[CPD Classification 2.5.10]
[PTS Vol J - 4] [\z J /] [\f IV /]
[BJT Vol J - 1] [\z J /] [\w I /]
[PTS Page 092] [\q  92/]
[BJT Page 388] [\x 388/]  

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Paṭhamo bhāgo)
Namo tassa bhagavato arahato sammā sambuddhassa.

Ekādasakanipātaṃ  
1532. Tassa nāgassa vippavāsena
Virūḷhā sallaki 1- ca kuṭajā ca,
Kuruvindakaravarā bhisasāmā 2-
Nivāte pupphitā ca kaṇikārā. 3-

1533. Kovideva suvaṇaṇakāyurā,
Nāgarājaṃ bharanti piṇḍena,
Yattha rājā rājakumāro vā
Kavacambhihessati asamabhito.

[PTS Page 093] [\q  93/]

1534. Gaṇhāhi nāga kabaḷaṃ mā nāga kisako bhava,
Bahuni rājakiccāni yāni 4- nāga karissasi.

1535. Sā nūna sā kapaṇikā andhā aparināyikā,
Khāṇuṃ pādena ghaṭṭeti giriṃ caṇḍoraṇaṃpati.

1536. Kā nu te sā mahānāga andhā aparināyikā,
Khāṇuṃ pādena ghaṭṭeti giriṃ caṇḍoraṇaṃpati.
1537. Mātā me sā mahārāja andhā aparināyikā,
Khāṇuṃ pādena ghaṭṭeti giriṃ caṇḍoraṇaṃpati.

1538. Muṭcathetaṃ mahānāgaṃ yo yaṃ bharati mātaraṃ,
Sametu mātarā nāgo saha sabbehi ṭātihi.

1539. Muttoca bandhanā nāgo kāsirājena pesito,
Muhuttaṃ vissamitvāna 5- agamā yena pabbato.

[PTS Page 094] [\q  94/]

1540. Tato so naliniṃ 6- gantvā sītaṃ tuṭajarasevitaṃ,
Soṇḍāya udakamāhatvo 7- mātaraṃ abhisiṭcatha.

1541. Koyaṃ anariyo devo akālena 8- pi vassati,
Gato me atrajo putto yo mayhaṃ paricārako.

1542. Uṭṭhehi amma kiṃ sesi āgato tyābhamatrajo,
Muttomhi kāsirājena vedehena yasassinā.

1543. Ciraṃ jivatu so rājā kāsinaṃ raṭṭhavaddhano, 9 yo me puttaṃ amocesi sadā vuddhāpacāyikanti. 10-
1. Mātuposakujātakaṃ.

1. Sallakiyā ca kuṭajā - syā 6. Nalinaṃ - syā
2. Bhisāmāva - syā hisassamā ca - machasaṃ 7. Māhitvā - syā, machasaṃ 3. Kaṇṇikārā - machasaṃ, syā 8. Akālena pavassati - machasaṃ
4. Tāni - machasaṃ 9. Raṭṭhavaḍḍhano - machasaṃ, syā 5. Assāyitvāna - machasaṃ 10. Buddhāpacāyikaṃ - machasaṃ vuḍḍhā - syā

[PTS Page 097] [\q  97/]
[BJT Page 390] [\x 390/]

1544. Suṇohi mayhaṃ vacanaṃ janindi
Atthena juṇhambhi idhānupatto,
Na brāhmaṇe addhike tiṭṭhamāne
Gantabbamāhu dipadāna 1- seṭṭha,

1545. Suṇomi tiṭṭhāmi vadehi brahme
Yenāsi 2- atthena idhānupetto,
Kaṃ vā tva matthaṃ mayi patthayāno
Idhāgamā brahema tadiṅgha brūhi.

1546. Dadāhi me gāmavarāni paṭca
Dāsisataṃ sattagavaṃ satāni,
Parosabhassaṭca suvaṇṇanikkhe
Bhariyā ca me sādisi dve dadāhi.

[PTS Page 098] [\q  98/]

1547. Tapo nu te brāhamaṇa hiṃsarūpo
Mantā nu te brāhamaṇa cittarūpā,
Yakkhāca te assavā santi keci
Atthaṃ vā me abhijānāsi kattaṃ.

