[CPD Classification 2.5.10]
[PTS Vol J - 3] [\z J /] [\f III /]
[BJT Vol J - 1] [\z J /] [\w I /]
[PTS Page 483] [\q 483/]
[BJT Page: 324 [\x  324/]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Paṭhamo bhāgo)
Namo tassa bhagavato arahato sammā sambuddhassa.

9. Navaka nipāta

[PTS Page 484] [\q 484/]

1242. Parisaṅkupatho nāma gijjhapantho sanantano,
Tatrāsi mātāpitaro gijjho posesi jiṇṇake.

1243. Tesaṃ ajagaraṃ medaṃ accahāsi pahūtaso1,
Pitā ca puttaṃ avaca jānaṃ uccaṃ2papātinaṃ
Supattaṃ pakkha3sampannaṃ tejassiṃ4 duragāminaṃ.

1244. Pariplavantaṃ5 paṭhaviṃ yacā tāta vijānahi6,
Sāgarena parikkhittaṃ cakkaṃva parimaṇḍalaṃ.
Tato tāta nivattassu māssu phatto paraṃ gamī.

1245. Uddhaṃ pattosa7 vegena balī pakkhī dijuttamo,
Olokayanto vakkaṅgo pabbatāni vanāni ca.

1246. Addasā8 paṭhaviṃ gijjho yathā sāsi9 pitussutaṃ,10
Sāgarena parikkhittaṃ cakkaṃva parimaṇḍalaṃ.

1247. Tañca so samatikkamma parameva pavattatha,
Tañca vātasikhā tikkhā accahāsi baliṃ dījaṃ.

1248. Nāsakkhātigato poso punareva11 nivattituṃ,
Dijo vyasanamāpādi verambānaṃ vasaṃ gato.

[PTS Page 485] [\q 485/]

1249. Tassa puttā ca dārā ca ye caññe anujīvino,
Sabbe vyasanamāpāduṃ anovādakare dije.

1250. Evampi idha vaddhānaṃ12 yo vākyaṃ nāvabujjhati,
Atīsīmacaro ditto gijjhovātītasāsano
Sa ce13 vyasanaṃ pappoti14 akatvā vuddhasāsananti.

1. Gijjhajātakaṃ.

-------------------
1. Bahudhāso-machasaṃ.Bahūtaso-syā.Bahuttato-sīmu.
2. Uccā-sīmu.
3. Thāma-machasaṃ.
4. Tejasiṃ-machasaṃ.Syā.
5. Paripālavitaṃ-machasaṃ.
6. Vijānāhi-machasaṃ.
7. Upadattosi-machasaṃ.
8. Addassa-machasaṃ. Addasa-syā.
9. Yathāvāsi-machasaṃ.
10. Pitusakā-machasaṃ.
11. Punadeva-machasaṃ.
12. Vuḍḍhānaṃ-machasaṃ.Syā.
13. Sabbe-machasaṃ.Syā.
14. Papponti-machasaṃ.Syā.

[PTS Page 488] [\q 488/]
[BJT Page: 326 [\x  326/]     ]

1251. Puthusaddo samajano na bālo koci maññatha,
Saṅghasmiṃ bhijjamānasmiṃ nāññaṃ bhiyyo amaññaru.

1252. Parimuṭṭhā paṇḍitabhāsā vācā gocarabhāṇino,
Yāvicchanti mukhāyāmaṃ yena nītā na tā vidū.

1253. Akkocchi maṃ avadhi maṃ ajini maṃ abhāsi me,
Ye taṃ upanayhanti1 veraṃ tesaṃ na sammati.
1254. Akkocchi maṃ avadhi maṃ ajini maṃ abhāsi me,
Ye taṃ na upanayhanti1 veraṃ tesūpasammati.

1255. Nahi verena verāni sammantīdha kudācanaṃ.
Averena ca sammanti esadhammo sanantano.

1256. Pare ca na vijānanti mayamettha yamāmase,
Ye ca tattha vijānanti tato tato sammanti medhagā.

1257. Aṭṭhicchinnā pāṇahārā gavāssa dhanahārino,
Raṭṭhaṃ vilumpamānānaṃ tesampi hoti saṅgati
Tasmā tumhāka no siyā.

1258. Sace labhetha nipakaṃ sahāyaṃ saddhi caraṃ sādhu vihāri dhīraṃ,
Abhibhuyya sabbāni parissayāni
Careyya tenattamano satīmā.

