[CPD Classification 2.5.10]
[PTS Vol J - 4] [\z J /] [\f IV /]
[BJT Vol J - 1] [\z J /] [\w I /]
[PTS Page 004] [\q   4/]
[BJT Page 348] [\x 348/]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Paṭhamo bhāgo)
Namo tassa bhagavato arahato sammā sambuddhassa.

10. Dasakanipāto

1355. Catudvāramidaṃ nagaraṃ āyasaṃ 1- pākāraṃ,
Oruddha pati2-ruddhosmiṃ kiṃ pāpaṃ pakataṃ mayā.

1356. Sabbe apihitā dvārā oruddhosmiṃ yathā dvijo, 3-
Kimādhikaraṇaṃ 4- yakkha cakkāhinihato ahaṃ.

1357. Laddhā satasahassāni atirekāni visati,
Anukampakānaṃ ñātinaṃ vacanaṃ samma nākari.

1358. Laṅghiṃ samuddaṃ pakkhandi sāgaraṃ appasiddhikaṃ.
Catubbhi 5- aṭṭhajjhagamā aṭṭhāhipi soḷasa,
Soḷasāhi ca khattiṃsā 6- atricchaṃ 7- cakkamāsado;
Icchāhatassa posassa cakkaṃ bhamati matthake.

1359. Upari visālā duppurā icchā visaṭagāmini,
Ye ca taṃ anugijhanti te honti cakkadhārino.

1360. Bahuṃ bhaṇḍaṃ 8- apahāya 9- maggaṃ appaṭivekkhiya,
Yesaṃ cetaṃ asaṅkhātaṃ 10- te honti cakkadhārino.

[PTS Page 005] [\q   5/]

1361. Kammaṃ samekkhe vipulañca bhogaṃ
Icchā naṃ seveyya 11- anatthasaṃhitaṃ.
Kareyya vākyaṃ anukampakānaṃ
Taṃ tādisaṃ nātivatteyya cakkaṃ.

[PTS Page 006] [\q   6/]

1362. Kiva 12- ciraṃ nu me yakkha cakkaṃ sirasi ṭhassati,
Kati vassasahassāni taṃ tādisaṃ nātivatteyya cakkaṃ.

1363. Atisāro accasaro mittavinda suṇohi me,
Cakkaṃ te siramāviddhaṃ na taṃ jīvaṃ pamokkhasīti.
1. Catudvārajātakaṃ.

[PTS Page 009] [\q   9/]

1364. Kaṇhovatāyaṃ puriso kaṇhaṃ bhuñjati bhojanaṃ,
Kaṇhovatāyaṃ bhumippadesasmiṃ mayhaṃ mananaso piyo.

1. Āsayaṃ - machasaṃ
2. Paṭi - machasaṃ, syā
3. Dijo - machasaṃ, syā
4. Kimadhi - machasaṃ
5. Catūhi - a.
6. Dvattiṃsa - machasaṃ
7. Atricchaṃ - machasaṃ
8. Bahukhaṇḍaṃ - machasaṃ, syā
9. Avahāya - machasaṃ, cimu.
10. Asaṅkhakhātā - machasaṃ
11. Seve - machasaṃ
12. Kiṃva - machasaṃ

[BJT Page 350] [\x 350/]

1365. Na kaṇho tacasā hoti antosāro brāhmaṇo
Yasmiṃ pāpāni kammāni sace kaṇho sujampati.

[PTS Page 010] [\q  10/]

1366. Etasmiṃ te sulapite patirūpe subhāsite,
Varaṃ brāhmaṇa te dammi yaṃ kiñci manasicchasi.

1367. Varaṃ ce me ado sakka sabbabhūtānamissara,
Sunikkodhaṃ 1- suniddosaṃ nillobhaṃ vuttimattano.
Nisnehamabhikaṅkhāmi ete me caturo vare.

1368. Ninnu kodhe ca dose vā lobhe senaheva brāhmaṇa,
Ādinavaṃ sampassi 2- taṃ me akkhāhi pucchito.

[PTS Page 011] [\q  11/]

1369. Appo hutvā bahu hoti vaḍḍhate so akhantijo,
Āsaṅgi bahupāyāso tasmā kodhaṃ na rocaye.

1370. Duṭṭhassa pharusā vācā parāmāso anantarā,
Tato pāṇi tato daṇḍo satthassa paramā gati 3-
Dosā kodhasamuṭṭhāno tasmā dosaṃ na rocaye.

1371. Alopasahasākārā nikati vañcanāni ca,
Dissanti lobhadhammesu tasmā lobhaṃ na rocaye.

1372. Senaha saṅgathitā ganthā 4- senti manomayā puthu,
Te bhusaṃ upatāpenti tasmā snehaṃ na rocaye.

[PTS Page 013] [\q  13/]

1373. Etasmiṃ te sulapite patirūpe subhāsite,
Varaṃ brāhmaṇa te dammi yaṃ kiñci manasicchasi.

[PTS Page 014] [\q  14/]

1374. Varaṃ ce me ado sakka sabbabhūtānamissara,
Araññe me viharato nicaṃ ekavihārino.
Ābādhā mā uppajjeyyuṃ antarāyakarā bhusā.

1375. Etasmiṃ te sulapite patirūpe subāsite,
Varaṃ brahmaṇa te dammi yaṃ kiñci manasicchasi.

[PTS Page 014] [\q  14/]

1376. Varaṃ ce me ado sakaka sabbabhūtānamissara
Na mano vā sariraṃ vā maṅkate sakka kassaci
Kadāvi apahaññetha etaṃ sakka varaṃ vareti.
2. Kaṇhajātakaṃ.

1. Sunikodhaṃ - machasaṃ 2. Ādinavaṃ sampassi - machasaṃ 3. Parāmasati - machasaṃ, syā 4. Saṅgatthitā - syā.

[BJT Page 352] [\x 352/]

1377. Yo kopaneyye na karoti kopaṃ,
Na kujjhati sappuriso kadāci,
Kuddhopi yo nāvikarāti loke.
Taṃ ve naraṃ samaṇaṃ āhu loke.

