[CPD Classification 2.5.10]
[PTS Vol J - 3] [\z J /] [\f III /]
[BJT Vol J - 1] [\z J /] [\w I /]
[PTS Page 318] [\q 318/]
[BJT Page 264] [\x 264/]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Paṭhamo bhāgo)
Namo tassa bhagavato arahato sammā sambuddhassa.

Sattakanipātaṃ

 
988. Diyaḍḍhakukku udayena kaṇṇikā
Vidatthiyo aṭṭha parikkhipanti naṃ,
Sasiṃsapā sāramaya 1- apheggukā
Kuhiṃ ṭhitā uparito na dhaṃsati.

989. Yā tiṃsati sāramayā anujajukā
Parikiriya 2- gopāṇasiyo samaṭṭhitā,
Tā saṅgahitā 3- balasā ca piḷitā
Samaṭṭhitā uparito na dhaṃsati.

990. Evaṃ mittehi daḷhehi paṇḍito
Abhejjarūpehi sucihi mantihi,
Susaṅgahito siriyā na dhaṃsati
Gopāṇasi bhāravahāva kaṇṇikā.

[PTS Page 319] [\q 319/]

991. Kharattavaṃ mellaṃ + yathāpi satthāvā
Anāmasantopi karoti tittakaṃ,
Samāharaṃ sāduṃ kāroti patthivā
Asādu 4- kayirā tanuvaṭṭa muddharaṃ. 5-

992. Evampi gāmanigamesu paṇḍito
Asāhasaṃ rājadhanāni saṃharaṃ, dhammānuvatti paṭipajjamāno
Saphāni kayirā aviheṭhayaṃ paraṃ.

[PTS Page 320] [\q 320/]

993. Odātamulaṃ sucivārisambhavaṃ
Jātaṃ yathā pokkharaṇisu ambujaṃ,
Padumaṃ yathā agginikāsaphālimaṃ
Na kaddamo na rajo na vāri limpati.

994. Evampi vohārasuciṃ asāhasaṃ
Visuddhakammantamapetapāpakaṃ,
Na limpati kammakilesatādiso
Jātaṃ yathā pokkharaṇisu ambuja’nti
1. Kukkujātakaṃ.

1. Sāsiṃpā sāramayā - machasaṃ 2. Pakiriyā - machasaṃ
3. Kāhi susaṃgahitā - machasaṃ 4. Asāduṃ - machasaṃ asādhu - syā
5. Tanukhandhamudadharaṃ tanuvadadhamuddharaṃ - machasaṃ, syā
+ Khellanti vā pāṭhe ayame cattho - aṭṭhakathā

[PTS Page 323] [\q 323/]
[BJT Page 266] [\x 266/]

995. Yathā cāpo ninnamati jiyā cāpi nikujati,
Haññate nūna manojo migarājā sakhā mama.

996. Handadāni vanaṃ tāṇaṃ 1- pakkāmi yathāsukhaṃ,
Netādisā sakhā honati lababhā me jivato sakhā.

997. Na pāpajanasaṃsevi avavantaṃ sukhamedhati,
Manojaṃ passa semānaṃ giriyassānusāsani.

998. Na pāpasampavaṅkena mātā puttena nandati, manojaṃ 2passa semānaṃ acchantaṃ samahi lohite.

999. Evamāpajjati 3- poso pāpiyañca nigacchati,
Yo ve hitānaṃ vacanaṃ na kāroti atthadassinaṃ.

1000. Evañca so hoti tato ca pāpiyo
Yo uttamo adhamanujapasevi
Pasasuttamaṃ adhamajanupasevitaṃ 4-
Migādhipaṃ saravaravedhanibbutaṃ,

[PTS Page 324] [\q 324/]

1001. Nihiyati puriso nihinasevi na ca hāyetha kadāci tulyasevi,
Seṭṭhamupanamaṃ 5- udeti khippaṃ
Tasmā antano uttariṃ bhajethāti.
2. Manojajātakaṃ.

[PTS Page 327] [\q 327/]

1002. Rājā te bhattaṃ pāhesi sucimaṃsupasecanaṃ,
Makhādevasmiṃ 6- adhivatthe 7- ehi nikkhama bhuñjassu.

[PTS Page 328] [\q 328/]

1003. Ehi māṇava orena 8- bhikkhamādāya supitaṃ, 9-
Tvañca māṇava bhikkhā 10- ca ubho bhakkhā bhavissatha.

1004. Appakena tuvaṃ yakkha thullamatthaṃ jahissasi,
Bhikkhaṃ te nāharissanti janā maraṇasaññino.

1. Handadāni vanantāni - rāmu 2. Manoja - machasaṃ
3. Evamāpajjate - machasaṃ 4. Adhammanupasevitaṃ - machasaṃ
5. Seṭṭhamupagamañca - machasaṃ 6. Māghadevasmiṃ - machasaṃ maghadevasmiṃ - syā
7. Adhivatte - machasaṃ 8. Oreya - syā
9. Supinaṃ - machasaṃ 10. Bhikkhaṃca - machasaṃ

[BJT Page 268] [\x 268/]

1005. Laddhāya yakkha 1- tava niccabhikkhaṃ
Suciṃ paṇitaṃ rasasā upetaṃ,
Bhikkhañca te āhariyo naro idha
Sudullabho hohiti 2- khādite mayi.

