[CPD Classification 2.5.10]
[PTS Vol J - 5] [\z J /] [\f V /]
[BJT Vol J - 2] [\z J /] [\w II /]
[PTS Page 001] [\q   1/]
[BJT Page 088] [\x  88/]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Dutiyo bhāgo)

Namo tassa bhagavato arahato sammā sambuddhassa.

Tiṃsatinipāto

1. Kiṃchañanda pātakaṃ
[PTS Page 003] [\q   3/]

2713. Kiṃ chando kimadhippāyo eko sammasi ghammani,
Kiṃ patthayāno kiṃ esaṃ kena atthena brāhmaṇa.

[PTS Page 004] [\q   4/]

2714. Yathā mahāvāridharo kumbho suparinābhavā,
Tathupamaṃ ambapakkaṃ vaṇṇagandharasuttamaṃ.

2715. Taṃ vuyhamānaṃ sotena disvānāmalamajjhime,
Pāṇihi naṃ gahetvāna agyāyatanamāhariṃ.

2716. Tato kadalipattesu nikkhipitvā sayaṃ abhaṃ,
Satthena na ṃvikappetvā khuppipāsaṃ ahāsi me.

2717. Sohaṃ apetadaratho vyantibhuto dukhakkhamo, 1-
Assādaṃ nādhigacchāmi phalesavaññesu kesupi.

2718. Sosetvā 2- nūna maraṇaṃ taṃ mamaṃ āvahisasti,
Ambaṃ yassa phalaṃ sāduṃ madhuraggaṃ manoramaṃ
Yamuddhariṃ vuyhamānaṃ udadhismā mahaṇṇave.

2719. Akkhātaṃ te mayā sabbaṃ yasmā upavasāmahaṃ,
Rammaṃ patinisinnosmi puthulomāyutā puthu.

2720. Tvaṃ ca kho me akkhāsi attānamapalāyinī,
Kā vā tvamasi kalyāṇi kissa vā tvaṃ sumajjhime.

2721. Ruppapaṭṭapaḷimaṭṭhava vyagghiva girisānujā,
Yā sanni nāriyo devesu devānaṃ paricārikā,

2722. Yāva manussalokasmiṃ rūpenatvāgatiyo,
Rūpe te sādisi natthi devesu gandhabbamanussaloke, 3-
Phuṭaṭhāsi me cārupubbaṅgi brūhi
Akkhāhi me nāmañca bandhave ca. 4-

[PTS Page 005] [\q   5/]

2723. Yaṃ tvaṃ patinisinnosi rammaṃ brāhmaṇa kosikiṃ,
Sāhaṃ bhusālayāvutthā varavārivahoghasā.

2724. Nānādumaṇākiṇṇā bahutā girikandarā,
Mameva pamukhā honti abhisandanti pāvuse.

1. Dakkha - machasaṃ, syā 2. Sesitvā - machasaṃ, syā
3. Devagandhabbamānuse - syā 4. Brūhi nāmañca bandhave - syā

[PTS Page 006] [\q   6/]
[BJT Page 090] [\x  90/]

2725. Atho bahu vanā todā nilavārivahandharā,
Bahukā nāgacittodā abhisandanti vārinā.

2726. Tā ambajambulabujā nipā tālā cudumbarā, 1-
Bahuni phalajātāni āvahanti abhiṇhaso.

2727. Yaṃ kiñci ubhato tīre phalaṃ patati ambuni,
Asaṃsayaṃ taṃ sotassa phalaṃ hoti vasānugaṃ.

2728. Etadaññāya medhāvi puthupañña suṇohi me,
Mā rocayamabhisaṅgaṃ paṭisedha janādhipa.

2729. Na cāhaṃ vaddhavaṃ maññe yaṃ tvaṃ raṭṭhābhivaddhana,
Āceyyamāno rājisi maraṇaṃ abhikaṅkasi.

2730. Tassa jānanti pitaro gandhabbā ca sadevakā,
Ye cāpi isayo loke saññatattā yasassino 2-
Asaṃsayante 3- jānanti vaddhabhūtā yasassino.

[PTS Page 007] [\q   7/]

2731. Evaṃ viditvā vidu sabbadhammaṃ
Viddhaṃsanaṃ cavanaṃ jīvitassa,
Nāciyati tassa narassa pāpaṃ
Sace na ceteti vadhāya tassa.