1378. Ūnodaro 2- yo sahate jighacchaṃ
Danto tapassi 3- mitapānabhojano,
Āhārahetu na kāroti pāpaṃ
Taṃ ve naraṃ samaṇaṃ āhu loke.

1379. Khiḍḍaṃ ratiṃ vippajahitva 4- sabbaṃ
Na cālikaṃ bhāsati kiñci loke,
Vibhusanaṭṭhānā virato methunasmā
Taṃ ve naraṃ samaṇaṃ āhu loke.

1380. Pariggahaṃ lohadhammañca sabbaṃ
Yo ce pariññāya paribbajeti,
Dantaṃ ṭhitattaṃ amamaṃ nirāsaṃ
Taṃ ve naraṃ samaṇaṃ āhu loke.

1381. Pucchāma kattāraṃ anomapaññaṃ
Gāthāsu no viggaho atthi jato,
Chindajja kaṅkhaṃ vicikicchitāni
Tayajja kaṅkhaṃ vitaremu sabbe.

1382. Ye paṇḍitā atthadassā bhavanti
Bhāsanti te yoniso tattha kāle,
Kathaṃ nu gāthānaṃ 5- abhāsitānaṃ atthaṃ nayeyyuṃ kusalā janinda.

1383. Kathaṃ bhave bhāsati nāgarājā
Kathaṃ pana garuḷo venateyyo, 6-
Gandhabbarājā pana kiṃ vadeti
Kathaṃ pana kurunaṃ rājaseṭṭho.

1384. Khantiṃ bhatva bhāsati nāgarājā
Appahāraṃ garuḷo venateyyo gandhabbarājā rativippahānaṃ
Akiñcanaṃ kurunaṃ rājaseṭṭhā’ti. +

1385. Sabbāni etāni subhāsitāni
Nahettha dubbhāsitamatthi kiñci,
Yasmiñca etāni patiṭṭhitāni
Arāva nābhyā 7- susamohitāni,
Catubbhi dhammehi samaṅgibhūtaṃ
Taṃ ve naraṃ samaṇaṃ āhu loke.

1. Samaṇamāhu - machasaṃ, syā 2. Onodaro - syā 3. Tapisaṃ - machasaṃ 4. Vippajahitvāna - machasaṃ, syā 5. Kathānaṃ - machasaṃ, syā 6. Garuḷo pana venateyye kimāha - machasaṃ, syā 7. Nabhyā - machasaṃ, syā + ayaṃ gāthā muddita jātakapāḷiyaṃ natthi.

[BJT Page 354] [\x 354/]

1386. Tuvaṃ 1- seṭṭho tvamanuttarosi
Tvaṃ dhammagu dhammavidu sumedho
Paññāya pañhaṃ samadhiggahetvā,
Acchecchi dhīro vicikicchitāni
Acchecchi 2- kaṅkhaṃ vivikicchitāni
Cundo yathā nāgadantaṃ kharena.

1387. Niluppalāhaṃ vimalaṃ anāgaghaṃ
Vatthaṃ imaṃ 3- dhumasamānavaṇṇaṃ,
Pañcassa veyyākaraṇena tuṭṭho
Dadāmi te dhammapujāya dhīra.

1388. Suṇṇamālaṃ satapattathulalaṃ 4-
Sakesaraṃ ratanasabhassamaṇaḍitaṃ
Pañhassa veyyākaraṇena tuṭṭho
Dadāmi te dhammapujāya dhīra.
1389. Maṇiṃ anagghaṃ ruciraṃ pabhassaraṃ,
Kaṇṭhāvasattaṃ maṇibhusitaṃ me,
Pañhassa veyyākaraṇena tuṭṭho
Dadāmi te dhammapujāya dhīra.

1390. Gavaṃ sahassaṃ usabhañca nāgaṃ
Ājaññayutte ca rathe dasa ime,
Pañahassa veyyākaraṇena tuṭṭho
Dadāmi te gāmavarāni soḷasāti.
3. Catuposathikajātakaṃ. +

[PTS Page 017] [\q  17/]

1391. Bahussuto sutadhammosi saṅkha
Diṭṭhā tayā samaṇabrāhmaṇā ca,
Athakkhaṇe dassayase vilāpaṃ
Aññonu ko te paṭimantako mayā.

[PTS Page 018] [\q  18/]

1392. Subbhu subhā suppaṭimuttakambu
Paggayha sovaṇṇamayāya 5- pātiyā, 6-
Bhuñajassu bhattaṃ iti maṃ vadeti
Saddhā 7- cittā tamhaṃ noti brūmi.

1. Tuvaṃ hi - machasaṃ, syā 2. Acchejji - machasaṃ, syā
3. Phullikaṃ - machasaṃ, syā 4. vidhurajātake - puṇṇakajātaketipi vadanti. 5. Sovaṇṇamayā - machasaṃ
6. Pāṭiyā - syā 7. Tadā - machasaṃ

[BJT Page 356] [\x 356/]

1393. Etādisaṃ brāhmaṇa disva 1- yakkhaṃ
Succheyya poso sukhamāsasāno 2-
Uṭṭhehi taṃ pañajalikāhi puccha 3-
Devinusi tvaṃ uda mānusī nu.

[PTS Page 019] [\q  19/]

1394. Yaṃ tvaṃ sukhenābhisamekkhase maṃ
Bhuñajassu bhattaṃ iti maṃ vadesi,
Pucchāmi taṃ nāri mahānubhave 4-
Devinusi tvaṃ uda mānusi nu.