[PTS Page 329] [\q 329/]

1006. Mamesaṃ 3- sutano attho yathā bhāsasi māṇava,
Mayā tvaṃ samanuññāto satthiṃ passasi mātaraṃ.

1007. Baggaṃ chattañca pātiñca 4- gacchevādāya 5- māṇava, sotthiṃ passatu te mātā tvañca passāhi mātaraṃ.

1008. Evaṃ yakkhi sukhī hohi saha sabbehi ñātihi,
Dhanañca me adhigataṃ rañño ca vacanaṃ natanti.
3. Sutanujātakaṃ.

[PTS Page 330] [\q 330/]

1009. Te kathannu karissanti vuddhā giridarisayā,
Ahaṃ baddhosami 6- pāsena niliyassa vasaṃ gato.

[PTS Page 331] [\q 331/]

1010. Kiṃ gijjha paridevasi 7- kānu te paridevanā,
Na me suto vā diṭṭho8- vā bhāsanto mānusiṃ dijo.

1011. Bharāmi mātāpitaro muddhe 9- giridarisaye,
Te kathannu karissanti ahaṃ vasaṃ gato tava.

1012. Yannu gijjho yojanasataṃ kuṇapāni avekkhati,
Kasmā jālañca pāsañca āsajjāpi na khujjhasi.

1013. Yadā parābhavo hoti poso jīvitasaṅkhaye,
Atha jālañca pāsañca āsajjāpi na khujjhati.

1014. Bharassu mātāpitaro vuddhe giridarisaye,
Mayā tvaṃ samanuññāto sotthiṃ passāhi ñātake.

1015. Evaṃ luddakaṃ nandassu sahasabbehi ñātihi,
Bharissaṃ mātāpitaro vuddhe giridarisayeti.
4. Gijjhajātakaṃ.

1. Laddhācayakkhā - si 6. Bandhosmi - machasaṃ
2. Hohiti - machasaṃ, syā 7. Paridevesi - machasaṃ, syā
3. Mameva - machasaṃ, syā 8. Diṭṭhaṃ vā sutaṃ - machasaṃ
4. Pāṭiñca - syā 5. Gacchamādāya - machasaṃ 9. Vaddhe.

[PTS Page 333] [\q 333/]
[BJT Page 270] [\x 270/]

1016. Anutiracāri bhaddante sahāyamanudhāva maṃ,
Mahā me gahito 1- maccho so maṃ harati vegasā.

[PTS Page 334] [\q 334/]

1017. Gambhiracāri bhaddante daḷhaṃ gaṇhāhi thāmasā,
Ahaṃ taṃ uddharissāmi supaṇṇo uragammiva.

1018. Vivādo no samuppatto dabbhapuppha suṇohi me,
Samehi medhagaṃ 2- samma vivādo vupasammataṃ. 3-

1019. Dhammaṭṭhohaṃ pure āsiṃ bahu aṭṭaṃ 4- me tiritaṃ,
Samemi medhagaṃ sammā 5- vivādo upasammatu.

1020. Anutiracāri naṅguṭṭhaṃ sisaṃ gambhiracārino,
Athāyaṃ 6- majjhimo khaṇḍo dhammaṭṭhassa bhavissati.

[PTS Page 335] [\q 335/]

1021. Cirampi bhakkho abhavissa sace na vivademase,
Asisakaṃ anaṅguṭṭhaṃ sigālo harati rohati.

1022. Yathāpi rājā nandeyya rajjaṃ laddhāna khattiyo,
Evāhamajja nandāmi disvā puṇṇukhaṃ patiṃ.

1023. Nathannu thalajo santo udake macchaṃ parāmasi,
Puṭṭho me samma akkhāhi kathaṃ adhigataṃ tayā.

1024. Vivādena kisā honti vivādena dhanakkhayā,
Jinā uddā vivādena bhuñja māyāvi rohitaṃ.

[PTS Page 336] [\q 336/]

1025. Evamevaṃ manussasu vivādo yattha jāyati,
Dhammaṭṭhaṃ paṭidhāvanti so hi nesaṃ vināyako
Dhanāpi tattha jiyanti rājakoso pavaḍḍhati’ti.
5. Dabbhapupphajātakaṃ.

1. Rohito - machasaṃ 2. Medhakaṃ - rāmu 3. Upasammatu - jāa.
4. Atthaṃ - rāmu 5. Samma - machasaṃ, syā 6. Accāyaṃ - machasaṃ

[PTS Page 338] [\q 338/]
[BJT Page 272] [\x 272/]

1026. Dasaṇṇakaṃ tīṇiṇadhāraṃ asiṃ sampantapāyinaṃ,
Parisāyaṃ puriso galati kiṃ dukkarataṃ tato
Yadaññaṃ dukkaraṃ ṭhānaṃ taṃ me akkhāhi pucchato.