2732. Isipugasamaññāte evaṃ lokyā vaditā sati,
Anariya 4- parisambhāse pāpakammaṃ jigiṃsasi. 5-

2733. Sace ahaṃ marissāmi tīre te puthu susesāṇi,
Asaṃsayaṃ asiloko mayi pete āgamissati.

2734. Tasmā hi pāpakaṃ kammaṃ rakkhasve 6- sumajjhime,
Mā taṃ 7- sabbo jano pacchā pakatthāsi mayi mate.

[PTS Page 008] [\q   8/]

2735. Aññātametaṃ avisayhasāhi
Attānaṃ ambaṃ ca dadāmi te taṃ,
Yo duccaje kāmaguṇe pahāya
Santiñca dhammañca adiṭṭhitosi.

1. Nipā tālamudumbarā - machasaṃ 5. Jigisasi - machasaṃ
2. Tapassino - machasaṃ 6. Rakkhassuva - syā
3. Asaṃsayaṃ tepi - machasaṃ 7. Tvaṃ - syā
4. Anariyaṃ - vi syā.

[BJT Page 092] [\x  92/]

2736. Yo hitvā pubbasaṃyogaṃ pacchā saṃyojane ṭhito,
Adhammañcava carati pāpañcassa pavaḍḍhati.

2737. Ehi taṃ pāpayissāmi kāmaṃ appossukko bhava,
Upānayāmi sitasmiṃ viharāhi anussuko.

2738. Taṃ pupparasamattehi vakkaṅgehi arindama,
Koñca mayurā diviyā koyaṭṭhimadhusāliyā.

2739. Kujitā haṃsapugehi kokilettha pabodhare,
Ambettha vippasunaggā palālakhapasannibhā
Akosumbhasalalā nīpā pakkatālavilambīno.

[PTS Page 009] [\q   9/]

2740. Mālī tiriṭī kāyuri aṅgadi candanassado,
Rattiṃ tvaṃ paricāresi divā vedesi cedanaṃ.

2741. Soḷasitthisahassāni yā temā paricārikā,
Evaṃ mahānubhāvosi abbhuto lomahaṃsano.

2742. Kiṃ kammavakari pubbe pāpaṃ attadukhāvahaṃ,
Yaṃ karitvā manussesu paṭṭhimaṃsāni khādasi.

[PTS Page 010] [\q  10/]

2743. Ajjhenāni paṭiggayha kāmesu gathito ahaṃ,
Acariṃ dighamaddhānaṃ paresaṃ ahitāyahaṃ.

2744. Yo piṭṭhimaṃsiko hoti evaṃ ukkacca khādati,
Yathāhamajja khādāmi piṭṭhimaṃsāni attanoti.
Kiṃchanda jātakaṃ.

[BJT Page 094] [\x  94/]

2. Kumbajātakaṃ
[PTS Page 014] [\q  14/]

2745. Ko pāturāsi tidivā nabhambhi
Obāsayaṃ saṃvariṃ candimāva,
Gattehi te rasmiyo niccharanti
Sateritā 1- vijjurivantalikkhe.

2746. So chinnavātaṃ kamasi 2- aghambhi
Vehāsayaṃ gaccasi tiṭṭhasi ca,
Iddhi nu te vatthukatā subhāvitā
Anaddhaguṇamapi devatānaṃ.

2747. Vehāsayaṃ kamamāgamma tiṭṭhasi 3-
Kumbhaṃ kiṇāthāti yametamatthaṃ,
Ko vā tuvaṃ kissa vatāya kumbho
Akkhāhi me brāhmaṇa etamatthaṃ.

[PTS Page 015] [\q  15/]

2748. Na sappikumbho napi telakumbho
Na phāṇitassa na madhussa kumbho,
Kumbhassa vajjāni anappakāni
Dose bahu kumbhagate suṇātha.

2749. Galeyya yaṃ pitvā pate papātaṃ
Sobbhaṃ guhaṃ candaniyoḷigallaṃ,
Bahumpi bhuñejayya abhojaneyyaṃ
Tasasā puṇṇaṃ kumbamimaṃ kiṇātha.
[PTS Page 016] [\q  16/]

2750. Yaṃ ve pitvā 4- cittasmiṃ 5- anesamāno
Ābhiṇḍati goriva bhakkhasādi,
Anāthamāno upagāyati naccati ca
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

2751. Yaṃ ve pitvā acelakova naggo
Careyya gāme visikhantarāni
Sammuḷhacitto ativelasāyi +
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

2752. Yaṃ ve pitvā vuṭṭhāya pavedhamāno
Sisañca bāhuñca pasārayanto,
So naccati dārukaṭallakova
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

1. Sateratā - vi 2. Kappasi 3. Vehāsayaṃgammamāgamma tiṭaṭhasi - machasi
4. Yaṃ pitvā - vi machasaṃ, syā 5. Cittasmi - machasaṃ +ativelacāritipi pāṭho.