1548. Na me tapo atthi na cāpi mantā
Yakkhāpi 3- me assavā natthi keci
Atthampi te nābhijānāmi kattaṃ
Pubbeca kho saṅgatimattamāsi.

1549. Paṭhamaṃ imaṃ dasasnaṃ jānato me
Na tābhijānāmi ito puratthā,
Akkhāhi me pucchito etamatthaṃ
Kadā kuhiṃ vā ahu saṅgamo no.

1550. Gandhārarājassa purambhi ramme
Avasimhase takkasilāya deva,
Tatthandhakārambhi timissikāyaṃ 4-
Aṃsena aṃsaṃ samaghaṭṭayimha.

1551. Te tattha ṭhatvāna ubho janinda
Sārāṇiyaṃ vitisārimbha 5- tattha,
Sāyeva no saṃgatimattamāsi
Tato na pacchā na pure ahosi.

1. Dvipadinada - machasaṃ, syā 2. Yenāpi - machasaṃ 3. Yakkhāca - syā
4. Timissakāyaṃ - syā 5. Vitisārayimbha - machasaṃ

[BJT Page 392] [\x 392/]

1552. Yadā dadāci manujesu brahme
Samāgamo sappurisena hoti,
Na paṇḍitā saṅgatisanthavāni
Pubbe kataṃ vāpi vināsayanti.

1553. Khālā ca kho saṅgatisanthavāni.
Pubbe kataṃ vāpi vinasayanti,
Bahumpi khālesu kataṃ vinassati
Tathā hi bālā akataṭñarūpā.

[PTS Page 099] [\q  99/]

1554. Dhīrā ca kho saṅgatisanthavāni
Pubba kataṃ vāpi na nāsayanti,
Appampi dhiresu kataṃ na nassati
Kathā hi dhīrā sukataṭñarūpā.

1555. Dadāmi te gāmavarāni paṭca
Dāsisataṃ santagavaṃ satāni,
Parosahassaṭca suvaṇṇanikkhe
Bhariyā ca te sādisi dve dadāmi.

1556. Evaṃ sataṃ hoti samecca rāja
Nakkhattarājāriva tārakānaṃ,
Āpurati kāsipati yathā ahaṃ
Tayā hi me saṅgamo ajja laddhoti.
2. Juṇhajātakaṃ.

[PTS Page 101] [\q 101/]

1557. Yasokaro puṭñakarohamasmi
Sadatthuto samaṇabrāhmaṇānaṃ
Maggāraho devamanussapujito
Dhammo ahaṃ dehi adhamma maggaṃ

1558. Adhammayānaṃ aḷhamāruhitvā
Asantasanto balavāhamasmi,
Sa kissa hetumbhi tavajja dajjaṃ
Maggaṃ ahaṃ dhamma adinnapubbaṃ.

1559. Dhammo bhave pāturahosi pubbe
Pacchā adhammo udapādi loke,
Jeṭṭho ca soṭṭho ca sanantano ca
Uyyāhi jeṭṭhassa kaniṭṭha maggā.

[BJT Page 394] [\x 394/]
[PTS Page 102] [\q 102/]

1560. Na yācanāya napi pāṭirūpā
Na arahati 1- tehaṃ dadeyya 2- maggaṃ
Yuddhaṭca no hotu ubhinnamajja
Yuddhasmi yo jessati tassa maggo.

1561. Sabbā disā anuvisaṭohamasmi 3-
Mahabbalo amitayaso atullo, 4-
Guṇehi sabbehi upetarūpo
Dhammo adhamma tvaṃ kathaṃ vijessasi.

1562. Lohena ve bhaṭñati jātarūpaṃ
Na jātarūpena hananti lohaṃ,
Sace adhammo haṭñati dhammamajja
Ayo suvaṇṇaṃ viya dassaneyyaṃ.

1563. Sace tuvaṃ yuddhabalo adhamma
Na tuyha vaddhā 5- ca garū ca atthi,
Maggaṃ ca te dammi piyāppiyena
Vācā duruttānipi te khamāmi.