[PTS Page 339] [\q 339/]

1027. Gileyya puriso lohā asiṃ sampannapāyinaṃ,
Yo ca vajjā dadāmiti taṃ dukkarataraṃ tato
Sabbaññaṃ sukaraṃ ṭhānaṃ evaṃ jānāhi māgadha. 1-

1028. Vyākāsi āyuro pañhaṃ atthadhammassa kovido,
Pakkusaṃ dāni pucchāmi kiṃ dukkarataraṃ tato;
Yadaññaṃ dukkaraṃ ṭhānaṃ taṃ me akkhāhi pucchito.

1029. Na vācamupajivanti aphalaṃ giramudiritaṃ,
Yo ca datvā avākayirā taṃ dukkarataraṃ to;
Sbabaññaṃ sukaraṃ ṭhānaṃ evaṃ jānāhi māgadha.

[PTS Page 340] [\q 340/]

1030. Vyākāsi pukkuso pañhaṃ atthaṃ dhammassa kovido,
Senakandāni pucchāmi kiṃ dukkarataraṃ tato;
Yadaññaṃ dukkaraṃ ṭhānaṃ taṃ me akkhāhi pucchito.

1031. Dadeyya puriso dānaṃ appaṃ vā yadi vā bahuṃ,
Yo ca datvā nānutape taṃ dukkarataraṃ tato;
Sbabaññaṃ sukaraṃ ṭhānaṃ evaṃ jānāhi māgadha.

[PTS Page 341] [\q 341/]

1032. Vyākāsi āyuro pañhaṃ atho pukkusaporiso,
Sabbe pañhe abhibhoti 2- yathā bhāsati senako’ti.
6. Dasaṇṇakajātakaṃ. +

[PTS Page 344] [\q 344/]

1033. Vibbhantavitto tupitindriyosi
Nettehi te vārigaṇā savanti,
Kiṃ te naṭṭhaṃ kiṃ pana vatthayāno
Idhāgamā brahmaṇa iṅgha bruhi 3-

1. Maddava - machasaṃ 2. Atibhoti - machasaṃ 3. Brahme tadiṅghabrūhi - rāmu
+ Paṇṇakajātakaṃ - machasaṃ

[PTS Page 345] [\q 345/]
[BJT Page 274] [\x 274/]

1034. Miyetha bhariyā vajato mamajja
Agacchato maraṇaṃ āha yakkho,
Etena dukkhena pavedhitosmi
Akkhāhi me senaka etamatthaṃ.

[PTS Page 346] [\q 346/]

1035. Bahuni ṭhānāni vicintayitvā
Yamettha vakkhāmi tadeva saccaṃ,
Maññāmi te brāhmaṇa sattuhasataṃ
Ajānato kaṇhasappo paviṭṭho.

[PTS Page 347] [\q 347/]

1036. Ādāya daṇḍaṃ parisumbha ÷astaṃ
Passeḷamugaṃ uragaṃ dvijimhaṃ,
Chindajja kaṅkhaṃ vicikicchitāni
Bhujaṅgamaṃ passa pamuñca ÷astaṃ.

[PTS Page 348] [\q 348/]

1037. Saṃviggarūpo parisāya majjhe
So brāhmaṇo sattubhastaṃ
Atha nikkhami urago uggatejo
Āsiviso sappo phaṇaṃ karitvā
Suladdha lābhā janakassa rañño
Yo passati senakaṃ sādhupaññaṃ.

[PTS Page 349] [\q 349/]

1038. Vivantacchaddo 1- nusi sabbadassi
¥āṇaṃ nu te brahmaṇa bhiṃsarūpaṃ
Imāni me satta satāni atthi
Gaṇhāhi sabbāni dadāmi tuyahaṃ,
Tayā hi me jīvitamajja laddhaṃ
Athopi bhariyāyamakāsi sotthiṃ.

1039. Na paṇḍitā ventanamādiyanti
Citrāhi gāthāhi subhāsitāhi,
Itopi te brahme dadantu vittaṃ
Ādāya taṃ gaccha sakaṃ niketanti
7. Sattubhastajātakaṃ.