[BJT Page 096] [\x  96/]

2753. Yaṃ ve pitvā 1- aggidaḍḍhā sayanti
Atho sigālehipi khāditāse,
Bandhaṃ vadhaṃ bhogajāniñcupenti
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

2754. Yaṃ ve pitvā bhāseyya abhāsaneyyaṃ
Sahāyamāsino apetavattho,
Sammakkhito vantagato vyasanto
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

2755. Yaṃ ve pitvā ukkaṭṭho āvilakkho 2-
Mameva sabbapaṭhavīti * maññati,
Na me samo samo cāturanetāpi rājā
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

2756. Mānātimānā kalahāti pesuni
Dubbaṇṇini nanaggiyini palāyini,
Corāna dhuttāna 3-gati niketo
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

2757. Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
Khettaṃ gavaṃ yattha vināsayanti,
Ucchedani vittavataṃ kulānaṃ
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

2758. Iddhāni phitāni kulāni asasu
Anekasāhassadhanāni loke,
Ucchinnadāyajjakatānimāya
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

[PTS Page 017] [\q  17/]

2759. Yaṃ pitvā duṭṭharūpova poso
Akkosati pitaraṃ mātarañca,
Sassumpi gaṇheyya athopi suṇhaṃ
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

2760. Yaṃ ve pitvā duṭṭha 4- rūpāva nāri
Akkosati sasuraṃ sāmikañca,
Dāsampi gaṇhe paricārakampi
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

1. Pivitvā - machasaṃ, syā 2. Atavelavāri tipi pāṭho
* Sabbāpaṭhaviti pi pāṭho 3. Corānaṃ dhuttānaṃ - vi machasaṃ 4. Ditta - vi machasaṃ.

[BJT Page 098] [\x  98/]

2761. Yaṃ ve pivitvāna 1- bhaneyya poso
Dhamme ṭhitaṃ samaṇaṃ brāhmaṇaṃ vā,
Gacche apāyampi tato nidānaṃ
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

2762. Yaṃ ve pitvā duccaritaṃ caranti
Kāyena vācāya ca cetasā vā,
Nirayaṃ vajanti duccaritaṃ caritvā
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

2763. Yaṃ yācamānā na labhanti pubbe
Bahuṃ hiraññampi pariccajantā,
So taṃ pivitvā alikaṃ bhaṇāti
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

2764. Yaṃ ve pitvā pesane pesayanto
Accayike karaṇiyambhi jate,
Atthampi so nappajānāti vutto
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

2765. Hirimanāpi ahirikabhāvaṃ
Pātuṃ karonti madanāya mattā,
Dhirāpi santā bahukaṃ bhaṇanti
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

2766. Yaṃ ve pitvā ekathupā sayanti
Anāsakā thaṇaḍiladukkhaseyyaṃ,
Dubbaṇiṇiyaṃ āyasakyañcupenti
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

[PTS Page 018] [\q  18/]

2767. Yaṃ ve pitvā pattakkhandhā sayanti
Gāvo kuṭatāriva
Nahi vāruṇiyā vego
Narena sussahoriva.

2768. Yaṃ manussā vivajjenti 2- sappaṃ ghoravisammiva,
Taṃ loke visasamānaṃ ko naro pātāmarahati.

2769. Yaṃ ve pitvā andhakaveṇhuputtā
Samuddatire piricārayantā,
Upakkamuṃ musalehaññamaññaṃ
Tassā puṇaṇaṃ kumbhamimaṃ kiṇātha.

1. Pitvāna - syā 2. Vivajjanti - machasaṃ.
[BJT Page 100] [\x 100/]

2770. Yaṃ ve pitvā pubbadevā pamantā
Tidivā cutā sassatiyā samāyā,
Taṃ tādisaṃ majjamimaṃ niratthakaṃ
Jānaṃ mahārāja kathaṃ pibeyya.

2771. Nayimasmiṃ kumbasmiṃ dadhi vā madhuṃ vā
Evaṃ abhiññāya kiṇāhi rāja,
Akkhātarūpaṃ tava sabbamitta.

[PTS Page 020] [\q  20/]

2772. Na me pitā vā athavāpi mātā
Etādiso yādisako tuvaṃsi,
Hitānukampi paramatthakāmo
Sohaṃ karissaṃ vacanaṃ tavajja.

2773. Dadāmi te gāmacarāni pañca
Dāsisataṃ santa gavaṃ satāni,
Ājaññayutte ca rathe dasā ime
Ācariyo hosi mamatthakāmo.

2774. Taveva dāsi satamatthu rāja
Gāmā ca gāvo ca taveva hontu.
Ājaññayuttā ca rathā taveva
Sakko hamasmi 1- tidasānamindo.

