[CPD Classification 2.5.10]
[PTS Vol J - 4] [\z J /] [\f IV /]
[BJT Vol J - 1] [\z J /] [\w I /]
[BJT Page 412] [\x 412/]
[PTS Page 144] [\q 144/]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Paṭhamo bhāgo)
Namo tassa bhagavato arahato sammā sambuddhassa.

Dvādasakanipāto

1650. Khuddānaṃ lahucittānaṃ akataññuna dubhinaṃ, 1-
Nādevasatto puriso ṭhinaṃ saddhātumarahati.

1651. Na tā pajānanti kataṃ na kiccaṃ
Na mātaraṃ pitaraṃ bhātaraṃ vā,
Anariyā samatikkannadhammā
Sasseva cittassa vasaṃ vajanti.

1652. Cirānuvuttampi 2- piyaṃ manāpaṃ
Anukampaṃ pāṇasamampi 3- santaṃ,
Āvāsu kiccesu ca naṃ jahanti
Tasmāhamitthinaṃ na vissasāmi.

1653. Thinañhi cittaṃ yathā vānarassa
Kantappakantaṃ 4- yathā rukkhachāyā,
Calācalaṃ bhadayaṃ itthiyānaṃ
Cakkassa nemi viya parivantati.

1654. Yadā tā passanti samekkhamānā
Ādeyyarūpaṃ purisassa vittaṃ, saṇhāhi vācāhi nayanti menaṃ
Kambojakā jalajeneva assaṃ.

1655. Yadā tā passanti samekkhamānā
Ādeyyarūpaṃ purisassa vittaṃ, saṇamannāgato naṃ parivajjayanti
Tiṇṇo nadipāragatova kullaṃ

1656. Silesupamā 5- sikhiriva sabbabhakkhā
Tikkhamāyā 6- nadiriva sighasotā, 7-
Sevanti hetā piyamappiyañca
Nāgaṃ yathā orakulaṃ parañca.

1657. Na tā ekassa na davinnaṃ āpaṇova pasārito, 7-
Yo tā mayhanti maññeyya vātaṃ jalena bādhaye.

1. Dubbhinaṃ - machasaṃ dunabbhiṃ - syā
2. Cirānu vuṭṭhambhi - machasaṃ cirānu vuṭṭhampi -vi
3. Pāṇasamampi bhattuṃ - vi. Machasaṃ
4 kaṇṇappakaṇṇaṃ - vi
5. Lesupamā - machasaṃ
6. Tikkhasinā - vi machasaṃ 7. Siṅghasotā - machasaṃ
8. Āpaṇo so - machasaṃ, vi.

[BJT Page 414] [\x 414/]

1658. Yathā nidi ca pantho ca pānāgāraṃ sabhā papā,
Evaṃ lokitthiyo nāma velā tāsaṃ na vijjati.

1659. Ghatāsanasamāhetā kaṇhasappa sirūpamā,
Gave bahi tiṇasseva omasanti varaṃ varaṃ.

1660. Ghatāsanaṃ kuñajariṃ kaṇhasappaṃ
Muddhāhisittaṃ pamadā ca sabbā,
Ete naro niccayatto 1- bhajetha
Tesaṃ bhave dubbidu sabbabhāvo 2-

1661. Nāccantavaṇaṇā na bahunaṃ 3- kantā
Na dakkhiṇā pamadā sevitabbā,
Na parassa bhariyā na dhanassa hetu
Etitthiyo pañca na sevitabbāti.
1. Cuḷakuṇālajātakaṃ.

[PTS Page 154] [\q 154/]

1662. Kā tvaṃ suddhehi vatthehi aghe vehāsayaṃ ṭhitā,
Kena tyāssuni vattanti kuto taṃ bhayamāgataṃ.

1663. Taveva deva vijite bhaddasāloti maṃ vidu,
Saṭṭhiṃ vassasahassāni tiṭṭhato pujitassa me.

1664. Kārayantā nagarāni agāre ca disampati,
Vivadhe cāpi pāsāde na manne avavamaññisuṃ.
Yatheva maṃ te pujesuṃ tatheva tvampi pujaya.

