[CPD Classification 2.5.10]
[PTS Vol J - 4] [\z J /] [\f IV /]
[BJT Vol J - 1] [\z J /] [\w I /]
[BJT Page 476. [\x 476/]
[PTS Page 278] [\q 278/]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Paṭhamo bhāgo)
Namo tassa bhagavato arahato sammā sambuddhassa.

Pakiṇaṇakanipātaṃ

1933. Sampannaṃ sālikedāraṃ suvā bhuñjanti kosiya,
Paṭivedemi te brahme na na 1- vāretu mussahe

1934. Eko ca tattha sakuṇo so tesaṃ 2- sabbasundaro,
Bhutvā sāliṃ yathākāmaṃ tuṇḍenādāya gacchati.

1935. Oḍḍentu 3- vāḷapāsāni yathā bajjhetha so dijo,
Jivañca naṃ gahetvāna ānayetha mamantike.

[PTS Page 279] [\q 279/]

1936. Ete bhutvā vivitvā ca pakkamanti vihaṃgamā,
Eko baddhosmi pāsena kiṃ pāpaṃ pakatammayā.

1937. Udaraṃ nūna aññesaṃ suva accodaraṃ tava,
Bhutvā sāliṃ yathākāmaṃ tuṇḍenādāya gaccasi.

1938. Koṭṭhannu tattha puresi suva verannu te mayā
Puṭṭho me samma akkhāhi kuhiṃ sāliṃ nidhiyasi.

[PTS Page 280] [\q 280/]

1939. Na me ceraṃ tayā saddhiṃ koṭṭho mayhaṃ na vijjati,
Iṇaṃ muñcāmiṇaṃdammi sampatto koṭisimbaliṃ 4-
Nidimpi tattha nidahāmi evaṃ jānāhi kosiya.

1940. Kisisaṃ te iṇadānaṃ iṇamokkho ca kidiso,
Nidhiṃ 5- nidhānaṃ akkhāhi atha pāsā pamokkhasi.

1941. Ajātapakkhā taruṇā puttakā mayha 6- kosiya,
Te maṃ bhatā bharissanti tasmā tesaṃ iṇaṃ dade.

1942. Mātā pitā ca me vuddhā jiṇaṇakā gatayobbanā,
Tesaṃ tuṇḍena bhātuna muñce pubbe kataṃ 7- iṇaṃ.

1943. Aññepi tattha sakuṇā khiṇapakkhā sudubbalā,
Tesaṃ puññatthiko dammi taṃ nidhiṃ āhu paṇḍitā.

1. Nane - machasaṃ, nate - syā 2. Yo nesaṃ - machasaṃ, syā, 3. Ujjhantu - machasaṃ, syā 4. Koṭasimabali - machasaṃ
5. Nidhinidhāna makkhāhi - machasaṃ 6. Mayhaṃ - machasaṃ
7. Pubbakataṃ - vi, machasaṃ

[BJT Page 478] [\x 478/]

1944. Edisaṃ 1- me iṇadānaṃ iṇamokkho me ediso,
Nidhiṃ nidhānaṃ akkhātaṃ 2- evaṃ jānāhi kosiya.

1945. Bhaddako vanayaṃ 3- pakkhī dvijo paramadhammiko,
Ekaccesu manussesu ayaṃ dhammo na vijjati.

[PTS Page 281] [\q 281/]

1946. Bhuñja sāliṃ yathākāmaṃ saha sabbehi ñātihi,
Punāpi suva passemu piyaṃ me tava dassanaṃ.

1947. Bhuttañca pitañca tavassamambhi
Rativa no kosiya te sakāse,
Nikkhintadaṇḍesu dadāhi dānaṃ,
Jiṇeṇava mātāpitaro bharassu.

1948. Lakkhi vata me udapādi ajja
Yo addasāsiṃ 4- pavaraṃ dijānaṃ,
Suvassa sutvāna subhāsitāni
Kāhāmi puññāni anappakāni.

[PTS Page 282] [\q 282/]

1949. So kosiyo attamano udaggo
Antañca pānañcabhisaṅkharitvā. 5-
Annena pānena pasannacitto
Santappayi samaṇe brāhmaṇecāti.
1. Sālikedārajātakaṃ 6-

[PTS Page 284] [\q 284/]

1950. Upaniyatidaṃ maññe
Cande lohitamadena majjāmi,
Vijahāmi jivataṃ pāṇā
Me cande nirujjhanti. 7-

1951. Osadhi me dukkhaṃ me
Hadayaṃ me dayhate nitammāmi,
Tava candiyā socantiyā
Na naṃ aññehi sokehi.

1. Īdisaṃ - machasaṃ 2. Nidhinidhānamakkhāmi - machasaṃ 3. Vatāyaṃ - syā, vi 4. Yohaṃ adassaṃ - machasaṃ, syā 5. Haritvā - vi, kari - machasaṃ 6. Kerajātakaṃ - machasaṃ, 7. Upaniyyatidaṃ maññe - cande lohita maddane ajja jahāmi jīvita - pāṇā me vande nirāpajhanti - machasaṃ ajjāsi vijahāmi jīvitaṃ. Syā.

[BJT Page 480] [\x 480/]

1952. Tiṇamiva vanamiva miyyāmi 1-
Nadi aparipuṇaṇiyāva sussāmi,
Tava candiyā sovantiyā
Na naṃ aññehi sokekahi.

1953. Vassaṃva sare pāde
Imāni massuni vattare mayhaṃ,
Tava candiyā socantiyā
Na naṃ aññehi sokehi.

[PTS Page 285] [\q 285/]

1954. Pāposi kho rājaputta
Yo me icchitapatiṃ varākiyā,
Vijjhi vanamulasmiṃ
So yaṃ viddho chamā seti.

1955. Imaṃ mayhaṃ bhadayasokaṃ
Paṭimuñcatu rājaputta tava mātā,
Yo mayhaṃ bhadayasoko
Kimpurisaṃ avekkhamānāya.

1956. Imaṃ mayhaṃ bhadayasokaṃ
Paṭimuñcatu rājaputta tava jātā,
Yo mayhaṃ bhadayasoko
Kimpurisaṃ avekkhamānāya.

1957. Mā ca putte 2- mā ca patiṃ
Addakkhi rājaputta tava mātā,
Yo kimpurisaṃ avadhi
Adūsakaṃ 3- mayhakāmāhi.

1958. Mā ca putte mā ca patiṃ 5-
Addakkhi rājaputta tava jātā,
Yo kimpurisaṃ avadhi
Adūsakaṃ mayhakāmāhi. 4-

1959. Mā tuvaṃ cande rujji 5-
Mā soci manatimiramattikkhi,
Mama tvaṃ hohisi bhariyā
Rājakule pujitā nārī 6-

1. Milāyāmi - machasaṃ 2. Māva puttaṃ - machasaṃ, syā 3. Avidusakaṃ - mi 4. Mayhaṃ kāmā vi mayhaṃkāmāhi - machasaṃ 5. Rodi - machasaṃ 6. Nārihi - machasaṃ

[BJT Page 482] [\x 482/]
[PTS Page 286] [\q 286/]

1960. Apinunahaṃ 1- marissaṃ
Nacapanāhaṃ 2- rājaputta tava hessaṃ
Yo kimpurisaṃ avadhi
Adūsakaṃ mayhakāmāhi.

1961. Api bhīruke apijīvitukāmike
Kimpurisi gaccha himavannaṃ,
Tālissatagarabhojane 3-
Araññe taṃ migā ramissanti.

1962. Te pabbatā tāva kandarā
Tā ca giriguhāyo,
Tattha 4- taṃ apassanti
Kiṃpurisa kathaṃ ahaṃ kāsaṃ 5-

1963. Te paṇṇasatthatā ramaṇiyā
Vāḷamigehi anuciṇaṇā,
Tattha taṃ apassanti
Kiṃpurisa kathaṃ ahaṃ kāsaṃ

1964. Te pupphasatthāramaṇiyā
Vāḷamigehi anuciṇaṇā,
Tattha taṃ apassanti
Kiṃpurisa kathaṃ ahaṃ kāsaṃ

[PTS Page 287] [\q 287/]

1965. Acchā samanti girivaranadiyo 6-
Kusumābhikiṇaṇasotāyo,
Tattha taṃ apassanti
Kiṃpurisa kathaṃ ahaṃ kāsaṃ

1966. Nilāni himavato
Pabbatassa kuṭāni dassaneyyāna,
Tattha taṃ apassanti
Kimapurisa kathaṃ ahaṃ kāsaṃ

1967. Pitāni himavato
Pabbatassa kuṭāni dassaneyyāna,
Tattha taṃ apassanti
Kimapurisa kathaṃ ahaṃ kāsaṃ

1. Syā vi nunāhaṃ - machasaṃ 2. Kāhaṃ - machasaṃ 3. Tālisa taggarabhojanā - machasaṃ. Syā 4. Tattheva - vi, machasaṃ 5. Kasasaṃ - vi, machaṃ 6. Hirivana nadiyo - machasaṃ, vi