2775. Maṃsodanaṃ sappipāyañca 2- bhuñja
Khādassu ca tvaṃ madhumāsapuve, 3-
Evaṃ tuvaṃ dhammarato janinda
Anindito saggamupehi ṭhānanti.
Kambhajātakaṃ.

3. Jayaddisajātakaṃ.
[PTS Page 023] [\q  23/]

2776. Cirassaṃ vata me adapādi ājja
Bhakkho mahā sattamibhattakāle,
Kutosi ko vāsi tadiṅgha brūhi
Ācikkha jātiṃ vidito yathāpi.

1. Hamasmiṃ - simu 2. Sappipāyāsa - vi machasaṃ 3. Madhunāsapupe - vi machasaṃ

[BJT Page 102. [\x 102/]     ]
2777. Pañcālarājā migavaṃ paviṭṭho 1-
Jayaddiso nāma yadissuto te,
Carāmi kacchāni canāni cāhaṃ
Pasadimaṃ 2- khāda mamajja muñca.

[PTS Page 024] [\q  24/]

2778. Seneva tvaṃ paṇasi sassamāne 3-
Mameso bhakkho pasado yaṃ vadesi,
Taṃ khādiyāna pasadaṃ jighañakaññaṃ+
Khādissaṃ pacchā na vilāpakālo.
2779. Na catthi mokkho mama vikkayena 4-
Gantvāna pacchā gamanāyapaṇhe,
Taṃ saṅgaraṃ brāhmaṇasasappadāya
Saccānurakkhi punarāvajissaṃ.

2780. Kiṃ kammajātaṃ anutappati taṃ 5-
Pattaṃ samipaṃ maraṇassa rāja,
Ācikkha me taṃ api sakkuṇemu
Anujānituṃ āgamanāya paṇhe.

[PTS Page 025] [\q  25/]

2781. Katā mayā brāhmaṇassa dhanāsā
Taṃ saṅgaraṃ paṭimokkhaṃ 6- na mutataṃ,
Taṃ saṅgaraṃ brāhmaṇassappadāya
Saccānurakkhi punarāvajissaṃ.

2782. Yaṃ te katā brāhmaṇassa dhanāsā
Taṃ saṅgaraṃ paṭimokkhaṃ na muttaṃ,
Taṃ saṃgaraṃ brāhmaṇassapapadāya
Saccānurakkhi punarāvajassu.

[PTS Page 026] [\q  26/]

2783. Mutto ca so purisādassasahatthā
Gantvā sakaṃ mandiraṃ kāmakāmi,
Taṃ saṅgaraṃ brāhmaṇassappadāya
Āmantayi putta malinasattaṃ 7-

2784. Ajjeva rajjaṃ abhisecayassu
Dhammañca raṭṭhesu janesu cāpi, 8-
Adhammakāro ca te māhu raṭṭhe
Gacchāmahaṃ porisādasasa ñatte.

1. Pavuttho - vi 2. Pasadaṃ imaṃ - vi
3. Sayhamāno - vi machasaṃ, syā +jighacchanti bhavitabba
4. Nikkayena - machasaṃ, syā 5. Anutappetvaṃ - machasaṃ
6. Paṭimukkaṃ - machasaṃ 7. Malinasattuṃ - vi machasaṃ syā
8. Dhammaṃ carassu puresucāpi - ma dhammaṃcaresesu paresu - machasaṃ

[BJT Page 104] [\x 104/]

2785. Kiṃ kamma kubbaṃ tava deva pāde
Nārādhayiṃ tadicchāmi sotuṃ,
Yamajja rajjambhi udasasaye tvaṃ.
Rajjampi na iccheyyaṃ 1- tayā vinā ahaṃ.

2786. Na kamamunā vā vacasāva tāta
Aparādhitohaṃ tuviyaṃ sārāmi,
Sandhiñca katvā purisādakena
Saccānurakkhi punahaṃ gamissaṃ.

[PTS Page 027] [\q  27/]

2787. Ahaṃ gamissāmi idheva hohi
Natthi tato jivato vippamokkho,
Sace tuvaṃ gacchasiyeva rāja
Ahmapi gacchāmi ubho na homa.

2788. Addhā hi tāta satānesa dhammo
Maraṇā ca me dukkhataraṃ tadasasa,
Kammāsapādo taṃ yadā pacitvā
Pasayha khāde bhidā rukkha 2- sule.

