[CPD Classification 2.5.10]
[PTS Vol J - 4] [\z J /] [\f IV /]
[BJT Vol J - 1] [\z J /] [\w I /]
[PTS Page 200] [\q 200/]
[BJT Page 442. [\x 442/]    ]   

uttantapiṭake - khuddakanikāye
Jātakapāḷi
(Paṭhamo bhāgo)
Namo tassa bhagavato arahato sammā sambuddhassa.

Terasaka nipāto

[PTS Page 203] [\q 203/]

1782. Abhāsi me ambapalāni pubbe
Aṇuni thulāni ca brahmacāri,
Teheva mantehi nadāni tuyhaṃ
Dumapphalā pātubhavanti brahme.

1783. Nakkhattayogaṃ paṭimānayāmi 1-
Khaṇaṃ muhuttaṃ na maṃ tosayanti, 2-
Nakkhantayogañca khaṇañca laddhā
Athā 3- harissambaphalaṃ pahutaṃ. 4-

[PTS Page 204] [\q 204/]

1784. Nakkhattayogaṃ na pure abhāṇi
Khaṇaṃ muhuttaṃ na pure asaṃsi,
Athāhari 5- ambaphalaṃ pahutaṃ
Vaṇeṇana gandhena rasenupetaṃ.

1785. Mantāhijappena parassa 6- tuyhaṃ
Dumapphalā pātubhavanti brahme,
Svājjana pāresi japampi mante 7-
Ayaṃ so ko nāma tavajja dhammo.

1786. Caṇḍālaputto mama sampadāsa
Dhammena manne pakatiñca saṃsi,
Mā cassu me pucchito nāmagontaṃ.
Guyhittho mā taṃ vijaheyya 8- manno.

1787. Sohaṃ janindena janamhi puṭṭho
Makkhāhibhuto alikaṃ abhāsiṃ,
Mantā ime brāhmaṇassāti micchā
Pahinamanto kapaṇo rudāmi.

[PTS Page 205] [\q 205/]

1788. Pharaṇḍā pucimandā vā athavā pāḷibhaddakā,
Madhuṃ madhutthiko vinde so  tassa dumuttamo.

1. Patimānayāmi - mi machasaṃ

2. Maṇaṃmuhuttaṃ mannena passaṃmachasaṃ 3. Addhā - machasaṃ, syā 4. Bahunaṃ - machasaṃ, syā

5. Sayaṃ hari - machasaṃ 6. Purehi - machasaṃ, syā

7. Svajja na pādesi jappampi mantaṃ - machasaṃ 8. Vijaheyyu - syā

[BJT Page 444] [\x 444/]

1789. Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā,
Yasmā 1- dhammā vijāneyya so hi tassa naruttamo.

1790. Imassa daṇḍañca vadhañca datvā
Gale gahetvā balayātha jammaṃ,
Yo uttamatthaṃ kasirena laddhaṃ
Mānātimānena vināsayittha.

[PTS Page 206] [\q 206/]

1791. Yathā samaṃ maññamāno pateyya
Sobbhaṃ guhaṃ narakaṃ putipādaṃ,
Rajjuni vā akkame kaṇhasappaṃ
Andho yathā jotimadhiṭṭhaheyya 2-

Evampi maṃ tvaṃ khalitaṃ sapañña 3-

Pahinamantassa punappasida, 4-

1792. Dhammena maneta 5- tava sampadāsiṃ
Tuvampi dhammena paṭiggahesi
Pakatimpi te attamano asaṃsiṃ 6-
Dhamme ṭhitaṃ taṃ na jaheyya manto.

[PTS Page 207] [\q 207/]

1793. So bāla mantaṃ kasirena laddhaṃ
Yaṃ dulalhaṃ ajja manussaloke,
Kicchā laddhā jivikaṃ appapañño 7-

Vināsayi alikaṃ bhāsamāno.

1794. Bālassa muḷhassa aññukatano ca
Musā bhaṇantassa asasaññatassa,
Mante mayaṃ tādisake na dema
Kuto mantā gaccha na mayha ruccasi’ti.

1. Ambajātakaṃ.

1. Yamhā - machasaṃ, syā

2. Andho yathā jotiṃ paviṭṭhaheyya - machasaṃ

3. Sapaññaṃ - vi 4. Punappadāhi - machasaṃ, sampadāhi - syā 5. Mattaṃ - machasaṃ 6. Asaṃsi - mi machasaṃ, syā 7. Kiñcāpi laddhā jīvituṃ appapañño - machasaṃ vi kicchāpi laddhā jīvitaṃ appa paññā - syā.

[BJT Page 446] [\x 446/]
[PTS Page 208] [\q 208/]

1795. Kuṭhārihattho puriso vanamogayha tiṭṭhasi, 1-
Puṭṭho me samma akkhāhi kiṃ dāruṃ chetumicchasi.

[PTS Page 209] [\q 209/]

1796. Isso 2- vanāni carasi samāni visamāni ca,
Puṭṭho me samma akkhāhi kiṃ dāruṃ nemiyā daḷhaṃ

1797. Neva sālo na khadhiro nāssakaṇeṇakuto dhavo, 3-
Rukkhova endano nāma taṃ dāruṃ nemiyā daḷahanti.

1798. Kidisānissa pattāni khandho vā pana kidiso,
Puṭṭho me samma akkhāhi yathā jānemu endanaṃ.

1799. Yassa sākhā palambanti namanti na ca bhañajare,
So rukkho endato nāma yassa mule ahaṃ

4- ṭhito.

