[CPD Classification 2.5.10]
[PTS Vol J - 4] [\z J /] [\f IV /]
[BJT Vol J - 2] [\z J /] [\w II /]
[PTS Page 380] [\q 380/]
[BJT Page 002] [\x   2/] 

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Dutiyo bhāgo)

Namo tassa bhagavato arahato sammā sambuddhassa.

Visatinipāto

1. Mātaṅga jātakaṃ

2328. Kuto nu āgacchasi rummavāsi 1-
Otallako paṃsupisācakova,
Saṅkāracoḷaṃ paṭimucca 2- kaṇṭhe
Ko re tuvaṃ hohisi adakkhiṇeyyo.

2329. Annaṃ tava 3- idaṃ pakataṃ yasassi 4-
Taṃ khajjare bhuñjare piyyare ca,
Jānāsi maṃ tvaṃ paradattupajiviṃ 5-
Uttiṭṭhapiṇḍaṃ labhataṃ sapāko.

2330. Annaṃ mama 6- idaṃ pakataṃ brāhmaṇānaṃ
Attatthāya saddahato mamayidaṃ,
Apehi etto kimidhaṭṭhitosi
Na mādisā tuyhaṃ dadanti jamma.

[PTS Page 381] [\q 381/]

2331. Thale ca ninne ca vapanti khijaṃ
Anupakhette phalamāsasānaṃ, 7-
Etāya saddhāya dadāhi dānaṃ
Appeva ārādhaye dakkhiṇeyye,

2332. Khettāni mayhaṃ viditāni loke
Yesāhaṃ khijāni patiṭṭhapemi,
Ye brāhmaṇā jātimantupapantā
Tānidha khettāni supesalāni.

1. Dummavāsa - machasaṃ, syā 2. Paṭimuñca - machasaṃ, syā
3. Tavedaṃ - machasaṃ, tavayidaṃ - vi 4. Yasassinaṃ - vi, syā
5. Jivi - machasaṃ, syā 6. Mamedaṃ - machasaṃ,
7. Phalamāsiṃ samānā - syā phalamāsamānā - ma. Vi.
[BJT Page 004] [\x   4/]

2333. Jātimado va atimānitā ca lobho ca doso ca mado ca moho,
Ete aguṇā 1- yesu vasanti sabbe,
Tānidha khentāni apesalāni.

[PTS Page 382] [\q 382/]

2334. Jātimado va atimānitā ca lobho ca doso ca mado ca moho,
Ete aguṇā yesu vasanti sabbe,
Tānidha khentāni supesalāni.

2335. Kevattha 2- gatā upajotiyo ca
Upajjhāyo athavā bhaṇḍakucchi, 3-
Imassa daṇḍañca vadhañca datvā
Gale gahetvā khalayātha 4- jammaṃ.

[PTS Page 383] [\q 383/]

2336. Giraṃ nakhena khaṇasi ayo dannena khādasi,
Jātavedaṃ padahasi yo isiṃ parihāsasi.

2337. Idaṃ vatvāna mātaṅgo isi saccaparakkamo,
Antalikkhasmiṃ pakkāmi brāhmaṇānaṃ udikkhataṃ.

2338. Āveṭhitaṃ 5- piṭṭhito uttamaṅgaṃ
Bāhaṃ 6- pasāreti akammaneyyaṃ
Setāni akkhini yathā matassa
Ko me imaṃ puttamakāsi evaṃ.

[PTS Page 384] [\q 384/]

2339. Idhāgamā samaṇo rummavāsi
Otallako paṃsupisācakova
Saṅkāracoḷaṃ paṭimucca kaṇṭhe
So te imaṃ puttamakāsi evaṃ.

2340. Katamaṃ disaṃ agamā bhuripañño
Akkhātha me māṇavā etamatthaṃ
Gantvāna taṃ paṭikiriyemu 7- accayaṃ
Appeva naṃ puttaṃ labhemu jīvitaṃ.

2341. Vehāsayaṃ agamā bhuripañño
Pathaddhuno paṇṇaraseva cando,
Apicāpi so purimaṃ disaṃ agacchi
Saccapaṭiñño isi sādhurūpo.

1. Ete aguṇā yesuca santi sabeba - machasaṃ 2. Kattha - syā
3. Gaṇḍa - machasaṃ 4. Galayāta - machasaṃ, syā
5. Āvellitaṃ syā āveḷita - machasaṃ 6. Bāhuṃ - machasaṃ, syā
7. Paṭikaremu - machasaṃ.

[BJT Page 006] [\x   6/]
[PTS Page 385] [\q 385/]

2342. Āveṭhitaṃ paṭiṭṭhato uttamaṅgaṃ
Bāhaṃ pasāreti akammaneyyaṃ,
Setāni akkhini yathā matassa
Ko me imaṃ puttamakāsi evaṃ.

2343. Yakkhā bhave santi mahānubhāvā
Anvāgatā isayo sādhurūpā,
Te duṭṭhavinnaṃ kupitaṃ viditvā
Yakkhā hi te puttamakaṃsu evaṃ.

2344. Yakkhā ca me puttamakaṃsu evaṃ
Tvaññeva me mā kuddho brahmacāri,
Tumbheva pāde saraṇaṃ gatāsmi
Anvāgatā putatasokena bhikkhu.

2345. Tadevahi etarahi ca mayhaṃ
Manopadoso na mamatthi koci,
Putto ca te vedamadena matto
Atthaṃ na jānāti adhicca vede.

2346. Addhā bhave bhikkhu muhuttakena
Sammuyhateva purisassa saññā,
Ekāparādhaṃ khama bhuripañña
Na paṇḍitā kodhabalā bhavanti.

[PTS Page 386] [\q 386/]

2347. Imañca 1- mayhaṃ uttiṭṭhipiṇḍaṃ
Taṃ maṇḍavyo bhuñjatu appapañño,
Yakkhā ca te naṃ na vibheṭhayeyyuṃ
Putto 2- ca te hohiti so arogo.

[PTS Page 387] [\q 387/]

2348. Maṇḍavya bālosi parittapaño
Yo puññakkhettānaṃ akovidosi,
Mahakkasāvesu dadāhi 3- dānaṃ
Kiliṭṭhakammesu asaññatesu.

2349. Jaṭā ca kesā ajinā navatthā
Jarūdapānaṃva mukhaṃ parūḷahaṃ,
Pajaṃ imaṃ passatha rummarūpiṃ 4-
Na jaṭājinaṃ tāyate appapaññaṃ.

1. Idañca - machasaṃ, vi 2. Puttaṃ - syā 3. Dadāsi - machasaṃ 4. Dumamarūpa- machasaṃ

[BJT Page 008] [\x   8/]

2350. Yesaṃ rāgo ca doso ca
Avijjā ca virājitā,
Khiṇāsavā arahanto
Tesu dinnaṃ mahapphalaṃ.

+ Upahacca manaṃ mejjho mātaṅgasmiṃ yasassine,
Sapārisajjo ucchinno mejjhāraññaṃ tadā ahu’ti.
Mātaṅga jātakaṃ.

2. Cittasambhutajātakaṃ.

[PTS Page 394] [\q 394/]

2351. Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ
Na kammanā 1- kiñcana moghamatthi,
Passāmi sambhutaṃ mahānubhāvaṃ
Sakammanā puñña phalūpapannaṃ.

2352. Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ
Na kammanā kiñcana moghamatthi,
Kaccinnu cittassapi evameva
Iddho mano tassa yathāpi mayhaṃ.

2353. Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ
Na kammanā kiñcana moghamatthi,
Cittaṃ vijānāhi tatheva deva iddho mano tassa yathāpi tuyhaṃ.

2354. Bhavaṃ nu citto sutamaññato te
Udāhu te kocinaṃ etadakkhā,
Gāthā sugitā na mamatthi maṅkhā
Dadāmi te gāmavaraṃ satañca.

[PTS Page 395] [\q 395/]

2355. Na cāhaṃ citto sutamaññato me
Isi ca me etamatthaṃ asaṃsi
Gantvāna rañño paṭigāhi gāthaṃ
Api te varaṃ attamano dadeyya. 2-

2356. Yojentu ve rājarathe sukate cittasibbane,
Kacchaṃ nāgānaṃ bandhatha giveyyaṃ paṭimuñcatha

+. Maramma syāmapotthakesu ayaṃ gāthā na disasti. 1. Na kammunā - machasu, syā 2. Api nute atatamano varaṃ dade - machasaṃ

[BJT Page 010] [\x  10/]

2357. Āhañcantu bherimudiṅgasaṅkhe
Sighāni yānāni ca yojayantu
Ajjevahaṃ assamaṃ taṃ gamissaṃ
Yattheva dakkhissaṃ isiṃ nisinnaṃ.

2358. Suladdhalābho vata me ahosi
Gāthā sugitā parisāya majjhe,
Sohaṃ isiṃ silavatupapannaṃ
Disvā patito sumanohamasmi.

[PTS Page 396] [\q 396/]

2359. Āsanaṃ udakaṃ pajjaṃ patigaṇhātu no bhavaṃ,
Agghe bhavantaṃ pucchāma agghaṃ kurutu no bhavaṃ.

2360. Rammañca te āvasathaṃ karontu
Nārigaṇehi paricārayassu
Karohi makāsamanuggahāya
Ubhopimaṃ issariyaṃ karoma.

2361. Disvā phalaṃ duccaritassa rāja
Atho suciṇaṇassa mahāvipākaṃ,
Antānamevaṃ paṭisasaññamissaṃ
Na patthaye puttaṃ pasuṃ dhanaṃ vā.

2362. Dasevimā vassadasā maccānaṃ idha jīvitaṃ,
Appattaññeva taṃ odhiṃ naḷo chinenāva sussati.

2363. Tattha kā nandi kā khiḍḍā kā ratī kā dhanesanā,
Kimme puttehi dārehi rāja muttosmi bandhanā.

2364. So ahaṃ suppajānāmi maccu me nappamajjati,
Antakenādhipannassa kā rati kā dhanesanā.

[PTS Page 397] [\q 397/]

2365. Jāti narānaṃ adhamā janinda
Caṇḍālayoni dipadā kaṇiṭṭhā,
Sakehi kammehi supāpakakehi
Caṇḍālagabbhe avasimbha pubbe.

2366. Caṇḍālāhumbha avantisu migā nerañjarampati,
Ukkusā nammadātire tyajja brāhmaṇakhattiyā,

[BJT Page 012] [\x  12/]
[PTS Page 398] [\q 398/]

2367. Upanīyati jīvitamappamāyu
Jarūpanītassa na santi tāṇā,
Karohi pañcāla mametavākyaṃ
Mākāsi kammāni dukhudrayāni.

2368. Upanīyati jīvitamappamāyu
Jarūpanītassa na santi tāṇā,
Karohi pañcāla mametavākyaṃ
Mākāsi kammāni dukkhapphalāni. .