1259. No ce labhetha nipakaṃ sahāyaṃ
Saddhi caraṃ sādhu vihāri dhīraṃ,
Rājāva raṭṭhaṃ vijitaṃ pahāya
Eko care mātaṅgaraññeva nāgo.

1260. Ekassa carītaṃ seyyo
Natthi bāle sahāyatā,
Eko care nava pāpāni kayirā
Appossukko mātaṅgaraññeva nāgoti.

2. Kosambajātakaṃ.

-------------
1. Yeca taṃ nūpanayhanti-machasaṃ.Syā.

[PTS Page 491] [\q 491/]
[BJT Page: 328 [\x  328/]     ]

1261. Dumo yadā hoti phalūpapanno
Bhuñjanti taṃ vihagā1 sampatantā,
Khīṇanti ñatvāna dumaṃ phalaccaye
Disodisaṃ yanti tato vihaṅgamā.

[PTS Page 492] [\q 492/]

1262. Cara cārikaṃ lohitatuṇḍa māvari
Kiṃ tvaṃ suva sukkhadumamhi jhāyasi,
Tadiṅgha maṃ brūhi2 vasantasanniha
Kasmā suva sukkhadumaṃ na riñcasi.

1263. Ye ce sakhīna sakhāro bhavanti
Pāṇaccaye3 sukadukkhesu haṃsa,
Khīṇaṃ akhīṇanti na taṃ jahanti,
Santo sataṃ dhammamanussarantā.

1264. Sohaṃ sataṃ aññatarosmi haṃsa ñātī ca me hoti sakhā ca rukkho,
Taṃ nussahe jīvikattho pahātuṃ
Khīṇanti ñatvāna nahesadhammo.

[PTS Page 493] [\q 493/]

1265. Sādhu sakkhikataṃ hoti metti4 saṃsati santhavo,
Sace taṃ dhammaṃ rocesi pāsaṃsosi vijānataṃ.

1266. So te suva varaṃ dammī pattavāna vihaṅgama,
Varaṃ varassu vakkaṅga yaṃ kiñci manasicchasi.

1267. Varañca me haṃsa bhavaṃ dadeyya
Ayaṃ5 hi rukkho punarāyuṃ labhetha,
So sākhavā elimā saṃvirūḷho
Madhutthiko tiṭṭhatu sobhamāno.

1268. Taṃ passa samma elimaṃ uḷāraṃ
Sahāva te hotu udumbarena,
So sākhavā elimā saṃvirūḷho
Madhutthiko tiṭṭhatu sobhamāno.

--------------
1. Vihaṅgamā-machasaṃ.Syā.
2. Tadiṅghabrūhi-machasaṃ.Syā.
3. Pāṇaṃ vaje-machasaṃ.
4. Mitta-machasaṃ.
5. Ayañca rukkho-machasaṃ.

[PTS Page 494] [\q 494/]
[BJT Page: 330 [\x  330/]     ]
1269. Evaṃ sakka sukhī hohi saha sabbehi ñātihi,
Yathāhamajja sukhīto disvāna elitaṃ dumaṃ.

1270. Suvassa ca varaṃ datvā katvāna saphalaṃ dumaṃ,
Pakkāmi sahabhariyāya devānaṃ nandanaṃ vana’nti.

3. Mahāsukajākataṃ.

[PTS Page 495] [\q 495/]