[PTS Page 103] [\q 103/]

1564. Idaṭca sutvā vacanaṃ adhammo
Avaṃsiro patito uddhapādo,
Yuddhatthiko ce na labhāmi yuddhaṃ
Ettāvatā hoti bhato adhammo.

1565. Khantibalo yuddhabalaṃ vijetavā
Hantvā adhammaṃ nihanitvā bhummā,
Pāyāsi vitto abhiruyha sandanaṃ
Maggeneva atibalo saccanikkamo.

1566. Mātāpitā samaṇabrāhmaṇā ca
Asammānitā yassa sake agāre,
Idheva nikkhippa sariradehaṃ
Kāyassa bhedā nirayaṃ vajanti, 6-
Yathā adhammo patito avaṃsiro.

1567. Mātāpitā samaṇabrāhmaṇā ca,
Susammānitā yassa sake agāre,
Idheva nikkhippa sariradehaṃ
Kāyassa bhedā sugatiṃ vajanti
Yathāpi dhammo abhiruyha sandananti.
3. Dhammajātakaṃ. +

1. Arahattā - syā 4. Atulyo -machasaṃ, syā
2. Dadeyyaṃ - machasaṃ 5. Vuḍḍhā - machasaṃ
3. Anuvissaṭo - machasaṃ syā 6. Vijanti te - machasaṃ
+ Dhammadevaputtajātakaṃ - machasaṃ, syā.

[PTS Page 106] [\q 106/]
[BJT Page 396] [\x 396/]

1568. Ekā nisinnā sucisaṭñaturu
Pāsādamāruyha aninaditaṅgi,
Yācāmi taṃ kintaranettacakkhu
Imekarattiṃ ubhayo vasema.

1569. Ukkiṇaṇantaraparikhaṃ daḷhamaṭṭālakoṭṭhakaṃ,
Rakkhitaṃ baggahatthehi duppavesamidaṃ puraṃ.

1570. Daharassa yudhino 1- cāpi āgamo ca na vijjati,
Atha kena nu vaṇeṇa saṅgamaṃ icchase mayā.

[PTS Page 107] [\q 107/]

1571. Yakkhohamasmi kalyāṇi āgatosmi tavantikaṃ 2 tvaṃ maṃ nandaya bhadadante puṇṇakaṃsaṃ dadāmi te.

1572. Devaṭca yakkhaṃ atha vā manussaṃ
Na patthaye udayamaticcamaṭñaṃ,
Gaccheva tvaṃ yakkha mahānubhāva
Mācassu gantvā punarāvajittha.

1573. Yā sā rati uttamā kāmabhoginaṃ.
Ratīsu sattā 3- visamaṃ caranti,
Mā taṃ ratiṃ jiyi tuvaṃ suvimbhite
Dadāmi te rūpiyaṃ kaṃsapuraṃ.

[PTS Page 108] [\q 108/]

1574. Nāriṃ naro nijjhapayaṃ dhanena
Ukkaṃsati yattha karoti chandaṃ,
Vipaccaṇiko tava deva dhammo
Paccakkhato thokatarena esi,

1575. Āyuṭca vaṇaṇañca manussaloke
Nihiyati 4- manujānaṃ sugatte,
Teneva vaṇeṇana dhanampi tuyhaṃ
Nihiyati jiṇaṇatarāsi ajja.

1574. Evaṃ me pekkhamānassa rājaputti yasassini,
Hāyate vata te vaṇeṇā ahorattānamaccaye

1577. Iminā ca tvaṃ vayasā rājaputti sumedhase,
Brahmacariyaṃ careyyāsi bhiyyo vaṇaṇavati siyā.

1. Sucino - samu 2. Tavantike - machasaṃ 3. Yaṃhetu sattā, - simu
4. Nabhiyyati, - machasaṃ.

[BJT Page 398] [\x 398/]
[PTS Page 109] [\q 109/]

1578. Dvo na jiranti yathā manussā
Gattesu tesaṃ valiyo na honti. Pucchāmi taṃ yakkha mahānubhāva
Kathannu devāna sariradeho.