[BJT Page 484] [\x 484/]

1968. Tambāni himavato
Pabbatassa kuṭāni dassaneyyāna,
Tattha taṃ apassanti
Kimapurisa kathaṃ ahaṃ kāsaṃ

1969. Tuṅgāni himavato
Pabbatassa kuṭāni dassaneyyāna,
Tattha taṃ apassanti
Kimapurisa kathaṃ ahaṃ kāsaṃ

1970. Setāni himavato
Pabbatassa kuṭāni dassaneyyāna,
Tattha taṃ apassanti
Kimapurisa kathaṃ ahaṃ kāsaṃ

1971. Citrāni himavato
Pabbatassa kuṭāni dassaneyyāna,
Tattha taṃ apassanti
Kimapurisa kathaṃ ahaṃ kāsaṃ

1972. Yakkhagaṇasevite
Gandhamādane osadhehi sañachanne,
Tattha taṃ apassanti
Kimapurisa kathaṃ ahaṃ kāsaṃ

1973. Kimpurisasevite
Gandhamādane osadhehi sañachanne,
Tattha taṃ apassanti
Kimapurisa kathaṃ ahaṃ kāsaṃ

[PTS Page 288] [\q 288/]

1974. Vande te pāde ayira brahme 1-
Yo me ḍacchitapatiṃ varākiyā,
Amatena abhisiñci
Samāgatasmiṃ piyatamena

1975. Vicarāma dāni girivaranadiyo
Kusumābikiṇaṇasotāyo,
Nānādumavasanāyo
Piyaṃvadā aññamaññassāti.
2. Candakinnarajātakaṃ.

1. Cande te ayire brahme - machasaṃ

[BJT Page 486] [\x 486/]
[PTS Page 291] [\q 291/]

1976. Ukkā 1- milāvā bandhanti dīpe
Pajā mamaṃ 2- khādituṃ patthayanti,
Mintaṃ sahāyañca vadehi 3- senaka
Ādikkha ñātivyasanaṃ dijānaṃ

1977. Dijo dijānaṃ pavarosi pakkhi,
Ukkusarāja 4- saraṇaṃ taṃ upemi,
Pajā mama khādituṃ patthayanti
Luddā milāvā bhava me sukhāya.

1978. Mittaṃ sahāyañca karonti paṇḍitā
Kāle akāle sukamesamānā, 5-
Karomi te senaka etamatthaṃ
Ariyo hi ariyassa karoti kiccaṃ.

[PTS Page 292] [\q 292/]

1979. Yaṃ hoti kiccaṃ anukampakena
Ariyassa ariyena kataṃ tavayidaṃ, 6-
Attānurakkhi bhava mā aḍayha
Lacchāma putte tayi jivamāne.

1980. Taveva 7- rakkhāvaraṇaṃ karonto
Sarīrabhedāpi na santasāmi,
Karonti heke 8- sakhinaṃ sakhāro
Pāṇaṃ cajanti 9- sata 10- mesadhamme.

[PTS Page 293] [\q 293/]

1981. Sudukkaraṃ kammamakā 11- aṇḍajāyaṃ vihaṅgamo
Atthāya kuraro 12- putte aḍḍharatte anāgate.

1982. Cutāpi eke khalitā sakammunā,
Mittānukampāya patiṭṭhahanti,
Puttā mamaṭṭā gatimāgatosmi
Atthaṃ caretha mema cārichanta.

1983. Dhanena dhaññena ca attanāva
Mittaṃ sahāyañca karonti paṇḍitā,
Karomi te senaka etamatthaṃ
Ariyo hi ariyassa karoti kiccaṃ.

1. Luddā - machasaṃ, vi 7. Tameva - machasaṃ, syā
2. Mama - syā 8. Hete - machasaṃ
3. Parehi - vi, 9. Vajantā - machasaṃ, syā
4. Ukkusa - vi. 10. Sataṃ nesa machasaṃ ākānesa-vi
5. Māyayānā - vi 11. Kamma makāsi - machasaṃ, syā
6. Tayidaṃ - machasaṃ, syā 12. Kururo - machasaṃ, syā

[BJT Page 488] [\x 488/]
[PTS Page 294] [\q 294/]

1984. Appossukko tāta tuvaṃ nisida 1-
Putto pitu carati atthacariyaṃ,
Ahaṃ carissāmi tavetamatthaṃ 2-
Senayassa putte paritāyamāno.

1985. Addhā hi tāta satamesa dhammo
Putto pitu yaṃ caretha atthacariyaṃ,
Appeva maṃ disvā pavaḍḍhakāyaṃ 4-
Senassa putte na viheṭhayeyyuṃ 5-

[PTS Page 295] [\q 295/]

1986. Pasu manussā migaviriyaseṭṭha 6-
Bhayadditā 7- seṭṭhamupabbajanti, 80
Puttā mamaṭṭā gatimāgatosmi
Tvaṃ nosi rājā bhava me sukhāya.

1987. Karomi te senaka etamatthaṃ
Āyāma 9- te taṃ disataṃ vadhāya,
Kathaṃ hi viññu pahu 10- sampajāno
Na vāyame attajanassa guttiyā.

[PTS Page 296] [\q 296/]

1988. Mittañca 11- kayirātha subhaddayañca 12-
Ayirañca kayirātha sukhehi ayiro, 13,
Nivatthakojo va sarebhihanatvā
Modāma puttehi samaṅgibhūtā.

1989. Sakamittassa 14- kammena sahāya ssāpalāyino,
Kujantamupakujanti 15- lomasā hadayaṅgamaṃ.

1990. Mittaṃ sahāyaṃ adhigamma paṇḍito
So bhuñjati putatapasuṃ 16- dhanaṃ vā,
Ahañca puttā ca pati ca mayhaṃ
Mittanukampāya samaṅgibhūtā.

1991. Rājāvatā suravatā ca attho
Sampanna sakkhissa 17- bavanti hete,
So mittavā yasavā uggatatto
Asmiñca 18- loke modati kāmakāmi.

1. Nisīdi - machasaṃ 10. Bahu - machasaṃ, vi
2. Taveva - machasaṃ, syā, vi 11. Mittaṃ - machasaṃ
3. Pitunaṃ care - machasaṃ 12. Sakāgharañca - vi
4. Pavaddhakāyaṃ pavaḍḍhakāyaṃ - machasaṃ syā vi 13. Yukhaṃgamaya - machasaṃ, syā 5. Na heṭhayeyyuṃ - vi na heṭhapeyyuṃ, machasaṃ 14. Sataṃ vi sakaṃ - machasaṃ 6. Viraseṭṭha - machasaṃ, syā 15. Kujantaṃ - machasaṃ, vi
7. Bhayaṭṭitā - machasaṃ, syā 16. Mitta machasaṃ, putta vi
8. Jajanti - machasaṃ 17. Sakhissa - machasaṃ
9. Āyāmi - machasaṃ 18. Asmidha - machasaṃ.

[BJT Page 490] [\x 490/]

1992. Karaṇiyāni 1- mittāni daḷiddenāpi senaka,
Passa mittānukampāya samaggambhā sañātake.

1993. Surena balavantena yo mettiṃ 2- kurute dijo,
Evaṃ so sukhito hoti yathāhaṃ tvañca senakāti.
3. Mahāukkusajātakaṃ.

[PTS Page 299] [\q 299/]

1994. Kharājinā jaṭilā saṅkadantā
Dummukharūpā 3- ye me japanti, 4-
Kaccinnu 5- te mānusake payoge
Idaṃ vidu parimuttā apāyā.

[PTS Page 300] [\q 300/]

1995. Pāpāni kammāni karotha 6- rāja
Bahussuto ce na careyya dhammaṃ,
Sahasasavedāpi na taṃ paṭicca
Dukkhā pamucce caraṇaṃ apatvā.

1996. Sahassavedopi na taṃ paṭicca
Dukkhā pamucca caraṇaṃ apatvā
Maññāmi vedā aphalā bhavanti
Sasaṃyamaṃ caraṇaññeva sacacaṃ.

[PTS Page 301] [\q 301/]

1997. Naheva vedā aphalā bhavanti
Sasaṃyamaṃ caraṇaneññava saccaṃ,
Kittiṃ 7- hi pappoti adhicca vede
Yantiṃ puṇoti 8- caraṇena danto.

