[CPD Classification 2.5.10]
[PTS Vol J - 3] [\z J /] [\f III /]
[PTS Page 153] [\q 153/]
[BJT Vol J - 1] [\z J /] [\w I /]
[BJT Page 206. [\x 206/]    ] Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Paṭhamo bhāgo)
Namo tassa bhagavato arahato sammā sambuddhassa.


Pañcakanipāto 1. Maṇikuṇḍalavaggo
708. Jino 1- rathassa 2- maṇikuṇḍale ca
Putte ca dāre ca tatheva jino,
Sabbesu bhogesu asesitesu
Kasmā na santappasi sokakāle.

[PTS Page 154] [\q 154/]

709. Pubabe va maccaṃ vijahanti bhogā
Macco vā te 3- pubbataraṃ jahāti,
Asassatā bhogino kāmakāmi
Tasmā na socāmabaṃ sokakāle.

710. Udeti āpurati 4- veti cando
Atthaṃ tapetvāna 5- paleti suriyo,
Viditā mayā sattuka lokadhammā
Tasmā na socāmahaṃ sokakāle.

711. Alaso gihi kāmabhogi na sādhu
Asaññato pabbajito na sādhu,
Rājā na sādhu anisammakāri
Yo paṇḍito kodhano taṃ na sādhu.

712. Nisamma khantiyo kayirā nānisamma disampati,
Nisamma kārino rañño yaso kinti ca vaḍḍhatīti.
1. Maṇikuṇḍalajātakaṃ.

[PTS Page 156] [\q 156/]

713. Kinnu santaramānova lāyitvā haritaṃ tiṇaṃ,
Khāda khādāti vilapi gatasattaṃ jaraggava.

714. Na hi attena pātena mato goṇo samuṭṭhahe,
Tvañca tucchaṃ vilapasi yathā taṃ dummati tathā.

715. Yatheva tiṭṭhati sīsaṃ hatthapādā ca vāḷadhi,
Sotā tatheva tiṭṭhanti maññe goṇo samuṭṭhahe.

1. Janno - syā, machasaṃ 2. Raṭṭhassa - syā 3. Macco dhane - machasaṃ, sīmu
4. Pureti khiyati - syā 5. Andhaṃ tapetvāna - machasaṃ

[BJT Page 208] [\x 208/]

716. Nevayyakassa sīsaṃ vā hatthapādā na dissare,
Rudaṃ mattikathupasmiṃ nanu tvaññeva dummati.

[PTS Page 157] [\q 157/]

717. Ādintaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.

718. Abbuḷhaṃ vata me sallaṃ sokaṃ badayanissitaṃ,
Yo me sokaparetassa pitusokaṃ apānudi.

719. Sohaṃ abbuḷhasallosmi vitasoko anāvilo,
Na socāmi na rodāmi tava sutvāna māṇava.

720. Evaṃ karonti sappaññā ye honti anukampakā,
Vinivattayanti 1- sokambhā sujato pitaraṃ yathāti.
2. Sujātajātakaṃ.

[PTS Page 158] [\q 158/]

721. Nayidaṃ niccaṃ bhavitabbaṃ brahmadanta
Khemaṃ subhikkhaṃ sukhatā ca kāye,
Atthaccaye vā ahu sampamuḷho
Bhintaplavo sāgarasseva majjhe.

722. Yāni karoti puriso tāni attani passati,
Kalyāṇakari kalyāṇaṃ pāpakāri ca pāpakaṃ,
Yādisaṃ vapate khijaṃ tādisaṃ harate phalaṃ.

[PTS Page 160] [\q 160/]

723. Idaṃ tadācariyavaco pārāsariyo 2- yadabravi,
Māssu tvaṃ akarā pāpaṃ yaṃtaṃ pacchā kataṃ tape.

724. Ayameva so piṅgiya dhonasākho 3-
Yambhi 4- ghātayiṃ khattiyānaṃ sahassaṃ,
Tameva dukkhaṃ paccāgataṃ mamaṃ.

[PTS Page 161] [\q 161/]

725. Sāmāpi kho candana littagattā 5-
Siṅguva sohañjanakassa uggatā,
Adisvāva kālaṃ karissāmi ubbaraṃ
Taṃ me tato 6- dukkhataraṃ bavissatiti.
3. Dhonasākha jātakaṃ.