[PTS Page 352] [\q 352/]

1040. Ye me ahaṃ na jānāmi aṭṭhasena vaṇibbake,
Te maṃ saṅgamma yācanti kasmā maṃ tvaṃ na yācasi.

[PTS Page 353] [\q 353/]

1041. Yācako appiyo hoti yācaṃ addamappiyo,
Tasmābhantaṃ na yācāmi mā me viddesanā 2- ahu.

1. Vivaṭṭachādā - machasaṃ vivaṭṭacchado - syā 2. Videssanaṃ - syā machasaṃ
[BJT Page 276] [\x 276/]

1042. Yo ce yāvanajivāno kāle yāvaṃ na yācati,
Parañca puññā dhaṃseti antanāpi na jīvati.

1043. Yo ce yāvanajivāno kāle yāvaṃ na yācati,
Parañca puññaṃ labbheti antanāpi na jīvati.

1044. Na ve dissanti sappaññā disvā yācakamāgate,
Brahmacāri piyo mesi varataṃ bhaññamicchasi.

[PTS Page 354] [\q 354/]

1045. Na ve yācanti sappaññā dhīro veditumarahati, 1 uddissa ariyā tiṭṭhanti esā ariyānayācanā

[PTS Page 355] [\q 355/]

1046. Dadāmi te brāhmaṇa rohiṇinaṃ
Gamaṃ sahassaṃ saha puṅgavena,
Ariyo hi ariyassa kathaṃ na dajjā
Sutvāna gāthā tava dhammayuttāni.
8. Aṭṭhisenajātakaṃ.

[PTS Page 357] [\q 357/]

1047. Yattha veri nivasati 2- na vase tattha paṇḍito,
Ekarannaṃ dirantaṃ vā dukkhaṃ vasati verisu.

1048. Diso ce 3- lahucittassa posassa anuvidhiyyato,
Ekassa kapino hetu yuthasa anayo kato.

1049. Bālo capaṇḍitamāni yuthassa parihārako.
Sacittassa vasaṃ gananvā sayethāyaṃ 4- yathā kapi.

1050. Na sādhu balavā bālo yuthassa parihārako,
Abhito bhavati ñātinaṃ sakuṇānaṃva cetako 5-

1051. Dhīro ca balavā sudhu yuthassa parihārako,
Bito bhavati ñātinaṃ tidasānaṃ ca vāsavo,

1. Vidatumarahati - syā 2. Nivisati - machasaṃ 3. Ve - machasaṃ
4. Passethāyaṃ - machasaṃ 5. Veṭako - machasaṃ
Piṭavu 278
1052. Yo ca silañca paññañca sutañcattini passati,
Ubhinnamatthaṃ carati attano ca parassa ca.

1053. Tasmā tuleyyamattānaṃ silapaññāsutāmiva,
Gaṇaṃ vā parihare dhīro ekovāpi paribbajeti.
9. Kapijātakaṃ.

[PTS Page 359] [\q 359/]

1054. Dvāsantati gotama 1- puññakammā
Vasavattino jātijaraṃ atitā,
Ayamantimā vedagu brahmapatti 2-
Asmābhijappanti janā anekā.

[PTS Page 360] [\q 360/]

1055. Appaṃ hi etaṃ na hi dighamāyu
Yaṃ tvaṃ baka maññasi dighamāyu,
Sataṃ sahassānaṃ nirabbudānaṃ,
Āyuṃ pajānāmi tavāhaṃ brahme.

1056. Anantadassa bhagavāhamasmiṃ
Jātijaraṃ sokamupātivatto,
Kimme purāṇaṃ vatasilavattaṃ
Ācikkha me taṃ yamahaṃ vijaññaṃ.

1057. Yaṃ tvaṃ apāyesi bahu manusse
Pipāsite ghammani samparete,
Taṃ te purāṇaṃ vatasilavatataṃ
Suttappabuddhova anussarāmi.

[PTS Page 361] [\q 361/]

1058. Yaṃ phaṇikulasmiṃ janaṃ gahitaṃ
Amovayi gayhakaniyamānaṃ,
Taṃ te purāṇaṃ vatasilavattaṃ
Suttappabuddhova anussarāmi.

1059. Gaṅgāya sotasmiṃ gahitanāvaṃ
Luddena nāgena manussakappā,
Taṃ te purāṇaṃ vatasilavattaṃ
Suttappabuddhova anussarāmi.
1. Bhogotama - machasaṃ 2. Brāhmuppatti - machasaṃ

[BJT Page 280] [\x 280/]

1060. Kappo ca te baddhacaro ahosiṃ
Sambuddhimantaṃ vatinaṃ amaññaṃ, 1-
Taṃ te purāṇaṃ vatasilavannaṃ,
Suttappabuddhova anussarāmi.

[PTS Page 363] [\q 363/]

1061. Addhā pajānāsi mametemāyuṃ
Aññampi jānāsi tathāhi buddho,
Tathāhi tāyaṃ jalitānubhāvo
Obhāsayaṃ tiṭṭhati brahmalokanti.
10. Bakabrahmajākataṃ
Kukkuvaggo paṭhamo.
Tassuddānaṃ:
Varakaṇṇika cāpavaro sutano
Athagijjha sarohita macchavaro,
Puna paṇṇakasenakayāvanako
Athaveri sabrahma bakena dasa.