1998. Bhaccā mātā pitā bandhu yena jāto 9- sayeva 10so,
Uddalako ahaṃ bhoto 11- sotthiyā 12- kulavaṃsako.

[PTS Page 302] [\q 302/]

1999. Kathaṃ bho brāhmaṇo hoti kathaṃ bhavati kevalī,
Kathañca parinibbānaṃ dhammaṭṭho kinti vuccati.

2000. Niraṃ katvā aggimādāya brāhmaṇo
Āposijaṃ 12- yajamusseti yupaṃ,
Evaṃ karo brāhmaṇo hoti khemi
Dhamme ṭhitaṃ tena amāpayiṃsu.

1. Karaniyyāni - vi 9. Jate - machasaṃ 2. Yomittaṃ - machasaṃ 3. Dummukkharūpā syā dummakkharūpāmi rummakkharūpā syā aposiñcaṃ - machasaṃ
4. Mantaṃjappanti - machasaṃ 10. Sva - syā
5. Kaccinnu - machasaṃ, syā vi 11. Bhoti - machasaṃ
6. Kareyyātha syā kareyya - machasaṃ 12. Sotthiya - machasaṃ
7. Kittiṃ va - syā 13. Āposiñca - machasaṃ
8. Santipuṇāti - machasaṃ

[BJT Page 492] [\x 492/]

2001. Na suddhi sevanenatthi napi 1- kevali brāhmaṇo,
Na khanti napi soracca 2- napi so parinibbuto.

2002. Kathaṃ so brāhmaṇo hoti kathaṃ bhavati kevalī,
Kathañca parinibbānaṃ dhammaṭṭho kinti vuccati.

[PTS Page 303] [\q 303/]

2003. Akkhetatabandhu 3- amamo nirāso
Nillobhapāpo bhavalobhakhiṇo,
Evaṃ karo brāhmano hoti khemi
Dhamme ṭhitaṃ tena amāpayiṃsu.

2004. Khantiyā brāhmaṇā vessā saddā caṇḍāla pukkusā,
Sabbeva soratā dantā sabbeva parinibbutā.
Sabbesaṃ sitibhūtānaṃ atthi seyyova pāpiyo.

2005. Khantiyā brāhmaṇā vessā saddā caṇḍāla pukkusā,
Sabbeva soratā dantā sabbeva parinibbutā.
Sabbesaṃ sitibhūtānaṃ atthi seyyova pāpiyo.

2006. Khantiyā brāhmaṇā vessā saddā caṇḍāla pukkusā,
Sabbeva soratā dantā sabbeva parinibbutā.

2007. Sabbesaṃ sitibhūtānaṃ natthi seyyova pāpiyo. Sanaṭṭhaṃ carasi brahmaññaṃ sotthiyā kulavaṃsataṃ.

[PTS Page 304] [\q 304/]

2008. Nānārattehi vatthehi vimānaṃ bavati chāditaṃ,
Na tesaṃ chāyāvatthānaṃ so rāgo apanujjatha.

2009. Evameva manussesu yadā 4- sujjhanatati mānavā,
Na tesaṃ jātiṃ pucchanti dhammamaññāya subbatā’ti.
4. Uddālakajātakaṃ.

1. Nāpi - vi 2. Nameva khantisoraccaṃ - machasaṃ
3. Akhetta - machasaṃ, syā vi, 4. Sadā - vi

[BJT Page 494] [\x 494/]
[PTS Page 308] [\q 308/]

2010. Assaṃ gavaṃ rajataṃ jātarūpaṃ
Bhariyañca so idha labhataṃ manāpaṃ,
Puttehi dārehi samaṅgi hotu
Bhisāni te brāhmaṇa yo ahāsā.

[PTS Page 309] [\q 309/]

2011. Mālañca so kāsikacandanañca
Dhāretu puttassa bahu bhavantu,
Kāmesu tibbaṃ kurutaṃ apekkhaṃ
Bhisāni te brāhmaṇa yo ahāsā.

2012. Pahūtadhañño kasimā yasassī
Putte gihi dhanimā sabbakāme,
Vayaṃ apassaṃ gharamāvasātu
Bhisāni te brāhmaṇa yo ahāsā.

2013. So khantiyo hotu 1- pasayhakāri
Rājābhirājā balavā yasassi,
Sacāturantaṃ mahimāvasātu bhisāni te brāhmaṇa yo ahāsā.

2014. So brāhmaṇo hotu avitarāgo
Muhuttanakkhantapathesu yutto,
Pujetu naṃ raṭṭhapati yassi
Bhisāni te brāhmaṇa yo ahāsā.

2015. Ajjhāyakaṃ sabbasamattavedaṃ 2-
Tapassinaṃ maññatu sabbaloko,
Pujentu 3- taṃ jānapadā samecca
Bhisāni te brāhmaṇa yo ahāsā.

2016. Catussadaṃ gāmavaraṃ samiddhaṃ
Dinnaṃ hi bhuñjatu vāsavena,
Avitarāgo maraṇaṃ upetu
Bhisāni te brāhmaṇa yo ahāsā.

[PTS Page 310] [\q 310/]

2017. So gāmaṇi hotu sahāyamajjhe
Na ccehi gitehi pamodamāno,
Mā rājato vyasanamalatthaki ñca
Bhisāni te brāhmaṇa yo ahāsā.

1. Hoti - vi 2. Samantavedaṃ - machasaṃ, syā 3. Pujetu - vi

[BJT Page 496] [\x 496/]

2018. Yaṃ ekarājā paṭhaviṃ vijetvā 1-
Itthī sahassassa 2- ṭhapetu aggaṃ
Simannininaṃ pavarā bhavātu 3-
Bhisāni te brāhmaṇa yo ahāsā.

2019. Isinaṃ 4- hi sā sabbasamāgatānaṃ
Bhuñejayya sāduṃ aivakampamānā,
Carātu lābhena vikatthamānā
Bhisāni te brāhmaṇa yo ahāsā.

2020. Āvāsiko hotu mahāvihāre
Navakamamiko hotu kajaṅgalāyaṃ,
Ālokasandhiṃ 5- divasā karotu
Bhisāni te brāhmaṇa yo ahāsā.

2021. So khajjhataṃ 6- pāsasatehi chamhi +
Rammā vanā niyatu rājadhāniṃ,
Tuttehi so bhaññatu pācanehi
Bhisāni te brāhmaṇa yo ahāsā.

2022. Alakkamāli tipukaṇaṇaviddho 7-
Laṭṭhihato sappamukhaṃ upetu,
Sakkavacabaddho 8- visikhaṃ 9- carātu
Bhisāni te brāhmaṇa yo ahāsā.

[PTS Page 312] [\q 312/]

2023. Yo ce 10- anaṭṭhaṃ naṭṭhanti cāha 11-
Kāmeva so labhataṃ bhuñjatañca, 12-
Agāramajjhe maraṇaṃ upetu
Yo cā bhonto saṅkati kañcideva.

2024. Yadesamānā vicaranti loke
Iṭṭhañca kantañca bahunnametaṃ, 13-
Piyaṃ manuññaṃ idha jivaloke
Kasmā isayo nappasaṃsanti kāme

1. Jitvā - machasaṃ, syā 7. Tipukaraṇā piṭṭhe - vi.
2. Sahassānaṃ - machasaṃ, vi 8. Sakacchabandho - machasaṃ
3. Bhavatu - machasaṃ 9. Visikaṃ - nā
4. Dāsina - machasaṃ 10. Ye ve - machasaṃ
5. Ālokasandi - machasaṃ 11. Āha - syā
6. Bajjhatu - machasaṃ 12. Labhatu bhuñjatu - machasaṃ, syā
+ Chamabhiti ghabbattha 13. Bahuta - machasaṃ, syā

[BJT Page 498] [\x 498/]

2025. Kāmesu ce ha ññare khajjhare ca
Kāmesu dukkhañca bhayañca jātaṃ,
Kāmesu bhūtādhipati pamattā
Pāpāni kammāni karonti mohā.

[PTS Page 315] [\q 315/]

2026. Te pāpadhammā pasavetvā 1- pāpaṃ
Kāyassabhedā nirayaṃ vajanti,
Ādinavaṃ kāmaguṇesu disvā
Tasmā isayo nappasaṃsanti kāme. 2027. Vimaṃsamāno isino bhisāni
Tire gahetvāna thale niṭhesiṃ,
Suddhā apāpā isayo vasanti
Etāni te brāhmacāri bhisāni.