1271. Santi rukkhā haritapattā dumā nekaphalā bahu,
Kasmā nu sakkhe koḷāpe sukassa nirato mano.

1272. Phalassa upabhuñjimhā nekavassagaṇe bahu,
Aphalampi viditvāna sāva metti yathāpure.

1273. Sukkhañca rukkhaṃ koḷāpaṃ opattamaphalaṃ dumaṃ,
Ohāya sakuṇā yanti kiṃ dosaṃ passaye dija1

1274. Ye phalatthā samhajanti aphaloti jahanti naṃ,
Attaṭṭha2paññā dummedhā te honti pakkhapātino.

1275. Sādhu sakkhi kataṃ hoti metti saṃsati santhavo,
Sace taṃ dhammaṃ rocesi pāsasosi vijānataṃ.

1276. Sote suva varaṃ dammi pattayāna vihaṅgama,
Varaṃ varassu vakkaṅga yaṃkiñci manasicchasi.

1277. Api nāma naṃ puna passe3 sapatta saphalaṃ dumaṃ,
Daḷiddova nidhi laddhā nandeyyāhaṃ punappunaṃ.

1278. Tato amatamādāya abhisiñci mahīruhaṃ,
Tassa sākhā virūhiṃsu4 sītacchāyā manoramā.

--------------
1. Dijā-machasaṃ.
2. Attattha-machasaṃ.
3. Passemu-a. Passeyyuṃ-machasaṃ.
4. Viruḷhassa-machasaṃ.

[BJT Page: 332 [\x  332/]     ]

1279. Evaṃ sakka sukhī hohi saha sabbehi ñātīhi,
Yathāhamajja sukhito disvāna saphalaṃ dumaṃ.

1280. Suvassa ca caraṃ datvā katvāna saphalaṃ dumaṃ,
Pakkāmi saha bhariyāya devānaṃ nandanaṃ vana’nti.

4. Cullasukajātakaṃ.

[PTS Page 498] [\q 498/]

1281. Sutaṃ metaṃ mahābrahme kāme bhuñjati bhārito1,
Kaccetaṃ vacanaṃ tucchaṃ kacci suddho iriyyasi.

[PTS Page 499] [\q 499/]

1282. Evametaṃ mahārāja yathā te vacanaṃ sutaṃ,
Kummagge2 paṭipannosmi mohaneyyesu mucchito.

1283. Ādu3 paññā kimatthiyā nipuṇā sādhu cintanī4,
Yāya uppatitaṃ rāgaṃ kiṃ mano na vinodaye.

1284. Cattāro me mahārāja loke atibalā bhusā,
Rāgo doso mado moho yattha paññā na gādhatī.

[PTS Page 500] [\q 500/]

1285. Arahaṃ5 sīlasampanno suddho carati hārito, medhāvī paṇḍito ceva iti no sammato bhavaṃ

1286. Medhāvinampi hiṃsanti isiṃ dhammaguṇe rataṃ,
Vitakkā pāpakā rāja subhā rāgūpasaṃhitā.

1287. Uppannāyaṃ sarīrajo
Rāgo vaṇṇavidusano tavaṃ,
Taṃ pajaha6 bhaddamatthu7 te
Bahunnāsi8 medhāvīsammato.

1288. Te andhakaraṇe kāme bahudukkhe mahāvise,
Tesaṃ mūlaṃ gavesissaṃ checchaṃ rāgaṃ sabandhanaṃ.

[PTS Page 501] [\q 501/]

1289. Idaṃ vatvāna hārito isi saccaparakkamo,
Kāmarāgaṃ virājetvā brahmalokūpago ahūti.

5. Hāritajātakaṃ.

---------------
1. Harito-machasaṃ.
2. Kumaggaṃ-machasaṃ.
3. Sādhu-machasaṃ.
4. Cittikiṃ-machasaṃ.Syā.
5. Garahā-machasā.
6. Pajahatha-machasaṃ.
7. Namatthu-syā.
8. Bahunāpi-syā.Bahunāsi-machasaṃ

[BJT Page: 334 [\x  334/]     ]
[PTS Page 507] [\q 507/]

1290. Bahussutaṃ cittakathiṃ1 gaṅgā vahati pāṭalaṃ2,
Vuyhamānaka3 bhaddante ekaṃ me dehi4 gāthakaṃ.

[PTS Page 508] [\q 508/]

