[CPD Classification 2.5.10]
[PTS Vol J - 3] [\z J /] [\f III /]
[BJT Vol J - 1] [\z J /] [\w I /]
[PTS Page 425] [\q 425/]
[BJT Page 302] [\x 302/]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Paṭhamo bhāgo)
Namo tassa bhagavato arahato sammā sambuddhassa.

Aṭṭhakanipātaṃ

1147. Odātavatthā suci allakesā
Kaccāni kiṃ kumbhimadhissayitvā,
Piṭṭhā tilā dhovasi taṇḍulāni
Tilodano hohiti 1- kissa hetu.

1148. Na kho ayaṃ brahmaṇa bhojanatthā
Tilodano hohiti sādhupaññā,
Dhammo mato tassa bahutamajja 2-
Ahaṃ karissāmi susānamajjhe.

[PTS Page 426] [\q 426/]

1149. Anuvicca kaccāni karohi kiccaṃ
Dhammo mato konu tavetasaṃsi,
Sahassanetto atulānubhāvo
Na miyati 3- dhammavaro kadāvi.

1150. Daḷhappamāṇaṃ 4- ettha brahme
Dhammo mato natthi mamettha kaṅkhā,
Ye yevadāni pāpā bhavanti
Te tevadāni sukhitā bhavanti.

1151. Suṇisā hi mayhaṃ viñajhā ahosi
Sā maṃ vadhitvāna vijāyi puttaṃ,
Sādāni sabbassa kulassa issarā
Ahaṃ panambhi apaviddhā ekikā.

1152. Jivāmi vohaṃ nāhaṃ matosmi 5-
Taveva atthāya idhāgatosmi,
Yā taṃ vadhitvāna vijāyi puttaṃ
Sahāva puttena karomi bhasmaṃ.

[PTS Page 427] [\q 427/]

1153. Etañca 6- te ruccati devarāja
Mameva atthāya idhāgatosi,
Ahañca putto suṇisā ca nattā
Sammodamānā gharamāvaseva.

1. Hehiti - machasaṃ 2. Bahunamajjā - bahutanamajja - syā bahuttamajja - machasaṃ
3. Miyyati - machasaṃ 4. Daḷha pamāṇaṃ - machasaṃ 5. Na matohamasmi - machasaṃ
6. Evañca - machasaṃ, syā
[BJT Page 304] [\x 304/]

1154. Etañca te ruccati kātiyāni
Bhatāpi santā na jahāsi dhammaṃ,
Tuñca putto suṇisā ca nattā
Sammodamānā gharamāvasetha.

1155. Sā kātiyāni suṇisāya saddhiṃ
Sammodamānā gharamāvasitvā,
Sutto ca nattā ca upaṭṭhahiṃsu
Devānamindena adhiggahitā’ti.
1. Kaccānijātakaṃ.

[PTS Page 430] [\q 430/]

1156. Idaṃ pure ninnamāhu bahumacchaṃ mahodikaṃ, 1-
Āvaso bakarājassa pettikaṃ bhavanaṃ mama
Tyajja hekena 2- yāpema okaṃ 3- na vijabhāmase.

1157. Ko dutiyaṃ asialassa 4- bandhurassakkhi 5- bhejjati,
Ko me putte kulāvakaṃ mañca sotthiṃ karissati.

[PTS Page 431] [\q 431/]

1158. Sabbā parikkhatā pheggu yāva tassā gati ahu,
Khiṇabhakkho mahārāja sāre na ramati ghuṇo.

[PTS Page 432] [\q 432/]

1159. Sā nutāhaṃ ito gantvā rañño muttā nivesanā,
Antānaṃ ramayissāmi dumasākhāniketiti.

1160. So nunāhaṃ ito gantvā rañño mutto nivasanā,
Aggo dakāni pivissāmi 6- yuthassa purato vajaṃ.

1161. Taṃ maṃ kāmehi sampannaṃ rattaṃ kāmesu mucchitaṃ
Ānayi harato 7- luddo bāhiko haddamatthu te

[PTS Page 433  [\q 433/]     1162.] Andhakāratimisāyaṃ tuṅge uparipabbate,
Sā maṃ saṇhena mudunā mā pādaṃ khaṇiyasmati.