2369. Upanīyati jīvitamappamāyu
Jarūpanītassa na santi tāṇā,
Karohi pañcāla mametavākyaṃ
Mākāsi kammāni rajassirāni.

2370. Upanīyati jīvitamappamāyu
Vaṇṇaṃ jarā hanti narassa jiyato,
Karohi pañcāla mametavākyaṃ
Mākāsi kammāni nirayuppattiyā.

[PTS Page 399] [\q 399/]

2371. Addhā hi saccaṃ vacanaṃ tavetaṃ
Yathā isi bhāsasi evametaṃ,
Kāmā ca me santi anapparūpā
Te duccajā mādisakena bhikkhu.

2372. Nāgo yathā paṅkamajhe byasanno
Passaṃ thalaṃ nābhisambhoti gantuṃ,
Evaṃpahaṃ kāmapaṅke byasanto
Na bhikkhuno maggamanubbajāmi.

2373. Yathāpi mātā ca pitā ca putataṃ
Anusāsare kinti sukhibhaveyya,
Evampi maṃ tvaṃ anusāsa bhante
Yamācaraṃ pecca sukhibhaveyyaṃ.

2374. No ce tuvaṃ ussahase janinda
Kāme ime mānusake pahātuṃ,
Dhammaṃ khiliṃ paṭṭhapayassu rāja
Adhammakāro ca te māhu raṭṭhe.

2375. Dutā vidhāvantu disā catasso
Nimantakā samaṇabrāhmaṇānaṃ,
Te antapānena upaṭṭhahassu
Vatthena senasanapaccayena ca.

[BJT Page 014] [\x  14/]
[PTS Page 400] [\q 400/]

2376. Annena pānena pasannacitto
Sannappaya samaṇabrāhmaṇe ca,
Datvā ca bhutvā ca yathānubhāvaṃ

2377. Sace ca taṃ rāja mado saheyya
Nārigaṇehi paricārayantaṃ
Imamevagāthaṃ manasikarohi
Bhāsesi ce naṃ parisāya majjhe.

2378. Abbhokāsasayo jantu vajantyā khirapāyito,
Parikiṇṇā supānehi svājja rājāti vuccatiti.
Cittasambhuta jātakaṃ.

[PTS Page 403] [\q 403/]

2379. Dūre apassaṃ therova cakkhuṃ yācitumāgato,
Ekantetā bhavissāma cakkhuṃ me dehi yācito.

2380. Kenānusiṭṭho idhamāgatosi
Vaṇibbaka cakkhupathānu yācituṃ,
Suduccajaṃ yācasi uttamaṅgaṃ
Yāmāhu nettaṃ purisena duccajaṃ.

2381. Yamāhu devesu sujampatiti
Maghavāti taṃ āhu manussaloke,
Tenānusiṭṭho idhamāgatosmi
Vaṇibbako cakkhupathāni yācituṃ.

[PTS Page 404] [\q 404/]

2382. Vaṇibbato mayhaṃ vaṇiṃ anuttaraṃ
Dadāhi me cakkhupathāni yācito,
Dadāhi me cakkhupathaṃ anuttaraṃ
Yamāhu tettaṃ purisena ducacajaṃ.

2383. Yena atthena āgañji yamatthamabhipatthayaṃ,
Te te ijjhantu saṅkappā labha cakkhuni brāhmaṇa

2384. Ekaṃ te yācamānassa abhayāni dadāmahaṃ
Sacakkhumā gaccha janassa pekkhato,
Yadicchase tvaṃ taṃ te 2- samijjhatu.

1. Sivirāja jātakaṃ - syā 2. Tadate - simu

[BJT Page 016] [\x  16/]

2385. Mā no deva adā cakkhuṃ ma no sabbe parākari,
Dhanaṃ dehi mahārāja puttā veḷuriyā bahu.

2386. Yutte deva rathe dehi ājāniye calaṅkate,
Nāgo dehi mahārāja hemakappanavāsese.

[PTS Page 405] [\q 405/]

2387. Yathā taṃ sivayo sabbe sayoggā sarathā sadā, samantā parikireyyuṃ evaṃ dehi rathesabha.

2388. Yo ve dassanti vatvāna adāne kurute mano,
Bhumyā so patitaṃ pāsaṃ givāya paṭimuñcati.
2389. Yo ve dassanti vatvāna adāne kurute mano,
Pāpā pāpataro hoti sampatto yamasādhanaṃ.

2390. Yaṃ hi yāce taṃ hi dade yaṃ na yāce na taṃ dade,
Svāhaṃ tame ca dassāmi yaṃ maṃ yācati brāhmaṇo.

2391. Āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu
Kiṃ patthayāno nu janinda desi,
Kathaṃ hi rājā sivinaṃ anuttaro
Cakkhuni dajjā paralokahetu

[PTS Page 406] [\q 406/]

2392. Nacāhametaṃ yasasā dadāmi
Na puttamiccho na dhanaṃ na raṭṭhaṃ,
Satañca dhammo carito purāṇo
Icceva dāne ramate mano mamaṃ.

2393. Na me dessā ubho cakkhu attānaṃ me na dessiyaṃ
Sabbaññutaṃ piyaṃ mayhaṃ tasmā cakkhuṃ adāsahaṃ.

2394. Sakhā ca mitto ca mamāsi sivaka
Susikkhito sādhu karohi me vāco,
Uddhatva cakkhuni mamaṃ jigiṃsato
Hatthesu āvesi vaṇibbakassa.

[PTS Page 408] [\q 408/]

2395. Codito sivirājena sivako vacanaṃkaro,
Rañño cakkhuni uddhatvā brāhmaṇassupanāmayi
Sacakkhu brāhmaṇo āsi andho rājā upāvisi.

[BJT Page 018] [\x  18/]

2396. Tato so katipāhassa uparūḷhesu cakkhusu,
Sutaṃ āmantasi rājā sivinaṃ raṭṭhavaḍḍhano.

[PTS Page 409] [\q 409/]

2397. Yojehi sārathi yānaṃ yuttañca paṭivedaya,
Uyyānabhumiṃ gacchāma pokkharañño vanāni ca.

2398. So ca pokkharaṇiyā tīre pallaṅkena upāvisi,
Tassa sakko pāturahu devarājā sujampati.

2399. Sakko hamasmi devindo āgatosmi tavantike,
Varaṃ varassu rājisi yaṃ kiñci manasicchasi.

2400. Pahutaṃ me dhanaṃ sakka balaṃ koso canappako,
Andhassa me satodāni maraṇaññeva ruccati.

2401. Yāni saccāni dipadinda tāni bhāsassu khattiya,
Saccante bhaṇamānassa puna cakkhuṃ bhavissati.

[PTS Page 410] [\q 410/]

2402. Ye maṃ yācitumāyanti nānāgottā vaṇibbakā,
Yopi maṃ yācate tattha sopi me manaso piyo.
Etena saccavajjena cakkhumme upapajjatha.

2403. Yaṃ maṃ so yācituṃ āga dehi cakkhunti brāhmaṇo,
Tassa cakkhuni pādāsiṃ brāhmaṇassa vaṇibbino.

2404. Bhiyyo maṃ āvisi piti somanassañcanappakaṃ,
Etena saccavajjena dutiyamme upapajjatha.

[PTS Page 411] [\q 411/]

2405. Dhammena bhāsitā gāthā sivanaṃ raṭṭhavaḍḍhana,
Etāni tava nettāni dibbāni paṭidissare.

2406. Tiro tuḍḍhaṃ tiro selaṃ samatiggayha pabbataṃ,
Samantā yojanasataṃ dassanaṃ anubhontu te.

2407. Konidha vittaṃ na dadeyya yācito
Api visiṭṭhaṃ supiyampi attano,
Tadiṅgha sabbe sivayo samāgatā
Dibbāni nettāni mamajja passatha.

[BJT Page 020] [\x  20/]
[PTS Page 412] [\q 412/]

2308. Tiro kuḍḍaṃ tiro selaṃ samatiggayaha pabbataṃ,
Samantā yojanasataṃ dasasnaṃ anubhonti me.

2309. Na cāgamattā paramatthi kicañci maccānaṃ idha jivite,
Datvā mānusakaṃ cakkhuṃ laddhaṃ me cakkhuṃ amānusaṃ.

2410. Etampi disvā sivayo detha dānāni bhuñjatha
Datvā ca bhutvā ca yathānubhāvaṃ
Aninditā saggamupetha ṭhānanti.
Savi jātakaṃ.

4. Sirimandajātakaṃ
2411. Paññāyupetaṃ siriyā vihinaṃ
Yasassinañcāpi apetapaññaṃ,
Pucchāmi taṃ senaka etamatthaṃ
Kamettha seyyo kusalā vadanti.

2412. Dhīrā ca bālā ca bhave janinda
Sippupapantā ca asippino ca,
Sujātimantopi ajātimassa
Yasassino pessakarā bhavanti.
Etampi disvāna ahaṃ vadāmi
Pañño nihino sirimāva seyyo.

2413. Tavampi pucchāmi anomapañña
Mahosadha kevaladhammadassi,
Bālaṃ yasassiṃ paṇḍitaṃ appabhogaṃ
Kamettha seyyo kusalā vadanti.

2414. Pāpāni kamāni karoti bālo
Idameva seyyo iti maññemāno
Idhalokadassi paralokaṃ adassi,
Ubhayattha balo kalimaggahesi
Etampi disvāna ahaṃ vadāmi
Paññova seyyo na yassasi bālo.

[BJT Page 022] [\x  22/]

2415. Na sippametaṃ viddhāti bhogaṃ
Na bandhavā na sarirāvakāso
Passeḷahugaṃ sukhamedhamānaṃ
Etampi disvāna ahaṃ vadāmi
Pañño nihino sirimāva seyyo.

2416. Laddhā sukhaṃ majajati appapañño
Dukkhena phuṭṭhopi pamohameti
Āgantunā sukhadukkhena phuṭṭho
Pavedhati vāricarova ghamme
Etampi disvāna ahaṃ vadāmi
Paññova seyyo na yasassi balo.
2417. Dumaṃ yathā sāluphalaṃ araññe
Samantato sabbi caranti pakkhi
Evampi aḍḍhaṃ sadhanaṃ sabhogaṃ,
Bahujjano bhajati atthahetu
Pañño nihino sirimāva seyyo.

2418. Na sādhu balavā bālo sāhasaṃ vindate dhanaṃ,
Kandantameva dummedhaṃ kaḍḍhanti niraye bhusaṃ,
Etampi disvāna ahaṃ vadāmi
Paññova seyyo na yasassi balo.
2419. Yā kāci najjo gaṅgamabhissavanti,
Sabbāva tā nāmagottaṃ jahanti
Gaṅgā samuddaṃ paṭipajjamānā
Na khāyate iddhiparo hi loke,
Etampi disvāna ahaṃ vadāmi
Pañño nibino sirimāva seyyo.

2420. Yamenamakkhā udadhiṃ mahantaṃ
Savanti najjo sabbakālaṃ asaṅkhaṃ,
So sāgaro niccamuḷāravego
Velaṃ na acceti mahāsamuddo.

