[CPD Classification 2.5.10]
[PTS Vol J - 3] [\z J /] [\f III /]
[BJT Vol J - 1] [\z J /] [\w I /]
[PTS Page 229] [\q 229/]
[BJT Page 234] [\x 234/]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Paṭhamo bhāgo)
Namo tassa bhagavato arahato sammā sambuddhassa.

Chakkanipātaṃ

848. Māssu kujjhi 1- bhumipati māssu kujjhi rathesabha,
Kuddhaṃ appaṭikujjhanto rājā raṭṭhassa pujito.

849. Gāme vā yadi vāraññe ninne vāyadi vā thale,
Sabbatthamanusāsāmi māssu kujjhi rathesabha.

[PTS Page 230] [\q 230/]

850. Avāriyapitā nāma ahu gaṃgāya nāviko,
Pubbe janaṃ tārayitvā 2- pacchā yācati vetanaṃ
Tenassa bhaṇḍanaṃ hoti na ca bhogehi vaḍḍhati.

851. Atiṇṇaṃyeva yācassu apāraṃ tāta nāvika,
Añño hi tiṇṇassa mano añño hoti taresino. 3

[PTS Page 231] [\q 231/]

852. Gāme vā yadi vāraññe ninne vāyadi vā thale,
Sabbatthamanusāsāmi māssu kujjhi nāvika.

853. Yā yevānusāsaniyā rājā gāmavaraṃ adā,
Tāyevānusāsaniyā nāviko pahari mukhaṃ.

[PTS Page 232] [\q 232/]

854. Bhattaṃ bhinnaṃ hatā bhariyā gabbho ca patito chamā,
Migova jātarūpena na tenatthaṃ avaḍḍhitunti. 4-
1. Avāriyajātakaṃ.

[PTS Page 233] [\q 233/]

855. Mā tāna kujjhi na hi sādhu kodho
Mahumpi te adiṭṭhaṃ assutañca,
Mātā pitā disatā setaketu
Ācariyamāhu disataṃ pasatthā.

[PTS Page 234] [\q 234/]

856. Agārino annadapāṇavatthadā
Avhāyikā tampi disaṃ vadanti
Esā disā paramā setaketu
Yaṃ patvā dukkhi sukhino bhavanti.

[PTS Page 236] [\q 236/]

857. Kharājinā jaṭilā paṅkadantā
Dumukkharūpā ye me japanti mante,
Kacci nu te mānusike payoge
Idaṃ vidu parimuttā apāyā.

1. Kujjha - machasaṃ 2. Tāretvāna - machasaṃ 3. Tāresino - syā 4. Abandhiṃsu - machasaṃ

[BJT Page 236] [\x 236/]

858. Pāpāni kammāni karitva rāja
Bahussuto neva careyya dhammaṃ,
Sabhassavedāpi na taṃ paṭicca
Dukkhā pamuñce caraṇaṃ apatvā

[PTS Page 237] [\q 237/]

859. Sahasasavedopi taṃ paṭicca
Dukkhā pamuñce varaṇaṃ apatvā,
Maññāmi vedā aphalā bhavanti
Sasa ññamaṃ 1- caraṇaññeva saccaṃ.

860. Naheva vedā aphalā bhavanti
Sasaṃyamaṃ caraṇañceva 2- saccaṃ,
Kittiṃ hi pappoti adhicca vede
Santaṃ putoti 3- caraṇena dantoti.
2. Setaketujātakaṃ.

[PTS Page 241] [\q 241/]

861. Paṅko ca kāmā palipo ca 4- kāmā
Bhayañca metaṃ timulaṃ pavuttaṃ,
Rajo ca dhumo ca mayā pakāsitā 5-
Bhitvā tuvaṃ pabbaja brahmadatta.

[PTS Page 242] [\q 242/]

862. Gathito ca ratto adhimucchito ca
Kāmesvāhaṃ 6- buhmaṇa bhiṃsarūpaṃ,
Taṃ nussahe jivikattho pahātuṃ
Kāhāmi puññāni anappakāni.

[PTS Page 243] [\q 243/]

863. Yo atthakāmassa hitānukampino
Ovajjamāno na karoti sāsanaṃ,
Idameva seyyo iti maññamāno
Punappunaṃ gabbhamupeti mando.