1800. Arānaṃ cakkanāhinaṃ īsānemi rathassa ca,
Sabbassa te kammaniyo ayaṃ hessati endano.

[PTS Page 210] [\q 210/]

1801. Iti endanarukkhopi tāvade ajjhabhāsatha,
Mayhampi vacanaṃ atthi bhāradvāja suṇohi me.

1802. Issassa 5- upakhandhambhā 6- okkacca caturaṅgulaṃ,
Tena nemiṃ pariharesi 7- evaṃ daḷhataraṃ siyā

1803. Iti endanarukkhopi veraṃ appesi 8- tāvade jātānañca ajānānaṃ issānaṃ dukkhamāvahi 9-

[PTS Page 211] [\q 211/]

1804. Icceva 10 endano issaṃ isso 11 ca pana endanaṃ
Aññamaññaṃ vivādena aññamaññamaghātayuṃ.

1805. Evameva manussesu vivādo yattha jāyati,
Mayuranavacaṃ naccanti yathā te issaphandanā 12-.

1. Tiṭṭhati - vi 2. Īso - syā, iso - simu

3. Nassa kaṇeṇa kakuyovā - machasaṃ 4. Savāhaṃ - machasaṃ

5. Imassa - machasaṃ, syā 6. Upakkhanadhamhā - machasaṃ

7. Pahāresi - machasaṃ 8. Appeti - machasaṃ, kappesi - syā

9. Devatā - syā 10. Iccevaṃ - vi, machasaṃ, syā

11. Īsānaṃ rukkhamāvahati - machasaṃ 12. Īsa - syā

[BJT Page 448] [\x 448/]

1806. Taṃ co vadāmi bhaddaṃ

1- vo yāvantettha samāgatā,
Sammodatha māvivadittha mā hotha issaphandanā.

1807. Sāmaggimeva sikkhetha buddhehetaṃ pasaṃsitaṃ,
Sāmaggirato 2- dhammaṭṭho yogakkhemā na dhaṃsatiti.

2. Endanajātakaṃ.

[PTS Page 214] [\q 214/]

1808. Idheva haṃsa nipata sipiyaṃ me tava dasasnaṃ,
Issarosi anuppanto yaṃ idhatthi pavedaya.

[PTS Page 216] [\q 216/]

1809. Savaṇena cekassa 3- piyā bhavanti
Disvā panekassa viyeti 4- chando,
Disvā ca sutvā ca piyā bhavanti.
Kaccinnu 5- me piyyasi dassanena.

1810. Samaṇena piyo mesi bhiyyo cāgamma dassanaṃ,
Evaṃ piyadassano samāno vasa haṃsa mama santike

1811. Vaseyyāma tavāgāre niccaṃ sakkatapujitā,
Matto ca ekadā vajā 6- haṃsarājaṃ pacantu me.

[PTS Page 217] [\q 217/]

1812. Dhiratthu taṃ antapānaṃ yamme piyataraṃ tayā,
Na cāpi majjaṃ pāyāmi yāva me vacchasi ghare.

1813. Suvijānaṃ sigālānaṃ sakuntānañca vassitaṃ,
Manussavassitaṃ rāja dubbijānataraṃ tato.

1814. Api ce maññati poso ñāti mitto sakhāti vā,
Yo 7- pubbe sumano hutvā pacchā sampajjate diso.

1815. Yasmiṃ mano nivisati avidūre sabhāpi so, 8-
Santikepi hi so dūre yasmā vivasate mano.

1. Bhaddante - machasaṃ
2. Sāmagya - machasaṃ
3. Ekassa - syā, nekassa - machasaṃ
4. Viheti- vi vineti - machasaṃ, syā
5. Kacci nu me piyasi - syā
6. Vajje- machasaṃ, vajjaṃ - syā
7. So - machasaṃ 8. Yo - vi

[BJT Page 450] [\x 450/]

1816. Antopi so 1- hoti pasanna citto
Pāraṃ samuddassa pasannacittā,
Antopi yo hoti paduṭṭhavitto
Pāraṃ samuddassa paduṭṭacitto.

1817. Saṃvasantāpi vivasanti ye disā 2- te rathesabha,
Ārā santo saṃvasanti 3- manasā raṭṭhavaḍḍhana.

1818. Aticiraṃ nivāsena piyo bhavati appiyo,
Āmanta kho taṃ gacchāma 4- purā te homa 5- appiyā 6-

[PTS Page 218] [\q 218/]

1819. Evaṃ ce yācamānānaṃ añjaliṃ nāvakhujjhasi,
Parivārakānaṃ sattānaṃ vacanaṃ na karosi no,
Evaṃ taṃ abhiyācāma puna kayirāsi pariyāyaṃ.