[PTS Page 155] [\q 155/]

1665. Tava ahaṃ na passāmi thullaṃ kāyena te dumaṃ.
Ārohapariṇāhena abhirūposi jātiyā.

1666. Pāsādaṃ kārayissāmi ekatthambhaṃ manoramaṃ,
Tattha taṃ upanessāmi ciraṃ te yakkha jīvitaṃ.

1667. Evaṃ cittaṃ 4- udapādi sarirena vinābhāvo,
Puthuso maṃ vikantetvā khaṇḍaso avakantatha

1. Niccayato - machasaṃ, syā
2. Sabbabhāvoya - machasaṃ
3. Naccattavaṇaṇanaṃ bahunaṃ -
4. Evaṃ hetaṃ - vi.

[PTS Page 156] [\q 156/]
[BJT Page 416. [\x 416/]

1668. Agge ca chetvā majjhe ca pacchā 1- mulaññaca jindatha,
Evaṃ me chijjamānassa na dukkhaṃ maraṇaṃ siyā.

1669. Hatthapādaṃ 2- yathā chinde kaṇaṇanāsañca jivite 3-
Tato pacchā siro chinde taṃ dukkhaṃ maraṇaṃ siyā.

1670. Sukhannu khaṇḍaso chinnaṃ 4- bhaddasāla vanaspati 5-
Ki hetu kiṃ 6- upādāya khaṇḍaso chinnamicchasi.

1671. Yañca hetuṃ upādāya hetu 7- dhammupasaṃhitaṃ
Khaṇḍaso chinnamicchāmi mahārāja suṇohi me.

1672. Ñāti 8- me sukhasaṃvaddhā mama passe nivātajā
Te"pihaṃ upahiṃseyyaṃ paresaṃ asukhovitaṃ, 9-

[PTS Page 157] [\q 157/]

1673. Cetabbarūpaṃ 10- cetesi 11- bhaddasāla vanasapati,
Hitakāmosi ñātinaṃ abhayaṃ samma dadāmi te’ti.
2. Bhaddasāla jātakaṃ.

[PTS Page 160] [\q 160/]

1674. Kasanti vapanti 12- te janā
Manujā kammaphalupajivino,
Nayimassa dipakassa bhāgino
Jambudipā idameva no varaṃ.

[PTS Page 162] [\q 162/]

1675. Tipañcarattupagamambhi cande
Vogo hā hohiti sāgarassa, 13,
Upalāpayaṃ dipamimaṃ uḷāraṃ
Mā vo vadhi gacchatha leṇamaññaṃ.

1676. Na jātayaṃ 14- sāgaravārivego
Uppāṭaye 15- dipamimaṃ uḷāraṃ;
Taṃ me nimittehi bahuhi diṭṭhaṃ
Mā bhetha kiṃ socatha modathambho 16-

1. Pacchā mulaṃ vi vicindatha mulambhi chindatha - machasaṃ, syā
2. Hatthapāde - machasaṃ 10. Ceteyya rūpaṃ - machasaṃ
3. Jivato - machasaṃ jivito - vi 11. Cetayi - nā.
4. Chanda - syā 12. Vappana - machasaṃ
5. Vanappati - machasaṃ, syā 13. Rasassa - vi
6. Taṃ - vi 14. Na jātuyaṃ - machasaṃ, syā.
7. Hetu - vi machasaṃ, syā 15. Upalaṃ vassaṃ - machasaṃ, syā
8. Ñāti - vi machasaṃ, syā 16. Modatha vo - machasaṃ
9. Assaṃ dukhovitaṃ - vi.

[BJT Page 418] [\x 418/]

1677. Pahutabhakkhaṃ 1- bahuannapānaṃ
Pattattha 2- āvāsamimaṃ uḷāraṃ:
Na vo bhayaṃ paṭipassāmi kiñci
Āputta puttehi pamodathavho 3-

[PTS Page 163] [\q 163/]

1678. Yo tvevayaṃ dakkhiṇassaṃ disāyaṃ
Khemanti pakkosati tassa saccaṃ;
Na uttaro vedi bhayāhayassa
Mā bhetha kiṃ sovatha modathambho.