1579. Dvo na jiranti yathā manussā
Gattesu tesaṃ valiyo na honti, suce suve bhiyyatarova tesaṃ dibbo ca vaṇeṇā vipulā ca bhogā.

[PTS Page 110] [\q 110/]

1580. Kiṃsudha hitā janatā anekā maggo ca nekāyatanaṃ pavutto,
Pucchāmi taṃ yakkha mahānubhāva
Kattha ṭhito paralokaṃ na bhāye.

1581. Vācaṃ manaṭca paṇidhāya sammā
Kāyena pāpāni akubbamāno
Bavhannapānaṃ 1- gharamāvasanto,
Saddho mudu saṃvibhāgi vadaṭñu
Saṅgāhako sakhilo saṇhavāco
Etthaṭhito paralokaṃ na bhāye.

[PTS Page 111] [\q 111/]

1582. Anusāsasi maṃ yakkha yathā mātā yathā pitā,
Uḷāravaṇaṇa pucchāmi konu tvamasi subrahā.

1583. Udayohamasmi kalyāṇi saṅgaratthā idhāgato,
Āmanna kho taṃgacchāmi muttosmi tava saṅgarā.

1584. Sace kho tvaṃ udayosi saṅgaratthā idhāgato,
Anusāsa maṃ rājaputta yathāssu puna saṅgamo.

1585. Adhipatati vayo khaṇo tatheva
Ṭhānaṃ natthi dhuvaṃ 2-cavanti sattā,
Parijiyati addhuvaṃ sarīraṃ
Udaye mā pamādaṃ carassu dhammaṃ

1586. Kasiṇā paṭhivi dhanassa purā
Ekasseva siyā anaṭñaveyyā,
Taṭcāpi jahāti avitarāgo
Udaye mā pamādaṃ 3- carassu dhammaṃ.

[PTS Page 112] [\q 112/]

1587. Mātā ca pitā ca bhātaro ca 4-
Bhariyā yāpi dhanena hoti kitā,
Tecāpi jahanti aṭñamaññaṃ
Udaye mā pamādaṃ carassu dhammaṃ.

1. Bahunnapānaṃ - machasaṃ 3. Pamāda, machasaṃ - syā
2. Atipatti - syā 4. Mātā pitā ca bhātaro ca bhagini - syā.

[BJT Page 400] [\x 400/]

1588. Kayo parabhojananti ṭatvā1-
Saṃsāre sugati ca duggati ca,
Ittaravāsoti jāniyā
Udaye mā pamādaṃ carassu dhammaṃ.

[PTS Page 113] [\q 113/]

1589. Sādhu bhāsatayaṃ 2- yakkho appaṃ maccāna jīvitaṃ,
Kasiraṭca parittañca tañca dukkhena saṃyutaṃ
Sāhaṃ ekā pabbajissāmi hitvā kāsiṃ surundhana’nti.
4. Udayajātakaṃ.

[PTS Page 116] [\q 116/]

1590. Mitto mittassa pāniyaṃ adinnaṃ paribhuṭajisaṃ, 2-
Tena pacchā vijigucchiṃ taṃ pāpaṃ pakataṃ mayā
Mā puna akaraṃ pāpaṃ kasmā pabbajito ahaṃ.

1591. Paradāraṭca disvāna chando me adapajjatha,
Tena pacchā vijigucchiṃ taṃ pāpaṃ pakataṃ mayā
Mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ.

1592. Pitaramme mahārāja corā agaṇhuṃ kānane,
Tesāhaṃ pucchito jānaṃ aṭñathā naṃ viyākariṃ.

1593. Tena pacchā vijigucchiṃ taṃ pāpaṃ pakataṃ mayā
Mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ.

1594. Pāṇātipātamakaruṃ somayāge upaṭṭhite, tesāhaṃ samanuṭñāsiṃ, tena pacchā vijigucchiṃ
Taṃ pāpaṃ pakataṃ mayā mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ.