1. Sambuddhavantaṃ vatidaṃ amaññā - machasaṃ syā.

[PTS Page 367] [\q 367/]
Du [BJT Page 282] [\x 282/]

1062. Hitvā gāmasahassāni paripuṇṇāni soḷasa,
Koṭṭhāgārāni phitāni sannidhiṃdāni kubbasi.

1063. Hatvā gandhāravisayaṃ pahutadhanadhāniyaṃ,
Pasāyanitato 1- nikkhanto idhadāni pasāsasi.

1064. Dhammaṃ bhaṇāmi vedeha adhammo me na ruccati,
Dhammaṃ me bhaṇamānasasa na pāpamupalippati 2-

[PTS Page 368] [\q 368/]

1065. Ye kenaci vaṇeṇana pāro labhati ruppanaṃ,
Mahatthiyampi ce vācaṃ na taṃ bhāseyya paṇḍito.

1066. Kāmaṃ ruppatu va mā vā bhusaṃ vā vikiriyatu,
Dhamma me bhaṇamānassa na pāpamupalippati.

1067. No ce assa sakā badudhi vinayo vā susikkhito,
Vane andhamahisova 3- careyya bahuko jano.

1068. Yasmā ca panidhekacce ācārambhi 4- susikkhitā,
Tasmā vinitavinayā caranti susamāhitā’ti. .
1. Gandhārajākataṃ.

[PTS Page 373] [\q 373/]

1069. Antānaṃ saṅkamaṃ katvā yo sotthiṃ samatārayi,
Kiṃ tvaṃ tesaṃ kimo 5- tuyhaṃ honti ete 6- mahākapi.

1070. Rājāhaṃ issaro tesaṃ yuthassa parihārako,
Tesaṃ sokaparetānaṃ hitānaṃ te arindama.

1071. Ullaṅghayitvā 7- antānaṃ vissaṭṭha- 8 -dhaṇuno sataṃ,
Tato aparapādesu daḷhaṃ baddhaṃ latāguṇaṃ.

1072. Chinnabbhamiva vātetana nunto rukkhaṃ upāgamiṃ,
Sohaṃ appabhavaṃ tassa sākhaṃ hatthehi aggahiṃ.

1. Pasāsanato - pasāsanāto - vi, machasaṃ 2. Pāpamupalimpati - machasaṃ, syā
3. Vane andhamahiṃsova - machasaṃ, syā 4. Ārembhi - machasaṃ, syā
5. Kime - machasaṃ 7. Salaṃghayitvā - sulaṅghayitvā machasaṃ
8. Visaṭṭha - machasaṃ.

[BJT Page 284] [\x 284/]

1073. Taṃ maṃ viyāyataṃ santaṃ sākhāya ca latāya ca,
Samanukkamantā pādehi sotthiṃ sākhāmigā 1- gatā.

1074. Taṃ maṃ na tapate baddho vadho me na tapessati, sukhamāharitaṃ tesaṃ yesaṃ raṃjamakārayiṃ.

1075. Esā te upamā rāja atthasandassani katā,
Raññā raṭṭhassa yoggassa balassa nigamassa ca.
Sabbesaṃ 2- sukhametthabbaṃ khattiyena pajānatā’ti.
2. Mahākapijātakaṃ.

[PTS Page 380] [\q 380/]

1076. Ambāhamaddaṃ 3- vanamantarasmiṃ
Nilobhāsaṃ elinaṃ saṃvirūḷhaṃ,
Samaddasaṃ phalahetu vihaggaṃ
Taṃ disvā bhikkhācariyaṃ carāmi.

1077. Selaṃ sumaṭṭaṃ naravira 4- niṭṭhitaṃ
Nāri yugandhārayi appasaddaṃ,
Dutiyañca āgamma ahosi paddo
Taṃ disvā bhikkhācariyaṃ carāmi.

1078. Dijā 5- dijaṃ kuṇapamāharantaṃ
Ekaṃ samānaṃ bahukā samecca,
Āhārahetu paripātayiṃsu
Taṃ disvā bhikkhācariyaṃ carāmi.

1079. Usabhahamaddaṃ yuthassa majjhe
Calakakkuṃ vaṇṇabaluppannaṃ,
Tamaddasaṃ kāmahetu vitunnaṃ
Taṃ disvā bhikkhācariyaṃ carāmi.

[PTS Page 381] [\q 381/]

1080. Karaṇḍu 6- nāma kaliṅgānaṃ landhārānañca naggaji,
Nimirājā videhānaṃ pañcālānañca dummukho.
Ete raṭṭhāni hitvāna pabbajiṃsu akiñcanā.

1. Sābamigā - machasaṃ syā 2. Mato - machasaṃ sabbesaṃ sukha meṭṭhabbaṃ - machasaṃ syā 3. Ambābhavanamantarasmiṃ - machasaṃ 4. Naravidduniṭṭhitaṃ - machasaṃ 5. Dijādijā - machasaṃ dijādijānaṃ
6. Karaṇḍakokaliṅgānaṃ - machasaṃ.

[BJT Page 286] [\x 286/]

1081. Sabbeva me devasamā samāgatā
Aggi yathā pajjalito tathevime,
Ahampi ekova carissāmi bhaggavi
Hitvāna kāmāni yathodhikāni.