1820. Evaṃ ce no viharataṃ antarāyo na hessati,
Tuyhaṃ cāpi mahārāja mayhaṃ vā raṭṭhavaḍḍhana. 7-
Appevanāma passema 6- ahorattānamaccayeti.

3. Javanahaṃsajātakaṃ.

[PTS Page 221] [\q 221/]

1821. Na te kaṭṭhāni bhinnāni na te udakamāhataṃ,
Aggipi te na hāsito 9- kinnu mandeva jhāyasi.

1822. Na ussabhe vane vatthuṃ kassapāmantayāmi taṃ.
Dukkho vāso araññasmiṃ eṭṭhaṃ icchāmi gantave.

1823. Yathā ahaṃ ito gantvā yasmiṃ janapade vasaṃ,
Ācāraṃ buhme 10- sikkheyyaṃ taṃ dhammaṃ anusāsa maṃ.

[PTS Page 222] [\q 222/]

1824. Sace araññaṃ hitvāna manamulaphalāni ca,
Raṭṭhe rocayase vāsaṃ taṃ dhammaṃ nisāmehi me.

1. Ce - syā
2. Tādisā - machasaṃ
3. Ārādhitā saṃvasantimachasaṃ
4. Gaccāmi - syā
5. Hotha - machasaṃ, syā
6. Appiyo - syā
7. Eṭṭhavaddana 8. Pamusse - machasaṃ
9. Hāpito - machasaṃ
10. Ācāraṃ brahmaṃ - machasaṃ

[BJT Page 452] [\x 452/]

1825. Visaṃ mā patisevittho papātaṃ parivajjaya,
Paṅke 1- ca mā visidittho 2- yatto āsivise 3- care

1826. Kinnu visaṃ papāto vā paṅko vā brahmacārinaṃ,
Kaṃ tvaṃ āsivisaṃ brūhi tamme akkhāhi pucchito.

1827. Āsavo tāta lokasmiṃ surā nāma pavuccati,
Manuñāñā 4- surahi vaggu madhukhudadarasupamā 5-
Visaṃ tadāhu ariyā brahmacariyassa nārada.

1828. Itthiyo tāta lokasmiṃ pamattaṃ pamathenati tā,
Haranti yuvino 6- cittaṃ tulabhaṭṭaṃva

7- māḷuto
Papāto eso akkhāto brahmacariyassa nārada.

1829. Lābho siloko sakkāro pujā parakulesu ca,
Paṅko eso 8- akkhāto brahmacariyassa nārada.

1830. Sasatthā 9- tāta rājāno āvasanti mahiṃ imaṃ,
Te tāsise manussinde mahante tāta nārada.

[PTS Page 223] [\q 223/]

1831. Issarānaṃ adhipatinaṃ na tesaṃ pādato care,
Āsiviso so akkāto brahmacariyassa nārada.

1832. Bhattattho 10- bhattakāle yaṃ yaṃ gehaṃ upasaṅkame,
Yadettha kusalaṃ jaññā tattha ghāsesanaṃ care.

1833. Pavisitvā parakulaṃ pānatthaṃ

11- bhojanāya vā,
Mitaṃ khāde mitaṃ bhuñeja na ca rupe manaṃ kare.

1834. Goṭṭhaṃ 12- majjaṃ kirāsañca 13- sabhāni kiraṇāni ca,
Ārakā parivajjeti yāniva

14- visamaṃ pathanti.

4. Cullanāradajātakaṃ.

[PTS Page 225] [\q 225/]

1835. Dute te brahme 15- pāhesiṃ gaṅgātirasmiṃ jhāyato,
Tesaṃ puṭṭho na vyākāsi

16- dukkhaṃ guhaṃ matannu te.

1. Paṅko - vi machasaṃ
2. Visiyittho - machasaṃ9. Mahanatā - machaṣaṃ, syā
3. Cāsivise - vi, machasaṃ

4. Manuñño - machasaṃ
5. Sādukhuddarasupamo - machasaṃ
6. Yatino - machasaṃ, munino - syā
7. Kulaṃ - machasaṃ, tulaṃ - syā
8. Eso ca - machasaṃ
9. Mahanatā - machaṣaṃ, syā
10. Bhattatthe - machasaṃ
11. Pānattho - vi. 12. Guṭṭhaṃ - syā
13. Kirāṭañca - machasaṃ
14. Yāniṃva - machasaṃ, yāni va- vi
15. Brāhmaṇa - machasaṃ
16. Byākāsi - machasaṃ

[BJT Page 454] [\x 454/]

1836. Sace te dukkhaṃ uppajje kāsinaṃ raṭṭhavaḍḍhana,
Mā kho no 1- tassa akkhāhi yo taṃ dukkhā na mocaye.

1837. Yo tassa dukkhajātassa ekantaṃ api bhāsato,
Vippamoceyya dhammena kāmaṃ tassa pavedaye.

1838. Suvijānaṃ sigālānaṃ sakuntānañca 2- vassitaṃ
Manussavassitaṃ rāja dubbijānataraṃ tato.

[PTS Page 226] [\q 226/]

1839. Api ce maññati poso ñāti mitto sakhāti vā,
Yo pubbe sumano hutvā pacchā sampajjate diso.

1840. Yo antano addhamanānupuṭṭho
Pavedaye jantu akālarūpe,
Ānandino 3- tassa bhavannamittā

4-
. Hitesino tassa dukhi 5- bhavanti.