2789. Paṇena te pāṇamahaṃ nimissaṃ
Mā tvamagā porisādasasa ñatte,
Etañca te pāṇamhaṃ nimissaṃ
Tasmā mataṃ jīvitassa varemi. 3-

[PTS Page 028] [\q  28/]

2790. Tato bhave dhitimā rājaputto
Vandittha mātucca pitucaca pāde,
Dukhinissa mātā nipati pathabyā 4-
Pitassa paggayha bhujāni kandati.

2791. Taṃ gacchantaṃ tāva pitā viditvā
Parammukho vandati pañajaliko 5,
Somo ca rājā varuṇo ca rājā
Pajāpati candimā suriyo ca
Etehi gutto purisādakambhā
Anuññāto sotthi pachi tāta.

[PTS Page 029] [\q  29/]

2792. Yaṃ daṇḍakāraññagatassa mātā
Mossakā 6- sotthānaṃ suguttā
Tante ahaṃ sotthānaṃ karomi etena saccena sarantu devā.
Anuñanaññāto sotthi paccehi putta.

1. Niccheyya - machasaṃ 2. Bhidarukkha - machasaṃ
3. Vaṇṇemi - vi machasaṃ syā 4. Nipātāpathabyā -vi - pathavyā - machasaṃ
5. Pañjaliso - vi pañjalisā - maichasi 6. Rāmassakāsi - machasaṃ

[BJT Page 106] [\x 106/]

2793. Āvī raho vāpi manopadosaṃ
Nāhaṃ sare jātumalinasatte,
Etena saccena sarantu deva
Anuññāto sotthi paccehi hāta.

2794. Yasmā ca me anadhimanosi sāmi
Nacāpi me manāsa appiyosi,
Etena saccena sarantu devā
Anunaññāto sotthi pacecahi devā.

[PTS Page 030] [\q  30/]

2795. Brahā uju cārumukho kutosi
Na maṃ pajānāsi vane vasantaṃ,
Luddañca maṃ ñatvā purisādakoti
Ko sotthimājānamidhāvajeyya.

2796. Jānāmi ludda purisādako tvaṃ
Na taṃ na jānāmi vane vasantaṃ,
Ahaññaca puttosmi jayaddisassa
Mamajja khāda pituno pamokkhā.

[PTS Page 031] [\q  31/]

2797. Jānāmi puttoti jayaddisassa
Tathāhi vo mukhavaṇṇo ubhinnaṃ,
Sudukkaraññeva kataṃ tavedaṃ
Yo mattumicche 1- pituno pamokkho.

2798. Na dukkaraṃ kiñcimahettha maññe
Yo mattumicche pituno pamokkho,
Mātucca 2- hetu paralokagamyā 3-
Sukhena saggena ca sampayutto.
2799. Ahañca kho attano pāpakiriyaṃ
Āvi raho cāpi sare na jātu.
Saṅkhātajātimaraṇohasamasmi
Yatheva me idha tathā parattha.

2800. Khādajja maṃdāni mahānubhāva
Karassu kiccāni imaṃ sarīraṃ,
Rukkhassa vate papatāmi aggā
Chādayamāno mayhaṃ tvamadesi maṃsaṃ.

1. Yo mata vicche - machasaṃ 2. Mātuva - vi machasaṃ 3. Paralokaṃ gantvā - machasaṃ

[BJT Page 108] [\x 108/]
[PTS Page 032] [\q  32/]

2801. Idañca te ruccati rājaputta
Cajāsi pāṇaṃ pituno pamokkhā,
Tasmāniha tvaṃ 1- taramānarūpo
Sambhañaja kaṭṭhāni jalehi aggiṃ.

2802. Tato have dhitimā rājaputto
Dārū 2- samāhatva 3- mahantamaggiṃ,
Ādipaṭitvā 4- paṭivedayittha
Ādipitodinā mahāyamaggi.

[PTS Page 033] [\q  33/]

2803. Khādajja maṃ dāni pasayhakāri
Kiṃ maṃ muhuṃ pokkhasi haṭaṭhalomo,
Tathā tathā tuyhamahaṃ karomi
Yathā yathā maṃ chādayamāno 5- adesi.

2804. Ko tādisaṃ arahati khāditāye
Dhamme ṭhitaṃ saccavādiṃ vadaññuṃ,
Muddhāpi tassa vieleyya sattadhā
Yo tādisaṃ saccavādiṃ adeyya.

2805. Idaṃ hi so+ brāhmaṇaṃ 6- maññamano
Saso avāsesi sake sarīre,
Teneva so candimā devaputto
Sasatthuto kāmaduhajja yakkha.