864. So ghorarūpaṃ nirayaṃ upeti
Subhāsubhaṃ muttakarisapuraṃ,
Santā sakāye na jahanti giddhā
Ye honati kāmesu avitarāgā.

[PTS Page 244] [\q 244/]

865. Miḷhena lintā ruhirena makkhitā
Sembhena lintā upanikkhamanti,
Yaṃ yaṃ hi kāyena phusanti tāvade
Sabbaṃ asātaṃ dukkhameva 8- kevalaṃ.

1. Sasaṃyamaṃ - syā 5. Pakāsiko - machasaṃ
2. Caraṇameva - machasaṃ 6. Kāmesvahaṃ - machasaṃ
3. Santiṃ puṇeti - simu, machasaṃ 7. Subhā subha - machasaṃ
4. Palipāca - simu 8. Dukhameva.

[BJT Page 238] [\x 238/]

866. Disvā vadāmi nahi aññako savaṃ
Pubbenivāsaṃ bahukaṃ sarāmi,
Citrāhi gāthāhi subhāsitāhi
Darimukho nijjhāpayi sumedhanti.
3. Dirīmukhajātakaṃ.

[PTS Page 247] [\q 247/]

867. Kākoḷā 1- kākasaṅghā ca mayañca pata taṃ varā,
Sabbeva sadisā bhoma imaṃ āgamma pabbataṃ.

868. Idha sibhā ca vyagghā ca sigālā ca migādhamā,
Sabbeva sadisā honti ayaṃ ko nāma pabbato.

869. Imaṃ nerunti jānanti manussā pabbatuttamaṃ,
Idha vaṇṇena sampannā vasanti sabbapāṇino.

870. Amānanā yattha siyā santānaṃ vā vimānanā,
Hinasammānanā vā’pina tattha vasatiṃ vase.

871. Yatthālaso ca 2- dakkho ca suro bhirū ca pujiyā,
Na tattha santo nivasanti 3- avisesakare nāge. 4-

[PTS Page 248] [\q 248/]

872. Nāyaṃ neru vibhajati binamukkaṭṭhamajjhime 5-
Avisesakārā neru handa neraṃ jahāmaseti.
4. Nerujātakaṃ.

[PTS Page 251] [\q 251/]

873. Āsāvati nāma latā jātā cittalatāvane,
Tassā vassasahassena ekaṃ nibbattate phalaṃ.
Taṃ devā paṭirupāsanti tāva duraphalaṃ satiṃ. 6-

874. Āsiṃseva tuvaṃ rāja āsaphalavati sukhā,
Āsiṃsetheva so pakkhī āsiṃsetheva 7- so dijo.

875. Tassa cāsā samijjhittha tāva duragatā sati ’8-
Āsiṃseva tuvaṃ rāja āsā phalavati sukhā.

1. Kākoḷa - machasaṃ 2. Yattha ca alāso ca - sīmu.
3. Vasanti - machasaṃ, syā 4. Visesa akare jane - machasaṃ
5. Hinaukkaṭṭha - machasaṃ, syā 6. Duriphalesati - machasaṃ, syā
7. Asisatheva syā adusiṃsatheva - machasaṃ 8. Tassecāsā machasaṃ tasasvāsā samijjhati - tāvaduragatesati - syā.

[PTS Page 253] [\q 253/]
[BJT Page 240] [\x 240/]

876. Sampesi 1- kho maṃ vācāya na ca sampesi kammunā,
Mālā sereyyakasseva vaṇṇavannā agandhikā.

877. Aphalaṃ madhuraṃ vācaṃ yo mittesu pakubbati,
Addaṃ avissaṃ bhogaṃ sandhi tenassa jirati.

878. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,
Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā.