[PTS Page 434] [\q 434/]

1163. Asaṃsayaṃ jātikhayantadassi
Na gabbhaseyyaṃ punarāvajissaṃ,
Ayaṃ hi me antimā gabbhaseyyā
Khiṇo me saṃsāro punabbhavāyā’ti.
2. Aṭṭhasaddajātakaṃ.

1. Mahodakaṃ - machasaṃ syā 2. Hiṅgena - machasaṃ, syā 3. Okkanataṃ na jahāmase - machasaṃ 4. Asilissa - machasaṃ
5. Kandharassakkhi hindati - machasaṃ 6. Pisasāmi - machasaṃ 7. Vanato - machasaṃ

[PTS Page 437] [\q 437/]
[BJT Page 306] [\x 306/]

1164. Idaṃ suvaṇṇakāyuraṃ muttā veḷuriyā bahu, sabbaṃ harassu bhaddatte mañca dāsiti sāvaya.

1165. Oropayasu kalyāṇi mā 1- bahuṃ paridevasi,
Na cāhaṃ abhijānāmi ahanatvā 2- dhanamāhataṃ.

1166. Yato sarāmi attānaṃ yato pattosmi viññutaṃ,
Na cāhaṃ 3- abhijānāmi aññaṃ piyataraṃ tayā.

1167. Ehi taṃ upaguhissaṃ 4- karissañca padakkhiṇaṃ,
Na hi dāni putā atthi mama tuyhañca saṅgamo.

[PTS Page 438] [\q 438/]

1168. Na hi sabbesu ṭhānesu puriso hoti paṇḍito,
Itthipi paṇḍitā hoti tattha tattha vivakkhaṇā.

1169. Na hi sabbesu ṭhānesu puriso hoti paṇḍito,
Itthipi paṇḍitā hoti lahumatthavicintikā.

1170. Lahuñca vata khippañca nikaṭṭhe samacetayi,
Migaṃ puṇṇāya tenevaṃ sulasā sattukaṃ vadhi.

1171. Yodha uppatiṃ atthaṃ na khippamanukhujjhati,
So haññati mandamati corova girigabbhare.

1172. Yo ca uppatitaṃ atthaṃ khippameva nibodhati,
Muccate 5- sattu sambādhā sulasā sattukāmivāti.
3. Sulasājātakaṃ.

[PTS Page 441] [\q 441/]

1173. Bhusa kiṃ kuddhoti avekkhiyāna
Na tāvadaṇḍaṃ paṇayeyya issaro,
Aṭṭhānaso appatirūpamattano 7-
Parassa dukkhāni bhusaṃ udiraye.

1. Bāḷhaṃ - machasaṃ 2. Ahanatvā - machasaṃ 3. Nevāhaṃ - machasaṃ
4. Upaguyhissaṃ - machasaṃ 5. Muñcate - machasaṃ 6. Bhusampi - machasaṃ 7. Appaṭi - machasaṃ, syā.

[BJT Page 308] [\x 308/]

1174. Yatova jāneyya pasādamattano
Atthaṃ niyuñjeyya parassa dukkataṃ, 1-
Tadāyamatthoti sayaṃ avekkhiya
Athassa daṇḍaṃ sadisaṃ nivesaye.

1175. Na cāpi jhāpeti paraṃ na attatanaṃ 2-
Amucchito yo nayate nayānayaṃ,
Yo daṇḍadhāro bhavatidha issaro
Samaṇṇagutto siriyā na dhaṃsati.

1176. Yo khattiyā se 3- anisammakārino
Paṇenti daṇḍaṃ sahasā pamucchitā, 4-
Avaṇṇasaṃyuttā 5- jahanti jīvitaṃ
Ito vimuttāpi ca yanti duggatiṃ

[PTS Page 442] [\q 442/]

1177. Dhamme ca ye ariyapavedite 6- ratā
Anuttarā te vacasā manasā kammanā ca, 7-
Te santisoraccasamādhisaṇṭhitā
Vajanti lokaṃ dubhayaṃ tathāvidhā.