1679. Yathā ime vippavadanti yakkhā
Eko bhayaṃ saṃsati khemameko
Tadiṅgha mayhaṃ vacanaṃ suṇātha;
Khippaṃ lahuṃ mā vinassimbha 4- sabbe

1680. Sabbe samāgamma karoma nāvaṃ
Doṇiṃ daḷhaṃ sabbayantupapannaṃ:
Sace ayaṃ dakkhiṇo saccamāha
Moghaṃ paṭikkosati utataro ayaṃ.

1681. Sace vano hohiti 5- āpadatthā
Imañca dipaṃ na pariccajema;
Sace ca kho uttaro saccamāha
Moghaṃ paṭikkosati dakkhiṇo ayaṃ 6-
Tameva nāvaṃ abhiruyha sabbe
Evaṃ mayaṃ sotthi tāremu pāraṃ,

[PTS Page 164] [\q 164/]

1682. Na ce sugaṇhaṃ paṭhamena seṭṭhaṃ
Kaniṭṭha māpāthagataṃ gahetvā
Yo cidha majjhaṃ 7- paṭiceyya gaṇhati:
Sace nāro seṭṭhamupeti ṭhānaṃ

[PTS Page 165] [\q 165/]

1683. Yathāpi te sāgaravārimajjhe
Sakammunā 8- sotthiṃ vahiṃsu vāṇijā;
Anāgatatthaṃ paṭivijjhiyāna
Appampi nāccetisa bhuripañño 9-

1. Bahutta - machasaṃ
2. Pattatha patattha - machasaṃ
3. Pamodatha vo - machasaṃ
4. Vinasimbha - vi machasaṃ, syā 5. Hehiti - machasaṃ, syā
6. Dakkhiṇu - machasaṃ
7. Tacchaṃ - machasaṃ
8. Sakammanā - sī
9. So - machasaṃ.

[BJT Page 420] [\x 420/]

1684. Bālā ca mohena rasānugiddhā
Anāgataṃ appaṭivijjhiyatthaṃ;
Paccuppanne sidanti atthajate 1-
Samuddamajjhe yathā te manussā.

[PTS Page 166] [\q 166/]

1685. Anāgataṃ paṭikayirātha kiccaṃ
Māmaṃ kiccaṃ kiccakāle vyadhesi,
Taṃ tādisaṃ paṭigata 2- kiccakāriṃ
Na taṃ kiccaṃ kiccakāle vyadheti.
3. Samuddavāṇija jātakaṃ.

[PTS Page 172] [\q 172/]

1686. Kāmaṃ kāmayamānassa tassa ve taṃ samijjhati,
Addhā pitimano hoti laddhā macco yadicchati.

1687. Kāmaṃ kāmayamānassa tassa ve taṃ samijjhati,
Tato naṃ aparaṃ kāme ghamme taṇhaṃva vindati.

1688. Gavaṃva siṅgino saṅgaṃ vaḍḍhamānassa vaḍḍhati,
Evaṃ mandassa posassa bālassa avijānato,
Bhiyyo taṇhā pipāsā ca vaḍḍhamānassa vaḍḍhati.

1689. Pathavyā sāliyavakaṃ gavāssaṃ 3- dāsaporisaṃ,
Datvāpi 4- nālamekassa iti vidvā samañcare.

1690. Rājā pasayha paṭhavaṃ 5- vijetvā 6-
Sasāgarantaṃ mahimāvasanno;
Oraṃ samuddassa atittarūpo
Pāraṃ samuddassapi patthayetha.