2421. Evampi bālassa pajappitāni
Paññaṃ na acecati sari kadāci,
Etampi disvāna ahaṃ vadāmi.
Paññova seyyo na yasassi balo.
[BJT Page 024] [\x  24/]

2422. Asaññato cepi paresamatthaṃ
Bhaṇāti santhānagatā yasasisi,
Tasseva taṃ rūhati ñātimajjhe
Sirihinaṃ tārayate na paññā etampi disvāna ahaṃ vadāmi.
Pañño nibhino sirimāva seyyo

2423. Parassa vā antanocāpi hetu
Balo musā bhāsati appapañño
So nindito hoti sabhāya majjhe,
Etampi disvāna ahaṃ vadāmi.
Paññova seyyo na yasassi balo.
2424. Atthampi ce bhāsati bhuripañño
Anāḷhiyo appadhāno daḷiddo
Na tassa taṃ rūbhati ñātimajjhe
Etampi disvāna ahaṃ vadāmi.
Paññova seyyo na yasassi balo.
2425. Parassavā antanovāpi hetu
Na bhāsati alikaṃ bhuripañño
So pujito hoti sabhāya majjhe
Peccaṃ ca so suggatigāmi hoti.
Etampi disvāna ahaṃ vadāmi.
Paññova seyyo na yasassi balo.
2426. Hatthigavāssā maṇikuṇḍalā ca
Nāriyo ca iddhesu kulesu jātā
Sabbāva tā upabhogā bhavanti,
Iddhassa posassa aniddhimanto
Etampi disvāna ahaṃ vadāmi.
Paññova nihino sirimāva seyyo.
2427. Asaṃvihitakammantaṃ bālaṃ dummantamantinaṃ.
Siri jahati dummedhaṃ jiṇṇaṃva urago tacaṃ,
Etampi disvāna ahaṃ vadāmi.
Paññova seyyo na yasassi balo.
2428. Pañca paṇḍitā mayaṃ bhadante
Sabbe pañajalikā upaṭṭhitā
Tvaṃ no abibhuyya issarosi sakko bhūtapativa devarājā etampi disvāna ahaṃ vadāmi.
Pañño nihino sirimāva seyyo
[BJT Page 026. [\x  26/]     ]
2429. Dāso va paññassa yasassi balo
Atthesu jātesu tathāvidhesu yaṃ paṇḍito nipuṇaṃ saṃvidheti, sammohamāpajjati tattha balo etampi disvāna ahaṃ vadāmi.
Paññova seyyo na yasassi balo.
2430. Addhā hi paññāva sataṃ pasatthā
Kantā siri bhogaratā manussā
¥āṇañca buddhānamatulyarūpaṃ
Paññaṃ na acceti siri kadāci.

2431. Yaṃ taṃ apucchimbha akittayi no
Mahosadha kevaladhammadassi
Gavaṃ sahassaṃ usabhañca nāgaṃ
Ājaññayutte ca rathe dasa ime
Pañabhassa veyyākaraṇena tuṭṭho
Dadāmi te gāmacarāni soḷasāti.
Sirimanda jātakaṃ.

[PTS Page 413] [\q 413/]

5. Rohananamigajātakaṃ
[PTS Page 415] [\q 415/]

2432. Ete yuthā paṭiyanti hitā maraṇasa cittaka,
Gaccha tuvampi mā kaṅkhi jivissanti tayā saha.

2433. Nāhaṃ rohanana gacchāmi bhadayamme avakassati,
Na taṃ ahaṃ jahissāmi idha hessāmi jīvitaṃ.

2434. Te hi nūna marissanti andhā aparināyakā,
Gaccha tuvampi mā kaṅkhi jivissanti tayā saha.

2435. Nāhaṃ rohanana gacchāmi bhadayamme avakassati,
Na taṃ ahaṃ jahissāmi idha hessāmi jīvitaṃ.

[PTS Page 416] [\q 416/]

2436. Gaccha bhiru palāyassu kuṭe baddhosmi āyase,
Gaccha tuvampi mā kaṅkhi jivissanti tayā saha.

[BJT Page 028] [\x  28/]

2437. Nāhaṃ rohanana gacchāmi bhadayamme avakassati,
Na taṃ ahaṃ jahissāmi idha hessāmi jīvitaṃ.

2438. Te hi nūna marissanti andhā aparināyakā,
Gaccha tuvampi mā kaṅkhi jivissanti tayā saha.
2439. Nāhaṃ rohanana gacchāmi bhadayamme avakassati,
Na taṃ ahaṃ jahissāmi idha hessāmi jīvitaṃ.

2440. Ayaṃ so luddanna gacchāmi ruddarūpo sahāvudho, so no vadhissati ajja usunā sattiyāmapi.

[PTS Page 417] [\q 417/]

2441. Sā muhuttaṃ palāyitvā bhayaṭṭā bhayatajjatā,
Sudukkaraṃ akarā bhīru maraṇāyupanivattatha.

2442. Ninnu te me migā honti muttā baddhaṃ upāsare,
Na taṃ cajitumicchanti jīvitassapi kāraṇā.

2443. Bhātaro honti me ludda sodariyā ekamātukā,
Na maṃ cajitu micchanti jīvitassapi kāraṇā.

[PTS Page 418] [\q 418/]

2444. Te hi nūna marissanti andhā aparināyakā,
Paññacannaṃ jīvitaṃ dehi bhātaraṃ muñca duddaka.

2425. So vo ahaṃ pamokkhāmi mātāpettibharaṃ migaṃ,
Nandantu mātāpitaro muttaṃ disvā mahāmigaṃ.

2446. Evaṃ luddaka nandassu saha sabbehi ñātibhi,
Yathāmahajja nandāmi muttaṃ disvā mahāmigaṃ.

[PTS Page 419] [\q 419/]

2447. Kathaṃ pamokkho āsi upakitasmiṃ jivite,
Kathaṃ putta āmocesi kuṭā pāsambhā luddako.

[BJT Page 030] [\x  30/]

2448. Bhaṇaṃ kaṇṇasukhaṃ vācaṃ bhadayaṅgaṃ bhadayanissitaṃ,
Subhāsitāhi vācāhi cittako maṃ amocayi.

2449. Bhaṇaṃ kaṇṇasukhaṃ vācaṃ bhadayaṅgaṃ bhadayanissitaṃ,
Subhāsitāhi vācāhi sutanā maṃ amocayi.

[PTS Page 420] [\q 420/]

2450. Sutvā kaṇṇasukhaṃ vācaṃ bhadayaṅgaṃ bhadayanissitaṃ,
Subhāsitāhi sutvāna luddako maṃ amocayi.

2451. Evaṃ ānandito hotu saha dārehi luddako,
Yathā mayajja nandāma disvā rohantamāgataṃ.

2452. Nanu tvaṃ avacā ludda migacammāni āhari,
Atha kena nu vaṇṇena migacammāni nāhari.

2453. Āgamāceva hatthatthaṃ kuṭapāsañca so migo,
Abajjhitañca migarājaṃ tañca muttā upāsare.

2454. Tassa me ahu saṃvego abbhuto lomahaṃsano,
Imaṃ cāhaṃ migaṃ haññe ajja hessāmi jīvitaṃ.

2455. Kidisā te migā ludda kidāsā dhammikā migā,
Kathaṃ vaṇṇā kathaṃ silā bāḷhaṃ kho te pasaṃsasi.

[PTS Page 421] [\q 421/]

2456. Odātasiṅgā suvivāḷā jātarūpatacupamā,
Pādā lohitakā tesaṃ añajitakkhā manoramā.

2457. Edisā te migā deva edisā dhammikā migā,
Mātāpettibharā deva na te so +abhibhārayuṃ.

[PTS Page 422] [\q 422/]

2458. Dammi nikkhasataṃ ludda thullañca maṇikuṇḍelaṃ,
Catuddasañca pallaṅkaṃ ummāpupphasirinibhaṃ.

+ Abhibhārayintipipāṭho.

[BJT Page 032. [\x  32/]     ]
2459. Dve sādidiyo bhariyā usabhañca gavaṃ sataṃ,
Dhammena rajjaṃ kāressaṃ bahukāro mesi luddaka.

2460. Kasi vaṇijjā iṇādānaṃ uñachācariyāya luddaka,
Etehi dāraṃ posehi mā pāpaṃ akarā punanti.
Rohanta migajātakaṃ.

6. Culahaṃsajātakaṃ.

[PTS Page 424] [\q 424/]

2461. Ete haṃsā pakkamanti vakkaṅgā bhayameritā,
Harittava hemavaṇṇa kāmaṃ sumukha pakkama.

2462. Ohāya maṃ ñātigaṇā ekaṃ pāsamasaṃ gataṃ,
Anapekkhamānā gacchanti kiṃ eko avahiyasi.

2463. Pateva patataṃ seṭṭha natthi baddhe sahāyatā.
Mā anīghāya hāpesi kāmaṃ sumukha pakkama.

[PTS Page 425] [\q 425/]

2464. Nāhaṃ dukkhaparetoti dhanaraṭṭha tuvaṃ jahe,
Jīvitaṃ maraṇaṃ vā me tayā saddhiṃ bhavissati.

2465. Etadariyassa kalyāṇaṃ yaṃ tvaṃ sumukha bhāsasi,
Tañca vimaṃsamānohaṃ patataitaṃ avassajiṃ.

2466. Apadena padaṃ yāti antalikkhe caro dijo, ārā pāsaṃ na khujjhi tvaṃ haṃsānaṃ pavaruttamo.

2467. Yadā parābhavo hoti poso jīvitasaṅkhaye,
Atha jālañca pāsañca āsajjāpi na khujjhati.

[BJT Page 034] [\x  34/]
[PTS Page 426] [\q 426/]

2468. Ete haṃsā pakkamanti vakkaṅgā bhayameritā,
Harittava hemavaṇṇa tvañca taṃ avabhiyasi.

2469. Ete bhutvā pivitvā ca pakkamanti vibhaṅgamā,
Anapekkhamānā cakkaṅga tvaññeceko upāsasi.

2470. Kinnu tāyaṃ dijo hoti mutto baddhaṃ upāsasi,
Obhāya sakuṇā yanti kiṃ eko avabhiyyasi.

2471. Rājo me’so dijo mitto baddhaṃ upāsasi,
Neva naṃ vijabhissāmi yāva kālassa pariyāyaṃ.

2472. Yo ca tvaṃ sakhino hetu pāṇaṃ cajitumicchasi.
So te sahāyaṃ muñcāmi hotu rājā tavānugo.

[PTS Page 427] [\q 427/]

2473. Evaṃ luddaka nandassu saha sabbhi ñātihi,
Yathābhamajja nandāmi mutataṃ disvā dijādhipaṃ.

2474. Kaccinnu bhoto kusalaṃ kacci bhoto anāmayaṃ,
Kacci ṭṭhemidaṃ phītaṃ dhammena manusāssi.

[PTS Page 428] [\q 428/]