1. Vinavattenti - machasaṃ 5. Candanalittagatti - simu, syā
2. Pārānācariyo - machasaṃ 6. Ito - simu
3. Venasākho - machasaṃ 7. Dhona sākha - sīmu, machasaṃ
4. Yahaṃ - machasaṃ

[PTS Page 164] [\q 164/]
[BJT Page 210] [\x 210/]

726. Uragova tavaṃ jiṇṇaṃ hitvā gacchati saṃ tanuṃ,
Evaṃ sarīre nibbhoge pete kālakate sati,

727. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ,
Tasmā etaṃ na sovāmi gato so tassa yā gati.

[PTS Page 165] [\q 165/]

728. Anabbhito tato āga 1- ananuññāto 2- ito gato,
Yathā gato tathā gato tattha kā paridevanā.

729. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ,
Tasmā etaṃ na sovāmi gato so tassa yā gati.

730. Sace rode kisā assaṃ tassā me kiṃ phalaṃ siyā,
Ñātimittasuhajjānaṃ bhiyyo no rati siyā.

[PTS Page 166] [\q 166/]

731. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ,
Tasmā etaṃ na sovāmi gato so tassa yā gati.

732. Yathāpi dārako candaṃ gacchannamanurodati,
Evaṃ sampadamevetaṃ yo petamanusocati.

733. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ,
Tasmā etaṃ na sovāmi gato so tassa yā gati.

[PTS Page 167] [\q 167/]

734. Yathāpi udakakumbho hinno appaṭisandhiyo,
Evaṃ sampadamevetaṃ yo petamanusocati.

735. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ,
Tasmā etaṃ na sovāmi gato so tassa yā gati.
4. Uragajātakaṃ.

[PTS Page 169] [\q 169/]

736. Aññe socanti rodanti aññe assumukhā janā, 3-
Pasannamukhavaṇṇosi kasmā ghata na socasi.

1. Āgā - machasaṃ, syā 2. Nanuññāto - machasaṃ, syā
3. Añño assu mukho jano.

[BJT Page 212. [\x 212/]    ]
737. Nābbhatitaharo soko nānāgatasukhāvabho,
Tasmā dhaṃka 1- na sovāmi natthi soko dutiyatā.

738. Sovaṃ paṇḍu kiso hoti bhattañcassi na ruccati,
Amintā sumanā honti sallaviddhassa na ruccati.

739. Gāme vā yadi vā raññe ninte vā yadi vā thale,
Ṭhitaṃ maṃ nāgamissati 2- evaṃ diṭṭhapado ahaṃ

740. Yassantā nālamekova sabbakāmarasāraho,
Sabbāpi yaṭhavi tassa na sukhaṃ āvahissatiti.
5. Ghatajātakaṃ 3-

[PTS Page 172] [\q 172/]

741. Eko araññe girikandarāyaṃ
Paggayha paggayha sīlaṃ pavecchasi, 4-
Punappunaṃ santaramānarūpo
Kāraṇḍiya ko nu tava yidhattho.

742. Ahaṃ himaṃ sāgarasevitantaṃ
Samaṃ karissāmi yathāpi pāṇiṃ,
Vikiriya sānuni ca pabbatāni ca
Tasmā sīlaṃ dariyā pakkhipāmi.

743. Nayimaṃ mahiṃ arahati pāṇikappaṃ.
Samaṃ manusso karaṇāyameko,
Maññāmimaññeva dariṃ jigiṃsaṃ
Kāraṇḍiya hāyasi jivalokaṃ.

[PTS Page 173] [\q 173/]

744. Sace ayaṃ bhūta dharaṃ na sakko
Samaṃ manusso karaṇāyameko,
Evameva tvaṃ buhme ime manusse
Nānādiṭṭhike nānayissasi te.