879. Balañca vata me khiṇaṃ patheyyañca na vijjati,
Saṅke pāṇuparodhāya handandāni vajāmahaṃ.

[PTS Page254] [\q 254/]

880. Etadeva hi me nāma yaṃ nāmasmiṃ rathesabha,
Āgamehi mahārāja pitaraṃ āmantayāma’nti.
5. Āsakkajātakaṃ.

[PTS Page 255] [\q 255/]

881. Na me rucci migālopa yassa te tādisā gati,
Atuccaṃ tāta patasi abhumiṃ tāta sevasi.

882. Catukkaṇṇaṃva kedāraṃ yadā te paṭhavi 2- siyā,
Tāto tāta nivattassu māssu etto paraja gami.

883. Santi aññepi sakuṇā pantayānā vihaṅgamā,
Akkhittā vātavegena naṭṭhā te sassatisamā.

[PTS Page 256] [\q 256/]

884. Akatvā aparaṇṇassa 3- pitu vuddhassa sāsanaṃ, 4-
Kāḷe vāte 5- atikkamma verambānaṃ vasaṃ gato. 6-

885. Tassa puttā ca dārā ca ye caññe anujivino,
Sabbe vyasanamāpāduṃ anovādakare dije.

886. Evampi idha vuddhānaṃ 7- yo vākyaṃ nāvakhujjhati,
Atisimaṃ caro ditto gijjhovātitasāsano.
Sabbe saṅkhya napapponti akatvā buddhasāsananti.
6. Migālopajātakaṃ.

1. Saṃsesi - machasaṃ 5. Kālavāte - machasaṃ
2. Pathavi - machasaṃ 6. Agā - simu. Machasaṃ syā
3. Apakandassa -machasaṃ 7. Vaḍānaṃ - simu 4. Pituvadadhasa bhāsanaṃ - machasaṃ

[PTS Page 259] [\q 259/]
[BJT Page 242] [\x 242/]

887. Kā nu koḷena vaṇṇe na na cāsi piyadassanā,
Kā vā tvaṃ kassa vā ṭhitā kathaṃ janemu taṃ mayaṃ.

888. Mahārājassabhaṃ ṭhitā virūpakkhassa caṇḍiyā,
Ahaṃ kāḷi alakkhikā kāḷakaṇiti maṃ vidu
Okāsaṃ yācito dehi vasemu tava santike

889. Kiṃ sile kiṃ samācāre purise nivisase 1- tuvaṃ,
Puṭṭhā me kāḷi akkhāhi yathā jānemu taṃ mayaṃ.

890. Makkhi paḷāsi sārambhi issuki macchari saṭho,
So mayhaṃ puriso kantoladdhaṃ yassa 2- vinassati.

[PTS Page 260] [\q 260/]

891. Kodhano upanāhi ca pisuno ca vibhedako.
Kaṇṭakavāco +pharuso so me kantataro tato.

892. Ajjusuveti puriso sadatthaṃ nāvakhuṃjhati,
Ovajjamāno kuppati seyyaso atimaññati.

893. Davappaluddho 3- puriso sabbamitetahi dhaṃsati,
So mayhaṃ puriso kanto tasmiṃ homi anāmayā.

[PTS Page 261] [\q 261/]

894. Apehi ento tvaṃ kāḷi netaṃ ambhesu vijjati,
Aññaṃ janapadaṃ gaccha nigame rājadhāniyo.

895. Ahampi kho taṃ jānāmi netaṃ tumbhesu vijjati,
Santi loke alalakkhikā saṅgharanti bahuṃ dhanaṃ
Ahaṃ devo ca me hātā ubho naṃ vidhamāmase.

896. Kānu dibbena vaṇṇena pathabyā suppatiṭṭhitā,
Kā vā tvaṃ kassa vā ṭhitā kathaṃ jānemu taṃ mayaṃ.

1. Nicise - machasaṃ, syā 2. Yasaṃ - machasaṃ 3. Devappapuriso luḍo - machasaṃ
+ Naṇṭhakavaco nārada

[PTS Page 262] [\q 262/]
[BJT Page 244] [\x 244/]

897. Mahārājassahaṃ ṭhitā dhataraṭṭhassa sirimato, ahaṃ siri ca lakkhi ca bhuripaññāti maṃ vidu.
Okāsaṃ yācito dehi vasemu tava santike.

898. Kiṃ sile kiṃ samācāre purise nivisase tuvaṃ,
Puṭṭhā me lakkhi akkhāhi yathā jānemu taṃ mayaṃ.

899. Yo cāpi site athavāpi uṇhe
Vātātape ḍaṃsasiriṃsape ca,
Khudaṃ pipāsaṃ abhibhuyya sabbaṃ
Rattindivaṃ yo satataṃ niyutto.
Kālagatañca na hāpeti atthaṃ
So me manāpo nivaseva 1- nambhi.