1841. Kālañca ñatvāna tatāvidhassa
Medhāvinaṃ ekamanaṃ viditvā,
Akkheya tippāni parassa dhīro
Saṇhaṃ giraṃ atthavatiṃ pamuñce.

1842. Sace ca jaññā avisayhamattano
Nāyaṃ niti 6- mayhasukhāgamāya,
Ekopi tippāni 7- saheyya dhīro,
Saccaṃ hirottappamapekkhamāno.

[PTS Page 227] [\q 227/]

1843. Ahaṃ aṭṭhāni vicaranto nigame rājadhāniyo, 8-
Bhikkhamāno mahārāja ācariyassa

9- dhanatthiko.

1844. Gahapati rājapurise mahāsāle ca brāhmaṇe,
Alatthaṃ 10- satta nikkhāni suvaṇaṇassa janādhipa
Te me naṭṭhā mahārāja tasmā socāmahaṃ bhusaṃ.

1845. Purisā te mahārāja manasā anuvicintitā
Nālaṃ dukkhā pamocetuṃ tasmā tesaṃ na vyāhariṃ

1846. Tvaṃ ca kho me mahārāja manasā anuvicittito,
Alaṃ dukkhā pamocetuṃ tasmā tuyhaṃ pavedayiṃ.

1847. Tassādisi pasannatto 11- kāsinaṃ raṭṭhavaḍḍhano,
Jātarūpamaye nikkhe suvaṇaṇassa catuddasātita

5. Dutajātakaṃ.

1. Naṃ - machasaṃ
2. Sakuṇañca - machasaṃ
3. Anandino - machasaṃ, syā
4. Bhananati mitatā - machasaṃ, syā
5. Dukkhi - machasaṃ, syā
6. Kālaṃ sehi mayhaṃ - machasaṃ, natehi mahyaṃ - syā
7. Ekova tibbāti - machasaṃ, ekova -
8. Rājaṭṭhāniyo - machasaṃ
9. Ācariya - machasaṃ
10. Alaḍaṃ - machasaṃ
11. Pasannavittomachasaṃ, syā

[BJT Page 456. [\x 456/]     ]
[PTS Page 232] [\q 232/]

1848. Rājā kāliṅgo

1- cakkavatati
Dhammena paṭhavimanusāsaṃ,
Agamā 2- bodhisamipaṃ
Nāgena mahānubhāvena.

1849. Kāliṅgo bhāradvājo
Rājānaṃ kāliṅgaṃ samaṇakolaññaṃ,
Cakkaṃ vattayato pariggahetvā
Pañajali idamavoca 3-

1850. Paccoroha mahārāja
Bhumibhāgo yathā samanugito,

4-
Idha anadhivarā bududhā
Abhisambuddhā virocanti.

1851. Padakkhiṇato āvaṭṭā

5-
Tiṇalatā asmiṃ bhumibhāgasamiṃ,
Puthuviyā ayaṃ 6- maṇḍo
Iti no sutaṃ mahārāja 7-

1852. Sāgarapariyantāya
Mediniyā sabbabhūtadharaṇiyā,
Puthuviyā ayaṃ maṇḍo
Orohitvā namo karohi.

1853. Ye te bhavanti nāgā
Abhijātā 8- mātito ca pitito ca,
Ettāvatā padesaṃ
Te nāgā nevamupayanti

1854. Abhijato te nāgo
Kāmaṃ pesehi kuñajaraṃ dantiṃ,
Ettāvatā padeso
Sakkā nāgena mupagantuṃ

9-

1. Rājā kālaṃṅgā - machasaṃ, vi
2. Agamāsi - machasaṃ, syā12. Guṭṭhaṃ - syā
3. Manusāsi - syā12. Guṭṭhaṃ - syā
4. Samanuggaho - machasaṃ
5. Āvattā - vi
6. Paṭhaviyā ayaṃ - syā paṭhaviyaṃ nābhiyaṃ athavi sāya - machasaṃ
7. Iti no sutaṃ mante mahāraja - machasaṃ
8. Abhijātā ca tuñajarā - machasaṃ
9. Ettavatā padesoca na sakkā nāgena mupagantaṃ - machasaṃ

[BJT Page 458] [\x 458/]

1855. Taṃ sutvā rājā kāliṅgā
Veyyañajanikavaco 1- nisāvetvā
Saṃpesesi nāgaṃ
Ñassāma 2- mayaṃ yathā idaṃ vacanaṃ.

1856. Saṃpesito ca raññā
Nāgo koñco ca abhinaditvāna,
Paṭisakakitvā nisīdi
Garubhāraṃ asahamano.

[PTS Page 234] [\q 234/]

1857. Kāliṅgohāradvājo
Nāgaṃ khīṇāyukaṃ viditvāna,
Rājānaṃ kāliṅgaṃ
Taramano ajjhabhāsittha. Aññaṃ saṅkama nāgaṃ nāgo ṇīṇāyuko mabhārāja.