745. Saṅkhittarūpena bhavaṃ mamatthaṃ
Akkhāsi kāraṇḍiya evametaṃ
Yathā na sakkā paṭhavi samāyaṃ
Kātuṃ manussena tathā manussāti.
6. Kāraṇḍiyajātakaṃ.

1. Vaṃka - simu. 2. Na taṃ maṃ āgamissati - simu 3. Dhaṅkajātakaṃ - syā
4. Pavejhasi - sīmu, machasaṃ.

[PTS Page 175] [\q 175/]
[BJT Page 214] [\x 214/]

746. Vandāmi taṃ kuñajara saṭṭhihāyanaṃ
Āraññakaṃ yuthapatiṃ yasassiṃ,
Pakkhehi taṃ pañajalikaṃ karomi
Mā me vadhi puttake dubbalāya.

[PTS Page 175] [\q 175/]

747. Vandāmi taṃ kuñajara ekacāriṃ
Āraññakaṃ pabbatasānugocaraṃ,
Pakkhehi taṃ pañjalikaṃ karomi
Mā me vadhi puttake dubbalāyaṃ.

748. Vadhissāmi te laṭukike puttakāni
Kiṃ me tuvaṃ kāhasi dubbalāsi,
Sataṃ sahassānipi tādisinaṃ
Vāmena pādena papothayeyya.

[PTS Page 176] [\q 176/]

749. Naheva sabbattha balena kiccaṃ
Balaṃ hi bālassa vadhāya hoti,
Karissāmi te nāgarājā anatthaṃ
Yo me vadhi puttake dubbalāya.

[PTS Page 177] [\q 177/]

750. Kākañca passa laṭukikaṃ maṇḍukaṃ nilamakkhikaṃ,
Ete nāgaṃ aghātesuṃ passa verassa verinaṃ.
Tasmā veraṃ na kayirātha appiyena ca kenaci’ti.
7. Laṭukikajātakaṃ.

[PTS Page 179] [\q 179/]

751. Ahameva dusiyā bhunahatā rañño mahāpatāpassa,
Etaṃ muñcatu dhammapālaṃ hatthe me deva chedehi.

[PTS Page 180] [\q 180/]

752. Ahameva dusiyā bhunahatā rañño mahāpatāpassa,
Etaṃ muñcatu dhammapālaṃ pāde me deva chedehi.

753. Ahameva dusiyā bhunahatā rañño mahāpatāpassa,
Etaṃ muñcatu dhammapālaṃ sīsaṃ me deva chedehi.

[PTS Page 181] [\q 181/]

754. Nahanunimassa rañño mittāmaccā ca vijjare suhadā,
Ye na vadanti rājānaṃ mā ghātayi orasaṃ puttaṃ.
755. Nahanunimassa rañño mittāmaccā ca vijjare suhadā,
Ye na vadanti rājānaṃ mā ghātayi atrajaṃ puttaṃ.
756. Candanarasānulittā bāhā chijjanti dhammapālassa,
Dāyādassa pathavyā pāṇā me deva rujjhattīti.
8. Culladhammapālajātakaṃ

[PTS Page 184] [\q 184/]
[BJT Page 216] [\x 216/]

757. Vikkama re mahāmiga vikkama re haripada, 1-
Chinda vārattikaṃ pāsaṃ nāhaṃ ekā vane rame.

[PTS Page 185] [\q 185/]

758. Vikkamāmi na pāremi bhumiṃ sumbhāmi vegasā,
Daḷho vārattiko pāso pādaṃ me parikantati.

759. Attharassu palāsāni asiṃ nibbāha luddaka,
Paṭhamaṃ maṃ hanitvāna 2- hana pacchā mahāmigaṃ.

[PTS Page 186] [\q 186/]