900. Akkodhano 2- mittavā cāgavā ca
Silupapatto asaṭhojubhuto,
Saṅgāhako sakhilo saṇhavāco
Mahattapattopi nivātavutti.

901. Tasmāhaṃ pose vipulā bhavāmi
Ummi 3- samuddassa yathāpi vaṇṇaṃ,
Yo cāpi mitte athavā amitte
Seṭṭhe sarikkhe athavāpi hīne.

[PTS Page 262] [\q 262/]

902. Atthaṃ carantaṃ athavā anatthaṃ
Āvi raho saṅgahaṭameva vatte,
Vācaṃ na vajjā pharusaṃ kadāci
Matassa jivasasa vatassa homi.

903. Etesa yo aññataraṃ labhitvā
Kantā siri majjati appapañño, +
Taṃ dinnarūpaṃ visamaṃ carantaṃ
Karisajātaṃ va 4- vivajjayāmi.

904. Attānā kurute lakkhiṃ alakkhiṃ kurutattānā,
Na hi lakkhiṃ alakkhiṃ vā añño aññassa kārako’ti.
7. Sirikālakaṇaṇijātakaṃ.

1. Nivase. 2. Akodhane, syā akkodhano - simu, machasaṃ
3. Umami - syā 4. Karisaṭṭhānaṃ va - machasaṃ
+ Kattāsiri, nattasi, kantaṃ siranti tayopi paṭhā aṭṭhakathā.

[PTS Page 265] [\q 265/]
[BJT Page 246] [\x 246/]

905. Sucittapattacchadana tambacuḷa vihaṅgama,
Oroha dumasākhāya 1- mudhā bhariyā bhavāmi te.

906. Catuppadi tvaṃ kalyāṇi dvipadāhaṃ 2- manorame,
Migi pakkhī asaṃyuttā aññaṃ pariyesa sāmikaṃ.

[PTS Page 266] [\q 266/]

907. Komārikā te hessāmi mañjukā piyabhāṇini,
Vinda maṃ ariyena vedena sāvayā maṃ yadicchasi.

908. Sakuṇādini 3- lohitape cori kukkuṭapothini,
Na tvaṃ ariyena vedena mamaṃ bhattāra micchasi.

909. Evampi caturā nāri disvāna 4- pavaraṃ naraṃ,
Nenti sanhāhi vācāhi biḷāri viya kukkuṭaṃ.

910. Yo ve 5- uppatitaṃ atthaṃ nakhippamanukhujjhati, amittavasamānevati pacchā ca manutappati.

[PTS Page 267] [\q 267/]

911. Yo ca uppatitaṃ atthaṃ khippameva nibodhati, muccate santusambādhā kukkuṭova biḷariyā’ti.
8. Kukkuṭajākataṃ.

[PTS Page 268] [\q 268/]

912. Dhammaṃ caratha ñātayo dhammaṃ caratha bhaddaṃ vo,
Dhammacāri sukhaṃ seti asmiṃ loke parambhi ca.

913. Bhaddako vatayaṃ pakkhī dijo paramadhammiko,
Ekapādena tiṭṭhanto dhammamevānāsāsati.

[PTS Page 269] [\q 269/]

914. Nāssa sīlaṃ vijānātha anaññāya pasaṃsatha,
Bhutvā aṇḍañca chape ca dhammo dhammoti bhāsati.

915. Aññaṃ bhaṇati vācāya aññaṃ kāyena kubbati,
Vācāya no ca kāyena taṃ dhammaṃ adhiṭṭhito.

1. Dumaṃ - machasaṃ 2. Vipādāhaṃ - machasaṃ 3. Kuṇapādini, - aṭṭhakathā
4. Disvāna sadhanaṃ - machasaṃ 5. Yoca - syā.

[BJT Page 248] [\x 248/]

916. Vācāya sakhilo manoviduggo
Channo kupasayova kaṇhasappo,
Dhammadhajo gāmanigamāsu sādhu sammato
Dujjāno purisena khālisena.