2475. Kusalaṃ ceva me haṃsa atho anāmayaṃ,
Atho raṭṭhāmidaṃ phītaṃ dhammena manusāsahaṃ.

2476. Kacci bhoto amaccesu doso koci na vijjati,
Kacci ārā amittā te chāyā dakkhiṇatoriva,

2477. Athopi me amaccesu do koci na vijjati,
Atho ārā amittā te chāyā dakkhiṇatoriva.

2478. Kacci te sādisi bhariyā asvā piyabhāṇini,
Punatarūpayasupetā tava chandavasānugā.
2479. Atho me sādisi bhariyā asvā piyabhāṇini,
Punatarūpayasupetā mama chandavasānugā.
[BJT Page 036] [\x  36/]

2480. Kacci te bahavo puttā sujātā raṭṭhavaḍḍhana,
Paññājavena sampannā sammodanti tato tato.

2481. Sataṃ eko ca me puttā dhataraṭṭha mayā sutā,
Tesaṃ tvaṃ kiccamakkhāhi nāvarajjhanti te vaco.

2482. Upapannopi ce hoti jātiyā vinayena vā,
Atha pacchā kurute yogaṃ kicce āpāsu sidati.

[PTS Page 429] [\q 429/]

2483. Tassa saṃhirapaññassa vivaro jayate mahā,
Nantamandhova rūpāni thullāni manussati.

2484. Asāre sārayogaññu matiṃ natveva vindati,
Sarabhova giriduggasmiṃ antarāyeva sidati.

2485. Hinajacco’pi ce hoti uṭṭhātā dhitimā naro, ācārasilasampanno nise aggiva bhāsati.

2486. Etaṃ me upamaṃ katvā putte vijjāsu vācaya,
Saṃvirū ḷhetha medhāvi khettabījaṃva vuṭṭhiyāti.
Culahaṃsa jātakaṃ.

7. Sattigumbajātakaṃ
[PTS Page 432] [\q 432/]

2487. Migaluddo mahārājā pañcālānaṃ rathesabho,
Nikkhatto saha senāya ogaṇo vanamāgamā.

2488. Tatthaddasā araññasmiṃ takkarānaṃ kuṭiṃ kataṃ,
Tassā kuṭiyā nikkhamma suvo luddāni bhāsati.

[BJT Page 038] [\x  38/]

2489. Sampannavāhano poso yuvā sammaṭṭhakuṇḍalo,
Sobhati lohituṇhīso divāsuriyova bhāsati.

2490. Majjhantike sampaṭike sutto rājā sasārathi,
Bhandassābharaṇaṃ sabbaṃ gaṇhāma sahasā mayaṃ.

2491. Nisithepi rabhādāni sutto rājā sasārathi,
Ādāya vatthaṃ maṇikuṇḍalañca hantvāna sākhāhi apattharāma.

2492. Kinnu ummatatarūpova santigumba pabhāsasi,
Durāsadā hi rājāno aggi pajjalito yathā.

2493. Atha tvaṃ patikoḷamba 1- matto thullāni gacchasi,
Mātari mayha naggāya kinnu tvaṃ vijigucchase.

[PTS Page 433] [\q 433/]

2494. Uṭṭhehi samma taramāno rathaṃ yojehi sārathi,
Sakuṇā me na ruccanti aññaṃ gacchāma assamaṃ.

2495. Yutto ratho mahārāja yutto ca balavāhano,
Adhitiṭṭha mahārāja aññaṃ gaccāma assamaṃ.

2496. Konu meva gatā sabbe ye asmiṃ paricārakā, 2-
Esa gacchati pañcālo mutto tesaṃ adassanā.

2497. Kodaṇḍakāni gaṇahatha sattayo tomarāni ca,
Esa gacchati pañālo mā vo muñcittha jīvitaṃ.

[PTS Page 434] [\q 434/]

2498. Athāparo 3- paṭinandittha suvo lohitatuṇḍako,
Svāgataṃ te mahārāja atho te adurāgataṃ.
Issarosi anuppatto yaṃ idhatthi pavedaya.

2499. Tindukāni piyālāni madhuke kāsumāriyo,
Phalāni khuddakappāni bhuñja rāja varaṃ varaṃ.

2500. Idampi pāniyaṃ sītaṃ ābhataṃ girigabbharā,
Tato piva mahārāja sace tvaṃ abhikaṅkhasi.

1. Paṭikoḷumpa - machasaṃ syā patikolumba.
2. Paricārikā - machasaṃ 3. Aparo - machasaṃ.

[BJT Page 040] [\x  40/]

2501. Araññaṃ uñchāya gatā ye asmiṃ paricārakā,
Sayaṃ uṭṭhāya gaṇhavho hatthā me natthi dātave.

2502. Bhadrako 1- vata yaṃ pakkhī divijo paramadhammiko,
Atheso itaro pakkhī suvo luddāni bhāsati.

2503. Etaṃ hanatha bandhatha mā vo muñcittha jīvitaṃ,
Iccevaṃ vipalantassa sotthiṃ pattosmi assamaṃ.

2504. Bhātarosma mahārāja sodariyā ekamātukā,
Ekarūkkhasmiṃ saṃvaḍḍhā nānākhettatagatā uho.

2505. Sattigumbo ca corānaṃ ahañca isinaṃ idha,
Asataṃ so sataṃ ahaṃ tena dhammena no vinā.

[PTS Page 435] [\q 435/]

2506. Tattha vadho ca bandho ca kanikati vañcanāni ca,
Ālopasahasākārā 2- tāti so tattha sikkhati.

2507. Idha saccañca dhammo ca ahiṃsā saññamo damo,
Āsanudakādāyinaṃ aṅke vaddhosmi bhārata.

2508. Yaṃ yaṃ hi rāja bhajati sataṃ 3- vā yadi vā asaṃ,
Silavantaṃ visīlaṃ vā vasaṃ tasseva gacchati.

2509. Yādisaṃ kurute mittaṃ yādisañcupasevati,
Sopi tādisako hoti sahavāso hi tādiso.

2510. Sevamāne sevamānaṃ samphuṭṭho samphusaṃ paraṃ,
Saro diddho kalāpaṃ va 4- ālittamupalimpati.
Upalepabhayā 5- dhīro neva pāpasakhā siyā

1. Bhaddako - machasaṃ 2. Alopā - machasaṃ 3. Sattaṃ - machasaṃ, syā 4. Saro duṭṭho kalāpaṃva - machasaṃ 5. Upalimpabhayā - machasaṃ

[BJT Page 042] [\x  42/]

2511. Putimacchaṃ kusaggena yo naro upanayhati.
Kusāpi puti vāyanti evaṃ bālupasevanā.

[PTS Page 436] [\q 436/]

2512. Tagarañca palāsena yo naro upanayhati,
Pattāpi surabhi vāyanti evaṃ dhirūpasevanā.

2513. Tasmā phala 1- puṭasseva ñatvā sampākamattano,
Asante nopaseveyya sante seceyya paṇḍito
Asanto nirayaṃ netti santo pāpenti suggatinti.
Sattigumbajātakaṃ.

8. Hallāṭiyajātakaṃ.
[PTS Page 438] [\q 438/]

2514. Hallāṭiyo nāma ahosi rājā raṭṭhaṃ pahāya migavaṃ acāri so,
Agamā girivaraṃ gandhamādanaṃ
Sampupphitaṃ kimpurisānuciṇṇaṃ

2515. Sālurasaṅghañca nisedhayitvā
Dhanuṃ kalāpañca so nikkhipitvā,
Upāgami vacanaṃ vattukāmo
Yatthaṭṭhitā kimpurisā ahesuṃ.

2516. Himaccaye hemavatāya tīre
Kimidhaṭṭitā mantayacho abhiṇhaṃ,
Pucchāmi vo mānusadehavaṇeṇa
Kathaṃ vo jānanti manussaloke.

2617. *Mallaṃ giraṃ paṇḍarakaṃ tikuṭaṃ
2- Sitodiyā anuvicarāma najjo,
Migā manusasāva nibhāsavaṇṇā
Jānanti no kimpurisāti ludda.

[PTS Page 439] [\q 439/]

2518. Sukiccharūpaṃ paridevayamho
Āliṅgitocāsi piyo piyāya,
Pucchāmi vo mānusadehavaṇṇe
Kimidha vane rodatha appatitā.

1. Tasmā palāsa - machasaṃ + mallāgirinti pi pāṭho 2. Sitodikā - machasaṃ.

[BJT Page 044] [\x  44/]

2519. Sukiccharūpaṃ paridevayambho
Āliṅgito cāsi piyo piyāya,
Pucchāmi vo mānusadehavaṇeṇa
Kimidha vane vipapatha appatitā.

2520. Sukiccharūpaṃ paridevayambho
Āliṅgito cāsi piyo piyāya,
Pucchāmi vo mānusadehavaṇeṇa
Kimidha vane vipapatha appatitā.

2521. Mayamekarattaṃ 1- vippavasimbha ludda akāmakā aññamaññaṃ sarantā,
Tamekarantiṃ anutappamānā
Socāma sā ratti punaṃ na bhessati.

[PTS Page 440] [\q 440/]

2522. Yamekarattiṃ anutappathetaṃ
Dhanaṃ va naṭṭhaṃ pitaraṃ va petaṃ,
Pucchāmi vo mānusadehavaṇeṇa
Kathaṃ vināvāsamakappayittha.

2523. Yayimaṃ 2- nadiṃ passasi sighasotaṃ
Nānādumacchadaṃ selakuṭaṃ,
Tamme piyo uttari vassakāle
Mamañca 3- maññaṃ anubandhatīti.

2524. Ahañca aṅkolakaṃ macināmi
Ati 4- muttakaṃ sattaliyothikañca, piyo ca me hohiti mālabhāri
Ahañca naṃ mālini ajjhupessaṃ.

2525. Aha ñcidaṃ kuravakaṃ ocināmi
Uddālakā paṭalisinduvārakā, piyo ca me hohiti mālabhāri
Ahañca naṃ mālini ajjhupessaṃ.

2526. Ahañca sālasasa supupphitassa
Oceyya pupphāni karomi mālaṃ, piyo ca me hohiti mālabhāri
Ahañca naṃ mālini ajjhupessaṃ.

1. Mayekarattaṃ pavasimbha - machasaṃ 2. Samimaṃ - machasaṃ
3. Maññe - machasaṃ, syā 4. Adhi - machasaṃ syā.

[BJT Page 046] [\x  46/]

2527. Ahaññaca sālassa supupphitassa
Oceyya pupphāni karomi bhāraṃ,
Idañca no hohiti sattharatthaṃ
Yatthajjamaṃ viharissāmu rattiṃ.

2528. Ahaṃ ca kho agaḷuṃ candanañca
Silāya piṃsāmi pamattarūpā,
Piyo ca me hohiti rositaṅgo
Ahañca na rositā ājjhupessaṃ.