[PTS Page 235] [\q 235/]

1858. Taṃ sutvā kāliṅgo taramāno
Saṅkami nāgaṃ saṅkante ca rañño,
Nāgo tattheva pati bhumyā
Veyyañajanikavaco yathā tathā ahu nāgo.

1859. Kāliṅgabhāradvājaṃ
Kāliṅgo brāhmaṇaṃ idamamoca 4 tvamevāsi sambuddho
Sabbaññu sabbadassāvi.

1860. Taṃ vacanaṃ anadhivāsento
Kāliṅgo brāhmaṇo idamavoca,
Veyyañajanikā hi mayaṃ
Buddhā sabbaññunova mahārāja

1861. Sabbaññu sabbavidu ca
Buddhā na lakkhane jānanti, +
Āgamabalasāhi mayaṃ
Buddhā sabbaṃ pajānanti.

1. Veyyañchaniya - vi 2. Usasāma - machasaṃ, uyyāma - syā

3. Patito - vi, machasaṃ 4. Etadavoca - machasaṃ + na anadhivāsenetā kāliṅgo brāhmaṇo - syā idamavoca - machasaṃ, taṃ anadhivāso kaliṅgaṃ brāhmaṇo.

[BJT Page 460] [\x 460/]
[PTS Page 236] [\q 236/]

1862. Mahāyitvāna 1- sambodhiṃ
Nānā turiyehi vajjamānehi,
Mālāgandhavilepanaṃ 2-
Āharitvā pākāraparikkhepaṃ kāresi.

1863. Saṭṭhavāhasahassānaṃ pupphānaṃ sannipātayi,
Pujesi rājā kāliṅgo bodhimaṇḍavaruttame’ti.

6. Kāliṅgabodhijātakaṃ.

[PTS Page 239] [\q 239/]

1864. Akittiṃ disvāna sammantaṃ sakko bhūtapati bravi,
Kimatthiyaṃ mahābuhme eko sammasi ghammani.

[PTS Page 240] [\q 240/]

1865. Dukkho punabbhavo sakka sarīrassa ca bhedanaṃ,
Sammebhamararaṇaṃ dukkhaṃ tasmā sammāmi vāsava.

1866. Etasmiṃ ce me ado sakka sabbabhūtānamissara,
Varaṃ kassapa te dammi yaṃ kiñci manasicchasi.

1867. Varaṃ ce me ado sakaka sabbabhūtānamissara,
Yena putte ca dāre ca dhaṇadhaññaṃ piyāni ca
Laddhā narā na tappanti so lobho namayi mase.

1868. Etasmiṃ te sulapite patirūpe subhāsite, varaṃ kassapa te dammi yaṃ kiñci manasicchasi.

1869. Varaṃ ce me ado sakaka sabbabhūtānamissara,
Khettaṃ vatthuṃ hiraññañca gavāssa dāsaporisaṃ
Yena jātena jiyanta so doso na mayi mase.

1870. Etasmiṃ te sulapite patirūpe subhāsite, varaṃ kassapa te dammi yaṃ kiñci manasicchasi.

1871. Varaṃ ce me ado sakaka sabbabhūtānamissara,
Bālaṃ na passe na suṇe na ca bālena saṃvase
Bālena allāpasallāpaṃ na kare na ca rocaye

1. Pasaṃsitvāna - syā
2. Mālāvilepanaṃ abiharitvā -machasaṃ, syā
3. Gavassaṃ - machasaṃ

[BJT Page 462] [\x 462/]
[PTS Page 241] [\q 241/]

1872. Kinnu te akaraṃ bālo vada kassapa kāraṇaṃ,
Kena kassapa bālassa dassanaṃ nābhikaṅkhasi.

1873. Anayaṃ nati dummedho adhurāyaṃ niyuñajati,
Dunnayo seyyaso hoti sammāvutto pakuppati
Vinayaṃ so na jānāti sādhu tassa adassanaṃ.

1874. Etasmiṃ te sulapite patirūpe subhāsite,
Varaṃ kassapa te dammi yaṃ kiñca manasicchasi.

1875. Varaṃ ce me ado sakka sabbabhūtānamissara,
Dhiraṃ passe suṇe dhiraṃ dhirena saha saṃvase.
Dhirena alalāpasallāpaṃ taṃ kare taṃ ca rocaye.

1876. Kinnu te akaraṃ dhīro vada kassapa kāraṇaṃ,
Kena kassapa dhirassa dassanaṃ abhikaṅkhasi.

1877. Nayaṃ nayati medhāvi adhurāyaṃ na yuñajati,
Sunayo seyyaso hoti sammāvutto va pakuppati
Vinayaṃ so pajānāti sādhu tena samāgamo

1878. Etasmiṃ te sulapite patirūpe subhāsite,
Varaṃ kassapa te dammi yaṃ kiñca manasicchasi.

1879. Varaṃ ce me ado sakka sabbabhūtānamissara,
Tato ratyā vivasane 1- suriyassuggamanaṃ pati.
Dibbā bhakkhā pātubhaveyyuṃ silavanto ca yācakā.