917. Imaṃ tuṇḍehi pakkhehi pādā cimaṃ viheṭhatha,
Chavaṃ himaṃ vināsetha nāyaṃ saṃvāsanāraho’ti.
9. Dhammadhajajātakaṃ.

[PTS Page 272] [\q 272/]

918. Sace brāhmaṇa gacchasi sāketaṃ añjanāvanaṃ,
Vajjāsi nandiyaṃ nāma puttaṃ asmākaorasaṃ.
Mātā pitā ca te vuddhā te taṃ icchanti passituṃ.

919. Bhuttā mayā nivāpāni rājino pāṇabhojanaṃ,
Taṃ rājapiṇḍaṃ avabhottuṃ nāhaṃ buhmaṇamussahe.

920. Odabhissāmahaṃ passaṃ khurappāṇissa rājino,
Tadāhaṃ sukhito mutto api passeyya mātaraṃ.

[PTS Page 274] [\q 274/]

921. Migarājā pure āsiṃ kosalassa niketave,
Nandiyo nāma nāmena abhirūpo catuppado.

922. Taṃ maṃ vadhitumāgañji dāyasmiṃ añajanāmane,
Dhanuṃ adejjhaṃ natvāna usuṃ sandhāya kosalo.

923. Tassāhaṃ odahiṃ passaṃ khurappāṇissa rājino,
Tadāhaṃ sukhito mutto mātaraṃ daṭṭhumāgato’ti.
10. Nandiyamiga 1- jātakaṃ.

Avāriyavaggo paṭhamo.
Tassuddānaṃ:
Darimukha sanerutā ca puna,
Āsānandasiri ca sucittavaro
Athadhammikanandi migena dasa.

1. Migarāja - syā.

[PTS Page 278] [\q 278/]
[BJT Page 250. [\x 250/]     ]
924. Saccaṃ kireva māhaṃsu bhastaṃ 1- bāloti paṇḍitā,
Passa bālo rahokammaṃ āvikubbaṃ na khujjhati,

925. Tvaṃ nukho samma bālosi kharaputta vijānahi,
Rajjuyā hi parikkhitto vaṅkoṭṭho ohito mukho.

926. Aparampi 2- samma te bālyaṃ 3- yo mutato na palāyasi,
So ca bālataro samma yaṃ tvaṃ vahasi senakaṃ.

[PTS Page 279] [\q 279/]

927. Yannu sammā ahaṃ bālo ajarāja vijānahi,
Atha kena senako bāla taṃ me akkhāhi pucchito

928. Uttamatthaṃ labhitvāna bhariyāya yo padassati, 4-
Tena jahissatantānaṃ 5- sā cevassa 6- na hesasti.

[PTS Page 280] [\q 280/]

929. Na ve piyaṃ meti janinda tādiso
Attaṃ niraṃ katvā piyāni sevati,
Antāva seyyo paramāva seyyā
Labbhā piyā ocitatthena pacchāti.
1. Kharaputtajātakaṃ.

[PTS Page 282] [\q 282/]

930. Akakkasaṃ apharusaṃ kharadhonaṃ supāsiyaṃ,
Sukhumaṃ tīṇiṇaggañca ko suciṃ ketumicchati.

931. Sumajjañca supāsañca anupubbaṃ suvattitaṃ, 7-
Ghanaghātimaṃ paṭitthaddhaṃ 8- ko suciṃ ketumicchati.

[PTS Page 283] [\q 283/]

932. Itodini patāyanti suciyo khaḷisāni ca,
Koyaṃ kammāragāmasmiṃ suciṃ vikketumicchati.

933. Ito satthāni gacchanti kammantā vividhā puthu,
Koyaṃ kammāragāmasmiṃ suciṃ vikketumarahati.

1. Kalakaṃ - syā, garaṃ - machasaṃ 2. Ayampi - machasaṃ
3. Bālo - machasaṃ 4. Bhariyā na bhavisasti - machasaṃ
5. Cachissatattānaṃ - machasaṃ 6. Sācetassa jahissati - machasaṃ
7. Suvaṭṭitaṃ - machasaṃ 8. Paṭitadaḍaṃ - machasaṃ

[PTS Page 284  [\q 284/]     BJT Page 252] [\x 252/]