[PTS Page 441] [\q 441/]

2529. Athāgamā salilaṃ sighasotaṃ
Nudaṃ sāle salaḷe kaṇaṇikāre.
Apūratha tena muhuttakena
Sāyaṃ nadi āsi mayā suduttarā.

2530. Ubhosu tīresu mayaṃ tadā ṭhitā
Sampassantā ubhayo aññamaññaṃ,
Sakimpi rādāma sakiṃ hasāma
Kicche no agamā saṃvari sā.

2531. Pato ca kho uggate suriyambhi
Catukkaṃ nadiṃ uttariyāna ludda,
Āliṅgiyā aññamaññaṃ mayaṃ ubho
Sakimpi rodāma sakiṃ hasāma.

2532. Tihunakaṃ sata satāni ludda
Yamida mayaṃ vippavasimha pubbe,
Vāsekimaṃ +jīvitaṃ bhumipāla
Konidha kantāya vinā vaseyya.
2533. Āyuñca vo kivatato nu smama
Sacepi jānātha vadetha āyuṃ,
Anussavā vaddhato āgamā vā
Akkhātha me taṃ avikampamānā.

2534. Āyuñca no vassasahassaṃ ludda
Na cantarā pāpako atthi rogo,
Appañca dukkhaṃ sukhameva bhiyyo
Avitarāgā vijahāma jīvitaṃ.

[PTS Page 443] [\q 443/]

2535. Iñca sutvāna amānusānaṃ
Bhallāṭiyo ittaraṃ jīvitanti,
1- Nivantatha na migavadhaṃ acāri
Adāsi dānini abhuñaji bhoge.

+. Vāsekimanti vāsaṃ ekaṃ imaṃ 1. Nivattatha na migavaṃ acāri - machasaṃ
[BJT Page 048] [\x  48/]

2536. Iñca sutvāna amānusānaṃ
Sammodatha mā kalahaṃ akattha,
Mā vo tapi attakammāparādho
Yathāpi te kamapurisekarattiṃ.

2537. Iñca sutvāna amānusānaṃ
Sammodatha mā vivādaṃ akattha,
Mā vo tapi attakammāparādho
Yathāpi te kamapurisekarattiṃ.

2538. Vividhaadhimanā suṇomhaṃ
Vacanapathaṃ tava atthasaṃhitaṃ,
Muñca giraṃ nudaseva me daraṃ
Samaṇa sukhāvaha jiva me ciranti.
Hallāṭiyajātakaṃ.

9. Somanassajātakaṃ

[PTS Page 446] [\q 446/]

2539. Ko taṃ hiṃsati heṭheti 1-
Kiṃ dummano socasi appatito,
Kassajja mātāpitaro rudantu
Vvajja 2- setu nihato pathavyā.

[PTS Page 447] [\q 447/]

2540. Tuṭṭhosmi dve tava dasasanena
Cirassa pasasāmi taṃ bhumipāla,
Abhiṃsako reṇumanuppavisasa
Puttena te heṭhayitosmi deva.

2541. Āyantu dovārikā khaggabaddhā,
Kāsāviyā yantu antepuraṃ taṃ,
Gantvāna 3- taṃ somanassaṃ kumāraṃ
Chetvāna sisaṃ varamāharantu.

2542. Pesitā rājino dutā dumāraṃ etadabravuṃ,
Issarena vitiṇeṇāsi 4-vadhappattosi khattiya.

2543. Sa rājaputto paridevayanto
Dasaṅguliṃ añjaliṃ paggahetvā,
Ahmapi icchāmi janinda daṭṭhuṃ
Jīvaṃ panetvā 5- paṭidasasayāthā.

1. Potheti - machasaṃ 2. Konavajjasetu - machasaṃ
3. Hanatvāna - machasaṃ 4. Vadhaṃ - machasaṃ, syā 5. Jīvaṃ maṃ netvā - machasaṃ, syā

[BJT Page 050] [\x  50/]

2544. Tassa taṃ vacanaṃ sutvā rañño puttaṃ adassayuṃ,
Putto ca pitaraṃ disvā duratovajjhabhāsatha.

2545. Āgacchuṃ dovārikā khaggabaddhā
Kāsāviyā hantu mamaṃ janinda,
Akkhāhi me pucchito etamatthaṃ
Aparādho konidha mamajja atthi.

[PTS Page 448] [\q 448/]

2546. Sāyañca pāto udakaṃ sajāti
Aggiṃ sadā paricaratappamatto,
Taṃ tādisaṃ saṃyataṃ brahmacāriṃ
Kasmā tuvaṃ brūsi gahapatiti.

2547. Tālā ca mulā ca phalā ca deva
Pariggahā vividhā santimassa,
Te rakkhati gopayatappamatto
Brāhmaṇo 1- gahapati tena hoti.

[PTS Page 449] [\q 449/]

2548. Saccaṃ kho etaṃ vadasi kumāra
Paṭiggahā vividhā santimassa,
Te ekkhati gopayatappamatto
Brāhmaṇo 2- gahapati tena hoti.

2549. Suṇantu mayhaṃ parisā samāgatā
Sunegamā jānapadā ca sabbe,
Bālāyaṃ bālassa vaco nisamma
Ahetunā ghātayate jinindo.

2550. Daḷhasmi mule visate virūḷhe
Dunnikkhayo veḷu pasākhajāto,
Vandāmi pādāni tavaṃ janinda
Anujāna maṃ pabbajissāmi deva.

[PTS Page 450] [\q 450/]

2551. Bhuñjassu bhoge vipulaphale 3- kumāra
Sabbañca te issariyaṃ dadāmi,
Ajjeva tvaṃ kurunaṃ hohi rājā
Mā pabbaji pabbajjā hi dukkhā.

2552. Kinnūdha deva tavamatthi bhogo
Pubbevahaṃ devaloke ramissaṃ,
Rūpehi saddehi atho rasehi
Gandhehi phassehi manoramehi.

1. Tasmā ahaṃ brūmi gahapatiti - machasaṃ 2. Brāhmaṇo - machasaṃ 3. Nārada vipule

[BJT Page 052] [\x  52/]

2553. Bhuttā me bhogā tidivasmi deva
Parivāritā accharānaṃ gaṇena,
Tuvañca bālaṃ paraneyyaṃ viditvā
Na tādise rājakule vaseyyaṃ.

2554. Sacāhaṃ balo paraneyyohamasmi
Ekāparādhaṃ kama putta mayhaṃ,
Punāpi ce edisakaṃ bhaveyya
Yathāmati somanassaṃ 1- karohi.

[PTS Page 451] [\q 451/]

2555. Anisamma kataṃ kammaṃ anavatthāya cintitaṃ,
Bhesappasseva vebhaṅgo vipāko hoti pāpako.
2556. Nisamma ca kataṃ kammaṃ sammāvatthāya cintitaṃ,
Bhesappasseva sampatti vipāko hoti bhadrako.
2557. Alaso gihi kāmabhogi na sādhu
Asaññato pabbajito na sādhu,
Rājā na sādhu anisammakāri
Yo paṇḍitokodhano taṃ na sādhu.

2558. Nisamma khattiyo kayirā nānisamma dipampati,
Nisammakāriko rājā yaso kitti ca vaḍḍhati.

2559. Nisamma daṇḍaṃ paṇayeyya issaro
Vegātakaṃ 2- tapate 3- bhumipāla,
Sammāpaṇidhi ca narassa atthā
Anānutappā te bhavanti pacchā.

2560. Anānutappāni hi ye karonti
Vibhajja kammāyatanāni loke,
Viññappasatthāni sukhudrayāni
Bhavanti vaddhānumatāni tāni.

2561. Āgañchuṃ dovārikā khaggabaddhā
Kāsāviyā hantu mamaṃ janinda,
Mātu ca aṅkasmiṃ ahaṃ nisinno
Ākaḍḍhito sahasā tehi deva.

1. Somanassa - machasaṃ 2. Vegasā - machasaṃ 3. Tappati - machasaṃ, syā

[BJT Page 054] [\x  54/]

2562. Kaṭukambhi samabādhaṃ sukicchapanno
Madhuraṃ piyaṃ jīvitaṃ laddhu rāja,
Kicchenāhaṃ ajja vadhā pamutto
Pabbajjamevābhimanohamasmi.

[PTS Page 452] [\q 452/]

2563. Putto tavāyaṃ taruṇo sudhamme
Anukampako somanasso kumāro,
Taṃ yāvamāno na labhāmi sajja
Arabhāsi naṃ yācitave tuvampi.

2564. Ramasasu bhikkhācariyāya putta
Nisamma dhammesu paribbajassu,
Sabbesu bhutesu nidhāya daṇḍaṃ
Anindita brahmamupehi ṭhānaṃ.

[PTS Page 453] [\q 453/]

2565. Acchiriyarūpaṃ 1- vata yādisañca
Dukkhitaṃ maṃ dukkhāpayase sudhamme,
Yācassu puttaṃ iti vucacamānā
Bhiyyova ussāhayase kumāraṃ.

2566. Ye vippamuttā anavajjabhojino,
Parinibbutā lokamimaṃ caranti,
Tamariyamaggaṃ paṭipajjamānaṃ
Na ussahe vārayituṃ kumāraṃ.

2567. Addhā bhave sevitabbā sapaññā
Bahussutā ye bahuṭhānacittano,
Yesāyaṃ putvāna subhāsitāni
Appossukkā vitasokā sudhammā’ti.
Somanassa jātakaṃ

10. Camepayyajātakaṃ.
[PTS Page 459] [\q 459/]

2468. Kānu vijjurivābhāsi osadhī viya tārakā,
Devatānusi gandhabbi na taṃ maññāmi mānusiṃ 2-

2569. Nambhi devi na gandhababi na mahārāja mānusi,
Nāgakañcambhi 3- bhaddante atthenambhi idhāgatā.
1. Acchera - machasaṃ 2. Mānusi - vi machasaṃ, syā 3. Nāgakandāsmi machasaṃ, syā

[BJT Page 056] [\x  56/]

2570. Vibbhantacittā kupitindriyāsi
Nettehi te varigaṇā savanti,
Kinte naṭṭhaṃ kimpana patthayānā
Idhāgatā nāri tadiṅgha brūhi.

2571. Yamuggatejo uragoti cāhu
Nāgoti taṃ āhu janā janinda,
Tamaggahi puriso jivikattho
Taṃ bandhanā muñca pati mameso.

2572. Kathaṃnavayaṃ balaviriyupapatto
Hatthattha māgañaji 1- vaṇibbakassa,
Akkhāhi me nāgakaññe tamatthaṃ
Kathaṃ vijānemu gahitanāgaṃ.

[PTS Page 460] [\q 460/]

2573. Nagarampi nāgo bhasmaṃ kareyya
Tathā hi so balaviriyupapanno
Dhammañca nāgo apacāyamāno
Tasmā parakkamma tapo karoti.

2574. Cātuddasiṃ paṇaṇarasiñca rāja
Catuppathe sammati nāgarājā,
Tamaggahi puriso jivikattho
Taṃ bandhanā muñca pati mameso.