1178. Rājāhamasmi narapamadāna 8- missaro
Sacepi kujjhāmi ṭhapemi attanaṃ, 9-
Nisedhayanto janataṃ tathāvidhaṃ
Paṇemi daṇḍaṃ anukampa yoniso.

[PTS Page 443] [\q 443/]

1179. Siri calakkhi ca 10- tameva khattiya
Janādhipa mā vijahi kudācanaṃ,
Akkodhano niccapasannacitto
Anigho 11- tuvaṃ vasassatāni pālaya.

1180. Guṇehi etehi upeta khattiya
Ṭhitamariyavatti suvaco akodhano,
Sukhī anuppiḷa 12- pasāsa mediniṃ
Ito vimuttopi ca yāhi suggatiṃ.

1. Dukkaṭaṃ - machasaṃ syā 2. Parampi attānaṃ - machasaṃ 3. Khatatiyā - machasaṃ 4. Mucchitā - machasaṃ 5. Avaṇanayutatāca - machasaṃ 6. Ariyapapavedite - machasaṃ, syā 7. Kammunā - machasaṃ, syā 8. Pamudāṇaṃ - machasaṃ, syā 9. Attānaṃ - machasaṃ 10. Siriñcalakkhiñca - machasaṃ 11. Anigeghā - machasaṃ 12. Anuppiḷaṃ sabha - syā machasaṃ

[BJT Page 310] [\x 310/]

1181. Evaṃ sunitena subhāsitena
Dhammena ñāyena upāyaso nayaṃ,
Nibbāpaye saṃkhuhitaṃ mahājanaṃ.
Mahāva megho salilena medininti.
4. Sumaṅgalajatakaṃ.

[PTS Page 447] [\q 447/]

1182. Aṅgārajātā paṭhavi kukkulānugatā mahī,
Atha gāyasi vattāni na taṃ tapati ātapo.

1183. Uddhaṃ tapati ādicco adho tapati vālukā, 1-
Utha gāyasi vattāni na taṃ tapati ātapo.
1184. Na maṃ tapati ātāpo ātappā 2- tapayanti maṃ.
Atthā hi vividhā rāja te tapanti ātapo.

[PTS Page 450] [\q 450/]

1185. Addasaṃ kāma te mulaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hohisi 3-

1186. Appāpi kāmā na alaṃ bahuhipi na tappati, ahahā bālalapanā 4- paṭivijjhetha jaggato.

1187. Appassa kammassa phalaṃ mama yidaṃ
Udayo ajjhagamā 5- mahattapattaṃ,
Suladdhalābhā vata māṇavassa
Yo pabbaji kāmarāgaṃ pahāya.

[PTS Page 452] [\q 452/]

1188. Tapasā pajahanti pāpakammaṃ
Tapasā nahāpitakumbhakārabhāvaṃ,
Tapasā abhibhuyya gaṅgamāla
Nāmenālapasajja brahmadattaṃ.

1. Vāḷukā - machasaṃ 2. Ātapā - machasaṃ 3. Hehisi - machasaṃ syā
4. Ahāhābālalāpanā - machasaṃ ahobālānalapanā - syā asātābālalāpanā - machasaṃ 5. Ajjhāgamā - machasaṃ

[PTS Page 453] [\q 453/]
[BJT Page 312] [\x 312/]

1189. Sandiṭṭhikameva 1- passatha
Khanti soraccassa ayaṃ vipāko,
Yo sabbajanassa vandito
Taṃ vandāma sarājikā samaccā.

1190. Mā kiñci avacuttha 2- gaṅgamālaṃ
Muniṃ 3- monapathesu sikkhamānaṃ,
Eso hi atari aṇṇavaṃ
Yaṃ taritvā vicaranti vitasokā’ti.
5. Gaṅgamālajātakaṃ.