2028. Na te naṭā no pana kīḷaneyyā
Na bandhāvā no pana te sahāyā,
Kismiṃ paranthambha 2- sahassanetta
Isihi tvaṃ kiḷasi devarāja.

2029. Ācariyo mesi pitā ca mayhaṃ
Esā patiṭṭhā khalitassa buhme,
Ekāparādhaṃ khama bhuripañña
Na paṇḍitā kodhabalā bhavanti

[PTS Page 314] [\q 314/]

2030. Suvositaṃ isinaṃ 3- ekarantaṃ
Yaṃ vāsavaṃ bhūtapatiṃ addasāma,
Sabbeva bhonno sumanā bhavantu
Yaṃ buhmaṇo paccapādi bhisāni.

2031. Ahañca sāriputto ca moggallano ca kassapo,
Anuruddho puṇeṇā ānando tadāsuṃ satta bhātaro.

2032. Bhagini uppalavaṇṇā dāsi khujjuttarā tadā,
Citto gahapati dāso yakkho sātāgiro tadā.

2033. Pārileyyo 4- tadā nālo madhudho seṭṭhavānaro,
Kāḷudāyī tadā sakko evaṃ dhāretha jātakanti.
5. Bhisajātakaṃ.

1. Pasavetva - vi 2. Vupatthambha - machasaṃ 3. Pavāsitaṃ phasinaṃ - machasaṃ 4. Pālileyo - machasaṃ, syā

[BJT Page 500] [\x 500/]
[PTS Page 319] [\q 319/]

2034. Mahesi rucino bhariyā ānitā paṭhamaṃ ahaṃ.
Dasavasassahasasāniyaṃ maṃ surucimānayi.

2035. Sāhaṃ brāhmaṇa rājānaṃ vedehaṃ mithilaggahaṃ
Nābhijānāmi kāyena vācāya udacetasā
Suruciṃ atimaññittho āvivā 1- yadivā raho.

[PTS Page 320] [\q 320/]

2036. Etena saccavajjena putto uppajjataṃ ise,
Musā me bhaṇamānāya muddhā phalatu sattadhā.

2037. Bhattumanāpassa pitā mātā cāpi suvāmino, 20
Te maṃ brāhma vinetāro yāva aṭṭhaṃsu jivate.

2038. Sāhaṃ abhiṃsāratiti kāmaso dhammacāriṇi,
Sakkaccaṃ te upaṭṭhāsiṃ rattindivamatanditā.

2039. Etena saccavajjena putto uppajjataṃ ise,
Musā me bhaṇamānāya muddhā phalatu sattadhā.

2040. Soḷasitthisahassāni sahabhariyāni brāhmaṇa,
Tāsu issā vā kodho vā nāhu mayhaṃ kudācanaṃ.

2041. Hitena tāsaṃ nandāmi na ca me kāci appiyā
Attānaṃ vānukampāmi sadā sabbā sapattiyo.

2042. Etena saccavajjena putto uppajjataṃ ise,
Musā me bhaṇamānāya muddhā phalatu sattadhā.

2043. Dāse kammakare pesse 4- ye caññe anujivano,
Posemi sahadhammena sadā pamuditindriyā

2044. Etena saccavajjena putto uppajjataṃ ise,
Musā me bhaṇamānāya muddhā phalatu sattadhā.

2045. Samaṇe brāhmaṇe cāpi aññe vāpi vaṇibbake,
Tappemi antapānena sadā payatapāṇini.

1. Avivā - machasaṃ
2. Bhattu mama sassu mātā pitā cāpicassuro syā bhattu manāpā sassu piyā mātā
Pitāva sassuro - machasaṃ 3. Yāva aṭṭhaṃsu jīvitaṃ - machasaṃ
4. Dāsakamma karā pessā - vi.

[BJT Page 502] [\x 502/]

2046. Etena saccavajjena putto uppajjataṃ ise,
Musā me bhaṇamānāya muddhā phalatu sattadhā.

2047. Cātuddasi paṇaṇarasi yāva pakkhassa aṭṭhami,
Pāṭihāriyapakkhañca aṭṭhaṅgasusamāhitaṃ.
Uposathaṃ upavasāmi sadā sīlesu saṃvutā.

2048. Etena saccavajjena putto uppajjataṃ ise,
Musā me bhaṇamānāya muddhā phalatu sattadhā.

[PTS Page 321] [\q 321/]

2049. Sabbeva te dhammaguṇā rājaputti yasassini,
Saṃvijjanti tayi bhadde ye tvaṃ kittesi attani.

2050. Khattiyo jātisampanno abhijāto yasamasmimā,
Dhammarājā videhānaṃ putto uppajjate 1- tavaṃ, 2-

[PTS Page 322] [\q 322/]

2051. Rummi 3- rajojalladharo aghe vehāsayaṃ ṭhito,
Manuññaṃ bhāsasi 4- vācaṃ yaṃ mayhaṃ hadayaṅgamaṃ.

2052. Devatānusi saggamhā isivāsi 5- mahiddhiko,
Kovāsi tvaṃ anuppatto attānaṃ me pavedaya.

2053. Yaṃ devasaṅghā vandatti sudhammāyaṃ 6- samāgatā,
Sohaṃ sakko sahassakkho āgatosmi tavantike.

2054. Itthiyo jivalokasmiṃ yā honti samacārinī,
Medhāvini silavati sassudevā patibbatā.

2055. Tādisāya sumedhāya suvikammāya nāriyā,
Devā dassanamāyanti mānusiyā amānusā.

2056. Tvañca bhadde suciṇṇena pubbe sucaritena ca,
Idha rājakule jātā sabbakāmasamiddhini.

2057. Ayañca te rājaputti ubhayattha kaṭaggaho,
Devalokupapatti ca kitti ca idha jivite.

2058. Ciraṃ sumedhe sukhini dhammaṃ pālayamattani, 7-
Esāhaṃ tidivaṃ yāmi piyamme ta va dasasnanti.
6. Surucijātakaṃ.

1. Upajjajate - syā 2. Tava - vi 3. Dummi - machasaṃ, syā
4. Bhāsase - machasaṃ, syā 5. Isicāpi isivāpi - machasaṃ, syā 6. Sudhammāya - machasaṃ, syā 7. Dhamma mattani, pālaya - vi.

[BJT Page 504. [\x 504/]    ]
[PTS Page 329] [\q 329/]

2059. Appossukkodāni tuvaṃ kapota
Vihaṅgama na tava bhojanattho,
Khudaṃ pipāsaṃ adhivāsayanto
Kasmā bhavaṃ posathiko kapoto.
2060. Ahaṃ pure giddhigato kapotiyā
Asmiṃ padesasmiṃ ubho ramāma,
Athaggahi sākuṇiko kapotiṃ
Akāmako tāya vinā ahosiṃ.

2061. Nānābhavā 2- vippayogena tassā
Manomayaṃ vedanaṃ vediyāmi, 3-
Tasmā ahaṃ posathaṃ 4- pālayāmi
Rāgo mamaṃ mā punarāgamāsi.

[PTS Page 330] [\q 330/]

2062. Anujjugāmi uraga 5- vijivha
Dāṭhāvudho ghoravisosi passa,
Khudaṃ pipāsaṃ adhivāsayanto
Kasmā bhavaṃ posathiko nu dīgho

2063. Usabho ahu balavā gāmikassa
Calakkuku vaṇṇabalupapanto
Maṃ akkami taṃ kupito aḍaṃsiṃ 6-
Dukkhāhituṇṇo maraṇaṃ upāgami 7-

2064. Tato janā nikkhamitvāna gāmā
Kanditvā roditvā apakkamiṃsu,
Tasmā ahaṃ posathaṃ pālayāmi
Kodho mamaṃ mā punarāgamāsi.

2065. Mātāna 8- maṃsāni bahu susāne
Manuññarūpaṃ tava bhojanetaṃ,
Khudaṃ pipāsaṃ adhivāsayanto
Kasmā bhavaṃ posathiko sigālo.

1. Kapoṭa - vi 2. Nānābhāva - syā
3. Vedayāmi - machasaṃ, syā 4. Posatha - machasaṃ, syā
5. Uraga dujivaha machasaṃ, uragā dujimbhā - syā 6. Aṇḍajiṃ - vi
7. Upāgā - machasaṃ, syā 8. Matānaṃ - machasaṃ, vi
9. Saṅgalo - vi.

[BJT Page 506] [\x 506/]

2066. Pavissa 1- kucchiṃ mahato gajassa
Kuṇape rato hatthamaṃse pagiddho,
Uṇho ca vāto tikhiṇā ca rasmiyo
Te sosayuṃ tassa karīsamaggaṃ.