1291. Yena siñcanti dukkhitaṃ yena siñcanti āturaṃ,
Tassa majjhe marissāmi jātaṃ saraṇato bhayaṃ.

1292. Yattha bījāni rūhanti sattā yattha patiṭṭhitā,
Sā me sīsaṃ nipīḷeti jātaṃ saraṇato bhayaṃ.

[PTS Page 509] [\q 509/]

1293. Yena bhattāni paccanti sītaṃ yena vihaññati,
So maṃ ḍahati5 gattāni jātaṃ saraṇato bhayaṃ.

1294. Yena bhuttena yāpenti puthu brāhmaṇakhattiyā,
So maṃ bhutto viyāpādi6 jātaṃ saraṇato bhayaṃ.

[PTS Page 510] [\q 510/]

1295. Gimhānaṃ pacchime māse vātamicchanti paṇḍitā,
So me bhañjati gattāni jātaṃ saraṇato bhayaṃ.

1296. Yaṃ nissitā jahati ruhaṃ vihaṅgamā soyaṃ7 aggiṃ pamuñcati,
Disā bhajatha vakkaṅgā jātaṃ saraṇato bhayaṃ.

[PTS Page 512] [\q 512/]

1297. Yamānayiṃ8 somanassaṃ māliniṃ vandanussadaṃ,
Sā maṃ gharā nīharati9 jātaṃ saraṇato bhayaṃ.

[PTS Page 513] [\q 513/]

1298. Yena jātena nandissaṃ yassa ca bhavamicchisaṃ,
So maṃ gharā nicchuhati jātaṃ saraṇato bhayaṃ.

1299. Suṇantu me jānapadā10 negamā ca samāgatā,
Yatodakaṃ11 tadādittaṃ yato khemaṃ tato bhayaṃ.

1300. Rājā vilumpato raṭṭhaṃ brāhmaṇo ca purohito,
Attaguttā viharatha jātaṃ saraṇato bhayanti.

6. Padamāṇavakajātakaṃ.

-------------------
1. Cittakathaṃ-machasaṃ,syā
2. Pāṭiliṃ-machasaṃ,syā. 3. Vuyhamānataṃ-machasaṃ.
4. Gāhi-machasaṃ.
5. Ḍayhati-machasaṃ.
6. Vyāpādi-machasaṃ.
7. Svāyaṃ-machasaṃ.
8. Yamānayi-machasaṃ.
9. Nicchuhati-machasaṃ.
10.Janappadā-machasaṃ.
11.Yathodakaṃ-machasaṃ,yadodakaṃ vi.

[BJT Page 336] [\x 336/]
[PTS Page 515] [\q 515/]

1301. Assa inda samo rāja accantaṃ ajarāmaro,
Sace taṃ yaññaṃ yājeyya 1- isiṃ lomasakassapaṃ.

[PTS Page 516] [\q 516/]

1302. Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ,
Na icche saha nindāya evaṃ sayha vijānahi.

1303. Dhiratthu taṃ yasalāṃ dhanalābhaṃ ca brāhmaṇa,
Yā vutti vinipātena adhammacaraṇena vā.

1304. Api ce pattamādāya anāgāro paribbaje,
Sā eva jivikā seyyo yā cādhammena phasanā.

1305. A pi ce pattamādāya anāgāro paribbaje,
Aññaṃ abhiṃsayaṃ loke api rajjena taṃ varaṃ

[PTS Page 518] [\q 518/]

1306. Balaṃ 2- cando balaṃ suriyo balaṃ samaṇabrāhmaṇo,
Balaṃ velā samuddassa balātibalamitthiyo.

1307. Yathā uggatapaṃ santaṃ isiṃ lomasakassapaṃ,
Pitu atthā candavati vājapeyyaṃ ayājayi 3-

[PTS Page 519] [\q 519/]

1308. Taṃ lobhā pakataṃ kammaṃ kaṭukaṃ kāmahetukaṃ,
Tassa mulaṃ gavesissaṃ checchaṃ rāgaṃ sabandhanaṃ.

1309. Dhiratthu kāme sukhahupi loke
Tapova seyyo kāmaguṇehi rāja,
Tapo karissāmi pahāya kāme
Taveva raṭṭhaṃ candavati ca hotuti.
7. Lomasakassapajātakaṃ.