2575. Soḷasitthisahassāni āmuttamaṇikuṇḍalā,
Vārigehasayā 2- nāri tāpi taṃ saraṇaṅgatatā.

2576. Dhammena mocehi asāhasena
Gāmena nikkhena gavaṃ satena,
Ossaṭṭhakāyo 3- urago carātu
Puññatthiko muccatu bandhanasmā.

[PTS Page 461] [\q 461/]

2577. Dhammena mocehi asāhasena
Gāmena nikkhena gavaṃ satena,
Ossaṭṭhakāyo urago carātu
Puññatthiko muccatu bandhanasmā.

2578. Dammi nikkhāsataṃ ludda thullañca 4- maṇikuṇḍalaṃ,
Catussadaṃ 5- ca pallaṅkaṃ ummāpupphasiriṃnibhaṃ,

2579. Dve ca sādisiyo bhariyā usabhañca gavaṃ sataṃ,
Ossaṭṭhakāyo urago carātu
Puññatthiko muccatu bandhanasmā.

1. Māgacchi - machasaṃ, syā 4. Thulañca - machasaṃ syā
2. Cāriggo vi. 3. Osaṭṭha - machasaṃ 5. Caturassañca - machasaṃ

[BJT Page 058] [\x  58/]

2580. Vināpi dānā tava vacanaṃ janinda
Muñcemu taṃ uragaṃ bandhanasmā,
Puññatthiko muccatu bandhanasmā.

[PTS Page 462] [\q 462/]

2581. Mutto campeyyako nāgo rājānaṃ etadabravi,
Namo te kāsirājatthu namo te kāsivaḍḍhana
Añjaliṃ te pagaṇhāmi passeyyamme nivesanaṃ

2582. Addhā hi dubbissasametamāhu
Yaṃ mānuso vissase amānusambhi,
Sacce maṃ yācasi etamatthaṃ
Dakkhemu te nāga nivesanāni.

2583. Sacehi vāto girimāvaheyya
Cando ca suriyo ca chamāpateyyuṃ,
Sabbā va najjo paṭisotaṃ vaheyyuṃ
Na tvehaṃ rāja musā bhaṇeyyaṃ.

2584. Nabhaṃ phaleyya udadhīpi susesa
Saṃvaṭṭayaṃ bhūtadharā vasundharā,
Siluccayo meru samulamubbahe
Natvehaṃ rājā musā bhaṇeyyaṃ.

[PTS Page 463] [\q 463/]

2585. Addhā hi dubbissasametamāhu
Yaṃ mānuso vissase amānusambhi,
Sacce maṃ yācasi etamatthaṃ
Dakkhemu te nāga nivesanāni.

2586. Tumbhe khottha ghoravisā uḷārā
Mahātejā khippakopi ca hotha,
Mama kāraṇā 1- bandhanasmā pamutto
Arahasi no jānitāye 2- katāni.

2587. So paccataṃ niraye ghorarūpe
Mā kāyikaṃ sātamalathe kiñci,
Peḷāya baddho maraṇaṃ upetu
Yo tādisaṃ kamma kataṃ na jāne.

2588. Saccappaṭiññā tava mesa hotu
Akkodhano 3- hohi anupatāhi,
Sabbañca te nāgakulaṃ supaṇṇā
Aggiṃva gimbhāsu vivajjayantu.

1. Maṃ kāraṇa - machasaṃ 2. Jānituye - machasaṃ, syā jānitave nā jānitaye
3. Akodhano - machasaṃ
[BJT Page 060] [\x  60/]

2589. Anukampasi nāgakulaṃ janinda
Mātā yathā suppiyaṃ ekaputtaṃ,
Ahaṃ ca te nāgakulena saddhiṃ
Kāhāmi veyyāvaṭikaṃ uḷāraṃ.

[PTS Page 464] [\q 464/]

2590. Yojentu ve rājarathe sucitte
Kambojāka assatare sudanne,
Nāge ca yojentu suvaṇṇakappane
Dakkhemu nāgassa nivesanāni.

2591. Bheri muniṅgā paṇavā ca saṅkhā
Āvajjisuṃ 1- uggasenassa rañño.
Pāyāsi rājā bahusobhamāno
Purakkhato nārigaṇassa majjhe.

2592. Suvaṇaṇacitakaṃ 2- bhumiṃ addakkhi 3- kāsivaddhano,
Sovaṇṇamaye va pāsāde veḷuriyaphalakatthate.

2593. Sa rāja pāvisi vyambhaṃ campeyayasa nivesanaṃ,
4- Ādiccavaṇṇupanibhaṃ kaṃsavijjupabhassaraṃ.

2594. Nānārukkhehi sañchannaṃ nānāgandhasameritaṃ 5-
So pāvekkhi kāsirājā campeyyassa nivesanaṃ.

2595. Paviṭṭhamhi 6- kāsiraññe campeyyassa nivesanaṃ.
Dibbā turiyā vajjiṃsu 7- nāgakaññā ca naccayuṃ.

[PTS Page 465] [\q 465/]

2596. Taṃ nāgakaññā caritaṃ gaṇena
Anvāruhi kāsirājā pasanno,
Nisīdi sovaṇṇamayambhi piṭhe
Sāpassaye candanasārigitte.

2597. So vattha bhutvā ca atho ramitvā
Campeyyakaṃ kāsirājā avoca,
Vimānaseṭṭhāni imāni tuyhaṃ
Ādiccavaṇṇāni pabhassarāni
Netādisaṃ atthi manussaloke
Kimatthiyaṃ nāga tapo karosi.

1. Āvajjayiṃsu - machasaṃ syā avajjayiṃsu vi avajjaṃsu
2. Cittakaṃ - machasaṃ, syā 3. Adakkhi - machasaṃ
4. Ādiccavaṇṇasantibhaṃ - machasaṃ, syā 5. Samiritaṃ - machasaṃ
6. Paviṭṭhasmiṃ - machasaṃ, syā 7. Pacajajiṃsu - machasaṃ, syā

[BJT Page 062] [\x  62/]

2598. Tā kambukeyūradharā suvatthā
Vaṭṭaṅguli tambatalupapantā,
Paggayha pāyenti anomavaṇṇā
Netādisaṃ atthi manussaloke
Kimatthiyaṃ nāga tapo karosi.

[PTS Page 466] [\q 466/]

2599. Najjo ca temā puthulomamacchā
Āṭā 1- sakunnābhirudā sutitthā,
Netādisaṃ atthi manussaloke
Kimatthiyaṃ nāga tapo karosi.

2600. Koñcā mayurā diviyā ca haṃsā
Vaggussarā kokilā sampatanti,
Netādisaṃ atthi manussaloke
Kimatthiyaṃ nāga tapo karosi.

2601. Ambāva sālā tilakā ca jambuyo
Udadālakā pāṭiḷiyo ca phullā,
Netādisaṃ atthi manussaloke
Kimatthiyaṃ nāga tapo karosi.

2602. Imā ca te pokkharañño samannato
Divyā ca 2- gandhā satataṃ sampatanti,
Netādisaṃ atthi manussaloke
Kimatthiyaṃ nāga tapo karosi.

2603. Na puttahetu na dhanassa hotu
Na āyuno cāpi janinda hetu,
Manussayoniṃ abhipatthayāno
Tasmā parakkamma tapo karomi.

2604. Tvaṃ lohitakkho vihatantaraṃso
Alaṅkato kappitakesamassu,
Surosito lohitacandanena
Gandhabbarājāva disā pabhāsasi.

2605. Deviddhipattosi mahānubhāvo
Sabbehi kāmehi samaṅgibhuto,
Pucchāmi taṃ nāgarājetavatthaṃ
Seyyo ito kena manussaloko.

1. Ādā - vi machasaṃ 2. Dibbā syā dibyā - machasaṃ

[BJT Page 064] [\x  64/]
[PTS Page 467] [\q 467/]

2606. Janinda nāññatu manussalokā
Suddhi ca saṃvijjati saṃyamo ca,
Ahañca laddhāna manussayoniṃ
Kāhāmi jātimaraṇassa antaṃ.

2607. Addhā bhave sevitabbā sapaññā
Bahussutā ye bahuṭhānacittino,
Nāriyo ca disvāna tavaṃ ca nāga
Karohi puññāni anappakāni.

2608. Addhā bhave sevitabbā sapaññā
Bahussutā ye bahuṭhānacittino,
Nāriyo ca disvāna mamañca rāja
Karohi puññāni anappakāni.

2609. Idañca me jātarūpaṃ pahutaṃ 1-
Rāsi suvaṇaṇassa ca tālamattā,
Ito haritvā 2- sovaṇaṇagharāni 3- kāraya
Rūpiyassa ca pākāraṃ karontu.

[PTS Page 468] [\q 468/]

2610. Muttānañca 4- vāsasahassāni pañca
Veḷuriyamissāni ito haritvā,
Antepure bhumiyaṃ santharantu
Nikkaddamā bhohiti 5- nirajā ca.

2611. Etādisaṃ āvasa rājāseṭṭha
Vimānaseṭṭhaṃ bahusobhamānaṃ,
Bārāṇasiṃ 6- nagaraṃ iddhaphitaṃ
Rajjañca kārehi anomapaññati.
Camepayya jātakaṃ.

11. Palobhanajātakaṃ.
[PTS Page 469] [\q 469/]

2612. Brahmalokā camitvāna devaputto mahiddhiko,
Eñño putto udapādi sabbakāmasamiddhisu.

2613. Kāmā vā kāmasaññā vā brahmaloke na vijjati,
Yvāssa 7- tayeva saññāya kāmehi vijagucchatha.

1. Bahuttaṃ - machasaṃ 2. Haritvāna - machasaṃ
3. Suvaṇaṇa - machasaṃ 4. Buttāniva - vi machasaṃ
5. Hehiti machasaṃ, syā 6. Bārānasi nagaraṃ - machasaṃ 7. Svāssa nā svāssu- machasaṃ

[BJT Page 066] [\x  66/]

2614. Tassa cantepure āsi jhānāgāraṃ sumāpitaṃ,
So tattha patisallino eko rahasi jhāyatha.

2615. Sa rājā paridevesi putatasokena aṭṭito,
Ekaputto cayaṃ mayhaṃ na ca kāmāni bhuñjati.

2616. Konu khettha 1- upāyo so 2- ko vā jānāti kiñcanaṃ,
Ko me puttaṃ palobheyya yathā kāmāni patthaye.

2617. Ahu kumāri tattheva rūpavaṇṇa 3- samābhitā,
Kusalā naccagitassa vādite ca padakkhiṇā
Sā tattha upasaṅkamma rājānaṃ etadabravi.

[PTS Page 470] [\q 470/]

2618. Ahaṃ kho taṃ palobheyyaṃ sace bhattā bhavissati,
Taṃ tathāvādiniṃ rājā kumāriṃ etadabuvi.
Tvaññeva naṃ palohehi tava bhattā bhavissati.