1691. Yāva anussaraṃ 7- kāme manasā titti nājjhagā,
Tato nivattā 8- paṭikkamma 9- disvā,
Te ve tittā ye paññāya tittā.

1. Atthe - vi
2. Paṭikataṃ - machasaṃ paṭikata - syā
3. Gavassa - machasaṃ
4. Datvā vā - viṃ.
5. Pathaviṃ - machasaṃ
6. Vijitvā - machasaṃ
7. Yo va anussaraṃ - vi yo ca manussaraṃ - machasaṃ
8. Nivatvā - vi.
9. Paṭikammaṃ.

[BJT Page 422] [\x 422/]

1692. Paññāya tittinaṃ seṭṭhaṃ na so kāmehi tappati,
Paññāya tittaṃ 1- purisaṃ taṇhā na kurute vasaṃ.

1693. Apacineteva kāmāni 2- appicchassa 3- alolupo,
Samuddamatto puriso na so kāmehi tappati.

[PTS Page 173] [\q 173/]

1694. Rathakārova cammassa parikattaṃ apāhanaṃ,
Yaṃ yaṃ cajati 4- kāmānaṃ taṃ taṃ sampajjate sukhaṃ,
Sabbeñca sukhamiccheyya sabbe kāme pariccaje.

1695. Aṭṭha te bhāsitā gāthā sabbā honti sahassiyo,
Patigaṇha mahābrahme sādhetaṃ tava bhāsitaṃ.

1696. Na me attho sahassehi satehi nahutehi vā,
Pacchimaṃ bhāsato gāthaṃ kāme me na rato mano.

1697. Bhaddo 5- vatāyaṃ māṇavako sabbalokavidu muni,
Yo taṇhaṃ 6- dukkhajananiṃ parijānāti paṇḍitoti.
4. Kāmajātakaṃ.

[PTS Page 177] [\q 177/]

1698. Dasa balu imāni 7- ṭhānāni yāni pubbe akāritvā,
Sa pacchā manutappati iccāha rājā janasandho.

1699. Aladdhā cittaṃ tapati 8- pubbe asamudānitaṃ
Ka pubbe dhanamesissaṃ iti pacchānutappati.

1700. Sakyarūpaṃ pure santaṃ mayā sippaṃ na sikkhitaṃ,
Kicchā vutti asippassa iti pacchānutappati.

1701. Kuṭavedi pure āsiṃ pisuno piṭṭhimaṃsiko,
Caṇḍo ca pharuso cāsiṃ 9- iti pacchānutappati.

[PTS Page 178] [\q 178/]

1702. Pāṇātipāti pure āsiṃ luddo cāsiṃ 10anāriyo,
Bhūtānaṃ nāvadāyissaṃ iti pacchānutappati.

1703. Bahūsu vata santisu anapādāsu itthisu,
Paradāraṃ asevissaṃ iti pacchānutappati.

1. Sutittā - machasaṃ
2. Kāmānaṃ - machasaṃ
3. Apicchasya - machasaṃ
4. Jahati - machasaṃ, syā
5. Bhaddako - machasaṃ, syā
6. Yo imaṃ taṇṭhiṃ-vi
7. Dasabalumāni - syā
8. Aladdāvicittaṃ tappati - machasaṃ
9. Ca pi - machasaṃ
10. Cāsi - machasaṃ.

[BJT Page 424] [\x 424/]

1704. Bahumbhi vata santambhi annapāte upaṭṭhite,
Na pubbe adadiṃ dānaṃ iti pacchānutappati.

1705. Mātaraṃ pitaraṃ vāpi jiṇaṇake gatayobbane, 1-
Pahu santo na posissaṃ iti pacchānutappati.

1706. Ācariyamanusatthāraṃ sabbakāmarasāharaṃ,
Pitaraṃ atimaññissaṃ iti pacchānutappati.