1395. Devi ahaṃ saṅkha mahānubhāvā
Idhāgatā sāgaravārimajjhe,
Anukampikā no ca paduṭṭhacittā
Tameva atthāya idhāgatosmi.

1396. Idhannapānaṃ sayanāsanañca
Yānāni nānā vividhāni saṅkha,
Sabbassa tyāhaṃ paṭipādayāmi
Yaṃ kiñci tuyhaṃ manasābhipatthitaṃ.

1397. Yaṃ kiñci yiṭṭhaṃva hutaṃ va mayhaṃ
Sabbassa no issarā tvaṃ sugatte,
Sussoṇi subbhu suvilākamajjhe
Kissa me kammassa ayaṃ vipāko.

[PTS Page 020] [\q  20/]

1398. Ghamme pathe brāhmaṇa ekabhikkhuṃ
Ugghaṭṭapādaṃ tasitaṃ kilantaṃ,
Paṭipādayi saṅkha upāhanāhi
Sā dakkhiṇā kāmaduhā tavajja.

1399. Sā hotu nāvā phalakuppantā
Anavassutā erakavātayuttā,
Aññassa yānassa na hettha bhumi
Ajjeva maṃ molinaṃ pāpayassu.

[PTS Page 021] [\q  21/]

1340. Sā tattha cittā 5- sumanā patitā
Nāvaṃ sucittaṃ abhinimmiṇitvā,
Ādāya saṅkhaṃ purisena saddhiṃ
Upānayi nagaraṃ sādhu ramma’nti.
4. Saṅkhajātakaṃ.

1. Disvāna vi - machasaṃ, syā 2. Māsasamāno - machasaṃ, māsisāno - si
3. Pucchā - machasaṃ 4. Mahānubhāvena - machasaṃ 5. Tuṭṭhavittā - machasaṃ, syā.

[PTS Page 024] [\q  24/]
[BJT Page 358] [\x 358/]

1401. Yo te imaṃ visālakkhi piyaṃ sammillabhāsiniṃ 1,
Ādāya balā gaccheyya kinnu kayirāsi brāhmaṇa.

1402. Uppajja 2- me na mucceyya na me mucceyya 3jivato
Rajaṃva vipulā vuṭṭhi khippameva nivāraye.

[PTS Page 025] [\q  25/]

1403. Yannu pubbe vikatthittho 4- balamhi ca apassito,
Svājja 5- tuṇhikakodāni 6- saṅghāṭiṃ sibbamacchasi.

1404. Uppajja me na mucceyya na me mucceyya jivato
Rajaṃva vipulā vuṭṭhi khippameva nivārayi.

1405. Kinne uppajji no mucci 7- kinne no mucci jivato,
Rajaṃva vipulā vuṭṭhi katamaṃ tvaṃ nivārayī.

[PTS Page 026] [\q  26/]

1406. Yamhi jāte na passati ajāte sādhu passati,
So me uppajjati no mucci kodho dummedhagocaro.

1407. Yena jātena nandanti amittā dukkhamesino,
So me uppajjati no mucci kodho dummedhagocaro.
1408. Yasmiñca jayamānasmiṃ sadatthaṃ nāvakhujjhati. ,
So me uppajjati no mucci kodho dummedhagocaro.
1409. Yenāhibhuto kusalaṃ jahāti
Parakkare vipulañcāpi atthaṃ,
Sa bhimaseno balavā pamaddi
Kodho mahārāja na me amuccatha.

1410. Kaṭṭhasmiṃ manthamānasmiṃ pāvako nāma jāyati,
Tameva kaṭṭhaṃ ḍahati yasmā so jāyate gini.

1. Samahita bhāsiniṃ - machasaṃ, saṃsilabhāsani - syā 2. Uppajje rā uppajji - machasaṃ, syā. 3. Muñceyya - machasaṃ, syā
4. Vikatthito - machasaṃ, syā 5. Svajja - machasaṃ
6. Tuṇhitato - machasaṃ 7. Muñcittha - machasaṃ, syā.

[BJT Page 360] [\x 360/]

1411. Evaṃ mandassa posassa bālassa avijānato
Sārambhā jāyate kodho sopi teneva ḍahayhati. 1-

1412. Aggiva tiṇakaṭṭhasmiṃ kodho pavaḍḍhati,
Nihiyati tassa yaso kāḷapakkheva candimā.

1413. Anindho 2- dhumaketuva kodho yassupasammati,
Āpurati tassa yaso sukkapakkheva candimāti.
4. Cullabodhijātakaṃ.

[PTS Page 031] [\q  31/]

1414. Santāhamevāhaṃ pasannacitto
Puññatthiko acariṃ 3- brahmacariyaṃ
Athāparaṃ yaṃ caritaṃ mamayidaṃ 4-
Vassāni paññāsa samādhikāni
Akāmako vāpi ahaṃ carāmi
Etena saccena suvatthi
Hataṃ visaṃ jivatu yaññadatto.

[PTS Page 032] [\q  32/]

1415. Yasmā dānaṃ nābhinandiṃ kadāci
. Disvānāhaṃati atithiṃ vāsakāle,
Nacāpi me appiyataṃ aveduṃ
Bahussutā samaṇā brahmanā ca 5-
Akāmako vā hi ahaṃ dadāmi,
E tena saccena savatthi hotu
Hataṃ visaṃ jivatu yaññadatto.

1416. Āsiviso tāta pahutatejo 6-
Yo taṃ adaṃsi 7- khilarā 8- udicca tasmiñca me appiyatāya ajja,
Pitarañca te natthi koci viseso
E tena saccena savatthi hotu
Hataṃ visaṃ jivatu yaññadatto.