2619. Sā ca antepuraṃ gantvā bahu kāmupasaṃhitaṃ,
Hadayaṅgamā pemaṇiyā nacitragāthā 4- abhāsatha.

2620. Tassā ca gāyamānāya saddaṃ sutvāna nāriyā,
Kāmacchandassa uppajja janaṃ so paripucchatha.

2621. Kasesaso saddo ko vā so bhaṇati uccāvacaṃ bahu,
Hadayaṅgamaṃ pemaṇiyaṃ atho kaṇṇasukhaṃ mama.

2622. Phasā kho pamadā deva khiḍḍā esā anappikā,
Sace tvaṃ kāme bhuñejayya bhiyyo bhiyyo chādeyasu taṃ.

2623. Iṅgha āgacchatorena avidurambhi gāyatu,
Asasmassa samipambhi santike mayha gāyatu.

2624. Tirokuḍḍhambhi gāyitvā jhānāgārambhi pāvisi,
Bandhi 5- naṃ anupubbena āraññamiva kuñajaraṃ.

2625. Tassa kāmarasaṃ ñatvā issādhammo ajāyatha,
Ahameva kāme bhuñejayyaṃ mā añño puriso ahu.

1. Khevattha 2. Yo - machasaṃ, syā 3. Vaṇaṇa rūpa - vi machasaṃ 4. Citrā - machasaṃ, syā 5. Bandhituṃ - machasaṃ.

[BJT Page 068] [\x  68/]

2626. Tato asiṃ gahetvāna purise bhantuṃ upakkami,
Ahameva eko bhuñjissaṃ mā añño puriso siyā.

[PTS Page 471] [\q 471/]

2627. Tato jānapadā sabbe vikkandiṃsu samāgatā,
Putto tyāyaṃ mahārāja janaṃ bheṭhetyadusakaṃ.

2628. Tañca rājā vivāhesi sambhā raṭṭhāto khantiyo,
Yāvatā vijitaṃ mayhaṃ na te vattabba 1- tāvade.

2629. Tato so bhariyaṃ ādāya samuddaṃ upasaṅkami,
Paṇṇasālaṃ karitvāna vanaṃ uñachāya 2- pāvisi.

2630. Athettha isimāgañachi samuddaṃ uparūpari,
So tassa gehaṃ pāvekkhi bhattakāle upaṭṭhite.

2631. Tañca bhariyā palobhesi passa yāva sudāruṇaṃ,
Cuto so buhmacariyambhā iddhiyā parihāyatha.

2632. Rājaputto ca uñachāto vanamulaphalaṃ bahuṃ,
Sasāyaṃ kājena ādāya assamaṃ upasaṅkami.

2633. Isī ca khantiyaṃ disvā samuddaṃ upasaṅkami,
Vehāsayaṃ gamissanti sidate so mahaṇaṇave.

2634. Khantiyo ca isiṃ disvā sidamānaṃ mahaṇṇave,
Tasseva anukampāya imā gāthā abhāsatha.

2635. Abhijjamāne vārismiṃ sayaṃ āgamma iddhiyā,
Missibhāvitthiyā gantvā saṃsidasi mahaṇṇave

2636. Āvaṭṭani mahāmāyā brāhmacariyavikopanā,
Sidanti naṃ viditvāna ārakā parivaccaye.

2637. Analā mususambhāsā duppurā tā nadisamā,
Sidanti naṃ viditvāna ārakā parivajjaye.

1. Vattabbaṃ - machasaṃ 2. Vanamuñchāya - vi machasaṃ

[BJT Page 070] [\x  70/]

2638. Yaṃ etā upasevanti chandasā vā dhanena vā, .
Jātavedova saṇṭhānaṃ khippaṃ anudahanti taṃ.

2639. Khantiyassa vaco sutvā isissa nibbidā ahu,
Laddhā porāṇakaṃ maggaṃ gacchate so vihāyasaṃ.

2640. Khantiyo ca isiṃ disvā gacchamānaṃ vibhāyasaṃ,
Saṃvegaṃ alabhi dhīro pabbajjaṃ samarocayi.

2641. Tato so pabbajitvāna kāmarājaga virājayi,
Kāmarāgaṃ virājetvā brahmalokupago ahuti.
Mahāpalobhana jātakaṃ.

12. Pañcapaṇḍitañho
[PTS Page 473] [\q 473/]

2642. Pañca paṇḍitā samāgatā
Pañho me paṭibhāti taṃ suṇātha,
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Kasesvāvikareyya guyhamatthaṃ.

2643. Tvaṃ no āvikarohi bhumipāla
Bhattā bhārasaho tuvaṃ vadetaṃ,
Taca chandañca ruciñca sammasitvā
Atha vakkhanti janinda mañca dhīrā.
2644. Yā silavati anaññadheyyā
Bhattucchandavasānugā manāpā, nindiyamatthaṃ pasaṃsiyaṃ vā,
Bhariyāyāvikareyya guyhamatthaṃ.

2645. Yo kicchagatassa āturassa
Saraṇaṃ hoti gati parāyaṇañca,
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Sakhinovāvikareyya guyhamatthaṃ.

2646. Jeṭṭho atha majjhimo kaṇiṭṭho
So ce silavako samāhito ṭhitanto,
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Bhātuvāvikareyya guyhamatthaṃ.

[BJT Page 072. [\x  72/]     ]
2647. Yo ve hadayassa paddhagu
Anujāto pitaraṃ anomapañño,
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Puttayasāvikareyya guyhamatthaṃ.

2648. Mātā dipadā janindaseṭṭha
Yā taṃ poseti chandasā piyena,
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Mātuyāvikareyya guyhamatthaṃ.
2649. Guyhassa hi guyhameva sādhu
Nahi guyhasasa pasatthamāvikammaṃ,
Anipphādāya saheyya dhīro
Nipphannattho yathā sukhaṃ bhaṇeyya.

2650. Ninnu tvaṃ vimanosi rājaseṭṭha
Dipadinda vacanaṃ suṇoma netaṃ,
Kiṃ cintayamāno dummanosi
Nuna deva aparādho atti mayhaṃ.

2651. Pañño vajjho mahosadhoti
Āṇatto me vadhāya bhuripaññā,
Taṃ cintayanto dummanosmi
Na hi devi aparādho atthi tuyhaṃ.

2652. Abhidosagato idāni esi
Kiṃ sutvā kimāsaṅkate mano te,
Ko te kimavoca bhuripañña
Iṅgha taṃ vacanaṃ suṇoma brūhi metaṃ.

2653. Pañño vajho mahosadhoti
Yadi te mantayitaṃ janinda dosaṃ,
Bhariyāya rahogato asaṃsi
Guyhaṃ pātukataṃ sutaṃ mametaṃ.
2654. Yaṃ sālavanasmiṃ senako
Pāpakammaṃ akāsi asabbhirūpaṃ,
Sakhinova rahogato asaṃsi
Guyhaṃ pātukataṃ sutaṃ mametaṃ.
2655. Pukkusapurisassa te janinda
Uppanno rogo arājayutto,
Bhātucca raho gato asaṃsi
Guyhaṃ pātukataṃ sutaṃ mametaṃ
[BJT Page 074. [\x  74/]     ]
2656. Ābādhoyaṃ asabbhirūpo
Kāvindo naradevena phuṭṭho,
Puttassa rahogato asaṃsi
Guyhaṃ pātukataṃ sutaṃ mametaṃ

2657. Aṭṭhavaṅkaṃ maṇiratanaṃ uḷāraṃ
Sakko te addā pitāmahasasa,
Devindassa gataṃ tadajja hatthaṃ.
Mātucca raho gato asaṃsi
Guyhaṃ pātukataṃ sutaṃ mametaṃ

2658. Guyhassa hi guyhameva sādhu
Na hi guyhassa pasatthamāvikammaṃ,
Anipphādāya saheyya dhīro
Nipphannattho yathāsukhaṃ bhaṇeyya.

2659. Na guyhamatthaṃ vivareyya rakkheyya naṃ yathā nidhiṃ,
Nahi pātukato sādhu guyho attho pajānatā.

2660. Thiyā guyhaṃ na saṃseyya amittassa ca paṇḍito,
Yo cāmisena saṃhiro hadayattheno ca yo nāro.

2661. Guyhatthasamaṃbuddhaṃ saṃbodhayati yo naro,
Mantabhedahayā tassa dāsabhuto 1- titikkhati.

2662. Yāvanto purisassatthaṃ guyhaṃ jānanti mantitaṃ,
Tāvanto tassa ubbegā tasmā guyhaṃ navissaje.

2663. Vivacca bhāseyya divā rahassaṃ.
Rattiṃ giraṃ 2- nātivelaṃ pamuñce,
Upassutikā hi suṇanti mantaṃ
Tasmā manto khippamupeti bhedanti.
Pañcapaṇḍitapañheṃ.

1. Dāsabhutova - vi machasaṃ 2. Rattigiraṃ - vi machasaṃ.

[BJT Page 076] [\x  76/]

13. Hatthipālajātakaṃ.
[PTS Page 476] [\q 476/]

2664. Cirassaṃ vata passāma brāhmaṇaṃ devacaṇṇinaṃ,
Mahājaṭaṃ khāridharaṃ saṅkadantaṃ rajassiraṃ.

2665. Cirassaṃ vata passāma isiṃ dhammaguṇe rataṃ,
Kāsāyacantavasanaṃ vākaciraṃ paṭicchadaṃ.

2666. Āsanaṃ udakaṃ pajjaṃ patigaṇhātu 1- no bhavaṃ,
Agghe bhavantaṃ pucchāma agghaṃ kurutu no bhavaṃ.

[PTS Page 477] [\q 477/]

2667. Adhicca vede pariyesa cittaṃ
Putte gehe 2- tāta patiṭṭhapetvā,
Gandhe rase paccanubhuyya sabbaṃ
Araññaṃ sādhu muni so pasattho.

[PTS Page 478] [\q 478/]

2668. Vedā na saccā na ca cittalābho
Na puttalābhena jaraṃ vihanti,
Gandhe rase muñcanamāhu sante
Sakammanā 3- heti phalupapatti.

2669. Addhā hi saccaṃ vacanaṃ tavetaṃ
Sakammanā hoti phalupapatti
Jiṇṇā ca mātāpitaro navayime
Passeyyu 4- taṃ vasassataṃ arogaṃ.

2670. Yassassa 5- sakkhi 6- maraṇena rāja
Jarāya menti naraviriyaseṭṭha, 7-
Yocāpi jaññā na marissaṃ kadāci
Passeyyu taṃ vassasataṃ ārāgaṃ.

2671. Yathāpi nāvaṃ puriso dakambhi
Ereti cenaṃ upaneti tiraṃ,
Evampi vyādhi satataṃ jarā ca
Upanenti maccaṃ 8- vasamantakassa.

[PTS Page 480] [\q 480/]

2672. Paṅko va kāmā palipo ca kāmā
Manoharāduttarā maccudheyyā,
Etasmiṃ paṅke palipe vyasantā 9-
Hinattarūpā na taranti pāraṃ.