1707. Samaṇe brāhmaṇe cāpi silavante bahussute,
Na pubbe payirupāsissaṃ iti pacchānutappati,

1708. Sādhu hoti tapo ciṇeṇā santo ca payirupāsito,
Na ca pubbe tapo ciṇeṇā iti pacchānutappati.

1709. Yo ca etāni ṭhanāni yoniso paṭipajjati,
Karaṃ purisakiccāni sa pacchā nānutappatī’ti.
5. Janasandha jākataṃ.

[PTS Page 183] [\q 183/]

1710. Kaṇho kaṇo ca ghoro ca sukkadāṭho patāpavā, 2-
Baddho pañcahi rajajuhi kiṃ dhira sunakho tava.

1711. Kāyaṃ migānaṃ atthāya asinara 3- bhavissati,
Manussānaṃ anayo hutvā tadā kaṇho pamokkhati.

[PTS Page 184] [\q 184/]

1712. Pattahatthā samaṇakā muṇḍā saṃghāṭi pārutā,
Naṅgalehi kasissanti tadā kaṇho pamokkhati.

1713. Tapassiniyo pabbajitā muṇḍā saṃghāṭi pārutā,
Yadā loke gamissanti tadā kaṇho pamokkhati.

1714. Dīghuttaroṭā 4- jaṭilā paṅkadantā rajasirā,
Iṇaṃ vodāya gacchanti tadā kaṇho pamokkhati.

1715. Adhicca vede 5- sāvittiṃ yaññatanatrañca 6- brahmaṇā,
Bhatikāya yajissanti tadā kaṇho pamokkhati.

1. Jinanakaṃ gatayobbanaṃ - machasaṃ
2. Pabhāsavā - machasaṃ, syā
3. Usinnara - syā
4. Dīghottaroṭṭha - machasaṃ
5. Vedaṃ - machasaṃ
6. Yaññātannañca - machasaṃ yaññaṃ tantuñca -syā

[BJT Page 426] [\x 426/]

1716. Mātaraṃ pitaraṃ vāpi jiṇaṇake gatayobbane, 1-
Pahu santā na bharanti tadā kaṇho pamokkhati.

1717. Mātaraṃ pitaraṃ vāpi jiṇaṇake gatayobbane,
Bālā tumbheti vakkhanti tadā kaṇho pamokkhati.

1718. Ācariyabhariyaṃ sakhābhariyaṃ 2- mātulāniṃ pitucchayaṃ, 3 yadā loke gamissanti tadā kaṇho pamokkhati.

1719. Asicammaṃ gahetvāna khaggaṃ paggayha brāhmaṇā
Patthaghātaṃ 4- karissanti tadā kaṇho pamokkhati.

1720. Sukkacchavi vedhaverā thullabāhu apātubhā,
Mithubhedaṃ karissanti tadā kaṇho pamokkhati.

1721. Māyāvino nekatikā asappurisacintakā,
Yadā loke bhavissanti tadā kaṇho pamekkhatiti.
6. Mahākaṇha jātakaṃ.

[PTS Page 186] [\q 186/]

1722. Neva kiṇāmi napi vikkiṇāmi
Na cāpi me sannicayo ca atthi,
Sukiccharūpaṃ vatidaṃ parittaṃ.
Patthodano nālamayaṃ duvinnaṃ.

1723. Appambhā appakaṃ dajjaṃ anumajjhato majjhakaṃ,
Bahumbhā bahukaṃ dajjā adānaṃ nupapajjati.

1724. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca,
Ariyaṃ maggaṃ samāruha nekāsi labhate sukhaṃ

1. Jinanakaṃ gatayobbanaṃ - machasaṃ
2. Sakhiṃ - machasaṃ
3. Pitucchakiṃ - machasaṃ, syā
4. Panthaghāṭaṃ - machasaṃ

[BJT Page 428] [\x 428/]

1725. Moghañcassa hutaṃ hoti moghañcāpi samihitaṃ,
Atithismiṃ yo nisinnasmiṃ eko bhuñjati bhojanaṃ,

1726. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca,
Arayaṃ maggaṃ samāruha nekāsi labhate sukhaṃ.

1727. Saccaṃ tassa 1- hutaṃ hoti saccaṃ cāpi samihitaṃ,
Atithismiṃ yo nisinnasmiṃ neko bhuñjati bhojanaṃ.
1728. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca,
Ariyaṃ maggaṃ samāruha nekāsi labhate sukhaṃ.