[PTS Page 033] [\q  33/]

1417. Santā dantā yeva paribbajanti
Aññatra kaṇhā anakāmarūpā,
Dipāyana kissa jigucchamāno
Akāmako carasi brahmacariyaṃ.

1. Dahati - machasaṃ, syā dayhati - machasaṃ, syā 2. Aniḍo - machasaṃ, syā
3. Ācari - machasaṃ, syā 4. Mamedaṃ - machasaṃ
5. Samaṇabrāhmaṇa - machasaṃ 6. Bahutta - machasaṃ
7. Adhasi - syā adasi - machasaṃ 8. Khilārā - machasaṃ

[BJT Page 362] [\x 362/]

1418. Saddhāya nikkhamma punaṃ 1- nivatto
So eḷamugova balo2- vatāyaṃ,
Etassa vādassa jigucchamano
Akāmako carāmi brahmacariyaṃ
Viññappasatthañca 3- satañca ṭhānaṃ
Evampahaṃ puññakāro bhavāmi.

[PTS Page 034] [\q  34/]

1419. Samaṇe tuvaṃ brāhmaṇe addhike ca
Santappayāsi antapānena bhikkhaṃ,
Opānabhūtaṃ ca gharaṃ tavayidaṃ
Annena pānena upetarūpaṃ
Atha kissa vādassa jigucchamano
Akāmako dānamimaṃ dadāsi.

1420. Pitaro ca me āsuṃ pitāmahā ca
Saddhā ahu 4 dānapati vadañña
Taṃ kullavantaṃ 5- anuvattamāno,
Māhaṃ kule antima gandhino ahuṃ etassa vādassa jigucchamano
Akāmako dānamimaṃ dadāsi.

[PTS Page 035] [\q  35/]

1421. Dahariṃ kumāriṃ asamatthapaññaṃ
Yaṃ tānayiṃ 6- ñātikulā sugatte
Na cāpi me appiyataṃ avedi,
Aññatra kāmā paricārayanti 7-
Atha kena vaṇṇena mayā te 8- hoti
Saṃvāsadhammo ahu evarūpo.

1422. Ārā dūre na idha 9- kadāci atthi
Paramparā nāma kule imasmiṃ
Taṃ kullavantaṃ anuvattamānā,
Māhaṃ kule antimagandhini ahuṃ
Etassa vādasasa jigucchamānā
Akāmikā 10- baddhacarāsmi tuyhaṃ.

[PTS Page 036] [\q  36/]

1423. Maṇḍavya bhāsissaṃ abhāsaneyyaṃ 11-
Taṃ khamyataṃ puttahetu mamajja,
Puttapemā 12- na idha paratthi kiñci.
So no ayaṃ jīvati yaññadattoti.
6. Kaṇhadīpāyanajātakaṃ.

1. Puna - machasaṃ, syā 7. Parivārayantā - machasaṃ, syā
2. Capalo - machasaṃ, syā 8. Hi - machasaṃ, syā
3. Viññupasaṭṭhaṃ - machasaṃ 9. Hi - machasaṃ.
4. Ahuṃ - machasaṃ 10. Akāmakā - machasaṃ
5. Kulavattaṃ - machasaṃ, syā 11. Bhāsiṃ samabhāsamaneyaṃ - machasaṃ 6. Ānayi - machasaṃ 12. Taṃ puttapemaṃ - machasaṃ

[PTS Page 041] [\q  41/]
[BJT Page 364] [\x 364/]

1424. Nacāhametaṃ jānāmi kovāyaṃ kassa cāti vā, 1-
Yathā sākho vadi evaṃ nigrodha kinti maññasi.

1425. Tato galavinitena purisā nihariṃsu maṃ,
Datvā mukha pahārāni sākhassa vacanaṃ karā.

1426. Etādisaṃ dummatinā akataññuta 2- dubbhinā,
Kataṃ anariyaṃ sākhena sākhinā te janādhipa.

[PTS Page 042] [\q  42/]

1427. Ncāhaṃ metaṃ jānāmi napi me koci saṃsati,
Yamme tvaṃ samma akkhāsi sakhena kaḍḍhanaṃ kataṃ 3-

1428. Sakhīnaṃ sājivakāro mama sākhassa cubhayaṃ,
Tvaṃ no issariyaṃ dātā manusessu mahaggataṃ.
Tayambhā labhitā iddhi ettha me natthi saṃsayo.

1429. Yathāpi khijaṃ aggismiṃ ḍayhati na viruhati,
Evaṃ kataṃ asappurise nassati na virūhati.

1430. Kataññumhī ca posambhi sīlavante ariyavuttine,
Sukhette viya khijāni kataṃ kambhi na nassati.

1431. Imañca jammaṃ 4- nekatikaṃ asappurisacintakaṃ, 5-
Hanattu sākhaṃ satthihi nāssa icchāmi jīvitaṃ.

[PTS Page 043] [\q  43/]

1432. Khamyatassa 6- mahārāja pāṇā duppaṭiānayā,
Khama dve asappurisassa nāssa icchāmahaṃ vadhaṃ.

1433. Nigrodhameva seveyya na sākhamupasaṃvase,
Nigrodhasmiṃ mataṃ seyyo yañce sākhasmiṃ jīvitanti.
7. Nigrodhajātakaṃ.

1. Cāti vā - machasaṃ, 2. Akatañakadunā - machasaṃ akataññena - syā
3. Karaṇaṃ machasaṃ 4. Imaṃ - machasaṃ 5. Cittitaṃ - machasaṃ 6. Khamitassa - machasaṃ, syā

[PTS Page 046] [\q  46/]
[BJT Page 366] [\x 366/]

1434. Na takkaḷā santi na ālupāni
Na khiḷāliyo na kalambāni tāta, eko araññambhi susānamajjhe
Kimatthiko tāta khaṇāsi 1- kāsuṃ.

1435. Pitāmaho tāta sudubbalo te
Anekavyādhihi dukhena 2- phuṭṭho,
Tamajjahaṃ nikhaṇissāmi sobbhe
Nahissa taṃ jīvitaṃ rocayāmi

1436. Saṅkappametaṃ paṭiladdha pāpaṃ
Accāhitaṃ kamma karosi luddaṃ.
[PTS Page 047] [\q  47/]
Mayāpi tāta paṭilacchase tuvaṃ
Etādisaṃ kamma 3- jarūpanito, 4-
Taṃ kullavantaṃ anuvattamāno
Ahampi taṃ nikhaṇissāmi sobbhe.