934. Suciṃ kammāragāmasmiṃ vikketabbā pajānatā
Ācariyāva jānanti 1- kammaṃ sukatadukkataṃ.

935. Imañca te pitā bhadde suciṃ jañña mayā kataṃ,
Tayā ca maṃ nimanteyya yañcatthaññaṃ ghare dhananti.
2. Sucijātakaṃ.

[PTS Page 288] [\q 288/]

936. Navachandakedāni diyati 2-
Puṇṇāyaṃ doṇi suvāmini ṭhitā,
Bahuke jane pāsapāṇike
No ca kho me paṭibhāti bhuñjituṃ.

[PTS Page 289] [\q 289/]

937. Tasasi bhamasi geṇamicchasi
Attāṇosi 3- tuhiṃ gamissasi,
Appossukko bhuñja tuṇḍila
Maṃsatthāya hi posiyāmase.

938. Ogaha rahadaṃ akaddamaṃ
Sabbaṃ sedamalaṃ pavāhaya,
Gaṇhihi navaṃ vilepanaṃ
Yassa gandho 4- na kadāvi chijjati.

[PTS Page 290] [\q 290/]

939. Katamo rahado akaddamo kiṃsu sedamalanti vuccati, katamañca navaṃ vilepanaṃ
Tassa gandho na kadāvi chijjati.

940. Dhammo rahado akaddamo pāpaṃ sedamalanti vuccati, sīlañca navaṃ vilepanaṃ
Tassa gandho na kadāvi chijjati.

941. Nandanti sarīraghātino
Na ca nandanti sariradhārino,
Puṇṇāya ca puṇṇamāsiyā
Ramamānāva jahanti jīvitanti.
3. Tuṇḍilajātakaṃ.

1. Ācariyāvasajānanti - machasaṃ 2. Navachantake doni - syāṃnacavacchaddake - machasaṃ
3. Atāṇesi - machasaṃ + sucinti vihataticipallāso katoti - aṭṭhakathā,
4. Kassagandho - machasaṃ

[PTS Page 295] [\q 295/]
[BJT Page 254] [\x 254/]

924. Siṅgi migo āyata cakkhunetto
Aṭṭhittaco vārisayo alomo,
Tenābhibhuto kapaṇaṃ 1- rudāmi
Hare sakhā kisasa nu maṃ jahāsi.

[PTS Page 296] [\q 296/]

943. So passasanto mahatā phaṇena.
Bhujaṅgamo kakkaṭamajjhapatto, 2 pucchāmi taṃ āyatacakkhunetta
Bhujaṅgamaṃ kakkaṭako gahesi.
944. Na vāyasaṃ no pana sapparājaṃ 3 ghāsatthiko kakkaṭako adeyya,
Pucchāmi taṃ āyatacakkhunetta
Atha kissa hetumbha 4- ubho gahitā.

945. Ayaṃ puriso mama atthākāmo
Yo 5- maṃ gahetvāna dakāya neti,
Tasmiṃ mate dukkhamanappakaṃ me
Ahañca eso ca ubho na homa.

946. Mamañca disvāna pavaḍḍhakāyaṃ
Sabbo jano hiṃsitumeva micche
Sāduñca thullañca muduñca maṃsaṃ
Kākāpi maṃ disvā vibheṭhayeyyuṃ.

[PTS page 297]
947. Sace tassa hetumbha 4- ubho gahitā
Uṭṭhātu poso visamācamāmi,
Mamañca kākañca pamuñca khippaṃ
Pure visaṃ gāḷahamupeti maccaṃ.

[PTS Page 298] [\q 298/]

948. Sappaṃ pamokkhāmi na tāva kākaṃ
Paṭibaddhako hohiti tāva kāko,
Purisañca disvāna sukhiṃ arogaṃ
Kākaṃ pamokkhāmi yatheva sappaṃ.

949. Kāko tadā devadatto ahosi
Māro pana kaṇhasappo ahosi,
Ānandabhaddo kakkaṭako ahosi
Ahaṃ tadā brāhmaṇo homi satthāti.
4. Suvaṇṇakakkaṭaka jātakaṃ.