760. Na me sutaṃ vā diṭṭhaṃ vā bhāsantiṃ mānusiṃ migiṃ,
Tvañca bhadde sukhī hohi eso cāpi mahāmigo.

761. Evaṃ luddaka nandassu saha sabbehi ñātihi,
Yathāhamajja nandami muttaṃ disvā mahāmiganti.
9. Suvaṇṇamigajātakaṃ.

[PTS Page 189] [\q 189/]

762. Vāti gandho timirānaṃ kusamuddo ca ghosavā,
Dure ito hi susandhi tambakāmā 3- tudanti maṃ

763. Kathaṃ samuddamatari kathaṃ addakkhi serumaṃ 4-
Kathaṃ tassā ca tuyhañca ahu saggasamāgamo. 5-

[PTS Page 190] [\q 190/]

764. Bharukacchā payātānaṃ vāṇijāna dhanesinaṃ 6,
Makarehambhidā 7- nāvā phalakenāhamaplaviṃ.

765. Sā maṃ saṇhena mudunā niccaṃ candanagandhini,
Aṅkena 8- uddharī bhaddā mātā puttaṃva orasaṃ.

766. Sāmaṃ antena pāṇena vatthena sayanena ca,
Attanāpi ca maddakkhi 9- evaṃ tambi vijānahiti.
10. Susandhijātakaṃ. 10-.
Maṇikuṇḍalavaggo paṭhamo.
Tassuddānaṃ:
Athajivavaroharitaṃ tiṇako
Athabhinnapalavo uragocaghato,
Dariyā puna kuñajara bhunahatā
Migaputtamasaggavarena dasa.

1. Vikkamare haripada vikkamare mahāmiga - machasaṃ 7. Maṅkarehibhidā - syā.
2. Vadhitvāna - machasaṃ. 8. Aṅgena - syā
3. Tappakāha - machasaṃ 9. Mandakkhi - machasaṃ, syā
4. Sedumaṃ - machasaṃ 10. Suyonandi jātakaṃ - machasaṃ
5. Agga - syā 6. Dhanesinaṃ machasaṃ

[BJT Page 218] [\x 218/]

2. Vaṇṇārohavaggo

[PTS Page 192] [\q 192/]

767. Vaṇṇarohena jātiyā balanikkamaṇena ca, 1-
Sukhāhu na mayā seyyo sudāṭha 2- iti bhāsati.

768. Vaṇṇarohena jātiyā balanikkamaṇena ca,
Sudāṭho na mayā seyyo subāhu iti bhāsati.

769. Evañce maṃ viharantaṃ subāhu samma dubbhasi,
Nadānāhaṃ tayā saddhiṃ saṃvāsamabhirocaye.

770. Yo paresaṃ vacanāni saddahetha 3- yathātathaṃ,
Khippaṃ bhijjetha mittasmiṃ verañca pasave bahuṃ.

771. Na so mitto yo sadā appamatto
Bhedāsaṅki randhamecānupassi,
Yasmiñca seti urasiva putto
Sa ce mitto yo abhejjo parehiti.
1. Vaṇṇārohajākataṃ.

[PTS Page 194] [\q 194/]

772. Sīlaṃ seyyo sutaṃ seyyo iti me saṃsayo ahu,
Silameva sutā seyyo iti me natthi saṃsayo.
773. Moghā jāti ca vaṇṇe ca silameva kiruttamaṃ,
Silena anupetassa sutenattho na vijjati.

774. Khattiyo ca adhammaṭṭho vesso cādhammanissito,
Te pariccajjajubho loke upapajjanti duggatiṃ.

775. Khattiya brāhmaṇā vessā saddā caṇḍālapukkusā,
Idha dhammaṃ caritvāna bhavanti tidive samā.

[PTS Page 195] [\q 195/]

776. Na do saṃparāyāya na jāti nopi bandhāvā,
Sakañca sīlaṃ saṃsuddhaṃ samparāyasukhāvabhanti.
2. Sīlavimaṃsa jātakaṃ.

1. Balā - simu 2. Sudāṭho - machasaṃ, simu 3. Saddaheyya - machasaṃ

[PTS Page 196] [\q 196/]
[BJT Page 220] [\x 220/]

777. Hiraṃ tarattaṃ vijigucchamānaṃ
Tavāhamasmiṃ iti bhāsamānaṃ,
Seyyāni kammāni anādiyantaṃ.
Noso mamanti iti taṃ vijaññā.

778. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,
Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā.

779. Na so mitto yo sadā appamatto
Bhedāsaṅki randhamevānupassi,
Yasmiñca seti urasiva putto
Sa ve mitto yo abhejjo parehi.

780. Pāmojjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ.
Phalānisaṃso bhāveti vahanto porisaṃ dhuraṃ.

781. Pavivekarasaṃ vitvā rasaṃ upasamassa ca,
Niddaro hoti nippāpo dhammapitirasaṃ piva’nti.
3. Hirijātakaṃ.

[PTS Page 197] [\q 197/]

782. Ko nu santambhi pajjote aggapariyesanaṃ caraṃ,
Addakkhi rattiṃ khajjotaṃ jātavedaṃ amaññatha.

783. Svāssa gomayacuṇṇāni abhimatthaṃ tiṇāni ca,
Viparitāya saññāya nāsakkhi pajjaletace.

784. Evampi anupāyena atthaṃ na labhate mago,
Visāṇato gavaṃ dohaṃ yattha khiraṃ na vindati.

785. Vividhehi upāyehi atthaṃ papponti māṇavā,
Niggahena amittānaṃ mittānaṃ paggahena ca.

786. Seṇimokkho palāhena vallabhānaṃ nayena ca,
Jagatiṃ jalatipālā āvasanti vasundharanti.
4. Khajjopaṇakapañho.

[PTS Page 198] [\q 198/]
[BJT Page 222] [\x 222/]

787. Dhattombhi 1- samma sumukha jute akkhaparājito,
Harehi 2- ambapakkāni viriyante bhakkhayāmase.

788. Alikaṃ vata maṃ samma abhutena pasaṃsasi,
Ko te suto vā diṭṭhā vā sumukho nāma makkaṭo.

[PTS Page 199] [\q 199/]

789. Ajjāpi me tvaṃ manasi yaṃ maṃ tvaṃ ahituṇḍika,
Dhaññāpaṇaṃ pavisitvā matto chātaṃ hanāsi ma.

790. Tāhaṃ saraṃ dukkhaseyyaṃ api rajjampi kāraye,
Nevāhaṃ yācito dajjaṃ tathā hi bhayatajjito.

791. Yañca jaññā kulejātaṃ gabbhe tittaṃ amacchariṃ,
Tena sakhiñca mittañca dhiro sandhātumarahati’ti.
5. Ahituṇḍikajātakaṃ.

[PTS Page 201] [\q 201/]

792. Madhuvaṇṇaṃ madhurasaṃ madhugandhaṃ visaṃ ahu,
Gumbiyā ghāsamesāno araññe odahi misaṃ.

793. Madhu iti maññamānā ye taṃ visamasāyisuṃ, 3-
Tesaṃ taṃ kaṭukaṃ āsi maraṇaṃ tenupāgamuṃ.

794. Ye ca kho paṭisaṅkhāya visaṃ taṃ parivajjayuṃ,
Te āturesu sukhitā ḍayhamānesu nibbutā.

795. Evameva manussesu visaṃ kāmā samohitā,
Āmisaṃ bandhanaṃ cetaṃ maccuvaso guhāsayo.

796. Evameva ime kāme āturā paricārake,
Ye sadā parivajjenti saṅgaṃ loke upaccagutti.
6. Gumbiyajākataṃ.

1. Muttombhi - simu 2. Sevehi - simu, hārehi - machasaṃ 3. Visamakhāsisuṃ - machasaṃ, syā.

[PTS Page 203] [\q 203/]
[BJT Page 224] [\x 224/]