5. Visannā - machasaṃ. 1. Paṭiggaṇhātu - machasaṃ, syā 6. Sakkhi - syā
2. Gahe - machasaṃ 7. Naraviraseṭṭha - machasaṃ, syā
3. Sakammunā - machasaṃ, syā 8. Upaneti maccu - machasaṃ, syā
4. Passeyyuṃ - vi machasaṃ

[BJT Page 078] [\x  78/]

2673. Ayaṃ pure luddamakāsi kammaṃ
Svāyaṃ gahito na hi mokkhito me,
Orundiyānaṃ 1- parirakkhissāmi
Māyaṃ punaluddamakāsi kammaṃ.

[PTS Page 481] [\q 481/]

2674. Gāvaṃva naṭṭhaṃ puriso yathā vane
Pariyesati 2- rāja apassamano,
Evaṃ naṭṭho esukāri mamattho
Sohaṃ kathaṃ na gaveseyya 3- rāja.

2675. Hiyyoti hiyati poso
Paretha paribhāyati,
Anāgataṃ netamatthiti ñatvā,
Uppannaṃ chandaṃ 4- kopanudeyya dhīro.

[PTS Page 482] [\q 482/]

2676. Passāmi hohaṃ dahariṃ kumāriṃ
Mattupamaṃ ketaka 5- pupphanettaṃ,
Abhuttabhoge 6- paṭhame vayasmiṃ
Ādāya maccu vajate kumāriṃ.

2677. Yuvā sujato sumukho sudassano
Sāmo kusumbhaparikiṇṇamassu,
Hitvāna kāme paṭigacca gehaṃ
Anujāna maṃ pabbajissāmi deva.

[PTS Page 483] [\q 483/]

2678. Sākhāhi rukkho labhete samaññaṃ
Pahinasākhaṃ pana khāṇumāhu,
Pahinaputtassa mamajja hoti
Vāseṭṭhi bhikkhācariyāya kālo.

[PTS Page 484] [\q 484/]

2679. Aghasmiṃ koñcāva yathā himaccaye
Tantāni 7- jālāni padāḷeyya haṃsā,
Gacchanti puttā ca pati ca mayhaṃ
Sāhaṃ kathaṃ nānuvaje pajānaṃ.

[PTS Page 485] [\q 485/]

2680. Ete bhutvā vamitvā ca pakkamanti vihaṅgamā,
Ye ca bhutvā na vamiṃsu te me hatthatthamāgatā.

1. Orundhiya naṃ - machasaṃ 2. Anevasati - machasaṃ, syā
3. Gaveseyyaṃ - machasaṃ, syā 4. Uppanna chandaṃ - machasaṃ
5. Keṭaka - machasaṃ 6. Bhoge abhutvā - machasaṃ 7. Katāni - machasaṃ

[BJT Page 080] [\x  80/]
[PTS Page 486] [\q 486/]

2681. Avami brāhmaṇo kāme te tvaṃ paccāvamissasi,
Vantādo puriso rāja na so hoti pasaṃsiyo.

2682. Paṅkeva posaṃ palipe vyasantaṃ 1-
Khali yathā dubbalaṃ uddhareyya,
Evampi maṃ tvaṃ udatāri hoti
Pañcāli gāthāhi subhāsitāhi.

2683. Idaṃ vatvā mahārājā phasukāri disampati,
Raṭṭhaṃ hitvāna pabbaji 2- nago chetvā 3- va bandhanaṃ.

[PTS Page 487] [\q 487/]

2684. Rājā ca pabbajjamarocayittha
Raṭṭhaṃ pahāya naraviriyaseṭṭhā,
Tuvampi no hohi yatheva rājā
Ambhehi guttaṃ anusāsa rajjaṃ.

2685. Rājā ca pabbajjamarocayittha
Raṭṭhaṃ pahāya naraviriyaseṭṭhā,
Ahampi ekāva carissāmi leke
Hitvāna kāmāni yathodhikāni. .

2686. Accenti kālā tarayanti rattiyo
Vayoguṇā anupubbaṃ jahanti,
Ahampi ekāva carissāmi leke
Hitvāna kāmāni yathodhikāni. .

2687. Accenti kālā tarayanti rattiyo
Vayo guṇā anupubbaṃ jahanti,
Ahampi ekāva carissāmi loke
Hitvāna kāmāni yathodhikāni. .

2688. Accenti kālā tarayanti rattiyo
Vayoguṇā anupubbaṃ jahanti,
Ahampi ekāva carissāmi leke
Hitibhūtā sabbamaticca saṅganti.
Hatthipāla jātakaṃ.

1. Visannaṃ - machasaṃ 2. Pabbaji - machasaṃ 3. Chenvāna - machasaṃ
4. Naraviraseṭṭhaṃ - machasaṃ

[BJT Page 082] [\x  82/]

14. Ayogharajātakaṃ.
[PTS Page 494] [\q 494/]

2689. Yamekarattiṃ paṭhamaṃ gabbhe vasati māṇavo,
Abbhuṭṭhitova sayati sagacchaṃ na nivattati.

2690. Na yujjhamānā na balena vassitā
Nārā na jiranti navāpi miyare,
Sabbaṃ hi taṃ jātijarāyupaddutaṃ
Tamme mati hoti carāmi dhammaṃ.

2691. Caturaṅginiṃ senaṃ subhiṃsarūpaṃ
Jayanti raṭṭhādhipati pasayha,
Na maccuno jayituṃ ussahanti
Tamme mati hoti carāmi dhammaṃ.

2692. Hatthihi assehi rathehi pattihi
Parivāritā muccare 1- ekaveyyā, 2-
Na maccuno muccituṃ 3- ussahanti 4-
Tamme mati hoti carāmi dhammaṃ.

2693. Hatthihi assehi rathehi pattihi
Surā 4- pahañajanta padhaṃsayanti,
Na maccuno bhañajituṃ ussahanti
Tamme mati hoti carāmi dhammaṃ.

2694. Mattā gajā bhinnagaḷā pibhintā
Nagarāni maddanti janaṃ hananti,
Na maccuno maddituṃ ussahanti
Tamme mati hoti carāmi dhammaṃ.

2695. Issāsino katahatthāpi dhīrā
Durepāti akkhaṇavedhinopi,
Na maccuno vijjhituṃ ussahanti
Tamme mati hoti carāmi dhammaṃ.

2696. Sarāni khiyanti saselakānatā
Sabbaṃ hi taṃ 5- khiyati dighamantaraṃ,
Sabbaṃ hi taṃ bhañajare kālapariyaṃ
Tamme mati hoti carāmi dhammaṃ.

1. Muñcare - machasaṃ syā 2. Ekacceyya - machasaṃ, syā
3. Muñcitumussahanti - syā 4. Purā - machasaṃ 5. Sabbaṃ hidaṃ syā sabbampitaṃ - machasaṃ.

[BJT Page 084] [\x  84/]

2697. Sabbesamevaṃ hi narānanārinaṃ
Calāvalaṃ pāṇabhunodha jīvitaṃ,
Paṭova dhuttasa dumova kulajo
Tamme mati hoti carāmi dhammaṃ.

[PTS Page 495] [\q 495/]

2698. Dumapphalāneva patanti māṇavā
Daharā ca vuddhā ca sarirabhedā,
Nāriyo narā majjhimaporisā ca
Tamme mati hoti carāmi dhammaṃ.

2699. Nāyaṃ vayo tārakarājasannibho
Yādabbhatitaṃ gatamevadāni taṃ,
Jiṇṇassa hi natthi rati kuto sukhaṃ
Tamme mati hoti carāmi dhammaṃ.

2700. Yakkhā pisācā athavāpi petā
Kupitāpi 1- te assasanti manusse,
Na maccuno assasitussahanti 2-
Tamme mati hoti carāmi dhammaṃ.

2701. Yakkhā pisāce athavāpi pete
Kupitepi 3- te nijjhapanaṃ karonti, na maccuno nijjhapanaṃ karonti
Tamme mati hoti carāmi dhammaṃ.

2702. Aparādhake heṭhake dusake ca
Rājāno daṇḍenti viditvā dosaṃ,
Na maccuno daṇḍayitussahanti
Tamme mati hoti carāmi dhammaṃ.

2703. Aparādhakā dusakā heṭhakā ca
Labhanti te rājino nijjhapetuṃ,
Na maccuno nijjhapanaṃ karonti
Tamme mati hoti carāmi dhammaṃ.

2704. Na khantiyoti na pi brāhmaṇoti
Na aḍḍhakā balavā tejavāpi,
Na maccuno appakhamatthi
Tamme mati hoti carāmi dhammaṃ.

1. Kuppitāpi - machasaṃ 2. Assasitumussahanti - machasaṃ 3. Kuppitepi - machasaṃ, syā

[BJT Page 086] [\x  86/]

2705. Sihāca vyagghāva athopi dipiyo
Pasayha khādanti vipphandamānaṃ,
Na maccunā khādituṃ ussahanti
Tamme mati hoti carāmi dhammaṃ.

2706. Māyakārā 1- raṅgamajjhe karontā
Mohenti cakkhuni janassa tāvade,
Na maccuno mohayitussahanti 2-
Tamme mati hoti carāmi dhammaṃ.

[PTS Page 496] [\q 496/]

2707. Āsivisā kupitā uggatejā
Ḍasanti mārentipi te manusse,
Na maccuno isituṃ ussahanti
Tamme mati hoti carāmi dhammaṃ.

2708. Āsivisā kupitā 3- ḍasanti
Tikicchakā tesaṃ visaṃ hananti, na maccuno daṭṭhavisaṃ hananti
Tamme mati hoti carāmi dhammaṃ.

2709. Dhammanāri vetaraṇi 5- ca bhojo
Visāni hanatvāna bhujaṅgamānaṃ,
Suyanti te kālakatā 6- tatheva
Tamme mati hoti carāmi dhammaṃ.

2710. Vijjādharā ghoramadhiyamānā
Adassanaṃ osadhehi vajanti,
Na maccurājassa vajantadassanaṃ
Tamme mati hoti carāmi dhammaṃ.

2711. Dhammo have rakkhati dhammacāriṃ
Dhammo suciṇṇo sukhamāvahāti,
Esānisaṃso dhamme suciṇeṇa
Na duggatiṃ gacchati dhammacāri.

2712. Na hi dhammo adhammo ca ubho samavipākino,
Adhammo nirayaṃ neti dhammo pāpeti suggatinti.
14. Ayogharajātakaṃ.

Visatinipāto niṭṭhito.

Tassuddānaṃ:
Mānaṅga sambhuta sivi sirimanto 7-
Rohaṇa haṃsa santigubbo bhallāṭiya,
Somanassa campeyya brahma pañca
Paṇḍita cirassaṃ vata ayogharāni.

1. Māyā karā - machasaṃ
2. Mohayitu mussahanti - vi machasaṃ, syā
3. Kuppitā - machasaṃ
4. Ḍassanti - machasaṃ
5. Ventaruṇo - machasaṃ
6. Kālaṃ katā - machasaṃ.
7. Sirimanado -nā