[PTS Page 520] [\q 520/]

1310. Kāsāyavatthe sakuṇe vadāmi
Duve duve nandimane 4- carante,
Kaṃ aṇḍajaṃ aṇḍajā 5- mānusesu
Jātiṃ pasajasanti tadiṅgha brūtha.

1. Yajeyya - machasaṃ 2. Bālā - machasaṃ 3. Ayājasi - machasaṃ
4. Nandamane - machasaṃ, syā 5. Aṇḍaja - machasaṃ, syā

[BJT Page 338] [\x 338/]
[PTS Page 521] [\q 521/]

1311. Ambhe manussesu manussahiṃsa
Anubbake cakkavāke vadanti,
Kalyāṇabhāvambha dijesu sammatā
Abhitarūpā vicarāma aṇṇave.

1312. Kiṃ aṇṇave kāni phalāni bhuñeja
Maṃsaṃ kuto khādatha cakkavākā,
Kiṃ bhojanaṃ bhuñjatha vo anomā
Balañca vaṇṇo ca anapparūpo.

[PTS Page 522] [\q 522/]

1313. Na aṇṇave panti phalāni dhaṅka
Maṃsaṃ kuto khādituṃ cakkavāke,
Sevālabhakkhambha avāka 1- bhojanā
Na ghāsahetu pakaroma pāpaṃ. +

1314. Na me idaṃ ruccati cakkavāke
Asmiṃ bhave bhojanasantikāso,
Ahosi me pubbe tato me aññathā
Icceva me vimati ettha jātā.

1315. Ahampi maṃsāni phalāni bhuñeja
Antāni ca loṇiyateliyāni,
Rasaṃ manussesu labhāmi hottuṃ
Surova saṅgāma mukhambhi jetvā 2-
Na ca me tādiso vaṇṇo
Cakkavāka yathā tava.

[PTS Page 523] [\q 523/]

1316. Asuddhabhakkhosi khaṇānupāti
Kicchena te labbhati antapānaṃ,
Na tussasi rukkhaphalehi dhaṅka
Maṃsāni vā yāni susānamajjhe.

1317. Yo sāhasena adhigamma bhoge
Paribhuñajati dhaṅka khaṇānupāti,
Tato upakkosati naṃ sabhāvo
Upakkuṭṭho vaṇṇabalaṃ jahāti.

1318. Appampi ce nibbutiṃ bhuñjati yadi
Asāhasena aparūpaghāti
Balañca vaṇṇo ca tadasasa hoti
Na hi sabbo āhāramayena vaṇṇoti.
8. Cakkavākajātakaṃ.

+. Naghāsa hetupi kārāma pāpaṃ - syā machasaṃ maramma sihalapotthakesu disasti. 1. Apāka - machasaṃ 2. Surova saṅgāma mukhaṃ vijetvā - machasaṃ

[BJT Page 340] [\x 340/]
[PTS Page 524] [\q 524/]

1319. Sutikikkhaṃ araññambhi pantambhi 1- sayanāsane,
Ye ca gāme titakkhanti te uḷāratarā tayā.

[PTS Page 525] [\q 525/]

1320. Araññā gāmamāgamma kiṃ sīlaṃ kiṃ vataṃ ahaṃ,
Purisaṃ tāta seveyyaṃ tamme akkhāhi pucchito.

1321. Yo te 2- visassate 3- tāta vissāsañca khameyya te,
Sussusi ca titikkhi ca taṃ bhajehi ito gato.

1322. Yassa kāyena vācāya manasā nanthi dukkataṃ,
Urasiva patiṭṭhāya taṃ bhajehi ito gato

1323. Yo ca dhammena carati carantopi na maññati,
Visuddhakāriṃ sappaññaṃ taṃ bhajehi ito gato.

1324. Haḷiddirāgaṃ 40 kapicittaṃ purisaṃ rāgavirāginaṃ,
Tādisaṃ tāta mā sevi nimmanussampi ce siyā.

1325. Asi5- visaṃva kupitaṃ6- miḷhilittaṃ mahāpathaṃ,
Ārakā parivajjeti yāniva visamaṃ pathaṃ.

[PTS Page 526] [\q 526/]