[PTS Page 117] [\q 117/]

1595. Surāmerayamadhukā yejanā paṭhamāsu no
Bahunnate anatthāya majjapānamakappayuṃ. Tesāhaṃ samanuṭñāsiṃ, tena pacchā vijigucchiṃ
Taṃ pāpaṃ pakataṃ mayā mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ.

1596. Dhīratthu subahu kāme duggandhe bahukaṇṭake,
Ye ahaṃ patisevanno na lahaṃ tādisaṃ sukhaṃ,

[PTS Page 118] [\q 118/]

1597. Mahassādā sukhā kāmā natthi kāmaparaṃ sukhaṃ,
Ye kāme patisevanti saggaṃ te upapajjare,

1. Vicitvā - machasaṃ - syā 2. Bhāsati - syā - machasaṃ 3. Paribhuṭajissiṃ - machasaṃ 4. Uppajjata - sīmu.

[BJT Page 402. [\x 402/]    ]
1598. Appassādā dukhā kāmā natthi kāmāparaṃ 1- dukhaṃ,
Ye kāme patisevanti nirayaṃ te upapajjare.

1599. Asi yathā sunisito nettiṃsova 2- supāyiko, 3-
Sattiva urasi khitto 4- kāmā dukkhatarā tato.

1600. Aṅgārānaṃva jalitaṃ kāsuṃ sādhikaporisaṃ,
Phālaṃva divasaṃ tattaṃ kāmā dukkhatarā tato.

1601. Visaṃ yatha halāhalaṃ telamukkaṭṭhitaṃ 5- yathā,
Tambaloha vilinaṃva kāmā dukkhatarā tato’ti.
5. Pānīyajātakaṃ.

[PTS Page 120] [\q 120/]

1602. Mittāmaccaparibbuḷhaṃ ahaṃ vande rathesahaṃ, 6-
Pabbajissaṃ 7- mahārāja taṃ devo anumaṭñatu.

1603. Sace te ūnaṃ kāmehi ahaṃ paripurayāmi te,
Yo taṃ hiṃsati vāremi mā pabbaji 8- yudha ṭajaya.

[PTS Page 121] [\q 121/]

1604. Na catthi ūnaṃ kāmehi hiṃsitā me na vijjati,
Dipaṭca kātu 9- micchāmi yaṃ jarā nābhikirati.

1605. Putto vā pitaraṃ yāce pitā vā puttamorasaṃ,
Negamo yācate tāta mā pabbaṃ yudhaṭajaya.

1606. Mā maṃ tāta 10- nivāresi pabbajantaṃ rathesabha,
Māhaṃ kāmehi sammatto jarāya vasamanvagu. 11

1607. Ahaṃ taṃ tāta yācāmi ahaṃ putta nivāraye,
Cirantaṃ daṭṭhumicchāmi mā pabbaji sudhaṭjaya.

[PTS Page 122] [\q 122/]

1608. Ussāvova tiṇaggamhi suriyassuggamanaṃ pati,
Evamāyu manussānaṃ mā maṃ amma nivāraye.

1. Kāmaparaṃ - simu 2. Nettiyo - machasaṃ, syā 3. Supāyino - machasaṃ, syā 4. Khittā - machasaṃ, syā
5. Pakkuṭṭhita - machasaṃ, syā 6. Rathesabha - machasaṃ, syā 7. Pabbajissāmharāja - machasaṃ, syā 8. Pabbajji - machasaṃ, syā
9. Kattu - syā 10. Pbbaja - simu 11. Deci - machasaṃ

[BJT Page 404] [\x 404/]

1609. Taramāno imaṃ yānaṃ āropetu rathesabha,
Mā me mātā tarantassa antarāyakarā ahu.

1610. Abhidhāvatha bhaddanne suṭñaṃ hessati rammakaṃ,
Yudhaṭajayo anuññāto sabbadattena rājinā.

[PTS Page 123] [\q 123/]

1611. Yohu seṭṭho sahassassa 1- yuvā kaṭcanasannibho,
Soyaṃ kumāro pabbajito kāsāyavasano balī.

1612. Ubho kumārā pabbajitā yudhaṭajayo yudhiṭṭhilo,
Pahāya mātāpitaro saṅkaṃ chetvāna maccuno’ti.
6. Yudhaṭjaya jātakaṃ.