1. Kapaṇo - machasaṃ 2. Kakkaṭakajjha patto - machasaṃ kakkaṭakamajjhapatto - syā
3. Kaṇhasappaṃ - machasaṃ 4. Hetu - machasaṃ 5. So - machasaṃ
+ Sakaṃsakhārantipi pāṭho attatenā sabhāyanti attho - aṭṭhakathā

[PTS Page 301] [\q 301/]
[BJT Page 256] [\x 256/]

950. Pakuṇo mayhako nāma girisānādarivaro
Pakkaṃ pipaphalimāruyha mayhaṃ mayhanti 1- kandati.

[PTS Page 302] [\q 302/]

951. Tassevaṃ 2- vilapanantassa dijasaṅghā samāgatā
Bhutvāna sipaphaliṃ yanti vilapitveva so dijo.

952. Evameva idhekacco saṅgharitvā bahuṃ dhanaṃ,
Nevattano na ñātinaṃ yathodhiṃ paṭipajjati.

953. Na so acchādanaṃ bhattaṃ na mālaṃ na vilepanaṃ,
Anubhoti sakiṃ kiñci na saṅgaṇhāti ñātake.

954. Tassevaṃ vilapantasasa mayhaṃ mayhanti 1- rakkhato,
Rājāno athavā corā dāyādāyeva apapiyā
Dhanamādāya gacchanti vilapitveva so naro.

955. Dhīro ca bhoge adhigamma saṅgaṇhāti ca ñātake,
Tena so nittiṃ pappoti pecca sagega ca modatiti.
5. Mayhakajātakaṃ.

[PTS Page 305] [\q 305/]

956. Dubbaṇṇarūpaṃ tuvamariyavaṇṇi
Purakkhatvā 3- pañjaliko namassasi,
Seyyo nu te so udavā 4- sarikkho
Nāmaṃ parassantato cāpi brūhi.

957. Na nāmagontaṃ gaṇhanti rāja
Sammaggatānujjugatānadevā,
Ahañca te nāmadheyyaṃ vadāmi
Sakkohasmi tidasānamindo.

958. Yo disvā bhikkhuṃ caraṇupapantaṃ
Purakkhatvā 3- pañjaliko namassati,
Pucchāmi taṃ devarājetamatthaṃ
Ito cuto kiṃ labhate sukhaṃ so.

[PTS Page 306  [\q 306/]     959.] Yo disvā bhikkhuṃ caraṇupapantaṃ
Purakkhatvā pañjaliko namassati,
Diṭṭheva dhamme labhate pasaṃsaṃ saggañca so yāti sarirabhedā.
1. Mayha mayhānti - aṭṭhakathā 2. Tasseva - machasaṃ 3. Purakkhitvā- machasaṃ, syā
4. Udāhu - machasaṃ, syā

[BJT Page 258] [\x 258/]

960. Lakkhi vata me udapādi ajja
Yaṃ vāsavaṃ bhūtapataddasāma,
Bhikkhuñca disvāna tavajja sakka
Kāhāmi puññāni anappakāni.

961. Addhā have sevitabbā sapaññā
Bahussutā ye bahuṭhānacittino,
Bhikkhuñca disvāna mamañca rāja
Kirohi puññāni anappakāni.

[PTS Page 307] [\q 307/]

962. Akkodhano niccapasannacitto
Sabbātithiyācayogo havitvā,
Nihaccamānaṃ abhivādayissaṃ
Sutvāna devinda subhāsitānī’ti.
6. Dhajaviheṭhajātakaṃ.

[PTS Page 308] [\q 308/]

963. Yametaṃ vārijaṃ pupphaṃ adinnaṃ upasiṅghasi,
Ekaṅgametaṃ theyyānaṃ gandhatthenosi 1- mārisa.

964. Na harāmi na bhañjāmi ārā saṅghāmi vārijaṃ,
Atha kena nu vaṇṇena gandhatthenoti vuccati.

[PTS Page 309] [\q 309/]

965. Yoyaṃ bhisāni khaṇati puṇḍarikāni bhañajati, evaṃ ākiṇṇakammanto kasmā eso na vuccati.

966. Ākiṇṇaluddo puriso dhātiveḷaṃva makkhito,
Tasmiṃ me vacanaṃ natthi tañca arahāmi vattave.