1326. Anatthā tāta vaḍḍhanti bālaṃ accupasevato,
Māssu bālena saṅgañchi 7- amitteneva sabbadā.

1327. Taṃ tāhaṃ tāta yācāmi karassu vacanaṃ mama,
Māssu bālena saṅgañchi dukkho bālehi saṅgamoti.
9. Haḷiddirāgajātakaṃ.

1. Takatambhi - machasaṃ, syā 2. Taṃ - syā 3. Vissāsaye - machasaṃ
4. Haḷidda - syā 5. Āsi - machasaṃ 6. Kuppitaṃ - machasaṃ
7. Saṃgacchi - machasaṃ, syā.

[BJT Page 342] [\x 342/]
[PTS Page 528] [\q 528/]

1328. Kuto nu āgacchata bho tayo janā
Svāgataṃ ettha 1- nisidathāsane,
Kaccittha bhonto kusalaṃ anāmayaṃ
Cirassamabbhāgamanaṃ hi vo idha

[PTS Page 529] [\q 529/]

1329. Ahameva eko idha majjhapatto
Na cāpi me dutiyo koci vijjati,
Kimeva sandhāya te bhāsitaṃ ise
Kuto nu āgacchatha bho tayo janā.

1330. Tuvañca eko hariyā ca te piyā
Samuggapakkhittanikiṇṇamantare,
Sārakkhitā kucchigatāva te sadā
Vāyussa puttena sabhā tahiṃ ratā.

[PTS Page 530] [\q 530/]

1331. Saṃviggarūpo isinā viyākato 2-
So dānavo tattha samuggamuggili.
Addakkhi bhariyaṃ suci māladhāriniṃ 3-
Vāyussa 4- puttena sabhā tahiṃ rataṃ.

1332. Sudiṭṭharūpuggatapānuvattinā.
Hinā narā ye pamadāvasaṃgatā
Yathā have pāṇarivettha rakkhitā
Duṭṭhā mayi aññamabhippamodati.

1333. Divā ca ratto ca mayā upaṭṭhitā
Tapassinā jotirivā vane vasaṃ,
Sā dhammamokkamma adhammamācari
Akiriyarūpo 5- pamadāhi 6- santhavo.

1334. Sarīramajjhambhi ṭhitāni maññihaṃ 7-
Mayhaṃ ayanti asatiṃ asaññataṃ,
Sā dhammamokkamma adhammamācari
Atiriyarūpo pamadāhi santhāvo.

1335. Surakkhitaṃ meti kathannu vissase
Anekacittāsu nahettha rakkhaṇā,
Etā hi pātālapapātasantibhā
Etthappamatto vyasanaṃ nigacchati.

1. Svāgatā etha - machasaṃ, syā 2. Pabyākato - syā, vyākato - machasaṃ
3. Bhārinā machasaṃ bhariniṃ - syā 4. Harissa - machasaṃ
5. Akriya rūpo - machasaṃ syā 6. Pamudāhi - machasaṃ syā 7. Maññāhaṃ - machasaṃ
[BJT Page 344] [\x 344/]

1336. Tasmā hi te sukhino vitasokā
Ye mātugāmehi caranti nissaṭā,
Etaṃ sivaṃ uttama mābhipatthayaṃ 1-
Na mātugāmehi kareyya santhavanti.
10. Samuggajātakaṃ.