[PTS Page 456] [\q 456/]

1191. Dhammo have hato hanti nāhato hanti kiñcanaṃ,
Tasmā hi dhammaṃ na hane mā 4- taṃ dhammo hato hati.

[PTS Page 457] [\q 457/]

1192. Alikaṃ bhāsamānassa apakkamanti devatā,
Putikañca mukhaṃ vāti sakaṭṭhānā ca dhaṃsati.
Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare.

1193. Sace hi saccaṃ bhaṇasi hohi rāja yathā pure,
Musā ce bhāsase rāja bhumiyaṃ tiṭṭha cetiya.

[PTS Page 458] [\q 458/]

1194. Akāle vassati tassa kāle tassa na vassati,
Yo jānaṃ pucchito pañcaṃ aññathā naṃ viyākare.

1195. Sace hi saccaṃ bhaṇasi hohi rāja yathā pure,
Musā ce bhāsase rāja bhumiyaṃ pavisa cetiya.

1196. Jivhā tassa dvidhā hoti uragasseva disampati,
Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare.

1197. Sace hi saccaṃ bhaṇasi hohi rāja yathā pure,
Musā ce bhāsase rāja bhiyyo pavisa cetiya.

[PTS Page 459] [\q 459/]

1198. Jivhā tassa na bhavati macchasseva disampati,
Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare.

1. Amma passatha - machasaṃ 2. Vuttha - machasaṃ 3. Muninaṃ - machasaṃ, syā 4. Tvaṃ - machasaṃ

[BJT Page 314. [\x 314/]     ]
1199. Sace hi saccaṃ bhaṇasi hohi rāja yathāpure,
Musā ce bhāsase rāja bhiyyo pavisa cetiya.

1200. Thiyova 1- tassa jāyanti na pumā jāyare kule,
Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare.
1201. Sace hi saccaṃ bhaṇasi hohi rāja yathāpure,
Musā ce bhāsase rāja bhiyyo pavisa cetiya.

1202. Puttā tassa na bhavanti pakkamanti disodisaṃ,
Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare.

1203. Sacehi saccaṃ bhaṇasi hohi rāja yathāpure,
Musā ce bhāsase rāja bhiyyo pavisa cetiya.

[PTS Page 461] [\q 461/]

1204. Sarājā isinā satto 2- antalikkhe 3- caro pure,
Pāvekkhi paṭhaviṃ cecco 4- hinatto attapariyāyaṃ.

1205. Tasmāhi chandāgamanaṃ nappasaṃsanti paṇḍitā,
Aduṭṭhacitto bhāseyya giraṃ saccupasaṃhita’nti.
6. Cetiyajātakaṃ.

[PTS Page 464] [\q 464/]

1206. Yo indriyānaṃ kāmena vasā nārada gacchati,
So pariccajujuho loke jivantova visusasti.

1207. Sukhassānantaraṃ dukkhaṃ dukkhassānantaraṃ sukhaṃ,
Sosi 5- patto sukhā dukkhaṃ pāṭikaṅkha varaṃ sukhaṃ.

[PTS Page 465] [\q 465/]

1208. Kicchakāle kicchisaho yo kicchaṃ nānuvattati.
Sa kicchantaṃ sukhaṃ dhīro yogaṃ samadhigacchati.

[PTS Page 466] [\q 466/]

1209. Naheva kāmāna kāmā nātatthāna natthakāraṇā,
Na 6- katañca niraṅkatvā dhammā cavitumarahasi.

1. Thiyo tassa pajāyanti - vi machasaṃ 2. Patto - syā patto - machasaṃ
3. Antalikkhavaro - machasaṃ 4. Jacco - machasaṃ
5. Sopi patto sukha dukkhaṃ - syā sopi patto sukhaṃ dukkhaṃ, sopi patto sukhā dukkha - machasaṃ 6. Nakañca niraṅkatvā - nārada.