[PTS Page 034] [\q  34/]

2806. Cando yathā rāhumukhā pamutetā
Virocate paṇṇareseva hānumā,
Evaṃ tuvaṃ porisādā pamutto viroca kampilla mahānubhāva,
Āmodayaṃ pitaraṃ mātarañca
Sabbo ca te nandatu ñātipakkho.

[PTS Page 035] [\q  35/]

2807. Tato have dhitimā rājaputto
Katañajali pariyagā 7- porisādaṃ, ,
Anuññāto sotthi sukhī arogo
Paccāgamā kampillamalinasatto.

2808. Taṃ negamā jānapadā ca sabbe
Hatthārohā rathikā pattikā ca,
Namassamānā pañajalikā upāgamuṃ
Namatthu te dukkarakārakositi.
Jayaddisajātakaṃ.

1. Tasmāhi so tvaṃ - machasaṃ 2. Dāruṃ - machasaṃ, syā
3. Samāhitvā - machasaṃ 4. Sandipayitvā - vi machasaṃ
5. Chādamāno - machasaṃ, syā + "idaṃhi so’ iti sabbattha indaṃ hi so’ iti bhavitabbaṃ 6. Brāhmaṇa - machasaṃ 7. Pariggayaha - syā, parisāya - machasaṃ.

[BJT Page 110] [\x 110/]
Chaddantajātakaṃ
[PTS Page 040] [\q  40/]

2809. Kinnu socasi anuccaṅgi paṇḍusi varevaṇṇini,
Milāyasi visālakkhi mālāva parimadditā.

2810. Dohaḷo me mahārāja supinantenupaccagā,
Na so sulabharūpova yādiso mama dohaḷo.

2811. Ye keci mānusā kāmā idha lokasmiṃ nandane,
Sabbe te pacurā mayhaṃ ahante dammi dohaḷaṃ.

[PTS Page 041] [\q  41/]

2812. Luddā dve samāyantu ye keci vijite tava,
Etesaṃ ahamakkhissaṃ yādiso mama dohaḷo.

2813. Ime te luddakā devi katahatthā visāradā,
Vanañña ca migaññu ca mamatthe catatajīvitā.

2814. Luddaputtā nisāmetha yāvantettha samāgatā,
Chabbisāṇaṃ gajaṃ setaṃ addasaṃ supine ahaṃ,
Tassa dantehi me attho alābhe natthi jīvitaṃ.

[PTS Page 042] [\q  42/]

2815. Na no pitunaṃ na pitāmahānaṃ
Diṭṭho suto kuñajaro chabbisāṇo,
Yamaddasā supine rājaputti
Akkhāhi no yādiso hatthināgo.

2816. Disā catasso vidisā catasso
Uddhaṃ adho dasadisā imāyo,
Katamaṃ disaṃ tiṭṭhati nāgarājā
Yamaddasā supine chabbisāṇaṃ.

2817. Ito ujuṃ uttariyaṃ 1- disāyaṃ
Atikkamma so satata giri buhante,
Suvaṇṇapasso nāma giri uḷāro
Supupphito kimpurisānuciṇṇo.

[PTS Page 043] [\q  43/]

2818. Āruyha selaṃ bhavanaṃ kintarānaṃ
Olokaya pabbatapādamūlaṃ,
Atha dakkhasi meghasamānavaṇṇaṃ
Nigrodharājaṃ aṭṭhasahassapādaṃ 2-

1. Uttarāyaṃ - sayyā 2. Aṭṭhasahasasaperaṃ - machasaṃ

[BJT Page 112. [\x 112/]     ]
2819. Tatthacchati kuñajaro chabbīsāṇo
Sabbaseto duppaseho parehi,
Rakkhanti naṃ aṭṭhasahassanāgā
Īsādantā vātajavappahārino.

2820. Tiṭṭhanti te tumulaṃ passasantā
Kuppanti vātassapi eritassa,
Manussabutaṃ pana tattha disvā
Bhasmaṃ kareyyuṃ nāsasa rajopi tassāti.

[PTS Page 044] [\q  44/]

2821. Bahu hi me rājakulambhi santi
Piḷandhanā jātarūpassa devi,
Muttā vaṇiveḷuriyāmayā ca
Kiṃ kāhasi dantapilandhanena,
Māretukāmā kuñajaraṃ chabbisāṇaṃ
Udāhu ghātessi luddaputte.

2822. Sā issitā dukkhitā casmi ludda
Uddhañca sussāmi anussaranti,
Karohi me luddaka etamatthaṃ
Dassāmi te gāmavarāni pañca.