2067. Kiso ca paṇḍu ca ahaṃ bhadante 2-
Na me ahu nikkhamanāya maggo,
Mahā ca megho sahasā pavassi
So temayi tassa karisamaggaṃ.

[PTS Page 331] [\q 331/]

2068. Tato ahaṃ nikakhamissaṃ bhadante
Cando yathā rāhumukhā pamutto,
Tasmā ahaṃ posathaṃ pālayāmi
Lobho mamaṃ mā punarāgamāsi.

2069. Vammikathupasmiṃ kipillikāni
Nippothayanto tuvaṃ pure carāsi,
Khudaṃ pipāsaṃ adhivāsayanto
Kasmā bhavaṃ posathiko nu accho.

2070. Sakaṃ niketaṃ atihilayāno 4-
Atricchatāya malataṃ 5- agañachiṃ,
Tato janā nikkhamitvāna gāmā
Kodaṇḍakena paripothayiṃsu maṃ

2071. So bhinnasiso rubhiramakkhitaṅgo
Paccāgamāsiṃ sakaṃ 6- niketaṃ,
Tasmā ahaṃ posathaṃ pālayāmi
Atricchatā mā punarāgamāsi.

2072. Yaṃ no apucchittha tuvaṃ bhadante
Sabbeva vyākarimbha yathāpajānaṃ, 7-
Mayampi pucchāma tavaṃ bhadante 8-
Kasmā bhavaṃ posathikonu brahme.

[PTS Page 332] [\q 332/]

2073. Anupalitto mama assamambhi
Paccekakhuddho muhuttaṃ nisīdi,
So maṃ avedi gatimāgatiñca
Nāmañca gottaṃ caraṇañca sabbaṃ.

1. Pavisa - machasaṃ 5. Malalayataṃ - machasaṃ
2. Bhaddante - machasaṃ 6. Sasakaṃ - machasaṃ, syā
3. Maṃsesu - machasaṃ, syā 7. Jānanaṃ - vi
4. Atiheḷayāno - machasaṃ, syā 8. Tuvaṃ ma baddanta - machasaṃ, vi.

[BJT Page 508] [\x 508/]

2074. Evampahaṃ naggahe tassa pāde
Na cāpi naṃ mānagatena pucchiṃ,
Tasmā ahaṃ posathaṃ pālayāmi
Mano mamaṃ mā punarāgamāsiti.
7. Pañcuposathajātakaṃ.

[PTS Page 337] [\q 337/]

2075. Sace hi tyāhaṃ dhanahetu gahito
Mā maṃ vadhi jivagāhaṃ gahetvā,
Rañño ca maṃ samma upenti nehi
Maññe dhanaṃ lacchasi napparūpaṃ.

2076. Na me ayaṃ tumbhe 1- vadhāya ajja
Samāhito cāpavaro khurappo,
Pāsañca tyāhaṃ adhipātayisasaṃ.
Yathā sukhaṃ gacchatu morarājā.

2077. Yaṃ satta vassāni mamānubandhi
Rattindivaṃ khuppipāsaṃ sahanto,
Atha kissa maṃ pāsavasupanitaṃ
Pamuttave icchasi bandhanasmā.

2078. Pāṇātipātā viratonusajja
Abhayaṃ nu te sabbababhutesu dinnaṃ,
Yaṃ maṃ tuvaṃ pāsavasupanitaṃ,
Pamuttave icchāsi bandhanasmā.

[PTS Page 338] [\q 338/]

2079. Pāṇātipātā viratassa brūhi
Abhayañca yo sabbabhutesu deti,
Pucchāmi taṃ morarājetamatthaṃ
Ito cuto kiṃ labhate sukhaṃ so.

2080. Pāṇātipātā viratassa brūmi
Abhayañca yo sabbabhutesu deti,
Diṭṭheva dhamme labhate pasaṃsaṃ
Saggañca so yāti sarirabhedā.

2081. Na santi devā iccāhu eke
Idheva jivo vibavaṃ upeti,
Tathā phalaṃ sukatadukkatānaṃ
Dattu 2- paññattañca vadanti dānaṃ.
Tesaṃ vaco arahataṃ saddahāno
Tasmā ahaṃ sakuṇe bādhayāmi.

1. Tuyha - machasaṃ. Vi 2. Datthu - machasaṃ.

[BJT Page 510] [\x 510/]

2082. Cando ca suriyo ca ubho sudassanā
Gacchanti obhāsayamantalikkhe,
Imassa lokassa parassa vā te
Kathannu te āhu manussaloke.

[PTS Page 339] [\q 339/]

2083. Cando ca suriyo ca ubho sudassanā
Gacchanti obhāsayamantalikkhe,
Parassa lokassa na te imassa
Devāti te āhu manussaloke.

2084. Ettheva te nihatā hinavādā
Ahetukā ye na vadanti kammaṃ,
Tathā phalaṃ sukatadukkatānaṃ
Dattu 1- paññattaṃ ye ca vadanti dānaṃ.

2085. Addhā hi saccaṃ vacanaṃ tavetaṃ
Kathaṃ hi dānaṃ aphalaṃ vadeyya,
Tathā phalaṃ sukatadukkatānaṃ
Dattupaññattañca kathaṃ bhaveyyā

2086. Kathaṃ karo nintikāro kimācaraṃ
Kiṃ sevamāno kena tapoguṇena, akkhāhi 2- me morarājetamatthaṃ 3-
Yathā ahaṃ no nirayaṃ pateyyaṃ.

[PTS Page 340] [\q 340/]

2087. Ye keci atthi samaṇā pathavyā 4-
Kāsāvavatthā anagāriyā 5- te,
Pātova piṇḍāya caranti kāle
Vikālacariyā viratā hi santo.

2088. Te tattha kālenupasaṅkamitvā
Pucchasi 6- yante manaso piyaṃ siyā,
Te te 7- pavakkhanti yathā pajānaṃ
Imassa lokassa parassa catthaṃ.

[PTS Page 341] [\q 341/]

2089. Tacaṃva jiṇṇaṃ urago purāṇaṃ
Paṇḍupalāsaṃ harito dumova,
Phasappahino mama luddabhāvo
Pajahā 8- mahaṃ luddakabhāvamajja.

1. Datthu - machasaṃ 5. Kāsāya vatthā anagāriyaṃ caranti - machasaṃ, syā
2. Akkhāhi taṃ dāni - machasaṃ 6. Puccha hi - machasaṃ
3. Rāja - tama tthaṃ - machasaṃ 7. Taṃ - machasaṃ, syā
4. Pathabyā - machasaṃ 8. Jahā - machasaṃ, syā.

[BJT Page 512] [\x 512/]

2090. Ye cāpi me sakuṇā atthi baddhā 1-
Satāni nekāni nivesanasmiṃ,
Tesaṃpahaṃ 2- jivataṃ ajja dammi
Mokkhañca te patto 3- sakaṃ niketaṃ.

[PTS Page 342] [\q 342/]

2091. Luddo cari pāsahattho araññe
Bādhetuṃ 4- morādhipatiṃ yasassiṃ
Bandhitvā 5- morādhipatiṃ yasassiṃ
Dukkhā pamucci 6- yathāhaṃ pamuttoti.
8. Mahāmorajātakaṃ.

[PTS Page 344] [\q 344/]

2092. Yadesamānā vicarimbha pabbatāni vanāni ca,
Anvesaṃ vicariṃ 7- ñāti 8- teme adhigatā mayā

2093. Bahuṃ idaṃ 9- mulaphalaṃ bhakkho cāyaṃ anappako,
Rammā cimā giri nadiyo phāsu vāso bhavissati.

2094. Idhevāhaṃ vasissāmi saha sabbehi ñātihi,
Appossukko nirāsaṅki asoko akutobhayo.

2095. Aññaṃ hi lenaṃ 10- pariyesa santu no idha vijjati,
So taccha sukare hanti idhāgantvā varaṃ varaṃ

2096. Konambhākaṃ idha sattu ko ñāti susamāgate,
Appadhaṃse padhaṃseti tamme akkhātha pucchitā.

[PTS Page 345] [\q 345/]

2097. Uddhaggarāji migarājā bali dāṭhāvudho migo,
So taccha sukare 11- hanti idhāgantvā varaṃ varaṃ

2098. Na no dāṭhā na vijjanti balaṃ kāye samuhataṃ 12-
Sabbe samagagā hutvāna vasaṃ kāhāma ekakaṃ.

2099. Hadayaṅgamaṃ kaṇṇasukhaṃ vācaṃ bhāsasi tacchata, yopi yuddhe palāyetha 13- tampi pacchā hanāmase.

1. Bandhā - machasaṃ, syā 9. Bahuñcidaṃ - machasaṃ, vi
2. Tesaṃ ahaṃ - machasaṃ, syā 10. Najjo - machasaṃ, syā.
3. Sattā - machasaṃ 11. Sukaraṃ - vi
4. Bādhetu - machasaṃ, syā 12. Samohataṃ - machasaṃ, syā
5. Bandhitvā - machasaṃ, syā 13. Palāyeyyu syā palāyetha - machasaṃ
6. Dukkhā pamuñca machasaṃ sapamovi - syā, vi
8. Ñātiṃ - machasaṃ, vi.