[PTS Page 126] [\q 126/]

1613. Etha lakkhaṇa sitā ca ubho otarathodakaṃ,
Evāyaṃ bharato āha rājā dasaratho mato.

1614. Kena rāmappabhāvena 2- socitabbaṃ na socasi,
Pitaraṃ kālakataṃ sutvā na taṃ pasahate dukhaṃ.

1615. Yaṃ na sakkā pāletuṃ 3- posena lapatā 4- bahu,
Sa kissa viṭñu medhāvi antānamupatāpaye.

[PTS Page 127] [\q 127/]

1616. Daharā ca hiye vuddhā ye bālā ye ca paṇḍitā,
Aḍḍhā ceva daḷiddā ca sabbe maccuparāyaṇā.

1617. Phalānamiva pakkānaṃ niccaṃ papatanā bhayaṃ,
Evaṃ jātāna maccānaṃ niccaṃ maraṇato bhayaṃ.

1618. Sāyameke na dissanti pāto diṭṭhā bahujjanā,
Pato eke na dissanti sāyaṃ diṭṭhā bahujjanā

1619. Paridevayamāno ce kakaṭci 5- datthaṃ udabbahe,
Sammuḷho hiṃsamattānaṃ kayirā cetaṃ vicakkhaṇo.

1620. Kiso vivaṇeṇā bhavati hiṃsamattānamattanā,
Na tena petā pālenti niratthā paridevanā.

1. Sahassānaṃ - machasaṃ 2. Rāma sabhāvena - machasaṃ 3. Nipāletuṃ - machasaṃ
4. Posenālapataṃ - syā 5. Kiṭci - machasaṃ, syā

[BJT Page 406] [\x 406/]

1621. Yathāsaraṇamādinnaṃ cārinā parinibbaye,
Evampi dhīro sutavā medhāvi paṇḍito naro
Khippamuppatitaṃ sokaṃ vāto tulaṃva dhaṃsaye.

1622. Ekova macco acceti ekova jāyate kule,
Saṭñogaparamātveva sambhogā sabbapāṇinaṃ.

1623. Tasmā hi dhirassa bahussutassa
Sampassasato lokamimaṃ paraṭca,
Aṭñāya dhammaṃ bhadayaṃ manaṭca
Sokā mahantāpi na tāpayanti.

1624. Sohaṃ dassaṭca bhokkhañca 1- bharissāmi ca ṭātake,
Sesaṃ sampālayissāmi kiccametaṃ vijānato.

[PTS Page 130] [\q 130/]

1625. Dasa vassasahassāni saṭṭhivassasatāni ca,
Kambugīvo mahābāhu rāmo rajjamakārayīti
7. Dasarathajātakaṃ.

[PTS Page 134] [\q 134/]

1626. Jānanto no mahārāja tava sīlaṃ janādhipo,
Ime kumāre pujento na taṃ kenaci maṭñatha.

1627. Tiṭṭhanne no mahārāje 2- ādu deve divaṃgate,
ṭāti naṃ samanumaññiṃsu sampassaṃ atthamantano.

1628. Kena saṃvaravattena saṭjate aditiṭṭhasi, 3-
Kena taṃ nātivattanti ṭātisaṅghā samāgatā.

1629. Na rājapunna usuyyāmi samaṇānaṃ mahesinaṃ,
Sakkaccaṃ te namassāmi pāde vandāmi tādinaṃ.

1630. Te maṃ dhammaguṇe yuttaṃ sussusamanusuyyakaṃ,
Samaṇā samanusāsanti. 4- Isi dhammaguṇe ratā.

1631. Tesāhaṃ vacanaṃ sutvā samaṇānaṃ mahesinaṃ,
Na kiṭci atimaññāmi dhamme me nirato mano.

1632. Hatthāruhā 5- aṇikaṭṭhā rathikā pattikārikā,
Tesaṃ nappaṭibandhāmi nibaddhaṃ bhattavetanaṃ 5-

1. Sohaṃ yasaṭca bhogañca - machasaṃ, syā 2. Mahārāja - machasaṃ
3. Abhinatiṭṭhasi - machasaṃ, syā 4. Manusāsanti - machasaṃ
5. Hatthārohā - machasaṃ, syā 6. Tiviṭṭhaṃ bhatta vetanaṃ - machasaṃ, syā

