ na bhuñjeyya sa ce kakkārumarahati.

[PTS Page 089] [\q  89/]

611. Sammukhā vā pārokkhā 1- vā yo sante na paribhāsati,
Yathāvādi tathākāri sace kakkārumarahatiti.
6. Kakkārujākataṃ.

[PTS Page 091] [\q  91/]

612. Vāti cāyaṃ tato gandho yatthā me vasati piyā,
Dare ito hi kākāti yattha me nirato mano.

613. Kathaṃ samudda matari kathaṃ atari 2- kekhukaṃ,
Kathaṃ satta samuddani kathaṃ simbalimāruhi.

[PTS Page 092] [\q  92/]

614. Tayā samuddamatariṃ tayā atari kekhukaṃ,
Tayā satta samuddāni tayā sambalimāruhiṃ,

615. Dhiratthu maṃ mahākāyaṃ dhiratthu maṃ acetanaṃ,
Yattha jāyāyahaṃ jāraṃ āvahāmi vahāmi cāti.
7. Kākātījātakaṃ.

[PTS Page 095] [\q  95/]

616. Bahantaṃ vijjati hoti tehi kimme bhavissati, 3-
Tasmā etaṃ na socāmi piyaṃ sammillabhāsiniṃ. 4-

617. Taṃ tañce anusoceyya 5- yaṃ yaṃ tassa na vijjati,
Antānamanusoceyya sadā maccuvasaṃ gataṃ. 6-

618. Naheva ṭhitaṃ nāsinaṃ na sayānaṃ na paddhaguṃ,
Yāva pāti nimmisati tatrāpi sarati vayo.

619. Tatthantani 7- vatappaddhe vinābhāve asaṃsaye,
Bhūtaṃ sesaṃ dayitabbaṃ vitaṃ ananusociyanti. 8-
8. Ananusociyajātakaṃ.

1. Tirokkhā vā - simu 2. Patari - simu 3. Tehi me kiṃ bhavissati - simu
4. Sampilla bhāsinaṃ - machasaṃ 5. Taṃtaṃ anusoceyyaṃ - machasaṃ
6. Sadā vaccuvasaṃ pattaṃ - machasaṃ 7. Tatthāttani - simu vātappāttho syātatthattati vata bandho - machasaṃ 8. Mataṃ taṃ - machasaṃ - ananusoviyaṃ.

[BJT Page 186] [\x 186/]

[PTS Page 098] [\q  98/]

620. Yaṃ antapānassa pure labhāma
Taṃdāni sākhāmigameva gacchati,
Gacchāmadāni vanameva rādha
Asakkatā vasma dhanañajayāya. 1-

621. Lābho alābho ayaso yaso ca
Nindā pasaṃsā ca sukhañca dukkhaṃ,
Ete aniccā manujesu dhammā
Mā sovi kiṃ sovasi poṭṭhapāda.

[PTS Page 099] [\q  99/]

622. Addhā tuvaṃ paṇḍitakosi rādha
Jānāsi atthāni anāgatāni,
Kathannu sākhāmigaṃ dakkhisāma
Niddhāpitaṃ rājakulatova jammaṃ.

623. Cāleti kaṇṇaṃ bhaṭikuṃ karoti
Muhuja muhuṃ bhāyayate kumāre,
Sayameva taṃ kāhati kāḷabāhu
Yenārakā ṭhassati antapānāti.
9. Kāḷabāhujātakaṃ.

[PTS Page 100] [\q 100/]

624. Sīlaṃ kireva kalyāṇaṃ sīlaṃ loke anuttaraṃ,
Passa ghoraviso nāgo silavāti na haññati.

625. Yāvadevassahu kiñci tāvadeva akhādisuṃ,
Saṅgamma kuḷalā loke na hiṃsanti akiñcanaṃ.

[PTS Page 101] [\q 101/]

626. Sukhaṃ nirāsā supati āsā phalavati sukhā,
Āsaṃ nirāsaṃ katvāna sukhaṃ supati piṅgalā.

627. Na samādhiparo atthi asmiṃ loke parambhi ca,
Na paraṃ nāpi attānaṃ vihiṃsati samāhito’ti.
10. Sīlavīmaṃsajātakaṃ.

Kuṭidusakavaggo tatiyo.
Tassuddānaṃ:
Samanussa saddadabha yācanako
Atha meṇḍavaruttama godhavaro,
Atha kāya sakekhuka bhotivaro
Atha rādha susilavarena dasa.