1729. Sarañca juhati poso khāhukāya gayāya ca,
Doṇe timbarutitthasmiṃ sighasote 3- mahāvahe.

1730. Atra cassa hoti atra cassa samihitaṃ,
Atithismiṃ yo nisinnasmiṃ neko bhuñjati bhojanaṃ.
1731. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca,
Ariyaṃ maggaṃ samāruha nekāsi labhate sukhaṃ.

1732. Khiḷisaṃ hi so niggilati 4- dighasuttaṃ sabandhanaṃ,
Atithismiṃ yo nisinnasmiṃ eko bhuñjati bhojanaṃ.
1733. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca,
Ariyaṃ maggaṃ samāruha nekāsi labhate sukhaṃ.

1734. Uḷāravaṇaṇā vata brāhmaṇā ime,
Ayañca vo suta kho kissa hetu,
Uccāvacaṃ vaṇaṇanihaṃ vikubbati
Akkhātha no brāhmaṇā ke nu tumbhe.

1. Saccañcassa - vi
2. Nekopi - machasaṃ, syā
3. Siṅgasote - machasaṃ
4. Nigilati - machasaṃ, syā/p>

[BJT Page 430. [\x 430/]    ]
1735. Cando ca suriyo ca ubho idhāgatā
Ayaṃ pana mātali deva sārathi,
Sakkohamasmi tidasānamindo
Eso ca kho pañcasikhoti vuccati.

1736. Pāṇissarā mudiṅgā ca murajāḷambarāni ca,
Suttamenaṃ pabodhenti paṭibuddho ca nandati.

1737. Ye kecime maccharino kadariyā
Paribhāsakā samaṇabrāhmaṇānaṃ,
Idheva nikkhippa sariradehaṃ
Kāyassa bhedā nirayaṃ vajanti.

1738. Ye kecime suggatimāsasānaṃ 1-
Dhamme ṭhitā saṃyame saṃvibhāge,
Idheva nikkhippa sariradehaṃ
Kāyassa bhedā sugatiṃ vajanti.

1739. Tvaṃ nosi ñāti purimāsu jātisu
So macchari rosako pāpadhammo,
Taveva atthāya idhāgatambhā. Mā pāpadhammo nirayaṃ apattha.

1740. Esāhamajjeva apāramāmi
Nacāpahaṃ kiñci kareyya pāpaṃ,
Nacāpi me kiñcimadeyyamatthi
Navāpadatvā udakampahaṃ pibe. 2-

1742. Evañca me dadato sabbakālaṃ
Bhogā ime vāsava khiyissanti,
Tato ahaṃ pabbajissāmi pakka
Hitvāna kāmāni yathodhikāniti.
7. Kosiyajātakaṃ.

1. Māsamātā - vi machasaṃ
2. Tavāpi datvā udakaṃ picāmi - machasaṃ, vi.

[BJT Page 432] [\x 432/]

1743. Yesaṃ na kadāci bhūtapubbaṃ 1-
Sakkhiṃ sattapadampi imasmiṃ loke,
Jātā amittā 2- duve sabhāyā
Paṭisandhāya caranti kissa hetu.

1744. Yadi me ajja pātarāsakāle
Paṇhaṃ na sakkuṇeyyātha vattumetaṃ,
Raṭṭhā pabbājayissāmi vo sabbe
Nahi mattho dupapaññajātikehi.

1745. Mahājanasamāgamambhi ghore
Janagolāhalasaṅgamambhi jate
Vikkhittamanā anekavacittā
Pañhaṃ na sakkuṇoma vattumetaṃ.

1746. Ekaggacittā ca ekamekā
Rahasigatā atthuṃ nicinnayitvā,
Paviveke sammasitvāna dhīrā
Atha vakkhanti janinda atthametaṃ.

1747. Uggaputtarājaputtiyānaṃ
Urabbhamaṃsaṃ piyaṃ manāpaṃ,
Na te sunakhassa adenti maṃsaṃ
Atha meṇḍassa suṇena sabyamassa.