1437. Pharusāhi vācāhi pakubbamāne
Āsajja maṃ tvaṃ vadase kumāra,
Putto mama orasako samāno
Abhitānukampi me tvaṃsi putta.

1438. Na tāhaṃ 5- tāta abhitānukampi
Hitānukampi te ahaṃpi tāta,
Pāpañca taṃ kamma pakubbamānaṃ
Arahāmi no vārayituṃ tato hi.

1439. Yo mātaraṃ pitaraṃ vā vasiṭṭha 6-
Adusake hiṃsati pāpadhammo,
Kāyassa bhedā abhisamparāyaṃ
Asaṃsayaṃ so sugatiṃ pareti.

[PTS Page 048] [\q  48/]

1440. Yo mātaraṃ pitaraṃ vā vasiṭṭha
Annena pānena upaṭṭhahāti,
Kāyassa bhedā abhisamparāyaṃ
Asaṃsayaṃ so sugatiṃ pareti.

1441. Na me tvaṃ putta abhitānukampi
Hitānukampi me tvaṃ si putta,
Ahañca taṃ mātarā vuccamāno
Etādisaṃ kamma karomi ludadaṃ.

1. Khaṇasi - machasaṃ 2. Dukkhena - machasaṃ, syā 3. Kammaṃ - machasaṃ, syā
4. Jaropanito- machasaṃ 5. Tyāhaṃ - machasaṃ 6. Saviṭṭha - machasaṃ, syā.

[BJT Page 368] [\x 368/]

1442. Yā te sā bhariyā anariyarūpā.
Matā mamesā sakiyā 1- janenti
Niddhāpayetaṃ sakā agārā
Aññampi te sā dukha 2- māvaheyya.

[PTS Page 049] [\q  49/]

1443. Yā te sā bhariyā anariyarūpā.
Matā mamesā sakiyā janenti
Dannā kareṇuva vasupanitā
Sā pāpadhammā punarāvajātuti. 8. Takkalajātakaṃ.

[PTS Page 052] [\q  52/]

1444. Kinne vataṃ kimpana brahmacariyaṃ
Kissa suciṇṇassa ayaṃ vipāko,
Akkhāhi me brāhmaṇa etamatthaṃ
Kasmā hi tumbhaṃ daharā na miyare.

[PTS Page 053] [\q  53/]

1445. Dhammaṃ carāma na musā bhaṇāma
Pāpāni kammāni vivajjayāma,
Anariyaṃ parivajjemu sabbaṃ
Ta smā hi ambhaṃ daharā na mīyare.

4446. Suṇoma dhammaṃ asataṃ sataṃ ca
Na cāpi dhammaṃ asataṃ rocayāma
Hitvā asante na jahāma sante
Ta smā hi ambhaṃ daharā na mīyare.

1447. Subbeva dānā sumanā bhavāma
Dadampi ce antamanā bhavāma,
Datvāpi ce nānutappāma 3- pacchā ta smā hi ambhaṃ daharā na mīyare.

1448. Samaṇe mayaṃ brāhmaṇe addhike ca
Vaṇibbake sācanake daḷidde,
Annena pānena abhitappayāma 4 ta smā hi ambhaṃ daharā na mīyare.
1. Jātiyā - machasaṃ 2. Dukkha - simu 3. Nānu tapāma - machasaṃ 4. Abhitapāma - machasaṃ

[BJT Page 370] [\x 370/]

1449. Mayañca bhariyā nātikkamāma
Ambhe ca bhariyā nātikkamanti,
Aññatu tāhi brahmacariyaṃ carāma
Tasmā hi ambhaṃ daharā na mīyare.

1450. Pāṇātipāti viramāma sabbe
Loke adidantaṃ parivajjayāma,
Amajjapā no ca musā bhaṇāma
Tasmā hi ambhaṃ daharā na miyare.

1451. Etāsu ce jāyare suttamāsu
Medhāvino honti pahutapaññā 1-
Bahussutā vedaguno ca 2- honti
Tasmā hi ambhaṃ daharā na miyare.

1451. Etāsu ce jāyare suttamāsu
Medhāvino honti pahutapaññā 1-
Bahussutā vedaguno ca 2- honti
Tasmā hi ambhaṃ daharā na miyare.

1452. Mātāpitā ca bhagini bhātaro ca
Puttā ca dārā ca mayañca sabbe,
Dhammaṃ carāma paralokahetu.
Tasmā hi ambhaṃ daharā na miyare.

[PTS Page 053] [\q  53/]

1453. Dāsā ca dasso 6- anujivino ca
Paricārakā kammakarā ca sabbe,
Dhammaṃ caranti paralokahetu
Tasmā hi ambhaṃ daharā na miyare.

1454. Dhammo bhave rakkhati dhammacāriṃ
Dhammo suciṇṇo sukhamāvahāti
Esānisaṃso dhammo suciṇeṇa
Na duggatiṃ gacchati dhammacārī.

[PTS Page 055] [\q  55/]

1455. Dhammo bhave rakkhati dhammacāriṃ
Chattaṃ mahantaṃ viya vassakāle,
Dhammena gutto mama dhammapālo
Aññassa aṭṭhiti sukhī kumāroti.
9. Mahādhammapālajātakaṃ.