1. Dhanañjayāyaṃ - machasaṃ.

[BJT Page 188] [\x 188/]

4. Kokālika vaggo
[PTS Page 103] [\q 103/]

628. Yo ce kāle asampatte ativelaṃ pabhāsati,
Evaṃ so nihato seti kokilāyiva atujo.

629. Na hi santhaṃ sunisitaṃ visaṃ halāhalaṃ iva,
Evaṃ nikaṭṭhe 1- pāteti vācā dubbhāsitā yathā.

630. Tasmā kāle akāle ca vācaṃ rakkheyya paṇḍito,
Nātivelaṃ pabhāseyya api attasamamhi vā

631. Yo ca kāle mitaṃ bhāse matipubbo vicakkhaṇo.
Sabbe amitte ādeti supaṇṇo uragaṃ imā’ti.
1. Kokālikajātakaṃ.

[PTS Page 105] [\q 105/]

632. Api hantvā bhato brūti jetvā jitoti bhāsati,
Pubbamakkhāyino rāja ekadatthuṃ 2- na saddahe.

633. Tasmā paṇḍitajātiyo suṇeyya itarassa pi,
Ubhintaṃ vacanaṃ sutvā yathā dhammo tathā kāre.

634. Alaso gihī kāmabhogi na sādhu
Asaññato pabbajito na sādhu, rājā na sādhu anisammakāri
Yo paṇḍito kodhano taṃ na sādhu.

[PTS Page 106] [\q 106/]

635. Nisamma khattiyo kayirā nātisamma disampati,
Nisamma kārino 3- rājā yaso kitti ca vaḍḍhatī’ti.
2. Rathalaṭṭhijātakaṃ.

[PTS Page 108] [\q 108/]

636. Tadeva me tvaṃ vidiko vanamajjhe rathesabha,
Yassa te khaggabaddhassa 4- sannaddhassa tiriṭino
Assatthadumasākhāya pakkā 5- godhā palāyatha.

637. Name namantassa bhaje hajantaṃ
Kiccānu kubbassa kareyya kiccaṃ,
Nānatthakāmassa kāreyya atthaṃ
Asambhajantampi na sambhajeyya.

1. Nikaḍḍhe - simu nikkaḍhe - syā 2. Ekadatthu - sīmu aññatthu - machasaṃ
3. Rañño - sīmu 4. Khandhassa - simu 5. Pakkagodhā - simu, machasaṃ.

[BJT Page 190] [\x 190/]

638. Caje cajantaṃ vanathaṃ na kayirā
Apetacittena na sambajeyya,
Dvijo dumaṃ khiṇaphalanti 1- ñātvā
Aññaṃ samekkheyya mahā hi loko.

[PTS Page 109] [\q 109/]

619. So te karissāmi yathānubhāvaṃ.
Kataññutaṃ khattiye pekkhamāno,
Sabbañca te issariyaṃ dadāmi
Yassicchisi tassa tuvaṃ dadāmiti.
3. Pakkagodhajātakaṃ.

[PTS Page 111] [\q 111/]

640. Gavañce taramānānaṃ jimbhaṃ gacchati puṅgavo,
Sabbā tā jimbhaṃ gacchanti nette jimbhaṃ gate sati.

641. Evameva manussesu yo hoti seṭṭhasammato,
Sabbaṃ raṭṭhaṃ dukhaṃ seti rājā ce hoti adhammiko.

642. Gavañce taramānānaṃ ujuṃ gacchati puṅgavo,
Sabbātā ujuṃ gacchanti nette upujate sati.

643. Evameva manussesu yo hoti seṭṭhasammato,
So cepi dhammaṃ carati pageva itarā pajā
Sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhamamiko’ti.
4. Rājovādajākataṃ.

[PTS Page 113] [\q 113/]

644. Brahā pavaḍḍhakāyo 2- so dighadāṭho ca jamukhuka,
Na tvaṃ tamhi kule jāto yattha gaṇhanti kuñjaraṃ.

[PTS Page 114] [\q 114/]

645. Asīho sīhamānena yo attānaṃ vikubbati,
Kotthuva 3- gajamāsajja seti bhumyā anutthunaṃ.

646. Yasassino uttamapuggalassa
Sañjātakhandhassa mahabbalassa,
Asamekkhiya thāmabalupapattiṃ
Sa seti nāgena hatova 4- jambuko.

647. Yo cidha kammaṃ kurute pamāya
Thāmabalaṃ attani saṃviditvā,
Jappena mantena suhāsitena
Parikkhavā so vipulaṃ jinātī’ti.
5. Jambukajākataṃ.