1880. Dadato ca me na khiyetha datvā nānutapeyyahaṃ,
Dadaṃ kassapa te dammi yaṃ kiñci manasicchisi.

1881. Etasmiṃ te sulapite patirūpe subhāsite,
Varaṃ kassapa te dammi yaṃ kiñca manasicchasi.

1882. Varaṃ ce me ado sakka sabbabhūtānamissara,
Na maṃ puna upeyyāsi etaṃ sakka maraṃ vare.

1. Vivasāne - machasaṃ

[BJT Page 464] [\x 464/]

1883. Bahuhi vattacariyāhi narā ca atha nāriyo,
Dassanaṃ abhikaṅkhanti kinnu me dassane bhayaṃ.

1884. Taṃ tādisaṃ devavaṇṇaṃ sabbakāmasamiddhinaṃ,
Disvā tapo pamajjeyyaṃ 1- etaṃ te dassane bhayanti.

7. Akittijātakaṃ 2-

[PTS Page 247] [\q 247/]

1885. Ahameva dubbhāsitaṃ bhāsi bālo
Bhoko va araññe ahimavha yānā,2-

Takkāriye sobbhamimaṃ 4- patāmi
Na kireva sādhu ativelabhāṇi.

[PTS Page 248] [\q 248/]

1886. Pappoti macco ativelabhāṇi
Bandhaṃ vadhaṃ sokapariddavañca,
Attānaṃ yeva 5- garahāsi etto 6-
Ācera yaṃ taṃ nikhaṇanti 7- sobbhe.

[PTS Page 249] [\q 249/]

1887. Kimevāhaṃ tuṇḍila manupucchiṃ 8-
Kireyya 9- saṃ bhātaraṃ kāḷikāyaṃ

10-,
Naggovahaṃ vatthayaguñca jino
Ayamipi attho bahutādisova.

[PTS Page 250] [\q 250/]

1888. Yo yujjhamānānaṃ ayujjhamāno
Meṇḍantaraṃ accupati kuliṅgo,
So piṃsito meṇḍasirehi tattha
Ayampi attho bahutādisova.

[PTS Page 251] [\q 251/]

1889. Caturo janā potthakaṃ aggahesuṃ
Ekañca posaṃ anurakkhamānā
Sabbeva te bhinnasirā sayiṃsu
Ayampi attho bahutādisova.

1890. Ajā yathā veḷugumbasmiṃ baddhā
Avekkhipanti asimajjhagañaji, 11-
Teneva tassā galakāvakantaṃ

12-
Ayampi attho bahutādisova.

1. Pamājjayya - machasaṃ
2. Akatti jātakaṃ - machasaṃ
3. Syavhāyamāno - machasaṃ
4. Sobbhamhi ahaṃ - machasaṃ
5. Attanāmeva - machasaṃ
6. Ettha - machasaṃ
7. Ācariyataṃ nikkhananti - machasaṃ, syā
8. Mānupaccheyyaṃ - vi, machasaṃ
9. Kareyyāsaṃ - syā kāme - machasaṃ
10. Kalikāyya - machasaṃ, kālikāya - syā
11. Ādikajjhagañachaṃ - vi, machasaṃ, syā
12. Galakaṃ vikattā - syā, vikantuṃ - machasaṃ (gilayā katatuṃ - machasaṃ)
[BJT Page 466] [\x 466/]
[PTS Page 252] [\q 252/]

1891. Nayime 1- devā napi 2- gandhabbaputtā,
Migā ime atthavasāhatā ime 3-
Ekañca naṃ sāyamāse pacantu.
Ekañca puna pātarāse 4- pacantaa.

1892. Sataṃ sahassānaṃ dubbhāsitānaṃ 5-

Kalampi nāgghanti subhāsitassa,
Dubbhāsitaṃ saṅkamāno kileso
Tasmā tuṇhi kimpuraso na bālyā.

[PTS Page 253] [\q 253/]

1893. Yā mesā vyākāsi pamuñcathetaṃ.
Giriñca 6- naṃ himavantaṃ nayantu,
Imañca kho dentu mahānasāya
Pātova naṃ pātarāse vacantu.

1894. Pajjunnanāthā pasavo pasunāthā ayaṃ pajā,
Tvaṃ nāthosmi mahārāja ambhanāthā mama bhariyā, 7-
Cinnamaññataraṃ ñatvā mutetā geccheyya pabbataṃ.

1895. Na ce nindā suparivajjayetha
Nānā janā sevitabbā janinda,
Yeneva eko labhate pasaṃsaṃ
Teneva añño labhate ninditāraṃ.

[PTS Page 254] [\q 254/]

1896. Sabbo loko paricittona acitto 8-
Sabbo loko vintavāsambhi citte,
Paccekacittā puthusabbasattā
Kassidha cittassa vasena vattati.