[BJT Page 514] [\x 514/]
[PTS Page 346] [\q 346/]

2100. Pāṇātipāti cirato nu ajja
Abhayaṃ nu te sabbabhutesu dinanaṃ, dāṭhā nu te miga viriyaṃ na santi
Yo saṅghapatto kapaṇova jhāyasi.

2101. Na me dāṭhā na vijjanti
Balaṃ kāye samuhataṃ,
Ñāti ca disvāna samaṅgi 1- ekato
Tasmā jhāyāmi vanambhi ekato

2102. Imassudaṃ yanti disodisaṃ pure
Bhayadditā 2- lenagavesino puthu,
Tedāni saṅgamma vasanti 3- ekako
Yatthaṭṭhitā duppasahajja te mayā.

[PTS Page 347] [\q 347/]

2103. Pariṇāyakasampannā sahitā ekavādino 4-
Te maṃ samaggā hiṃseyyuṃ tasmā tesaṃ na patthaye 5-

2104. Ekova indo asure jināti
Ekova seno hanti dije pasayha,
Ekova vyaggho 6- migasaṅghapatto
Varaṃ varaṃ hanti balaṃ hi tādisaṃ.

2105. Naheva indo na seno napi vyaggho migādhipo,
Samagge sahite ñāti vyagegha 7- ca kurute vase.

2106. Kumbhilakā sakuṇikā 8- saṅghino gaṇacārino,
Sammodamānā ekajjhaṃ uppatanni ḍayanti ca 9-

2107. Tesaña iyamanānaṃ ekettha apavattati, 10-
Tañca 11- seno nitāḷeti veyyagghiyeva sā gati.

[PTS Page 348] [\q 348/]

2108. Ussāhito jaṭilena 12- luddenāmisacakkhunā,
Dāṭhi dāṭhisu pakkhāndi maññamāno yathāpure.

[PTS Page 349] [\q 349/]

2109. Sādhu sambahulā ñāti api rukkhā araññajā,
Sukarehi samaggehi vyaggho ekāyane 13- hato.

1. Samaggi - machasaṃ, vi 8. Sakuṇikā - machasaṃ, syā
2. Bhayaṭṭitā - machasaṃ, syā 9. Damantiva - vi
3. Saranti - vi 10. Apasakakati - machasaṃ
4. Cāriko - a 11. Taṃ - vi
5. Nesaṃ apatthave - vi 12. Jaṭilakena - vi
6. Byaggho - machasaṃ, syā 13. Ekāyyane - machasaṃ
7. Navyagghe syā, vyagghona - machasaṃ.

[BJT Page 516] [\x 516/]

2110. Brāhmaṇañceva vyagghañca ubho hanatvāna sukarā,
Ānandino pamuditā 1- mahānādañca nādisuṃ.

[PTS Page 350] [\q 350/]

2111. Tesu 2- udumbaramulasmiṃ sukarā susamāgatā,
Tacchakaṃ abhisiñciṃsu tvaṃ no rājāsi issaroti.
9. Tacchasukarajātakaṃ.

[PTS Page 351] [\q 351/]

2112. Vāṇijā samitiṃ katvā nānāraṭṭhato āgatā,
Dhanāhārā pakkamiṃsu ekaṃ katvāna gāmaṇiṃ.

2113. Te taṃ kantāramāgamma appabhakkhaṃ anodakaṃ,
Mahānigrodhamaddakkhuṃ sitacchāyaṃ manoramaṃ.

2114. Te ca tattha nisīditvā tassa rukkhassa anodakaṃ,
Vāṇijā samacintesu bā mohena pārutā.

2115. Addāyate 4- ayaṃ rukkho api vāri ca 5- sandati,
Iṅghassa purimaṃ sākhaṃ mayaṃ chindāma vāṇijā.

2116. Sā ca chinnāva pagghari acchaṃ vāriṃ 6- anāvilaṃ,
Te tattha nāhātvā ca pivitvā ca yāvaticchiṃsu vāṇijā.

2117. Dutiyaṃ samacittesu bālā mohena pārutā,
Iṅghassa dakkhāṇaṃ sākhaṃ mayaṃ chindāma vāṇijā

[PTS Page 352] [\q 352/]

2118. Sā ca chinnāva pagghari sālimaṃsodanaṃ bahuṃ,
Appodavaṇṇe kummāse 7- siṅgiṃ 8- bidala supiyo.

2119. Te tattha bhutvā khāditvā 9- yāvaticchaṃsa vāṇijā,
Tatiyaṃ samacintesuṃ bālā mohena pārutā.

2120. Iṅghassa pacchimaṃ sākhaṃ mayaṃ chindāma vāṇijā,
Sā ca chintāva paggari nāriyo samalaṅkatā.

2121. Vicitravatthābharaṇā 10- āmuttatamaṇikuṇḍalā,
Apisu vāṇijā ekā nāriyo paṇṇavisati.

2122. Samantā parikariṃsu 11- tassa rukkhassa chādiyā,
Te tāhi paricā resuṃ 12- yāvaticciṃsu vāṇijā.

1. Pamoditā - macasaṃ, syā 9. Pivitvā - vi
2. Te - machasaṃ, syā 10. Vicitta machasaṃ, vicitrā - syā
3. Chāyāya - machasaṃ 11. Parivāriṃsu - machasaṃ
4. Allāyate - machasaṃ, syā 12. Parivāretvā- syā parivāretvā -aṭṭhakathā 5. Cāriva - machasaṃ, syā 7. Kumāse - machasaṃ, 8. Siṅgiveraṃ lasupiyo machasaṃ - siṅgivilada supiyo - machasaṃ.

[BJT Page 518] [\x 518/]

2123. Catutthaṃ samacintesuṃ bālā mohena pārutā
Iṅghassa uttaraṃ sākhaṃ chindāma vāṇijā.

2124. Sā ca chinnāva paggari muttā veḷuriye bahu,
Rajataṃ jātarūpañca kuttiyo paṭiyāni ca.

2125. Kāsikāni ca vatthāni uddiyāne ca kambale, 1-
Te tattha bhāre bandhitvā yāvaticchiṃsu vāṇijā.

2126. Pañcamaṃ samacintesu bālā mohena pārutā,
Iṅgassa mulaṃ chindāma api bhiyyo labhāmase.

2127. Athuṭṭhahi satthavāho yācamāno kata ñjalī,
Nigrodhe kiṃ aparajjhatha 2- vāṇijā bhaddamatthu te.

2128. Cāridā purimā sākhā annapānaṃ ca dakkhiṇā,
Nāridā pacchimā sākhā sabbakāme ca attarā
Nigrodhe 3- kiṃ aparajjhatha vāṇijā bhaddamatthu te.