1. Khiṇaphalaṃ ca - simu 2. Pavaddhakāyā - machasaṃ 3. Kutthuva - simu
4. Hatoyaṃ - machasaṃ, syā

[PTS Page 117] [\q 117/]
[BJT Page 192] [\x 192/]

648. Tiṇaṃ tiṇanti lapasi ko nu te tiṇamāhari,
Kinturu te tiṇakiccatthi tiṇameva pabhāsasi.

649. Idhāgamā brahmācāri brahā chatto bahussuto,
So me sabbaṃ samādāya tiṇaṃ nikkhippa gacchati.

[PTS Page 118] [\q 118/]

650. Evetaṃ hoti kattabba. Appena bahumicchatā,
Sabbaṃ sakassa ādānaṃ anādānaṃ tiṇassa ca
Cāṭisu pakkhipitvāna 1- tattha kā paridevanā.

651. Silavanto na kubbanti bālo sīlāni kubbati,
Aniccasīlaṃ dussilyaṃ 2- kiṃ paṇḍiccaṃ karissatī’ti.
6. Brahāchattajātakaṃ.

[PTS Page 120] [\q 120/]

652. Na te pīṭhamadāyimhā na pānaṃ napi bhojanaṃ,
Brahmacāri khamassu me etaṃ passāma accayaṃ.

653. Nevābhisajjāmi na cāpi kuppe
Na cāpi me appiyamāsi kiñci,
Athopi me āsi manovitatto
Etādiso nūna kulassa dhammo.

654. Esasmākaṃ kule dhammo pitupitāmaho sadā,
Āsanaṃ udakaṃ pajjaṃ sabbetaṃ nipadāmase.

655. Esasmākaṃ kule dhammo pitupitāmaho sadā,
Sakkaccaṃ upatiṭṭhāma uttamaṃ viya ñātakanti.
7. Pīṭhajātakaṃ.

[PTS Page 123] [\q 123/]

656. Viditaṃ thusaṃ undurānaṃ viditaṃ pana taṇḍulaṃ
Thusaṃ thulaṃ vivajjetvā taṇḍulaṃ pana khādare.

[PTS Page 124] [\q 124/]

657. Yā mannanā araññasmiṃ yā ca gāme nikaṇṇikā,
Yañcetaṃ iticitica etampi viditaṃ maya.

658. Dhammena kira jātassa pitā puttassa makkaṭo,
Daharasseva santassa dantehi phalamañchidā.

[PTS Page 125] [\q 125/]

659. Yametaṃ parisappasi 3- ajakāṇova sāsape,
Yopāyaṃ heṭṭhato sesi 4- etampi viditaṃ mayā’ti.
8. Thusajātakaṃ.

1. Tiṇassa cāṭisu gato - syā 2. Dussīlaṃ - sīmu 3. Parisapepasi - machasaṃ
4. Seti - sīmu.

[PTS Page 128] [\q 128/]
[BJT Page 194] [\x 194/]

660. Adassanena morassa sikhino mañjubhāṇino,
Kākaṃ tattha apūjesuṃ maṃsena ca phalena ca.

661. Yadā ca sarasampanno moro baverumāgamā,
Atha lābho ca sakkāro vāyasassa ahāyatha.

662. Yā nupajjati buddho dhammarājā pahaṅkaro,
Tā aññe apūjesuṃ puthu samaṇabrāhmaṇe.

663. Yadā ca sarasampanno buddho dhammamadesayi,
Atha lābho ca sakkāro titthiyānaṃ ahāyathā’ti.
9. Bāverujātakaṃ.

[PTS Page130] [\q 130/]

664. Adāsi dānini pure visayha
Dadato ca te byadhammo
Ito parañce na dadeyya dānaṃ
Tiṭṭheyyuṃ te saññamantassa bhogo.

[PTS Page 131] [\q 131/]

665. Anariyamariyena sahassanetta
Suduggatenāpi akiccamāhu,
Mā vo dhanaṃ taṃ janinda ahuvā 1-
Yambhogahetu vijahema saddhaṃ.

666. Yena eko ratho yāti yāti tena paro ratho,
Porāṇaṃ nihitaṃ vattaṃ vattataññeca vāsava.

667. Yadi hesasti dassāma asante kiṃ dadāmase,
Evaṃ bhūtāpi dassāma mā dānaṃ pamadāmhase’ti.
10. Visayhajātakaṃ.
Kokālivaggo catuttho.
Tassuddānaṃ:
Ativelaṃ pahāsati jinavaro
Vanamajjherathesabhajimbhagamo,
Atha jambutiṇāsanapiṭhavaraṃ
Atha taṇḍula mora visayha dasa.