[PTS Page 382] [\q 382/]

1082. Ayameva kālo nahi añño atthi
Anusāsitā me na bhaveyya pacchā,
Ahampi ekova carissāmi bhaggava
Sakuṇiva muttā purisassa hatthā.

[PTS Page 383] [\q 383/]

1083. Āmaṃ pakkañca jānananti atho loṇaṃ aloṇikaṃ,
Tamahaṃ disvā pabbajiṃ careva tvaṃ carāmahanti
3. Kumbhakārajātakaṃ.

[PTS Page 386] [\q 386/]

1084. Ahañce daḷhadhammāya 1- vahanti nābhirādhayiṃ,
Nudanti urasi sallaṃ yuddhe vikkantacārini.

1085. Naha nūna rājā jānāti 2- mama vikkamaporisaṃ,
Saṅgāme sukataṃ tāni dutavippahitāni ca.

1086. Sānunāhaṃ marissāmi abandhu aparāyini, 3-
Tadāhi kumbhakārassa dinnā chakaṇahārikā.

[PTS Page 388] [\q 388/]

1087. Yāvatāsiṃsati 4- poso tāvadeva paviṇati,
Atthāpāye jahanti naṃ oṭṭhavyādhiṃva khattiyo.

1088. Yo pubbe katakalyāṇo katattho nāvakhujjhati,
Atthā tassa palujjanti ye honti abhipatthitā.

1. Ahaññaca daḷhadhammassa - machasaṃ 2. Rājānajāyanti - machasaṃ, syā
3. Aparādhiti - machasaṃ 4. Yāvatā sisati - machasaṃ

[BJT Page 288] [\x 288/]

1089. Yo pubbe katakalyāṇo katattho manukhujjhati,
Atthā tassa paluvaḍḍhanti ye honti abhipatthitā.

1090. Taṃ vo vadāmi bhaddaṃ 1- vo yāvanetattha samāgatā,
Sabbe kataññuno hotha ciraṃ saggamhi ṭhassathāti. 2-
4. Daḷhadhammajākataṃ

[PTS Page 389] [\q 389/]

1091. Yo maṃ pure vaccudeti araññe daramāyati, 3-
So na dissatimātaṅgosomadatto kuhiṃ gato.

1092. Ayaṃ vā so mato seti allapiṅkaṃva chijjito,
Bhumyā nipatito seti amarā vata+ kuñajaro.

[PTS Page 390] [\q 390/]

1093. Anagāriyupetassa vippamuttassa cetaso,
Samaṇassa na taṃ sādhu yaṃ petamanusocasi.

1094. Saṃvāsena bhave sakka manussassa migassa vā,
Hadaye jāyati pemaṃ taṃ na sakakā asovituṃ.

1095. Mataṃ marisasaṃ rodanti ye rudanti lapanti ca,
Tasmā tvaṃ isi mārodi roditaṃ moghagamāsu hanto.

1096. Kanditena have brahme mato peto samuṭṭhabhe,
Sabbe saṅgamma rodāmi aññamaññassa ñātake.

1097. Ādintaṃ vata maṃ mantaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.

1098. Abbahi vata me mallaṃ sokaṃ bhadayanissitaṃ,
Yo me sokaparetassa puttasokaṃ apānudi.

[PTS Page 391] [\q 391/]

1099. Sohaṃ abbūḷhasallosmi vitasoko anāvilo,
Na socāmi na rodāmi tava sutvāna vāsavā’ti.
5. Somadattajātakaṃ.

1. Bhaddante - machasaṃ 2. Vasathāti - machasaṃ 3. Māyato - machasaṃ
+ Amarāvatātimato vata amaritipi pāṭho aṭṭhakathā.

[PTS Page 393] [\q 393/]
[BJT Page 290] [\x 290/]

1100. Kāḷāni kesāni pure abhesuṃ
Jātāni sisambhi yathāpadese,
Tānajja setāni susima disvā
Dhammaṃ cara brahmacariyassa kālo.

[PTS Page 394] [\q 394/]

1101. Mameva deva palitaṃ na tuyhaṃ
Mameva sisaṃ mama uttamaṅgaṃ,
Atthaṃ karissanti musā abhāṇiṃ 1-
Ekāparādhaṃ khama rājaseṭṭha.

1102. Daharo tuvaṃ dassaniyosi rāja
Paṭhamuggato hohi yathā kaḷiro,
Rajjañca kārehi mamaṃ ca passa
Mā kālikaṃ anudhāvi rajinda.

[PTS Page 395] [\q 395/]

1103. Passāmi vohaṃ dahari kumāriṃ
Sāmaṭṭhapassaṃ sutanuṃ sumajjhaṃ,
Kāḷāpavāḷāva 2- pavellamānā
Palobhayantiva naresu gacchati.

1104. Tamena passāmi parena nāriṃ
Asitikaṃ nāvutikaṃva jaccā,
Daṇḍaṃ gahetvāna pavedhamānaṃ
Gopāṇasībhoggasamaṃ carantiṃ.