[PTS Page 534] [\q 534/]

1337. Na kho me ruccati āḷi putimaṃssa pekkhaṇā,
Etādisā saṅkhārasmā ārakā parivajjaye.

1338. Ummantikā ayaṃ veṇi vaṇṇeti patino sakhiṃ,
Pajjhāti paṭigacchantiṃ āgataṃ meḷamātaraṃ 2-

1339. Tvaṃ khosi samma ummatto dummedho avicakkhaṇo
Yo tvaṃ matālayaṃ katvā akālena vipekkhasi.

1340. Na akāle vipekkheyya kāle pekkheyya paṇḍito,
Putimaṃsova pajjhāti yo akāle vipekkhati.

[PTS Page 535] [\q 535/]

1341. Piyaṃ kho āḷi me hotu puṇṇapattaṃ dadāhi me,
Pati saṃjivito mayhaṃ eyyāsi piyapucchikā.

1342. Siyaṃ kho āḷi te hotu puṇṇapattaṃ dadāhi te,
Mahatā parivārena phassaṃ 3- kayirāhi 4- bhojanaṃ

1343. Kidiso 5- tuyhaṃ parivāro yesaṃ kāhāmi bhojanaṃ,
Kiṃnāmakā ca te sabbe taṃ me 6- akkhāhi pucchitā.

1344. Māliyo caturakkho ca piṅgalo atha jambuko,
Ediso mayhaṃ parivāro tesaṃ kayirāhi 7- bhojanaṃ.

[PTS Page 536] [\q 536/]

1345. Nikkhantāya agārasmā bhaṇḍakampi vinassati,
Ārogyaṃ āḷino vajjaṃ idheva vasa māgamāti.
11. Putimaṃsajātakaṃ.

[PTS Page 539] [\q 539/]

1346. Yo te puttake akhādi 8- dinnabhatto adusake
Tasmiṃ dāṭhaṃ nipātehi mā te muñcittha 9- jivato 10-

1347. Ākiṇṇaḷuddo puriso dhāticelaṃva makkhito,
Padesaṃ taṃ na passāmi yattha dāṭhaṃ 11- nipātaye.

1. Mabhipatthaya - machasaṃ 2. Meḷhaṃ - machasaṃ 3. Phasaṃ - simu
4. Kayirāsi - simu 5. Kiṃdiso - machasaṃ 6. Teme - simu
7. Kayirāsi - simu 8. Akkhādi - syā 9. Muccittha - simu
10. Jivaka - syā jiviko - machasaṃ 11. Dāṭhā - syā.

[BJT Page 346] [\x 346/]

1348. Akataññassa posassa niccaṃ vivaradassino,
Sabbaṃ ce paṭhaviṃ dajjā neva naṃ abhirādhaye.

[PTS Page 540] [\q 540/]

1349. Kinnu subāhu taramānarūpo
Pacchāgatosi saha māṇavena,
Kiṃ kiccamatthaṃ idhamatthi tuyhaṃ
Akkhāhi me pucchito etamatthaṃ

[PTS Page 541] [\q 541/]

1350. Yo te sakhā ddadaro sādhurūpo
Tassa vadhaṃ parisaṅkāmi ājja,
Purisassa kammāyatanāni sutvā
Nāhaṃ sukhiṃ daddaraṃ ajja maññe

1351. Kānissa kammāyatanāni assu
Purisassa vuttisamodānatāya
Kaṃ vā paṭiññaṃ purisassa sutvā
Parisaṅkasi daddaraṃ māṇavena.

1352. Ciṇṇā kaliṅgā caritā vaṇijjā 1-
Ventācaro saṅkupathopi ciṇṇo,
Naṭehi ciṇṇaṃ saha vākurehi 2-
Daṇḍena yuddhampi samajjamajjhe.

1353. Baddhākulikā mitamāḷhakena
Akkhā jitā 3- saṃyamo abbhatito, appahitaṃ pupphakaṃ aḍḍharattaṃ
Hatthā daḍḍhā piṇḍapaṭiggahena.

[PTS Page 542] [\q 542/]

1354. Tānissa kammāyanatāni assuṃ
Purissasa vuttisamodhānatāya,
Yathā ayaṃ dissati lomapiṇḍo
Gāvo hatā kiṃ pana daddarassāti.
12. Tittirajātakaṃ.

Gijjhavaggo paṭhamo.

Tassuddānaṃ:
Nidhisavhaya hārita pāṭaliko,
Ajarāmara dhaṃka titikkhakuto
Atha dvādasa pekkhana daddariti.

Navakanipātaṃ niṭṭhitaṃ.

1. Vāṇijjā - machasaṃ
2. Vākarehi - a
3. Citā - simu