1748. Cammaṃ vibhananti phaḷakassa
Assapiṭṭhattharaṇasukhassa hetu,
Naca te sunakhassa attharanti
Atha meṇḍassa suṇena sabyamassa.

1749. Āvellikasiṅgiko hi meṇḍo
Na ca sunakhassa visāṇāni 3- atthi,
Tiṇahakkho maṃsabhojano ca
Atha meṇḍassa suṇena sabyamassa.

1750. Tiṇamāsi palāsamāsi meṇḍo
Na ca sunakho tiṇamāsi no palāsaṃ,
Gaṇheyya suṇo sasaṃ khiḷāraṃ
Atha meṇaḍassa suṇena saṇyamassa.

1. Sutapubbaṃ - machasaṃ, syā
2. Jātāmittā - machasaṃ
3. Visānakāni - machasaṃ, syā

[BJT Page 434] [\x 434/]

1751. Aḍḍhaṭṭhapādo catuppadassa
Meṇḍo aṭṭhanakho adissamāno,
Chādiyamāharati ayaṃ imassa
Maṃsaṃ āharati ayaṃ amussa.

1752. Pāsādagato videhaseṭṭho
Vitihāraṃ aññamaññabhojanānaṃ,
Addakkhi kira sakkhi taṃ janindo
Khobhukkhassa ca puṇaṇamukhassa cetaṃ.

1753. Lābhā vata me anapparūpā
Yassa medisā paṇḍatā kulambhi,
Pañcassa gambhiragataṃ nipuṇamatthaṃ
Paṭivijjhanti subhāsitena dhīrā.

1754. Assatarirathañca ekamekaṃ
Phītaṃ gāmavarañca ekamekaṃ,
Sabbesaṃ vo dammi paṇḍitānaṃ.
Paramapatitamano subhāsitenā’ti.

8. Meṇḍakapañho.

[PTS Page 192] [\q 192/]

1755. Nādiṭṭhā 1- parato dosaṃ aṇuṃthulāni sabbaso,
Issaro paṇaye daṇḍaṃ sāmaṃ appaṭivekkhiya.

1756. Yo ca appaṭivekkhitvā daṇḍaṃ kubbati khattiyo,
Sakaṇṭakaṃ so gilati jaccandhova samakkhikaṃ.

1757. Adaṇḍiyaṃ daṇḍiyati daṇḍiyañca adaṇḍiyaṃ
Andhova visamaṃ maggaṃ na jānāti samāsamaṃ.

1758. Yo ca etāni ṭhānāni aṇuṃthulāni sabbaso,
Sudiṭṭhaṃ cānusāseyya sace voharitumarahati. 2-

1759. Nekantamudunā sakkā ekantatikhiṇena vā,
Attaṃ mahanne ṭhāpetuṃ 3- tasmā ubhayamācare.

1. Nā daṭṭhā - vi
2. Sace mohātu - vi
3. Ṭhāpetuṃ - machasaṃ.

[BJT Page 436] [\x 436/]

1760. Paribhuto mudu hoti atitikkho ca veravā,
Etañca ubhayaṃ ñatvā anumajjhaṃ samācare.

1761. Bahumpi ratto bhāseyya duṭṭhopi bahubhāsati,
Na itthikāraṇā rāja puttaṃ ghātetumarahasi.

[PTS Page 193] [\q 193/]

1762. Sabbo ca loko ekanto 1- itthi ca ayamekikā,
Tenāhaṃ paṭipajjassaṃ gaccha pakkhipatheva naṃ.

[PTS Page 195] [\q 195/]