[BJT Page 408] [\x 408/]

1633. Mahāmattā ca me atthi mantino paricārakā, 1-
Bārāṇasiṃ voharanti bahumaṃsa 2- surodakaṃ.

[PTS Page 135] [\q 135/]

1634. Athopi vāṇijā phitā nānā raṭṭhehi āgatā,
Tesu me vihitā rakkhā evaṃ jānāhuposatha.

1635. Dhammena kira ṭātinaṃ rajjaṃ kārehi saṃvara,
Medhāvi paṇḍito cāpi 3- athopi ṭātinaṃ hito

1636. Taṃ taṃ ṭāti paribbuḷhaṃ nānāratanamocitaṃ,
Amittā nappasahanti indaṃva asurādhipoti.
8. Saṃvarajākataṃ.

[PTS Page 139] [\q 139/]

1637. Ummujjanti nimujjanti manussā khuranāsikā,
Suppārakaṃ taṃ pucchāma samuddo katamo ayaṃ.

1638. Bharukacchā payātānaṃ vāṇijānaṃ dhanesinaṃ,
Nāvāya vippanaṭṭhāya khuramāliti vuccata.
1639. Yathā aggiva suriyo va4 samuddo pati5 dissati, 5
Suppārakaṃ taṃ pucchāma samuddo katamo ayaṃ.

[PTS Page 140] [\q 140/]

1640. Bharukacchā payātānaṃ vāṇijānaṃ dhanesinaṃ,
Nāvāya vippanaṭṭhāya aggimāliti vuccati.

1641. Yathā dadhiṃva khiraṃva samuddo pati 5- dissati,
Suppārakaṃ taṃ pucchāma samuddo katamo ayaṃ.

1642. Bharukacchā payātānaṃ vāṇijānaṃ dhanesinaṃ,
Nāvāya vippanaṭṭhāya dadhimāliti vuccati.

1643. Yathākusova sassova 6- samuddo pati dissati,
Suppārakaṃ taṃ pucchāma samuddo katamo ayaṃ.

1644. Bharukacchā payātānaṃ vāṇijānaṃ dhanesinaṃ,
Nāvāya vippanaṭṭhāya dadhimāliti vuccati.

1. Paricārikā - machasaṃ, syā 2. Bahuṃmaṃsaṃ - syā 3. Cāsi - machasaṃ, syā
4. Yathā aggiva suriyo - machasaṃ yathā aggisuriyo - syā 5. Paṭi - machasaṃ, syā
6. Ca - syā.

[BJT Page 410. [\x 410/]    ]
[PTS Page 141] [\q 141/]

1645. Yathā naḷova veluva samuddo pati dissati,
Suppārakaṃ taṃ pucchāma samuddo katamo ayaṃ.

1646. Bharukacchā payātānaṃ vāṇijānaṃ dhanesinaṃ,
Nāvāya vippanaṭṭhāya naḷimāliti vuccati.

1647. Bharukacchā payātānaṃ vāṇijānaṃ dhanesinaṃ
Nāvāya vippanaṭṭhāya vaḷavāmukhiti vuccati.

[PTS Page 142] [\q 142/]

1649. Yato sarāmi attānaṃ yato pattosmi viṭñutaṃ.
Nābhijānāmi saṭcicca ekapāṇampi hiṃsitaṃ.
Etena saccavajjena sotthiṃ nāvā nivattatuti.
9. Suppārakajātakaṃ.

Ekādasakanipātaṃ niṭṭhitaṃ. Tassuddānaṃ:
Siri mātusuposaka nāgavaro
Puna juṇha adhamma mudayavaro,
Atha pāṇiyudhaṭajayako ca dasa
Ratha saṃvara pāragatena navāti.

1. Mabhabbhayo - machasaṃ
2. Saddo - machasaṃ
3. Suyyati - machasaṃ.