2823. Katthacchati katthamupeti ṭhānaṃ
Vithissa kā nahānagatassa hoti,
Kathañhi so nahāyati nāgarājā
Kathaṃ vijānemu gatiṃ gajasasa

[PTS Page 045] [\q  45/]

2824. Tattheva sā pokkharaṇi adure
Rammā sutitthā ca mahodikā ca,
Sampupaphitā bhamaragaṇānuciṇṇā
Ettha hi so nahāyati nāgarājā.

2825. Sisaṃ 1- nahāto uppalamāladhāri
Sabbaseto puṇḍarikattacaṅgi,
Āmodamāno gacchati santike taṃ
Purakkhatvā mahesiṃ sabbabhaddaṃ.

[PTS Page 047] [\q  47/]

2826. Tattheva so uggahetvāna vākyaṃ
Ādāya tuṇinañca dhanuñca luddo,
Vituriya 2- so satta giri brahante
Suvaṇṇapasasaṃ nāma giriṃ uḷāraṃ.

1. Sītaṃ - machasaṃ 2. Catureyya

[BJT Page 114] [\x 114/]

2827. Āruyhaselaṃ bhavanaṃ kittarānaṃ
Olokayi pabbatapādamulaṃ,
Tatthaddasā meghasamānavaṇṇaṃ
Nigrodharājaṃ aṭṭhasahassapādaṃ.

[PTS Page 048] [\q  48/]

2828. Tatthaddasā kuñajaraṃ chabbisāṇaṃ
Sabbasetaṃ duppasahaṃ parehi,
Rakkhanti taṃ aṭṭhasahassanāgā
Īsādantā vātajavappahārino.

2829. Tatthaddasā pokkharaṇiṃ adure
Rammaṃ sutitthañca mahodikakañca,
Sampupphitaṃ bhamaragaṇānuciṇṇaṃ
Yattha hi so nahāyati nāgarājā.

2830. Disvāna nāgassa gatiṃ ṭhitiñca
Vithissa yā nahānagatassa hoti,
Opātamāgañchi anariyarūpo
Payojito cittavasānugāya.

[PTS Page 049] [\q  49/]

2831. Khaṇitvāna 1- kāsuṃ phalakehi chādayi
Attānamodhāya dhanuñca luddo,
Passāgataṃ puthusallena nāgaṃ
Samappayi 2- dukkaṭa 3- kammakāri.

2832. Viddho ca nāgo koñcamanādi ghoraṃ
Sabbeva nāgā ninnaduṃ ghorarūpaṃ,
Tiṇañca kaṭṭhañca cuṇṇaṃ karontā
Dhāviṃsu te aṭṭha disā samantato.

2833. Vadhissametanti parāmasanto
Kāsāvamaddakkhi dhajaṃ isinaṃ,
Dukekhana puṭṭhassudapādi saññā
Arahaddhajo sabbhi avajjharūpo.

[PTS Page 050] [\q  50/]

2834. Anikkasāvo kāsāvaṃ yo vatthaṃ paridabhessati,
Apeto damasaccena na so kāsāvamarahati.

2835. Yo ca vantakasāvasasa silesu susamāhito,
Upeto damasaccena sa ve kāsāvamarahati,

1. Katvāna - vi 2. Samappari - machasaṃ 3. Dukkata - vi.

[BJT Page 116] [\x 116/]
[PTS Page 051] [\q  51/]

2836. Samappito puthusallena nāgo
Aduṭṭhacitto luddakaṃ ajjhabhāsi,
Kimatthāyaṃ kissa vā smama hetu
Mamaṃ vadhi kassa vāyaṃ payogo.

2837. Kāsissa rañño mahesi bhadante
Sā pujitā rājakule subaddā,
Taṃ 1- addasā sā ca mamaṃ asaṃsi
Dannehi atthohi ca maṃ avoca.

2838. Bahu hi me dantayugā uḷārā
Ye me pitunañca pitāmahānaṃ,
Jānāti sā kodhanā rājaputtī
Vadhatthikā veramakāsi bālaṃ.

[PTS Page 052] [\q  52/]

2839. Uṭṭhehi tvaṃ ludda kharaṃ gahetvā
Danne ime chanda purā marāmi,
Vajjasi taṃ kodhanaṃ rājaputtiṃ
Nāgo hato handa imassa dantā.

[PTS Page 053] [\q  53/]

2840. Uṭṭhāya so luddo kharaṃ gahetvā
Chetvāna dantāni gajuttamassa,
Vaggu subhe appaṭime pathabyā 2-
Ādāya pakkāmi tato hi khipapaṃ.