1763. Anekatāle narake gamibhire ca suduttare,
Pātito giriduggasmiṃ kena tvaṃ tattha nāmari.

1764. Nāgo nāgabalo 2- tattha thāmavā girisānujo,
Paccaggahi maṃ bhogehi tenāhaṃ tattha nāmari.

1765. Ehi taṃ paṭinessāmi rājaputta sakaṃ gharaṃ,
Ejjaṃ kāresi bhaddante kiṃ araññe karissasi.

1766. Yathā gilitvā baḷisaṃ uddhareyya salohitaṃ,
Uddharitvā sukhī assa 3- evaṃ passāmi attanaṃ.

1767. Kinnu tvaṃ baḷisaṃ brūsi kiṃ tvaṃ brūsi salohitaṃ.
Kinnu tvaṃ ubbhataṃ brūsi tamme akkhāhi pucchito.

1768. Kāmāhaṃ baḷisaṃ brūmi hatthiassaṃ salohitaṃ,
Cattāhaṃ abbhataṃ brūmi evaṃ jānāhi khattiya.

[PTS Page 196] [\q 196/]

1769. Ciñcāmāṇavikā mātā devadatto ca me pitā,
Akando paṇḍito nāgo sāriputto ca devatā.
Ahaṃ tadā rājaputto 4- evaṃ dhāretha jātakanti.
9. Mahāpadumajātakaṃ.

1. Ekato - machasaṃ, syā
2. Nāgo jātapaṇo tattha nā phaṇo - machasaṃ
3. Sukhaṃ passāmi attani - machasaṃ
4. Rājaputto ahaṃ āsiṃ - vi machasaṃ.

[PTS Page 197] [\q 197/]
[BJT Page 438] [\x 438/]

1770. Kāni kammāni kubbānaṃ kathaṃ viññu parakkame
Amittaṃ jāneyya medhāvi disvā sutvā paṇḍito

1771. Na taṃ umbhayate disvā na ca naṃ paṭinandati,
Cakkhuni cassa 1- na dadāti paṭilomaṃ ca vattati.

1772. Amitte tassa bhajati mitte tassa na sevati,
Vaṇaṇakāme nivāreti akkosante pasaṃsati.

1773. Guyhañca tassa nakkhāti tassa guyhaṃ na guhati,
Kammaṃ tasasa na vaṇeṇatipaññassa nappasaṃsati.

1774. Ahave nandati tassa bhave tassa na nandati,
Acchariyaṃ bhojanaṃ laddhā tassa nuppajjate sati,
Tato taṃ nānukampati aho sopi labheyayito 2-

1775. Iccete soḷasākārā amittasmiṃ patiṭṭhitā,
Yehi amittaṃ jāneyya disvā sutvā ca paṇḍito.

[PTS Page 198] [\q 198/]

1776. Kāni kammāni kubbānaṃ kathaṃ viññu parakkame,
Mittaṃ jāneyya medhāvi disvā sutvā ca paṇḍito.

1777. Pavuttaṃ 3- cassa sarati āgataṃ abhinandati,
Tato kelāyito hoti vācāya paṭinandati.

1778. Mitte tasseva bhajati amitte tassa na sevati,
Akosante nivārati vaṇaṇakāme pasaṃsati.

1779. Guhyañca tassa akkhāti tassa guyhañca guhati,
Kammañca tassa vaṇeṇati paññaṃ tassa 4- pasaṃsati.

1. Cakkhuni tassa, vi tissa - machasaṃ
2. Labheyyato - vi
3. Pavuṭṭhaṃ tassa - machasaṃ pavutthaṃ taṃ - vi
4. Paññamasasa - machasaṃ

[BJT Page 440] [\x 440/]

1780. Bhave ca nandati tassa abhatva tassa na nandati,
Acchariyaṃ bhojanaṃ laddhā tassa uppajjate sati,
Tato taṃ anukampati aho sopi 1- labheyayito.

1781. Iccete soḷasākārā mittasmiṃ suppatiṭṭhitā,
Yehi mittaṃ ca jāneyya disvā sutvā ca paṇḍitoti.
10. Mittāmittajātakaṃ.

Dvādasakanipāto niṭṭhito

Tassuddānaṃ:
Lahucitta sāsāla kasanti puna
Atha kāma dasabaluṭṭhāna varo,
Atha kaṇha sukosiya meṇḍavaro
Padumo puna mittavāre dasa.

1. Pahāsopi - machasaṃ, syā.