797. Yvāyaṃ sāḷiyachāpoti kaṇhasappaṃ agāhayi,
Tena sappenayaṃ daṭṭho hato pāpānusāsako.

798. Ahanantamahantāraṃ 1- yo naro hantumicchiti,
Evaṃ so nihato seti yathāyaṃ puriso hato.

799. Ahanantamahantāraṃ 2- yo naro hantumicchiti,
Evaṃ so nihato seti yathāyaṃ puriso hato.

800. Yathā paṃsumuṭṭhiṃ puriso paṭivātaṃ paṭikkhipe,
Tameva so rajo hanti tathāyaṃ puriso hato.

801. Yo appaduṭṭhassa narassa dussati
Suddhassa posassa anaṅgaṇassa,
Tameva bālaṃ pacceti pāpaṃ
Sukhumo rajo paṭivātaṃva khittoti.
7. Sāḷiyajātakaṃ.

[PTS Page 204] [\q 204/]

802. Amittahatthatthagatā tacasārasamappitā,
Pasannamukhavaṇṇattha kasmā tumbhe na socatha.

803. Na socanāya paridevanāya
Attho ca labbhā 3- api appakopi,
Socantamenaṃ dukhitaṃ viditvā
Paccatthikā attamanā bhavanti.

[PTS Page 205] [\q 205/]

804. Yato ca kho paṇḍito āpadāsu
Na vedhati atthavinicchayaññu,
Paccatthikāssa dukhitā bhavanti
Disvā mukhaṃ avikāraṃ purāṇaṃ.

805. Jappena mantena subhāsitena
Anuppadānena paveṇiyā vā
Yathā yathā yattha labhetha atthaṃ
Tathā tathā tattha parakkameyya.

806. Yato ca jāneyya alabbhaneyyo +
Mayāva 4- aññena vā esa attho,
Asocamāno adhivāsayeyya
Kammaṃ daḷhaṃ kinti kāromidāniti.
8. Tacasārajātakaṃ.

1. Ahantāra mahantāraṃ - simu, machasaṃ 2. Ahantāramaghātentaṃ - machasaṃ
3. Atthova labbho - syā atthocalabbhā - machasaṃ 4. Mahā vā - machasaṃ, syā
(+ Sace pajāneyya alabbhaneyyo - aṃguttaranikāya).

[PTS Page 206] [\q 206/]
[BJT Page 226] [\x 226/]

807. Kyāhaṃ devānamakaraṃ kiṃ pāpaṃ pakataṃ mayā, yamme sirasmiṃ obhacca 1- cakkaṃ bhamati matthake.

[PTS Page 207] [\q 207/]

808. Atikkamma ramaṇakaṃ sadāmattañca dubhakaṃ, 2-
Brāhmatarañca 3- pāsādaṃ kenaṭṭhena idhāgato.

809. Ito bahutarā bhogā atura maññe bhavissare,
Iti etāya saññāya passa maṃ vyasanaṃ gataṃ.

810. Catubbhi aṭṭhajjhagamā aṭṭhakāhi ca soḷasa, 4-
Soḷasāhi ca khattiṃsa atricchaṃ cakkamāsado.
Icchāhatassa posassa cakkaṃ bhamati matthake.

811. Upari visālā 5- dupapurā icchā visadagāmini, 6-
Yo taṃ anugijjhanti te honti cakkadhārino’ti.
9. Mittavindakajātakaṃ.

[PTS Page 209] [\q 209/]

812. Haṃso palāsamavaca nigrodho samma jāyati, 7-
Aṅkasmiṃ 8- te nisinnova so te mammāni checchati.

813. Vaḍḍhatume 9- nigrodho patiṭṭhassa bhavāmahaṃ,
Yathā pitā ca mātā ca 10- evameso bhavissati.

814. Yaṃ tvaṃ aṅkasmi vaḍḍhesi 11- khirarukkhaṃ bhayānakaṃ,
Āmanta kho taṃ gacchāma vuḍḍhimassa na ruccati.

[PTS Page 210] [\q 210/]

815. Idāni kho maṃ bhāyati mahāneru nadassanaṃ,
Haṃsassa anabhiññāya mahā me bhayamāgataṃ.

816. Na tassa vuṭṭhi kusalappasatthā
Yo vaḍḍhamāno ghasate patiṭṭhaṃ,
Tassuparodhaṃ parisaṅkamano
Patārayi mulavadhāya dhīroti.
10. Palāsajātakaṃ
Vaṇṇārobhavaggo dutiyo.