967. Anaṅgaṇassa posassa niccaṃ sucigavesino,
Vāḷaggamantaṃ pāpassa abbhāmattaṃva khāyati.

968. Addhā maṃ yakkha jānāsi atho maṃ anukampasi,
Punapi yakkhi vajjāsi yadā pasassi edisaṃ.

969. Neva taṃ upajivāma napi te bhatakambhase,
Tvameva bhikkhu jāneyya yena gaccheyya suggati’nti.
7. Bhisapupphajātakaṃ

1. Gandhathenosi - machasaṃ, syā

[PTS Page 311] [\q 311/]
[BJT Page 260] [\x 260/]

970. Susukhaṃ vata jivanti ye janā vighāsādino,
Diṭṭheva dhamme pāsaṃsā samparāye ca suggati.

971. Sukassa bhāsamānassa na nisāmetha paṇḍitā,
Idaṃ suṇātha sodariyā ambhe vāyaṃ pasaṃsati.

972. Nāhaṃ tumbhe pasaṃsāmi kuṇapādā suṇātha me,
Ucchiṭṭhabhojino tumbhe na tumbhe vighāsādino.

973. Sattavaso pabbajitā mejjhāraññe sikhaṇḍano,
Vighāseneva yāpento mayañce bhoto gārayhā,
Kenu bhoto pasaṃsiyā.

974. Tumbhe sihānaṃ vyagghānaṃ vāḷānañcāvasiṭṭhakaṃ,
Ucchiṭṭheneva yāpentā maññivhā vighāsādino.

[PTS Page 312] [\q 312/]

975. Ye brahmaṇassa samaṇassa aññassa ca vaṇibbino,
Datvāna sesaṃ bhuñjanti te janā vighāsādino’ti.
8. Vighāsajātakaṃ.

[PTS Page 313] [\q 313/]

976. Paṇitaṃ bhuñjase bhattaṃ sappitelañca mātula,
Atha kena nu vaṇṇena kiso tvamasi vāyasa.

977. Amittamajjhe vasato tesu āmisamesato,
Niccaṃ ubbiggahadayasasa kuto kākassa daḷhiyaṃ.

978. Niccaṃ ubbedhino kākā dhaṅkhā pāpena kammunā,
Laddho piṇḍo na piṇeti kiso tenasmi vaṭṭaka.

979. Lūkhāni tiṇbījāni appasenhāni bhuñjasi,
Atha kena nu vaṇṇena thulo tvamasi vaṭṭaka.

980. Appicchā appacintāya aviduragamanena ca,
Laddhā laddhena yāpento thulo tenasmi vāyasa.

981. Appicchassa hi posassa appacintisukhassa ca,
Susaṅgahitamānassa vutti susamudāniyā’ti.
9. Vaṭṭakajātakaṃ.

[PTS Page 314  [\q 314/]     262]
982. Cirassaṃ vata passāma sahāyaṃ maṇidhārinaṃ,
Sukatāya massukuttiyā sohate vata me sakhā.

[PTS Page 315] [\q 315/]

983. Parūḷhakacchanakhalomo ahaṃ kammesu vyāvaṭo,
Cirassaṃ nahāpitaṃ laddhā lomantaṃ apahārayiṃ.

984. Yaṃ nu lomaṃ ahāresi dullabhaṃ laddhakappakaṃ,
Atha kiñcarahi te samma kaṇṭhe kiṇakiṇāyati.

985. Manussasukhumāpānaṃ maṇi 1- kaṇeṭhasu lambati,
Tesāhamanusikkhāmi mā tvaṃ maññi davā kataṃ.

986. Sacepi maṃ pihayasi massukuttiṃ sukāritaṃ,
Kārayismāmi te samma maṇiñcāpi dadāmi te.
987. Tvaññeva maṇinā chatto sukatāya ca massuyā,
Āmanta kho taṃ gacchāmi piyaṃ me tava dasasnanti.
10. Kākajātakaṃ

Senakavaggo dutiyo

Tassuddānaṃ:
Atha passa sasuvi ca tuṇḍilako
Migamayhaka pañcama sakkavaro,
Atha pañjalivārija mejjha puna
Atha vaṭṭaka kapotavarena dasa.

Chakkanipātaṃ niṭṭhitaṃ.

Tata vagguddānaṃ bhavati:
Atha vaggaṃ pakittisasaṃ chanipātavaruttame,
Avāriyo senako dveva vuttā subyañjanāti.

1. Maṇi - machasaṃ