[BJT Page 316] [\x 316/]

1210. Dukkhaṃ gahapati sādhura1 saṃvibhajjañca bhojanaṃ,
Abhāso atthalābhesu atthabyāpatti abyatho3.

1211. Ettāva tesaṃ4 paṇḍiccaṃ asito devalo bravi,
Nayito5 kiñci pāpiyo indriyānaṃ vasaṃ vaje.
[PTS Page 468] [\q 468/]

1212. Amittānaṃva hatthatthaṃ siva pappoti māmiva,
Kammaṃ vijjañca dakkheyyaṃ vivāhaṃ sīlamaddavaṃ.
1213. Ete ca yase hāpetvā nibbatto6 sehi kammehi,
Sohaṃ sahassa jinova abandhu aparāyaṇo.
Ariyadhammā atikkanto7 yathā peto tathevahaṃ.

1214. Sukhakāme dukkhāpetvā āpannosmi padaṃ imaṃ,
So sukhaṃ nādhigacchāmi cito bhānumatāmivā8ti.

7. Indirayajātakaṃ.

[PTS Page 471] [\q 471/]

1215. Ādittasmiṃ agārasmiṃ yaṃ nīharati bhājanaṃ,
Taṃ tassa hoti atthāya no ca yaṃ tattha ḍayhati.

1216. Evamādipito loko jarāya maraṇena ca,
Nīharetheva dānena dinnaṃ hoti sunīhataṃ

[PTS Page 472] [\q 472/]

1217. Yo dhammaladdhassa dadāti dānaṃ
Uṭṭhānaviriyādhigatassa jantuno9,
Atikkamma so vetaraṇiṃ yamassa
Dibbāni ṭhānāni upeti macco.

1218. Dānañca yuddhañca samānamāhu
Appāpi santā bahuke jinanti,
Appampi ce saddahāno dadāti
Teneva so hoti sukhī parattha.

-------------
1. Dakkhaṃ gahapati - sādhu - machasaṃ.
2. Saṃvibhajañca - machasaṃ.
3. Avyatho - machasaṃ.
4. Chatatāva tetaṃ - machasaṃ.
5. Natthi tā - nassito - machasaṃ.
6. Nippatto - machasaṃ.
7. Apakkanto - machasaṃ.
8. Ṭhīto bhānumatā miva - machasaṃ.
9. Jantu - machasaṃ.

[BJT Page: 318 [\x  318/]     ]
1219. Viceyyadānaṃ sugatappasatthaṃ1
Ye dakkhiṇeyyā idha jīvaloke
Etesu dinnāni mahappalāni
Bījāni vuttāni yathā sukhette.

1220. Yo pāṇabhūtāni aheṭhayaṃ caraṃ
Parūpavādā na karoti pāpaṃ,
Hīruṃ pasaṃsanti na hi tattha sūraṃ
Bhayā hi santo na karonti2 pāpaṃ.

1221. Hīnena brahmacariyena khattiyaṃ upapajjati,
Majjhimena ca devattaṃ uttamena visujjhati

[PTS Page 473] [\q 473/]

1222. Addhāhi dānaṃ bahudhā pasatthaṃ3
Dānā ca kho dhammapadaṃ ca seyyo,
Pubbevahi pubbatare ca santo
Nibbānamevajjhagamuṃ sapaññāti.

8. Ādittajātakaṃ.

[PTS Page 477] [\q 477/]

1223. Gaṅgā kumudinī santā saṅkhavaṇṇā ca kokilā,
Jambu tālaphalaṃ dajjā atha nūna tadā siyā.

1224. Yadā kacchapalomānaṃ pāvāro tividho siyā,
Hemantikaṃ pāpuraṇaṃ atha nūna tadā siyā.

1225. Yadā makasadāṭhānaṃ aṭṭālo sukato siyā,
Saggassā rohaṇatthā atha nūna tadā siyā.

1227. Yadā sisseṇimāruyha candaṃ khādeyyuṃ mūsikā,
Rāhuñca paripāteyyuṃ atha nūna tadā siyā.

---------------
1. Sugatappasaṭṭhaṃ-machasaṃ.
2. Na karoti-machasaṃ.
3. Pasaṭṭhaṃ-machasaṃ.