1897. Tuṇhi ahu kimpuriso sabhariyo
Yodāni vyākāsi bhayassa hito,
Sodāni mutto sukhito ārogo
Vācā kirevatthavati narānanti.

8.-Takkāriyajātakaṃ

1. Imena - machasaṃ
2. Nāpi - syā, machasaṃ
3. Atthavasaṃgatā me - machasaṃ
4. Punappātarāse - machasaṃ, syā
5. Satasabhassāni dubhāsitāni - machasaṃ
6. Giravaraṃ - machasaṃ
7. Nāthohaṃ bhariyāya me - machasaṃ
8. Atacitto - machasaṃ

[BJT Page 468] [\x 468/]
[PTS Page 257] [\q 257/]

1898. Tassa gāmacaraṃ dammi nāriyo ca alaṃkatā, ko me taṃ migamakkhāti migānaṃ migamuttamaṃ.

1899. Mayhaṃ gāmavaraṃ dehi nāriyo ca alaṅkatā,
Ahaṃ te migamakkhissaṃ migānaṃ migamuttamaṃ.

[PTS Page 258] [\q 258/]

1900. Etasmiṃ vanasaṇḍasmiṃ ambā sālā ca pupaphitā
Indagopakakasaṃchantā ettheso tiṭṭhati migo.

1901. Dhanuṃ adejjhaṃ 1- katvāna usuṃ sandhāyupāgami, 2-
Migo ca disvā rājānaṃ durato ajjhabhāsatha.

1902. Āgamehi mahārāja mā maṃ vijjhi rathesabha.
Ko nu te idamakkhāsi 3- ettheso tiṭṭhati migo.

[PTS Page 259] [\q 259/]

1903. Esa pāpacaro poso samma tiṭṭhati ārakā,
So hi me idamakkhāsi ettheso tiṭṭhati migo.

1904. Saccaṃ kireva māhaṃsu narā ekacciyā idha,
Kaṭṭhaṃ vipalāvitaṃ

4- seyyo natvevekacciyo naro.

[PTS Page 260] [\q 260/]

1905. Kinnu rurū garahasi migānaṃ
Kiṃ pakkhinaṃ kiṃ pana mānusānaṃ,
Bhayaṃ hi maṃ vindati napparūpaṃ
Sutvānaṃ taṃ mānusiṃ bhāsamānaṃ.

1906. Yamuddhariṃ vahane 5- vuyhamānaṃ
Mahodake salile sighasote,
Tato nidānaṃ bhayamāgataṃ mama
Dukkho bhave rāja asabbhisaṅgamo.

1907. Sohaṃ catuppannamidaṃ vihaṅgamaṃ
Tanu cchidaṃ bhadaye ossajāmi,
Hanāmi mittadadumakiccakāriṃ
Yo tādisaṃ kammakataṃ na jāne.

1. Dhanu sarajjuṃ - machasaṃ 2. Sannayhupāgamiṃ - machasaṃ 3. Idhaṃ - machasaṃ 4. Kaṭṭhaṃ nipāvataṃ - syā, kaṭṭha nipalavitaṃ - machasaṃ 5. Vāhane - machasaṃ, syā

[BJT Page 470] [\x 470/]
[PTS Page 261] [\q 261/]

1908. Dhirassa bālassa bhave janinda
Santo vadhaṃ nappasaṃsanti jātu,
Kāmaṃ gharaṃ gacchatu pāpadhammo
Yañcassa bhaṭṭhaṃ tadetassa dehi
Ahañca te kāmakaro bhavāmi.

1909. Addhā rurū aññataro sataṃ se 1-
Yo dubbhato mānusassa na dubbhi, 2-
Tāmaṃ gharaṃ gacchatu pāpadhammo
Yañcassa bhaṭṭhaṃ tadetassa dammi
Ahañca te kāmacāraṃ

3- dadāmi.

1910. Suvijānaṃ sigālānaṃ sakuntānañca vassitaṃ,
Manussavassitaṃ rāja dubbijānataraṃ tato.

1011. Api ce maññati poso ñāti mitto sakhāti vā,
Yo pubbe sumano hutvā pacchā sampajjate diso

[PTS Page 262] [\q 262/]

1912. Samāgatā jānapadā

4- negamā ca samāgatā,
Migā 5- dhaññāni khādanti taṃ devo paṭisedhatu 6-

1913. Kāmaṃ janapado 7- māsi raṭṭhaṃvāpi vinassatu,
Natvevāhaṃ rurūṃ dubbhe datvā abhayadakkhīṇaṃ.

1914. Mā me janapado āsi raṭṭhañcapi vinassatu,
Natveva 8- miga rājassa varaṃ datvā musā bhaṇeti.

9. Rūrumigajātakaṃ.
[PTS Page 269] [\q 269/]

1915. Āsiṃsetheva 9- puriso na nibbindeyya paṇḍito,
Passāmi vohaṃ attānaṃ yathā icchiṃ tathā ahu.

1916. Āsiṃsetheva puriso na nibbindeyya paṇḍito,
Passāmi vohaṃ antānaṃ udakā thalamubbhataṃ.