1. Uhacca sīmu ūhacca - machasaṃ 2. Atikkammarammaṇaṃ - saddāmattañcadubhakaṃ - machasaṃ
3. Brahmattarañca - simu, machasaṃ 4. Aṭṭhahicāpisoḷasa duppuraṃ - machasaṃ
5. Uparivisālaṃ - machasaṃ 6. Icchā visaṭagāmini - machasaṃ, simu
7. Sasampajāyati - machasaṃ 8. Aṅgasmiṃ - machasaṃ
9. Vaḍḍhitameva - machasaṃ 10. Pitāvā mātā vā - simu 11. Vadedhasi - simu, machasaṃ

[BJT Page 228] [\x 228/]

3. Aḍḍhavaggo

[PTS Page 211] [\q 211/]

817. Evambhutassa te rāja āgatassa vase mamaṃ,
Atthi nu koci pariyāyo yo taṃ dukkhā pamocaye.

818. Evambhutassa me tāta āgatassa vase tava,
Natthi no koci pariyāyo yo maṃ dukkhā pamocaye.

[PTS Page 212] [\q 212/]

819. Nāññaṃ sucaritaṃ rāja nāññaṃ rāja subhāsitaṃ,
Tāyate maraṇa kāle evamevitaraṃ dhanaṃ.

820. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me,
Ye taṃ upanayhanti veraṃ tesaṃ na sammati.

821. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me,
Ye taṃ upanayhanti veraṃ tesupasammati.

822. Nahi verena verāni sammanatidha kudācanaṃ,
Averena ca sammanti esa dhammo sanantanoti.
1. Dīghitikosalajātakaṃ.

[PTS Page 214] [\q 214/]

823. Agārā paccupetassa anāgārassa 1- te sato,
Samaṇassa na taṃ sādhu yaṃ petamanusocasi.

824. Saṃvāsena bhave sakka manussassa migassa vā,
Bhadaye jāyate pemaṃ taṃ na sakkā asocituṃ.

825. Mataṃ marissaṃ rodanti ye rudanti lapanti ca,
Tasmā tvaṃ isi mā rodi roditaṃ moghamāhu santo.

826. Roditena bhave brahme mato peto samuṭṭhahe,
Sabbe saṅgamma rodāma aññamaññassa ñātake.

[PTS Page 215] [\q 215/]

827. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Cārinā viya masiñcaṃ sabbaṃ nibbāpaye daraṃ.

828. Abbahi vata me sallaṃ yamāsi hadayanissitaṃ,
Yo me sokaparetassa puttasokaṃ apānudi.

1. Anagārassa machasaṃ

[BJT Page 230] [\x 230/]

829. Sohaṃ abbuḷabhasallosmi vitasoko anāvilo,
Na socāmi na rodāmi tava sutvāna vāsavāti.
2. Vigapotajātakaṃ.

[PTS Page 217] [\q 217/]

830. Tuhiṃ gātā kattha gatā iti lālappati jano,
Ahameva eko jānāmi udapāne musikā hatā

831. Yathetaṃ 1- iti citi ca gadrabhova nivattasi,
Udapāne musikaṃ hanatvā yavaṃ bhakkhitumicchasi.

[PTS Page 218] [\q 218/]

832. Daharo cāsi dummedha paṭhamuppattiko 2- susu,
Dighametaṃ samāsajja 3- na te dassami jīvitaṃ.

833. Nāntalikkhahavanenāhaṃ 4- nāṅgaputtasirena vā, 5-
Puttena sipatthayito silokehi pamovito.

834. Sabbaṃ sutamadhiyetha hinamukkaṭṭhamajjhimaṃ,
Sabbassa atthaṃ jāneyya na ca sabbaṃ payojaye
Hoti tādisako kālo tattha atthāvahaṃ suta’nti.
3. Musikajātakaṃ.