[BJT Page: 320 [\x  320/]     ]
1228. Yadā surāghaṭaṃ pītvā makkhīkā gaṇacārinī,
Aṅgāre vāsaṃ kappeyyuṃ atha nūna tadā siyā.

1229. Yadā bīmboṭṭhasampanno gadrabhā sumukho siyā,
Kusalo naccagītassa atha nūna tadā siyā.

1230. Yadā kākā ulūkā1 ca mantayeyyuṃ rahogatā,
Aññamaññaṃ pihayeyyuṃ2 atha nūna tadā siyā.

[PTS Page 478] [\q 478/]

1231. Yadā pulasa pattānaṃ3 chattaṃ thīrataraṃ siyā,
Vassassa paṭighātāya atha nūna tadā siyā.

1232. Yadā kuthaṅko4 sakuṇo pabbataṃ gandhamādanaṃ,
Tuṇḍenādāya gaccheyya atha nūna tadā siyā.

1233. Yadā sāmuddikaṃ nāvaṃ sayantaṃ savaṭākataraṃ5.
Ceṭo ādāya gaccheyya atha nūna tadā siyāti.

9. Aṭṭhānajātakaṃ.

[PTS Page 480] [\q 480/]

1234. Khamanīyaṃ yāpanīyaṃ kacci mātula te sukhaṃ,
Sukhaṃ te ammā avaca sukhakāmā hi te mayaṃ.

1235.Naṅguṭṭhaṃ me avakkamma6 heṭhayitvāna7 phaḷike,
Sājja mātulavādena muñcitabbā nu maññasi.

1236. Puratthā nisinnosi ahaṃ taṃ8 mukhamāgatā,
Pacchito tuyha naṅguṭṭhaṃ kathaṃ khohaṃ avakkamiṃ9.

[PTS Page 481] [\q 481/]

1237. Yāvatā caturo dīpā sasamuddā sapabbatā,
Tāvatā mayha naṅguṭṭhaṃ kathaṃ kho tvaṃ vivajjayi.

----------------
1. Uluṅkā-machasaṃ.
2. Vihareyyu-machasaṃ.
3. Palāsamulāla-machasaṃ.Syā.
4. Kulako-machasaṃ.Kurāro syā.
5. Sapaṭākāraṃ-machasaṃ.
6. Apakkamma-machasaṃ.Syā.
7. Poṭhayitvāna-machasaṃ.
8. Te-machasaṃ.
9. Apakkami-machasaṃ avakkami-syā.

[BJT Page: 322 [\x  322/]     ]
1238. Pubbevametaṃ akkhaṃsu1 mātāpitā ca bhātaro,
Dīghaṃ duṭṭhassa naṅguṭṭhaṃ samhi2 vehāsayāgatā.3

1239. Tañca disvāna āyantiṃ antalikkhasmiṃ phaḷike4,
Migasaṅgho palāyittha bhakkho me nāsito tayā.

1240. Icceva vilapantiyā eḷikiyā ruhaṃghaso,
Galakaṃ anvāvamaddi natthi duṭṭhe subhāsitaṃ.

1241. Neva duṭṭhe nayo atthi na dhammo na subhāsitaṃ,
Nikkamaṃ duṭṭhe yujjetha5 so ca sabhi na rajjatīti.

10. Dīpijātakaṃ.

Kaccānivaggā paiṭhamo.

Tassuddānaṃ:
Parisuddhāmanāvilāvatthadharā
Bakarājassa kāyuraṃ daṇṭhāvaro,
Athaaṅgāracetiyadevilina
Atha ādittagaṅkādaseḷakināti.

Aṭṭhakanipātaṃ niṭṭhitaṃ.

-------------------
1. Makkhīsu-machasaṃ.
2. Sāmha-machasaṃ.Syā.
3. Vebhāsayaṃ-machasaṃ.
4. Eḷakī-machasaṃ.Eḷigī-syā.
5. Yujetha-machasaṃ.Syā.