1917. Vāyametheva 10- puriso na nibbindeyya paṇḍito,
Passāmi vohaṃ antānaṃ yathā icchiṃ tathā ahu

1. Sataṃ so - machasaṃ
2. Dubhato - vi dubbhito - syā
3. Gāmavaraṃ - machasaṃ, syā
4. Janappadā - machasaṃ
6. Paṭisedhetu - machasaṃ
5. Migāsassāni - machasaṃ
7. Janappado - machasaṃ
8. Natvevāhaṃ - vi
9. Āsasetheva - machasaṃ
10. Vāyāmetheva - machasaṃ

[BJT Page 472] [\x 472/]

1918. Vāyametheva puriso na nibbindeyya paṇḍito,
Passāmi vohaṃ attānaṃ udakā thalamubbhataṃ.

[PTS Page 270] [\q 270/]

1919. Dukkhupinatopi nāro sapañño
Āsaṃ na chindeyya sukhāgamāya,
Bahuhi phassā ahitā hitā ca
Avitakkitā maccumupabbajatti.

1920. Avittitampi bhavati cintitampi vinassati.
Nahi vintāmayā bhogā itthiyā purisassa vā.

[PTS Page 271] [\q 271/]

1921. Sarabhaṃ giriduggasmiṃ yaṃ tvaṃ anusari pure,
Alinacittassa tuvaṃ vikkannamanujivasi.

1922. Yo taṃ viduggā narakā samuddhari
Silāya yoggaṃ sarabho karitvā,
Dukkhupanitaṃ maccumukhā pamocayi
Alinacintaṃ tamigaṃ vadesi.

1923. Tuvaṃ nu tattheva tadā ahosi
Udāhu te koci naṃ etadakkha,
Vivantacchaddo 1- nusi sabbadassi
Ñāṇannu te brāhmaṇa bhiṃsarūpaṃ.

[PTS Page 272] [\q 272/]

1924. Na cevahaṃ tattha tadā ahosiṃ
Na cāpi me koci naṃ etadakkhā,
Gāthāpadānañca subhāsitānaṃ
Atthaṃ tadā nenti janinda dhīrā.

1925. Ādāya pattiṃ paraviriyaghātiṃ
Cāpe saraṃ kiṃ vicikicchase tuvaṃ,
Nuṇeṇā 2- saro sarabhaṃ hantu khippaṃ
Annaṃ hi etaṃ varapañña rañño.

[PTS Page 273] [\q 273/]

1926. Addhā pajānāmi ahampi etaṃ
Annaṃ migo brāhmaṇa khantiyassa,
Pubbe katañca apacāyamāno
Tasmā migaṃ sarabhaṃ no hanāmi.

1. Vivaṭṭacchedo - machasaṃ, vivaṭacchado - syā 2. Nunto - vi.

[BJT Page 474] [\x 474/]

1927. Neso migo mahārāja asureso

1- disampati,
Etaṃ hantvā manussinda bhavassu amarādhipo.

1928. Saveva rāja 2- vicikicchase tuvaṃ
Hantuṃ migaṃ sarabhaṃ sahāyakaṃ me
Sapunnadāro naraviriyaseṭṭha

3- Gantā tuvaṃ vetaraṇiṃ 4- yamassa.

1929. Kāmaṃ ahaṃ jānapadā ca sabbe
Puttā ca dārā ca sahāyasaṅghā,
Gacchemu naṃ vetaraṇiṃ yamassa
Natteva hañño 5- yo mamapāṇadassa. 6-

[PTS Page 274] [\q 274/]

1930. Ayaṃ migo kicchagatassa mayhaṃ
Ekassa kattā vivanasmiṃ ghore
Taṃ tādisaṃ pubbakiccaṃ saranto
Jānaṃ mahābuhme kathaṃ haneyyaṃ.

1931. Mittābhīrādhi 7- cirameva jiva
Rajjaṃ imaṃ dhammaguṇe pasāsa, 8-

Nārigaṇehi parivārayanto
Modassu raṭṭhe tidiveva vāsavo.

1932. Akkodhano niccapasannacitto
Sabbātithiyācayogo bhavitvā 9-

Datvā ca bhutvā ca yathānubhāvaṃ
Anindito saggamupehi ṭhānanti.

10. Sarabhamigajātakaṃ.

Terasakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ:
Carakamba 10- kuṭṭhārisahaṃvaro
Atha raññasmiṃ dutakapañcako
Atha khodhi akittisutattarinā
Atha rūrumigena pārāsarehoti.

1. Asuro so - vi

2. Rājā - mi mi

3. Naraviraseṭṭhaṃmachasaṃ, syā

4. Vattaraṇi - machasaṃ

5. Bhañña - machasaṃ, syā

6. Mama pāṇa - machasaṃ

7. Mittābhidhirā - machasaṃ

8. Rajajampivassa paṇepasaṃsa - machasaṃ

9. Sabbātithi pāhutake karitvā - syā, sabbatithi yāvayoge viditvā - machasaṃ

10. Caramamba -syā.