[PTS Page 396] [\q 396/]

1105. Sohaṃ tamevānuvicintayanto
Eko sayāmi sayanassa majjhe,
Ahampi evaṃ iti pekkhamāno
Na gehe rame brahmacariyassa kālo.

1106. Rajjuvālambani cesā yā gehe vasato rati,
Etampi chetvāna vajatti dhīrā
Anapekkhito kāmasukhaṃ pahāyā’ti.
6. Susimajātakaṃ.

1. Abhāsiṃ - machasaṃ 2. Kāḷappavāḷāca - machasaṃ kālappallacāva - syā

[PTS Page 398] [\q 398/]
[BJT Page 292] [\x 292/]

1107. Ahaṃ dasasataṃ vyāmaṃ uragamādāya māgato,
Tañca mañca mahākāyaṃ dhārayaṃ nappavedhasi.

1108. Atha imaṃ khuddakaṃ pakkhiṃ appamaṃsataraṃ mayā,
Dhārayaṃ vyādhase hito kamatthaṃ koṭisimbali.

1109. Maṃsabhakkho tuvaṃ rāja balahakkho ayaṃ dijo,
Ayaṃ nigrodha khijāni pilakkhadumbarāni ca
Assatthāni ca bhakkhetvā khandhe me odahissati.

1110. Te rukkhā saṃvirūhanti mama passe nivātajā,
Te pariyonanadhissanti arukkhaṃ maṃ karisasare.

[PTS Page 399] [\q 399/]

1111. Santi aññepi rukkhāse mulino khandhino dumā,
iminā sakuṇajātena bījamāharitvā hatā.

1112. Ajjhārūḷhābhivaḍḍhanti 1- buhmantampi vanaspatiṃ, 2-
Tasmā rāja pavedhāmi sampassaṃ nāgataṃ bhayaṃ.

1113. Aṅkayye saṅkitabbāni rakkheyyānāgetaṃ bhayaṃ.
Anāgatabhayā dhīro ubho loke avekkhatiti.
7. Koṭisimbalijātakaṃ.

[PTS Page 401] [\q 401/]

1114. Rājā apucchi 3- vidhuraṃ dhammakāmo yudhiṭṭhilo,
Api brāhmaṇa jānāsi ko eko bahu socati.

1115. Buhmaṇo ajayuthena bahutedho 4- vane vasaṃ,
Dhumaṃ akāsi vāseṭṭhā 5- rattindivamatandito.

1116. Tassa taṃ dhumagandhena sarabhā makasadditā, 6-
Vassāvāsaṃ upagañchuṃ dhumakārissa santike.

1. Ajjhārūhāni vaḍḍhanti - syā 2. Vanappati - machasaṃ, syā
3. Āpucchi - machasaṃ 4. Bahutejo bahuteno - syā
5. Vāsiṭṭhi - machasaṃ 6. Makasaṭṭitā - machasaṃ

[BJT Page 294] [\x 294/]

1117. Sarabhesu manaṃ katvā ajāyo nāvakhujjhatha,
Āgacchanti vajanti vā tassa tā vinassuṃ ajā.

[PTS Page 402  [\q 402/]     1118.] Sarabhā ca sarade kāle pahinamakase vane,
Pāvisuṃ giriduggāni nadinaṃ pabhavāni ca.

1119. Sarabhe ca gate disvā ajā ca vibhavaṃ gatā,
Kiso ca vivaṇṇo āsi paṇḍurogi ca brāhmaṇo.

1120. Evaṃ yo saṃniraṃkatvā āgantuṃ kurute piyaṃ,
So eko bahu socati dhumakāriva brāhmaṇoti.
8. Dhumakārijātakaṃ.

[PTS Page 404] [\q 404/]

1121. Kodha jāgarataṃ sutto kodho suttesu jāgaro,
Ko mametaṃ 1- vijānāti ko taṃ paṭibhaṇāti me.

1122. Ahaṃ jāgarataṃ sutto ahaṃ suttesu jāgaro,
Ahametaṃ vijānāmi ahaṃ paṭibhaṇāmi te.

1123. Kathaṃ jāgarataṃ sutto kathaṃ suttesu jāgaro,
Kathaṃ etaṃ vijānāsi kathaṃ paṭibhaṇāsi me.

1124. Ye dhammaṃ nappajānanti saṃyamoti damoti ca,
Tesu suppamānesu ahaṃ jaggāmi devate.

1125. Yesaṃ rāgo ca doso ca avijjā ca virājitā,
Tesu jāgaramānesu ahaṃ suttosmi devate.

1126. Evaṃ jāgarataṃ sutto evaṃ suttesu jāgaro,
Evametaṃ vijānāsi evaṃ paṭibhaṇāsi te.

[PTS Page 405] [\q 405/]

1127. Sādhu jāgarataṃ sutto sādhu suttesu jāgaro,
Sādhu metaṃ vijānāsi sādhu paṭibhaṇāsi meti.
9. Jāgarajātakaṃ.
1. Kodhametaṃ - machasaṃ kometaṃnu - syā.