1. Pahutta - machasaṃ, bahuta - syā 2. Vedaguṇā - machasaṃ 3. Dāso -machasaṃ dāsi - syā

[PTS Page 056] [\q  56/]
[BJT Page 372] [\x 372/]

1456. Nāsmase katapāpambhi nāsmase alikavādine, nāsmasantaṭṭhapaññambhi 1- atisantepi 2- nāsamase.

1457. Bhavanti heke purisā gopipāsakajātikā,
Ghasanti maññe mittāni vācāya na ca kammunā

1458. Sukkhañajali paggahitā vācāya paḷiguṇṭhitā
Sakuddapheggu nāside yasmiṃ natthi kataññutā.

[PTS Page 057] [\q  57/]

1459. Na hi aññañña 3- cittānaṃ itthīnaṃ purisāna 4- vā,
Nānāva katvā saṃsaggaṃ tādisampi nāsamase.

1460. Anariyakammaṃ okkantaṃ 5- atthetaṃ 6- sabba ghātinaṃ, 7-
Nisitaṃva paṭicchannaṃ tādisampi nāsmase.

1461. Vittarūpenidhekacce sākhallena 8- acetasā,
Vividhehi upāyehi 9- tāsisampi nāsamase.

1462. Āmisaṃ vā dhanaṃ vāpi yattha passati tādiso,
Dubhiṃ 10- karoti dummedho tañca jhatavāna 11- gacchati.

[PTS Page 058] [\q  58/]

1463. Mittarūpena bahavo chantā sevanti sattavo,
Jahe kāpurisehete kukkuṭo viya senakaṃ.

1464. Yo ca uppatitaṃ atthaṃ na khippamanuṇujjhati,
Amittavasamanovati pacchā ca manutappati.

1465. Yo ca uppatitaṃ atthaṃ khippameva nibodhati,
Muccate satatusambādhā kukkuṭo viya senakā.

1466. Taṃ tādisaṃ kuṭamivoḍḍitaṃ 12- vane
Adhammikaṃ niccavidhaṃsakārinaṃ,
Ārā vivajjeyya nāro vicakkhaṇo
Senaṃ yathā kukkuṭo vaṃsakānane’ti.
10. Kukkuṭajātakaṃ.

1. Nāsmase attatatha paññambhi - syā 2. Attasantepi - machasaṃ
3. Aññoñña - syā 3. Aññoñña - syā
4. Purisanaṃ - machasaṃ 5. Mukakantaṃ - syā
6. Athetaṃ - machasaṃ 7. Ghāṭinaṃ - machasaṃ
8. Sābbalena - machasaṃ, syā 9. Upāyanti - machasaṃ, syā
10. Dubbhiṃ - machasaṃ, syā 11. Hanatvāna - machasaṃ, syā
12. Kuṭṭa - machasaṃ

[PTS Page 060] [\q  60/]
[BJT Page 374] [\x 374/]

1467. Alaṅkato maṭṭakuṇḍali
Mālāhāri haricandanussado,
Bāhā paggayha nandasi
Vanamajjhe kiṃ dukkhito tuvaṃ.

1468. Sovaṇṇamayo pahassaro
Uppanno athapañajaro mama
Tassa cakkayugaṃ na vindāmi
Tena dukkhena jahāmi jititaṃ.

1469. Sovaṇṇamayaṃ maṇimayaṃ
Lohamayaṃ atha rūpiyāmayaṃ,
Pāvada rathaṃ kārayāmi te
Cakkayugaṃ paṭipādayāmi taṃ.

1470. So māṇavo tassa pāvadi
Candasuriyā ubhayettha bhātaro, sovaṇṇamayo raratho mama
Tena cakkayugena sobhati.

[PTS Page 061] [\q  61/]

1471. Bālo kho tvamasi māṇava
Yo tvaṃ patthayase apatthiyaṃ, 1-
Maññāmi tuvaṃ marissasi
Na hi tvaṃ 2- lacchasi candasuriye.

1472. Gamanāgamanampi dissati
Vaṇṇadhātu ubhayettha vithiyo.
Peto pana neva dissati
Ko nu kho kandataṃ bālyataro.

1473. Saccaṃ kho vadesi māṇava
Ahameva kandataṃ bālyataro,
Candaṃ viya dārako rudaṃ
Petaṃ kālakatāhipatthaye.

1474. Ādinnaṃ vata maṃ mantaṃ ghatasittaṃ va pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.

[PTS Page 062] [\q  62/]

1475. Sohaṃ abbuḷhasallosmi vitasoko anāvilo,
Na socāmi na rodāmi tava sutvāna māṇavāti.
11. Maṭṭakuṇḍalijātakaṃ.

1. Apatthayaṃ - machasaṃ - syā 2. Natvaṃ - machasaṃ 3. Abbuḷhaṃ - machasaṃ
4. Yamāsi hadayassitaṃ - machasaṃ - syā.

[BJT Page 376] [\x 376/]
[PTS Page 064] [\q  64/]

1477. Apacantāpi 1- dicchanti sanno laddhāna bhojanaṃ,
Kimeva tvaṃ pacamāno yaṃ na dajjā na taṃ samaṃ.

1478. Maccherā ca pamādā ca evaṃ dānaṃ na diyati,
Puññaṃ ākaṅkhamānena deyyaṃ hoti vijānatā.

1479. Yasseva hito na dadāti macchari tareva adadato bhayaṃ,
Jighacchā ca pipāsā ca yassa bhāyati macchari.
Tameva bālaṃ phusati 2- asmiṃ loke paramhi ca.

1480. Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhu,
Puññāti paralokasmiṃ patiṭṭhā honti pāṇinaṃ.

[PTS Page 065] [\q  65/]

1481. Duddadaṃ dadamānānaṃ dukkaraṃ kamma kubbataṃ,
Asanto nānukubbanti sataṃ dhammo durantayo.

1482. Tasmā satañca asatañca nānā hoti ito gati,
Asanto nirayaṃ yanti santo saggaparāyanā.

1483. Appasemake pavecchinti 3- bahuneke 4- na dicchare,
Appasmā dakkhiṇā dintā sahassena samaṃ mitā.

[PTS Page 066] [\q  66/]

1484. Dhammaṃ care yopi samuñajakaṃ 5- care dārañca 6posaṃ dadaṃ appakasmiṃ,
Sataṃ sahassānaṃ sahassayāginaṃ
Kalampi nāgghanti tathāvidhassa te.