[PTS Page 221] [\q 221/]

835. Sabbaṃ bhaṇḍaṃ samādāya pāraṃ tiṇṇosi brāhmaṇa,
Paccāgaccha lahuṃ khippaṃ mampi tārehidanito.

836. Asanthukaṃ maṃ cirasanthutena 6-
Niminti hoti adhuvaṃ dhuvena,
Mayāpi hoti nimineyya aññaṃ
Ito ahaṃ durataraṃ gamissaṃ.

[PTS Page 223] [\q 223/]

837. Kāyaṃ phaḷagalāgumbhe 7- kāroti ahuhāsiyaṃ,
Nayidha naccaṃ vā gitaṃ vā tālaṃ vā susamāhitaṃ
Anambhi kāle sussoṇi kinnu jagghasi sobhane.

838. Sigāla bāla dummedha appapaññosi jambuka,
Jino macchañca pesiñca kapaṇo viya jhāyasi.

839. Sudassaṃ vajjaṃ aññesaṃ attano pana duddasaṃ,
Jinā patiñca jārañca mampi tvaññeva jhāyasi.

1. Yañevataṃ - sīmu, machasaṃ 2. Paṭhamuppattito - syā, machasaṃ. Simu
3. Dīghaṃ cetaṃ samāpajja - machasaṃ 4. Nattalikkhabhavanena - machasaṃ
5. Nāṅgaputtasitena vā - machasaṃ 6. Asanadhataṃ maṃ cirasandhatenanimisi hoti - machasaṃ 7. Kāyaṃ phaḷagaṇagubbe - syā, phaḷagaṇi gumbe - machasaṃ

[PTS Page 224] [\q 224/]
[BJT Page 232] [\x 232/]

840. Evametaṃ migarāja yathā bhāsasi jambuka,
Sā nunāhaṃ ito gantvā bhattu bhessaṃ vasānugā.

841. Yo hare mattikaṃ thālaṃ kaṃsathālampi so hare,
Kataṃyeva tayā pāpaṃ punapevaṃ karissasiti.
4. Tulladhanuggabhajātakaṃ.

[PTS Page 225] [\q 225/]

842. Idāni khombhi sukhito arogo.
Nikkaṇṭako nippatito kapoto,
Kāhāmidāni hadayassa tuṭṭhiṃ
Tathāhi maṃ maṃsasākaṃ baleti.

[PTS Page 226] [\q 226/]

843. Kāyaṃ balākā sikhini cori laṅghipitāmahā,
Oraṃ balāke āgaccha caṇḍo me vāyaso sakhā.

844. Alaṃ hi te jagghitāye mmaṃ disvāna edisaṃ,
Vilunaṃ sudaputtena piṭṭhimaddena makkhitaṃ.

845. Sunābhāto sucilittosi antapānena tappito,
Kaṇṭho ca te veḷuriyo agamā nu kajaṅgalaṃ.

846. Mā te mitto amitto vā agamāsi kajaṅgalaṃ.
Piñchāni tattha lāyitvā kāṇṭhe bandhanti vaṭṭanaṃ.

[PTS Page 227] [\q 227/]

847. Punapāpajjasi samma sīlaṃ hi tava tādisaṃ
Na hi vānusakā bhogā subhuñajā honti pakkhinā’ti.
5. Kapotajātakaṃ. Aḍḍhavaggo tatiyo. Tassuddānaṃ:
Atha vaṇaṇā sasila hiri labhate
Sumukhāmisasāliya mittavaro,
Atha cakka palāsa sarāja sato
Yavabālakapokataṃ paṇṇa rasāti. Pañcakanipato niṭṭhito. Tatra vagguddānaṃ:
Jinañca vaṇṇaṃ asamaṃ vaggupari
Sudesitā jātakanti pañca visati,
Mahesino burahmacarittamuttama
mavoca gāthā atthavati subyañcatā’ti.