1. Ahudevarāja - sīmu.

[PTS Page 133] [\q 133/]
[BJT Page 196] [\x 196/]

5. Cuḷakuṇālavaggo
[PTS Page 133] [\q 133/]

668. Narānamārāmakarāsu nārisu
Anekacittāsu aniggahāsu ca,
Sabbantanāpitikarāpi ce siyā
Na vissase titthasamā hi nāriyo.

669. Yaṃ ce disvā kaṇḍalari kintarānaṃ 1-
Sabbitthiyo naramanti agāre,
Taṃ tādisaṃ maccaṃ cajitvā hariyā
Aññaṃ disvā purisaṃ piṭhasappiṃ 2-

670. Khakassa ca pāvārikassa rañño
Accanatakāmānugatassa hariyā,
Avācari baddhavasānugassa
Kaṃ vā itthi nāticare tadaññaṃ.

671. Piṅgiyāni sabbalokissarassa
Rañño piyā brahmadattassa bhariyā
Avācari baddhavasānugassa
Taṃ vāpi sā nājjhagā kāmakāminī’ti.
1. Kintarijātakaṃ 3-

[PTS Page 133] [\q 133/]

672. Asakkhiṃ vata attānaṃ uddhātuṃ udakā thalaṃ,
Na dānāhaṃ puna tuhayaṃ vasaṃ gacchāmi vārija.

673. Alametehi ambehi jambuhi panasehi ca,
Yāni pāraṃ samuddassa varaṃ mayhaṃ udumbaro.

674. Yo ca appatitaṃ atthaṃ na khippamanukhujjhati,
Amittavasamanevati pacchā ca anutappati.

[PTS Page 134] [\q 134/]

675. Yo ca appatitaṃ atthaṃ na khippameva nibodhati,
Muccate sattusambādhā na ca pacchātappatī’ti. 2. Vānarajātakaṃ.

1. Yaṃva disvā kittari kinnarānaṃ - machasaṃ yañca disvā kintara kinnarinaṃ - syā
2. Piṭhasabbi - machasaṃ. 3. Kuṇḍalika jātakaṃ. - Syā

[BJT Page 198] [\x 198/]

676. Avasimbhā tavāgāre niccaṃ sakkatapujitā,
Tvameva dāni ca’kari 1- handa rāja vajāmahaṃ.

677. Yo ve kate paṭikate kibbise paṭikibbise,
Evaṃ taṃ sammati veraṃ masa kuntini māgamā.

[PTS Page 136] [\q 136/]

678. Na katassa ca kattā ca metti sandhiyate puna,
Bhadayaṃ nānujānāti gacchaññeva rathesabha.

679. Katassa ceva kattā ca metti sandhiyate puna,
Dhirānaṃ no ca bālānaṃ vasa kuntini māgamā’ti.
3. Kuntinījātakaṃ.

[PTS Page 138] [\q 138/]

680. Yo nīliyaṃ maṇḍayati saṇḍāsena vihaññati,
Tassa sā vasamanvetu yā te ambe avāhari.

681. Visaṃ vā pañca visaṃ 2- vā ūnatiṃsaṃva jātiyā,
Tādisā patimāladdhā yā te ambe avāhari.

[PTS Page 139] [\q 139/]

682. Dīghaṃ gacchatu addhānaṃ ekikā 3- abhisāriyā,
Saṅkete pati māddasa yā te ambe avāhari.

683. Alaṅkatā suvasanā mālini candanussadā,
Ekikā sayane setu yā te ambe avāhariti.
4. Ambacorajātakaṃ.

1. Makari - machasaṃ 2. Paṇṇu visaṃ - si 3. Abhisārikā - si

[PTS Page 140] [\q 140/]
[BJT Page 200] [\x 200/]

684. Vanaṃ yadaggi dahati pāvako naṇhavantani,
Kathaṃ karosi pacalaka evaṃ dandhaparakkamo.

685. Bahuni rukkhajiddāni pathavyā 1- vivarāni ca,
Tāni ce nābhisambhoma hoti no kālapariyāyo.

[PTS Page 141] [\q 141/]

686. Yo dandhakāle tarati taraṇiye ca dandhati,
Sukkhapaṇṇaṃva akkamma atthaṃ bhañjati attano.

687. Yo dandhakāle dandheti taraṇiye ca tārayi,
Sasiva rattiṃ vibhajaṃ tassattho paripuratī’ti.
5. Gajakumbhajātakaṃ.

[PTS Page 144] [\q 144/]

688. Manussindaṃ jahitvāna sabbakāmasamiddhinaṃ,
Kathaṃ nu bhagavā kesi kappassa ramati assame.

689. Sādhuni ramaṇiyāni santi vakkhā manoramā,
Subhāsitāni kappassa nārada ramayanti maṃ.

690. Sālinaṃ odanaṃ bhuñeja sucimaṃsupasecanaṃ,
Kathaṃ sāmākanivāraṃ aloṇaṃ chādayanti taṃ.

[PTS Page 145] [\q 145/]