1485. Kenesa yañño vipulo mahagghano
Samenana dinnassa na agghameti,
Kathaṃ sahassānaṃ sahassa yāginaṃ
Kalampi nāgghanti tathāvidhassa te.

[PTS Page 067] [\q  67/]

1486. Dadanti heke visame niviṭṭhā
Jhatvā 7- vadhitvā atha socayitvā,
Sā dakkhiṇā assumukhā sadaṇḍā
Samena dinnassa na agghameti
Evaṃ sahassānaṃ sahassayāginaṃ
Kalampi nāgghanti tathāvidhassa te’ti.
12. Khiḷārakosiyajātakaṃ.

1. Apacayantopi - machasaṃ 2. Phusasati - machasaṃ 3. Appameke pavacchanti - machasaṃ
4. Bahunā eke - syā
5. Samuñajikaṃ - machasaṃ 6. Puttadāraṃ - machasaṃ 7. Jhetvā - machasaṃ.

[PTS Page 070] [\q  70/]
[BJT Page 378] [\x 378/]

1487. Vaṇṇavā abhirūposi ghano sañajātarohito,
Cakakkavāka surūposi vippasannamukhindriyo.

1488. Pāṭhinaṃ 1- pāvusaṃ macchaṃ valajaṃ muñajarohitaṃ.
Gaṅgāya tīre nisinto 2- evaṃ bhuñjasi bhojanaṃ.

[PTS Page 071] [\q  71/]

1489. Na cāhametaṃ bhuñjāmi jaṅgalā nodakāni vā,
Aññatra sevālapaṇakā etaṃ me samma bhojanaṃ.

1490. Na cāhametaṃ saddahāmi cakkavākassa bhojanaṃ,
Ahaṃ hi 3- samma bhuñjāmi gāme loṇiyateliyaṃ.

1491. Manussesu kataṃ bhattaṃ sucimaṃsupasecanaṃ,
Na ca me tādiso vaṇṇo cakkavāka yathā tavaṃ.

1492. Sampassaṃ antani veraṃ hiṃsayaṃ 4- mānusiṃ pajaṃ,
Utusto ghasasi hito tena vaṇeṇā tavediso.

1493. Sabbaloka viraddhosi 5- dhaṅka pāpena kammunā,
Laddho piṇḍo na piṇeti tena vaṇena tavediso.

1494. Ahampi samma bhuñjāmi ahiṃsā 6- sabbapāṇinaṃ.
Apposasukko nirāsaṅki asoko akuto bhayo.

1495. So karassu anubhāvaṃ vitivattassu siliyaṃ,
Ahiṃsāya varaṃ loke piyo hohisi mamiva.

1496. Yo na hanti na ghāteti na jināti napāpaye,
Mettaṃso sabbabhutesu veraṃ tassa na kenaciti.
13. Cakkavātajātakaṃ.

1. Pātinaṃ - machasaṃ 2. Gaṅgā tīre nisinnosi - machasaṃ, syā
3. Ahaṃpi - syā 4. Hiṃsāya - machasaṃ, syā
5. Ciruddhosi - machasaṃ - syā 6. Abhiṃsa - machasaṃ

[PTS Page 072] [\q  72/]
[BJT Page 380] [\x 380/]

1497. Saccaṃ kira tvampi bhuripañño 1-
Yā tādisi siri dhiti muti 2- ca,
Na tāyate bhāvavasupanitaṃ
Yo yāvakaṃ bhuñjasi appasupaṃ.

1498. Sukhaṃ dukkhena paripācayanto
Kālākālaṃ vicinaṃ chandachanto, 3-
Atthassa dvārāni avāpuranto
Tenāhaṃ 4- tussāmi yavodanena.

1499. Kālañca ñatvā abhijihanāya
Mantehi atthaṃ paripācayitvā,
Vijambhissaṃ 5- sihavijamhitāni
Tāyiddhiyā dakkhasi maṃ punāpi.

1500. Sukhihi eke 6- na kāronti pāpaṃ.
Avaṇaṇasaṃsaggabhayā puneke,
Pahu samāno vipulatthavinti
Kiṃ kāraṇā me na kārosi dukkhaṃ.

1501. Na paṇḍitā antasukhassa hetu
Pāpāni kammāni samācaranti,
Dukkhena puṭṭhā khalitattāpi santā
Chandā ca dosā na jahanti dhammaṃ.

1502. Yena kenaci vaṇeṇana mudunā dāruṇena vā,
Uddhare dinamantānaṃ pacchā dhammaṃ samācare.

1503. Yassa rukkhassa chāyāya nisideya sayeyya vā,
Na tassa sākhaṃ bhañejayya mittadubbho hi pāpako.

1504. Yassāhi dhammaṃ 7- manujo vijaññā
Yecassa kaṅkhaṃ vinayanti santo,
Taṃ hissa dipañca parāyaṇañca
Na tena mittaṃ jarayetha 8- pañño.

1. Bhuripañña - machasaṃ 2. Mati - machasaṃ 3. Chinnachanno - machasaṃ
4. Tenāha - machasaṃ 5. Vichambhisaṃ - machasaṃ 6. Sukhī pi ete - machasaṃ
7. Yassa hi dhamma puriso vijaññā - machasaṃ 8. Jiyetha - syā

[BJT Page 382] [\x 382/]

1505. Alaso gihi kāmabhogi na sādhu
Asaññato pabbajito na sādhu,
Rājā na sādhu anisammakāri
Yo paṇḍito kodhano taṃ na sādhu.

1506. Nisamma khantiyo kayirā nānisamma disampati,
Nisammakārino rāja yaso kinti ca vaḍḍhatiti.
14. Bhuripaññajātakaṃ.

[PTS Page 075] [\q  75/]

1507. Kiṃ su naro jappamadhiccakāle
Kaṃ vā vijjaṃ katamaṃ vā sutānaṃ,
So macco asamiñca parambhi loke
Kathaṃ karo sotthānena gutto.