2129. Yassa rukkhassa chāyāya nisideyya sayeyya vā,
Na tassa sākhaṃ bhañjeyya mittadubbho hi 4- pāpako.

2130. Te ca tassa anāditvā ekassa vacanaṃ bahu.
Nisitāhi kuṭhārihā mulato taṃ upakkamuṃ.

[PTS Page 353] [\q 353/]

2131. Tato nāgā nikkhamiṃsu sannaddhā paṇṇavisati,
Dhanuggahānaṃ tisatā jasahassā ca vammino.

[PTS Page 354] [\q 354/]

2132. Ete hanatha bhandhatha mā vo muñcittha jīvitaṃ,
Ṭhapetvā satthavāhaṃ sabbe bhasmikarotha te.

2133. Tassā hi paṇḍita poso sampassaṃ atthamattano.
Lohassa na vasaṃ gacche haneyya 5- disataṃ manaṃ.

2134. Etamādinavaṃ ñātvā taṇhā dukkhassa sambhavaṃ,
Vitataṇho anādāno sato bhikkhu paribbajeti.
10. Mahāvāṇijajātakaṃ.

1. Kambalā - machasaṃ, sā 2. Nigrodho kiṃ aparañjati - machasaṃ, syā vi
3. Nigrodho -machasaṃ 4. Vittaduho- machasaṃ 5. Haneyyārisakaṃ - machasaṃ

[BJT Page 520] [\x 520/]
[PTS Page 355] [\q 355/]

2135. Abbhuto vata lokasmiṃ uppajja lombhaṃsano,
Dibbo ratho pāturahu vedehassa yasassino.

[PTS Page 356] [\q 356/]

2136. Devaputto mahiddhiko mātali devasārathi,
Nimantayittha rājānaṃ vedehaṃ mithilaggahaṃ.

2137. Ehimaṃ rathamāruyha rājaseṭṭha disampati.
Deva dassanakāmā te tāvatiṃsā saindakā.

2138. Tato ca rājā sādhino pamukho rathamāruhi,
Sahassayuttaṃ abhiruyha agā devānasantike
Taṃ deva paṭinandiṃsu disvā rājānamāgataṃ

2139. Svāgataṃ te mahārāja atho te adurāgataṃ,
Nisidadāni rājisi devarājassa santike.

2140. Sakkopi paṭinandittha vedehaṃ mithilaggahaṃ,
Nimantayi ca kāmehati āsanena ca vāsavo.

2141. Sādhu khosi anuppatto āvāsaṃ vasavattinaṃ,
Vasa devesu rājisi sabbakāmasamiddhisu
Tāvatiṃsesu devesu bhuñaṃ kāme amānuse.

[PTS Page 357] [\q 357/]

2142. Ahaṃ pure saggagato ramāmi
Naccehi gitehi ca vāditehi,
Sodāni ajja na ramāmi sagge
Āyuṃ nu khiṇo maraṇaṃ nu sannike
Udāhu muḷhosmi janindaseṭṭha.

2143. Navāyu khīṇaṃ maraṇaṃ te dūre nacāpi muḷho naraviriya 1seṭṭha,
Tavañca 2- puññāni parittakāni
Yesaṃ vipākaṃ idha deyittho.

2144. Vasa devānubhāvena rājaseṭṭha disampati,
Tāvatiṃsesu devesu bhuñja kāme amānuse.

1. Nāravira - machasaṃ 2. Taca - machasaṃ.

[BJT Page 522] [\x 522/]
[PTS Page 358] [\q 358/]

2145. Yathā yācitakaṃ yānaṃ yathā yācitakaṃ dhanaṃ.
Evaṃ sampadamevetaṃ yaṃ parato dānapaccayā.

2146. Tacāhametaṃ icchāmi yaṃ parato dānapaccayā,
Sayaṃ katāni puccāni tamme āveṇikaṃ dhanaṃ.

2147. Sohaṃ gantvā manussesu kāhāmi kusalaṃ bahuṃ,
Dānena samacariyāya saṃyamena damena ca.
Yaṃ katvā sukino hoti na ca pacchānutappati.

2148. Imāni tāni khettāni imaṃ nikkhaṃ sukuṇḍalaṃ, 1-
Imā tā bharitā nupā 2- imā najjo svantiyo.

[PTS Page 359] [\q 359/]

2149. Imā tā pokkharaṇiyo rammā cakkavākupakujitā,
Mandālakehi 3- sañchantā padumuppalakehi ca
Yassimā mamāyiṃsu kinnu te disataṃ gatā.

2150. Tānidha 4- khettāni so bhumibhāgo
Te ārāmā te vana me pacārā, 5-
Tameva mayhaṃ janataṃ apassato
Suññāca me nārada khāyate disā.

2151. Diṭṭhā mayā vimānāni obhāsentā 6- catuddisā,
Sammukhā devarājassa tidasānañca sammukhā.

2152. Vutthaṃ me bhavanaṃ dibbaṃ 7- yuttā kāmā amānusā,
Tāvatiṃsesu devesu tibbakāmasamiddhisu.

2153. Sohaṃ etādisiṃ disvā 8- puññāya’mbhi idhāgato,
Dhammameva carissāmi nāhaṃ rajjena atthiko.

[PTS Page 360] [\q 360/]

2154. Adaṇḍāvacaraṃ maggaṃ sammābuddadesitaṃ.
Taṃ maggaṃ paṭipajjissaṃ yena gacchanti subbati’ti.
11. Sādhinajātakaṃ 9-

1. Sakuṇḍalaṃ - machasaṃ syā 2. Nopā - vi
3. Maṇḍāla - syā 4. Tānica - machasaṃ
5. Te yeva ārāma vanāni sasañcarā - machasaṃ teyeva ārāma vasupacārā - syā
6. Obāsanataṃ - machasaṃ, syā 7. Dibyaṃ - machasaṃ, syā
8. Hitvā - machasaṃ 9. Sādhina rāja - syā

[BJT Page 524] [\x 524/]
[PTS Page 361] [\q 361/]

2155. Rājā avoca vidhuraṃ 1- dhamamakāmo yudhiṭṭhilo,
Buhmaṇe vidhura pariyesa silavante bahussute.

2156. Virate methunā dhammā ye me buñejayyuṃ 2- bhojanaṃ,
Dakakhiṇaṃ smama dassama yattha dinnaṃ mahapphalaṃ

2157. Dullabhā brāhmaṇā deva silavanto bahussutā,
Viratā methunā dhamamā ye te bhuññejayyuṃ bhojanaṃ.

2158. Dasa khalu mahārāja yā tābrāhmaṇajātiyo,
Tesaṃ vibhaṅgaṃ vicayaṃ vitthārena suṇohi me.

2159. Pasibbake gahetvāna puṇṇe mulassa saṃvute,
Osadhiyo 3- ganthenti nahāyanti japanti ca.

2160. Tikicchakasamā rāja tepi vuccanti brāhmaṇā,
Akkhātā teta mahārāja tādise nipatāmase.

[PTS Page 362] [\q 362/]

2161. Apetā te buhmaññā 4- (itirājākoravyo)
Na te vuccanti brāhmaṇā
Aññepi vidhura pariyesa
Silavante bahussute.

2162. Virate methunā dhammā ye me bhuñjeyyuṃ bhojanaṃ,
Dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ

2163. Kiṃkiṇikāyo 5- gahetvāna ghosenti puratopi te,
Pesanānipā gaccinti rathacariyāsu sikkhare.

2164. Parivārakasamā rāja tepi vuccanti brāhmaṇā,
Akkhātā te mahārāja tādise nipatāmase.

2165. Apetā te brahmaññā (itirājā koravye, )
Na te vuccanti brāhmaṇā
Aññe vidhura pariyesa
Silavante bahussute.

1. Viduraṃ - machasaṃ, syā 2. Bhuñejayyu - syā
3. Kāye - machasaṃ, syā 4. Brāhmaññā - syā. Brāhma - machasaṃ 5. Kiṅkaṇikāyo - vi kiṃkiṇiyo - syā
[BJT Page 526] [\x 526/]

2166. Virate methunā dhammā ye me bhuñejayyuṃ bhojanaṃ,
Dakkhiṇaṃ samma dassāma yattha dinnaṃ mahappalaṃ

2167. Kamaṇḍaluṃ gahetvāna maṃkadaṇḍañca buhmaṇā,
Paccupessanti rājāno gāmesu nigamesu ca.
Nādinena vuṭṭhahissāma gamembhi ca vanambhi ca.

2168. Niggāhakasamā rāja tepi vuccanti brāhmaṇā,
Akkhātā te mahārāja tādise nipatāmase

2169. Apetā te buhmaññā 4- (itirājākoravyo)
Na te vuccanti brāhmaṇā
Aññepi vidhura pariyesa
Silavante bahussute.

2170. Virate methunā dhammā ye me bhuñejayyuṃ bhojanaṃ,
Dakkhiṇaṃ samma dassāma yattha dinnaṃ mahappalaṃ

2171. Parūḷhakacca nakhalomā 1- saṅkadantā rajassirā.
Okhiṇṇā rajareṇuhi yācakā vicaranti te.

2172. Khāṇughātasamā rāja tepi vuccanti brāhmaṇā,
Akkhātā te mahārāja tādise nipatāmase.

[PTS Page 363] [\q 363/]

2173. Apetā te buhmaññā 4- (itirājākoravyo)
Na te vuccanti brāhmaṇā
Aññepi vidhura pariyesa silavante bahussute.

2174. Virate methunā dhammā ye me bhuñjeyyuṃ bhojanaṃ,
Dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ

2175. Hariṭakaṃ 2- āmakaṃ ambaṃ 3- jambuvibhīṭakaṃ,
Lakhujaṃ dantapoṇāni kholuvā khadarāni ca.

2176. Rājāyatanaṃ ucchupuṭaṃ dhumanettaṃ madhuañjanaṃ.
Uccāvacāni paṇiyāni vipaṇenti 4- janādhipa.

2177. Vāṇijakasamā rāja tepi vuccanti brāhmaṇā,
Akkhātā te mahārāja tādise nipatāmase.

2178. Apetā te brahmaññā (iti rājākoravyo)
Na te vuccanti brāhmaṇā
Aññe vidhura pariyesa silavante bahussute.

1. Nakhā - machasaṃ 2. Haritakaṃ - syā 3. Amkhaṃ jambuṃ vibhedakaṃ - machasaṃ, syā 4. Vikkiṇanti - machasaṃ, syā.

[BJT Page 528] [\x 528/]

2179. Virate methunā dhammā ye me bhuñejayyuṃ bhojanaṃ,
Dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ.

[PTS Page 364] [\q 364/]

2180. Nikkhantabhikkhaṃ 1- bhuñjanti gāmesveke purohitā,
Bahu te 2- paṭipucchanti aṇḍacchedā nilañchakā 3-
Pasupi tattha haññanti mahisā sukarā ajā.