691. Asāduṃ yadi vā sāduṃ 3- appaṃ vāyadi vā bahuṃ,
Vissattho yattha bhuñejayya vissāsaparamā rasāti.
6. Kesamajātakaṃ. 4-

[PTS Page 146] [\q 146/]

692. Sabbāyasaṃ kuṭamatippamāṇaṃ
Paggayha so tiṭṭhati antalikkhe,
Rakkhāya me tvaṃ vihito nusajja
Udāhu me vāyamase vadhāya.

693. Duto ahaṃ rājidha rakkhasānaṃ.
Vadhāya tuyhaṃ pahitohamasmi,
Indo ca taṃ rakkhati devarājā
Tenuttamaṅgaṃ na te phālayāmi. 5-

1. Pathabyā - machasaṃ 2. Rājakumbhajātakaṃ - machasaṃ 3. Sāduṃ vāyadi vā sāduṃ - machasaṃ 4. Kesijātakaṃ - machasaṃ 5. Nabhiphalayāmi - sīmu

[BJT Page 202] [\x 202/]

694. Sace ca maṃ rakkhati devarājā
Devānamindo maghavā sujampati,
Kāmaṃ pisāvā kandantu sabbe
Na santase rakkhasiyā pajāya.

[PTS Page 147] [\q 147/]

695. Kāmaṃ nandantu kumbhaṇḍā sabbepaṃsupisācakā,
Nālaṃ pisācā yuddhāya mahatī sā vibhiṃsikāti.
7. Ayakuṭajātakaṃ.

[PTS Page 148] [\q 148/]

696. Araññā 1- gāmamāgamma kiṃ sīlaṃ kiṃ vataṃ ahaṃ,
Purisaṃ tāna seveyyaṃ taṃ me akkhāhi pucchito.

697. Yo taṃ vissāsaye tāta vissāsañca khameyya te,
Sussusi ca titakkhi ca taṃ bhajehi ito gato.

698. Yassa kāyena vācāya manasā natthi dukkaṭaṃ,
Orasiva patiṭṭhāya taṃ bhajehi ito 2- gato.

699. Haḷiddarāgaṃ kapicittaṃ purisaṃ rāgavirāginaṃ,
Tādisaṃ tāta mā sevi nimmanussampi ce siyā’ti.
8. Āraññajātakaṃ.

[PTS Page 151] [\q 151/]

700. Neva itthisu sāmaññaṃ napi bhakkhesu sārathi,
Athassa sandhibhedassa passa yāva sucintitaṃ.

701. Asi tikkhova maṃsamhi pesuññaṃ parivattati,
Yatthusabhañca sīhañca bhakkhayanti migādhamā.

702. Imaṃ so sayanaṃ seti yayimaṃ passasi sārathi,
Yo vācaṃ sandhibhedassa pisunassa nibodhati.

1. Arañña - machasaṃ 2. Taṃ bhajeyyāsitogato - machasaṃ

[BJT Page 204] [\x 204/]

703. Te janā sukhamedhanti narā saggagatāriva,
Yo vācaṃ sandhibhedassa nāva bodhenti 1- sārathi’ti.
9. Sandhibhedajātakaṃ.

[PTS Page 152] [\q 152/]

704. Hanti hatthehi pādehi mukhañca parisumbhati,
Sa ve rāja piyo hoti kaṃ tenamabhipassasi.

705. Akkosati yathākāmaṃ āgamañcassa na icchati,
Sa ce rāja piyo hoti kaṃ tenamabhipassasi.
706. Abbhakkhāti abhutena alikenamabhisāraye,
Sa ce rāja piyo hoti kaṃ tenamabhipassasi.
707. Haraṃ antañca pānañca vatthasenāsanāni ca,
Aññadatthu harā santā te ve rāja piyā honti,
Kaṃ tena mabhipassasiti.
10. Devatāpañho

Cuḷakuṇālavaggo pañcamo.

Tassuddānaṃ:

Narānaṃ asakkhivasimbhavaro
Niliyamaggivarañca puna,
Puna rasāyasakuṭavaro
Tathāraññasārathi hanti dasa. Catukkanipāto niṭṭhito. Tatra vagguddānaṃ:

Vivaraṃ pucimandañca
Kuṭidusaṃ bahuhāṇakaṃ,
Cuḷakuṇālavaggo so
Pañcamo suppakāsitoti.

1. Bodhanti - sīmu.