[PTS Page 408] [\q 408/]
[BJT Page 296] [\x 296/]

1128. Na kiratthi anomadassisu
Pāricariyā buddhesu aṃjikā, 1-
Sukkhāya aloṇikāya ca
Passa phalaṃ kummāsapiṇḍiyā.

1129. Hatthigavāssā ca me 2- bahu
Dhanadhaññaṃ paṭhavi ca kevalā,
Nāriyo cimā accharūpamā
Passa phalaṃ kummāsapiṇḍiyā.

[PTS Page 410] [\q 410/]

1130. Abhikkhaṇaṃ rājakuñjara
Gāthā bhāsasi kosalādhipa,
Pucchāmi taṃ raṭṭhavaḍḍhana
Bāḷhaṃ pitimano pabhāsasi.

[PTS Page 411] [\q 411/]

1131. Imasmiṃ yeva nagare kule aññatare ahuṃ,
Parakammakāro āsiṃ bhatako silasaṃvuto.

1132. Kammāya nikkhamantāhaṃ caturo samaṇe addasaṃ.
Ācārasilasampanne sitibhute anāsave.

1133. Tesu cittaṃ pasasādetvā nisidetvā paṇṇasanthate,
Adāsiṃ buddhānaṃ kummāsaṃ pasanno sehi pāṇihi.

1134. Tassa kammassa kusalassa idaṃ me edisaṃ 3- phalaṃ,
Anuhomi idaṃ rajjaṃ phītaṃ dharaṇimuttamaṃ.

[PTS Page 412] [\q 412/]

1135. Dada bhuñja ca mā ca pamādo 4-
Cakkaṃ vantaya kosalādhipa,
Mā rāja adhammiko ahu
Dhammaṃ pālaya kosalādhipa.

1136. Sohaṃ tadeva punappunaṃ
Vaṭumaṃ ācarissāmi sobhane,
Ariyācaritaṃ sukosale
Arahanto me manāpā passituṃ.

1. Appakā - machasaṃ 2. Cime - machasaṃ 3. Īdisaṃ - machasaṃ
4. Dadaṃ bhuñja māca pamādo - machasaṃ

[PTS Page 413] [\q 413/]

[BJT Page 298] [\x 298/]

1137. Devi viyaccharūpamā
Majjhe nārigaṇasa hobhasi,
Kiṃ kammamakāsi bhaddakaṃ
Tenāsi vaṇṇavati sukosale.

1138. Ambaṭṭhakulassa khattiya
Dāsyāhaṃ parapessiyā ahuṃ,
Saññatā dhammajivini
Silavati ca apāpadassanā.

1139. Uddhaṭabhattaṃ ahaṃ tadā caramānassa adāsiṃ bhikkhuno,
Vittā sumanā sayaṃ ahaṃ
Tassa kammassa phalaṃ mamedisa’nti.
10. Kummāsapiṇḍajātakaṃ.

[PTS Page 418] [\q 418/]

1140. Āgagamissati me pāpaṃ āgamissati me bhayaṃ,
Tadā hi calitā sākhā manussena migena vā.

[PTS Page 419] [\q 419/]

1141. Bhiruyā nūna me kāme avidūre vasantiyā,
Karissati kisaṃ paṇḍuṃ sāva sākhā parantapaṃ.
1142. Socayissati maṃ kantā gāme vasamaninditā,
Karissati kisaṃ paṇḍuṃ sāva sākhā parantapaṃ.

1143. Tayā maṃ hasitāpaṅgi 1- mihitāni 2- bhaṇitāni ca,
Kisaṃ paṇḍuṃ karissanti sāva sākhā parantapaṃ.

[PTS Page 420] [\q 420/]

1144. Āgamā nūna so saddo asaṃsi nūna so tava,
Akkhātaṃ nūna taṃ tena yotaṃ sākhamakampiyī.

1. Asitā paṅga - machasaṃ 2. Mitāni hitāni - machasaṃ.

[BJT Page 300] [\x 300/]

1145. Idaṃ kho tvaṃ samāgamma mama bālassa cintitaṃ,
Tadāhi calitā sākhā manussena migena vā.

1146. Tatheva tvaṃ avedesi avañci pitaraṃ mama,
Hanatvā sākhāhi chādento āgamissati me bhaya’nti.
11. Parantapajātakaṃ.

Gandhāravaggo dutiyo

Tassuddānaṃ:
Varagāma mahākapi bhaggava ca
Daḷhadhamma sakuñajara kesavaro,
Urago vidhuro puna jāgaratā
Atha kosalādhipa parantapena ca.

Sattakanipātaṃ niṭṭhitaṃ.

Tatra vagguddānaṃ:
Atha santa nipātambhi vaggaṃ me bhaṇato suṇa,
Kukku ca puna gandhāro dve va muttā mahesinā.