2181. Goghātakasamācārā tepi vuccanti brāhmaṇā,
Akkhātā te mahārāja tādise nipatāmase.

2182. Apetā te brahmaññā (iti rājā koravyo)
Na te vuccanti buhmaṇā
Aññe vidhura pariyesa silavante bahussute

2183. Virate methunā dhammā ye me bhuñejayyuṃ bhojanaṃ,
Dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ.

2184. Asicammaṃ gahetvāna khaggaṃ paggayha brāhmaṇā,
Vessapathesu tiṭṭhanti satthaṃ abbāhayantipi.

2185. Samā gopanisādehi tepi vuccanti brāhmaṇā,
Akkhātā te mahārāja tādise nipatāmese.
2186. Apetā te brahmaññā (iti rājā koravyo)
Na te vuccanti buhmaṇā
Aññe vidhura pariyesa silavante bahussute
2187. Virate methunā dhammā ye me bhuñejayyuṃ bhojanaṃ,
Dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ.
2188. Araññe kuṭikaṃ katvā kuṭāni kārayanti te,
Sasakhiḷāre bādhenti āgodhā macchakacchapaṃ.

1. Nikkhitta bhikkhaṃ - machasaṃ 2. Bahuṃte - machasaṃ 3. Aṇḍacechadāni - machasaṃ

[BJT Page 530. [\x 530/]    ]
2189. Luddakā te mahārāja tepi vuccanti brāhmaṇa,
Akkhātā te mahārāja tādise nipatāmase.

2190. Apetā te brahmaññā (iti rājā koravyo)
Na te vuccanti buhmaṇā
Aññe vidhura pariyesa silavante bahussute

[PTS Page 365] [\q 365/]

2191. Virate methunā dhammā ye me bhuñejayyuṃ bhojanaṃ,
Dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ.

2192. Aññe dhanassa kāmāhi heṭṭhāmañce pasakkhitā,
Rājāno upari nabhāyanti somayāge upaṭṭhite.

2193. Malamajjakasamā rāja tepi vuccanti brāhmaṇā,
Akkhātā te mahārāja tādise nipatāmase.

2194. Apetā te brahmaññā (iti rājā koravyo)
Na te vuccanti buhmaṇā
Aññe vidhura pariyesa silavante bahussute

2195. Virate methunā dhammā ye me bhuñejayyuṃ bhojanaṃ,
Dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ.

[PTS Page 367] [\q 367/]

2196. Atthi brāhmaṇā deva silavanto bahussutā,
Viratā methunā dhammā ye te bhuñjeyyuṃ bhojanaṃ.

2197. Ekañca bhattaṃ bhuñjanti na ca majjaṃ pivanti te,
Akkhātā te mahārāja tādise nipatāmase.

2198. Ete kho brāhmaṇā vidhura silavanto bahussutā,
Ete vidhura pariyesa kippañca te nimantayāti.
12. Dasabrāhmaṇajātakaṃ.

[BJT Page 532. [\x 532/]    ]
[PTS Page 371] [\q 371/]

2199. Sukhumālarūpaṃ disvāna 1- raṭṭhā vivanamāgataṃ,
Kūṭāgāravarūpetaṃ mahāsayanamupāsitaṃ, 2

2200. Tassa te pemakenāhaṃ adāsiṃ baddha 3- modanaṃ,
Sālinaṃ vicitaṃ bhattaṃ suciṃ maṃsūpasecanaṃ.

2201. Taṃ tvaṃ bhattaṃ paṭiggayha brāhmaṇassa apāpayi, 4-
Attānaṃ anasitvāna koyaṃ dhammo namatthu te.

2202. Ācariyo brāhmaṇo mayhaṃ kiccākiccesu vyāvaṭo,
Garu ca āmantaniyo dātumarahāmi bhonaṃ.

2203. Brāhmaṇandāni pucchāmi gotamaṃ rājapujitaṃ,
Rājā te bhattaṃ pādāsi suciṃ maṃsupasecanaṃ.

2204. Taṃ tvaṃ bhattaṃ paṭiggayha isissa bhojanaṃ adā,
Akhentaññusi dānassa koyaṃ dhammo namatthu te.

2205. Bharāmi putte dāre ca gharesu gathito ahaṃ,
Bhuñje mānusake kāme anusāsāmi rājino.

2206. Āraññakassa isino cirarattaṃ tapassino,
Vaddhassa 5- bhāvitattassa dātumarahāmi bhojanaṃ

2207. Isiñcadāni pucchāmi kisaṃ dhamanisatthataṃ.
Parūḷhakacchanakhalomaṃ paṅkadantaṃ rajassiraṃ.

2208. Eko araññe viharasi 6- nāvakaṅkhasi jivataṃ,
Bhikkhu kena tayā seyyo yassa tvaṃ bhojanaṃ adā

2209. Khaṇantālu 7- kalambāni khīḷālitakkaḷāni ca,
Dhunaṃ sāmākanivāraṃ saṅghāriyaṃ 8- pasāriyaṃ,

1. Disvā - machasaṃ 2. Mupāvitaiṃ - machasaṃ
3. Vaḍḍha - machasaṃ 4. Adāsayi - machasaṃ
5. Vuḍḍhassa-syā, vuḍassa-machasaṃ 6. Vihāsi - machasaṃ
7. Khaṇamāluka - machasaṃ 8. Sāriyaṃ -machasaṃ, sa saṃhāriya, pahāriyaṃ - syā

[BJT Page 534] [\x 534/]

2210. Sākaṃ bhisaṃ madhuṃ maṃsaṃ padarāmalakāni ca,
Tāni āhatva 1- bhuñjāmi atthi me so pariggabho.

[PTS Page 372] [\q 372/]

2211. Pacanto apacantassa amamasasa akiñcano,
Anādānassa sādāno dātumarahāmi bhojanaṃ.

2212. Bhikkhuñcadāni pucchāmi tuṇhimāsina subbataṃ.
Isi te bhantaṃ pādāsi suciṃ maṃsupasecanaṃ.

2213. Taṃ tvaṃ bhattaṃ paṭiggayha tuṇhi bhuñjasi ekako,
Nāññaṃ kañci nimantesi koyaṃ dhammo namatthu te.

2214. Na pacāmi na pācemi na chindāmi na chedaye,
Taṃ maṃ akikañcanaṃ ñatvā sabbapāpehi ārataṃ.

2215. Cāmenana bhikkhamādāya akkhiṇena kamaṇḍaluṃ,
Isi me bhattaṃ pādāsi suciṃ maṃsupasecanaṃ.

2216. Ete hi dātumarahanti samamā sapariggahā,
Paccaṇikamahaṃ maññe yo dātāraṃ nimantaye.

[PTS Page 373] [\q 373/]

2217. Atthāya vata me ajja idhāgañji 2- rathesabho,
Ito pubbe na pajānāmi 3- yattha dinnaṃ mahapphalaṃ.

2218. Raṭṭhesu giddhā rājāno kiccākiccesu brāhmaṇā,
Isi mulaphale giddhā vippamuttā ca bhikkhavoti.
13. Bhikkhāparamparajātakaṃ.

[PTS Page 374] [\q 374/]

Pakiṇaṇakanipātaṃ niṭṭhitaṃ

Tassuddānaṃ:
Suva kinnaramukkakharājina so,
Bhisajāta mahesi kapotavaro,
Atha mora satacchaka vāṇijako
Atha rāja dasabrāhmaṇā bhikkhaparanti.

1. Āharitvā - vi machasaṃ
2. Idhāgacchi vi machasaṃ
3. Sohaṃ ajja pajānāmi - machasaṃ.