1508. Yassa devā pitaro ca sabba
Siriṃsapā 1- sabbabhūtāni cāpi,
Mettāya niccaṃ apacitāni honti
Bhutesu ce sotthānaṃ tadāhu.

[PTS Page 076] [\q  76/]

1509. Yo pabbalokasa nivātavutti
Itthi pumānaṃ saha dārakānaṃ,
Khantā duruttānaṃ apaṭikkulavādi
Adhivāsanaṃ sotthānaṃ tadāhu.

1510. Yo nāvajānāti sahāyamatte
Sippena kalyāhi dhanena jaccā,
Rucipañño atthakāle mutimā
Sahāyesu ve sotthānaṃ tadāhu.

1511. Mittāni ve yassa bhavanti santo
Saṃvissatthā 2- avisaṃvādakassa,
Na mittaduhi 3- saṃvihāgi dhanena
Mittesu ve sotthānaṃ tadāhu

1512. Yassa bhariya tulyavayā mahaggā
Anubbatā dhammakāmā pajātā, 4-
Koliniyā silavati patibbatā
Dāresu ve sotthānaṃ tadāhu.

1. Sarisapā - machasaṃ 2. Saṃvissaṭṭhā - machasaṃ 3. Na mitta dubbhi - machasaṃ
4. Sajātā - machasaṃ.

[BJT Page 384] [\x 384/]

1513. Yassa rājā bhūtapati yasassi
Jānāti soceyyaṃ 1- parakkamañca,
Advejjhatāsu 2- bhadayaṃ mamanti
Rājusu ve sotthānaṃ tadāhu.

1514. Antañca pānañca dadāti saddho
Mālañca gandhañca vilepananañca, 3-
Pasantacitto anumodamāno
Saggesu ve sotthānaṃ tadāhu.

[PTS Page 077] [\q  77/]

1515. Yamariyadhammena punanti vaddhā 4-
Ārādhitā samacariyāya santo,
Bahussutā isayo 5- silavantaṃ
Arahantamajjhe sotthānaṃ tadāhu.

[PTS Page 078] [\q  78/]

1516. Etāni kho sotthānāti loke
Viññuppasatthāni 6- sukhuduyāni,
Tānidha sevetha nāro sapañño
Na hi maṅgale kikañcanamatthi 7- saccanti.
15. Mahāmaṅgalajātakaṃ.

[PTS Page 084] [\q  84/]

1517. Uṭṭhehi kaṇha kiṃ sesi ko attho supine tena
Yopi tuyha sako bhātā bhadayaṃ cakkhuñca 8- dakkhiṇaṃ
Tassa vātā baliyanti ghato jappati kesava.

[PTS Page 085] [\q  85/]

1518. Tassasa taṃ vacanaṃ sutvā rohiṇeyyassa kesavo,
Taramānarūpo vuṭṭhāsi bhātusokena aṭṭitā.

1519. Kinnu ummattarūpova kevalaṃ dvārakaṃ imaṃ,
Saso sasoti lapasi ko nu te sasamāhari.

1520. Sovaṇaṇamayaṃ maṇimayaṃ lohamayaṃ atha rūpiyāmayaṃ,
Saṅkhasilāpavāḷamayaṃ kārayissāmi te sasaṃ.

1521. Santi aññapi sasakā araññe vanagocarā,
Tepi te ānayissāmi kidisaṃ sasamicchasi.

1. Soveyya - machasaṃ 2. Amijjhatā - machasaṃ 3. Vibhusanañca - machasaṃ
4. Punatti vuddhā - machasaṃ 5. Issayo - machasaṃ 6. Viññadupasaṭṭhāni - machasaṃ
7. Kiṃcina - syā 8. Cakkhu - machasaṃ
[BJT Page] [\x 386/]

1522. Nacāhametaṃ icchāmi ye sasā paṭhiviṃ sitā,
Candato sasamicchāmi tamme obhara kesava.

[PTS Page 086] [\q  86/]

1523. So nūna madhuraṃ ñāti jīvitaṃ vijahissasi,
Apatthiyaṃ yo patthayasi candato sasamicchasi.

1524. Evañce kaṇha jānāsi yadaññamanusāssi.
Kasmā pure mataṃ puttaṃ ajjāpimanusocasi.

1525. Yaṃ na labbhā manussena amanussena vā puna, 1-
Jato me māmari putto kuto labbhā alabbhiyaṃ.

1526. Na mantā mulabhesajjā osadhehi dhanena vā,
Sakkā ānayituṃ kaṇhā yampetamanusocasi.

[PTS Page 087] [\q  87/]

1527. Yassa etādisā assu amaccā purisapaṇḍitā,
Yathā nijjhāpaye ajja ghato purisapaṇḍito.

1528. Ādinnaṃ vata maṃ santaṃ ghatasintaṃ va pāvakaṃ, vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.

1529. Abbahi vata me sallaṃ yamāsi hadayanissitaṃ,
Yo me sokaparetassa puttasokaṃ apānudi.

1530. Sohaṃ abbuḷhasallosmi vitasoko anāvilo,
Na socāmi na rodāmi tava sutvāna māṇava.

1531. Evaṃ karonti sappaññā ye honti anukampakā,
Nivattayanti sokamhā ghato jeṭṭhaṃva bhātaranti:
16. Ghatapaṇḍitajātakaṃ.

Dasakanipātaṃ niṭṭhitaṃ. Tassuddānaṃ:
Daḷhakaṇhadhanañcayasaṅkhavaro
Rājā sattāha sasakha takkaḷinā,
Dhammaṃ kukkuṭakuṇḍalibhojanadā
Cakkavāka subhurisasotthi ghattā

1. Pana - machasaṃ