2841. Bhayadditā 3- nāgavadhena aṭṭā
Ye te nāgā aṭṭha disā vidhāvuṃ,
Adisva 4- posaṃ gajapaccamittaṃ
Paccāgamuṃ yena so nāgarājā.

[PTS Page 054] [\q  54/]

2842. Te tattha kanditvā roditva 5- nāgā
Sise sake paṃsukaṃ okiratvā,
Agamaṃsu 6- te sabbe sakaṃ niketaṃ
Purakkhatvā mahesaṃ sabbabhaddaṃ.

2843. Ādāya dantāni gajuttamassa
Vaggu subhe appaṭime pathabyā,
Suvaṇṇarajihi samantamodare
So ludadako kāsipuraṃ upāgami
Upānesi so rājakaññāya dante
Nāgo hato handa imassa antā.

1. Sā taṃ adasa sāva - vi syā sā taṃ addasaṃ sā - machasaṃ
2. Pathavyā - vi 3. Bhayaṭṭitā - machasaṃ, syā
4. Adisvāna - machasaṃ, syā 5. Roditvāna - machasaṃ, sāya
6. Āgamiṃsu - machasaṃ, syā.
[BJT Page 118] [\x 118/]
[PTS Page 055] [\q  55/]

2844. Disvāna dannāni gajuttamassa
Bhattuppiyassa purimāya jātiyā,
Tattheva tassā hadayaṃ aphāli
Teneva sā kālamakāsi bālā.

2845. +Mbodhipatto ca mahānubhāvo
Sitaṃ akāsi parisāya majhe,
Pucchiṃsu bhikkhu suvimuttacittā
Nākāraṇe pātukaronti buddhā.

2846. Yamaddasātha dahariṃ kumāri kāsāvavatthaṃ anagāriyaṃ carantiṃ,
Sā kho tadā rājakaññā ahosi
Ahaṃ tadā nāgarājā ahosiṃ.

[PTS Page 056] [\q  56/]

2847. Ādāya dantāni gajuttamassa
Vaggu subhe appaṭime pathabyā,
Yo luddako kāsipuraṃ upāgami
So kho tadā adavadatto ahosi.

2848. Anāvasuraṃ cirarattasaṃsitaṃ
Uccāvacaṃ caritamidaṃ purāṇaṃ,
Vitaddaro vitasoko visallo
Sayaṃ abhiññāya abhāsi buddho.

2849. Ahaṃ vo tena kālena ahosiṃ tattha bhikkhavo,
Nāgarājā tadā hosiṃ evaṃ dharetha jātakanti.
Chaddantajātakaṃ.

5. Sambhavajātakaṃ.
[PTS Page 057] [\q  57/]

2850. Rajjañca paṭipannasmā ādhipaccaṃ sucirata, 1-
Mahattaṃ 2- pattu miccāmi vijetuṃ paṭhaviṃ imaṃ.

2851. Dhammena no adhammena adhammo me na ruccati,
Kiccova dhammo carito rañño hoti pucirata.

2852. Idha cevāninditā yena pecca 3- yena aninditā,
Yasaṃ devamanussesu yena pappemu 4- brāhmaṇa.

+(Sabbodhipatto ca mahānubhāvo iccādikā ) imāgāthā dasabalassa guṇe vaṇṇenettahi dhammasaṅgāhakattherehi ṭhapitā, aṭaṭhakathā.
1. Suvirataṃ - machasaṃ 2. Mahantaṃ - vi machasaṃ 3. Pacca - machasaṃ
4. Pappomu - machasaṃ, syā

[BJT Page 120] [\x 120/]

2853. Yohaṃ atthañca dhammañca kattumicchāmi brāhmaṇa,
Taṃ tvaṃ atthañca dhammañca brāhmaṇakkhāhi pucchito

[PTS Page 058] [\q  58/]

2854. Nāññatra vidhurā etadakkhātumarahati, yaṃ tvaṃ atthañca dhammañca kattumicchasi khattiya.

2855. Ehi kho sahito gaccha vidhurassa upantikaṃ
Nikkhaṃ rattasuvaṇṇassa haraṃ gaccha suvirata,
Abhihāraṃ imaṃ dajjā atthadhammānusiṭṭhiyā.

[PTS Page 059] [\q  59/]

2856. Svādhipapāgā bhāradvājo vidhurassa upantikaṃ,
Tamaddasa mahābrāhmamā asamānaṃ sake ghare.

2857. Raññohaṃ pahito duto koravyassa yasassino,
Atthaṃ dhammañca pucchesi iccabravi yudhiṭṭhilo
Taṃ tvaṃ atthañca dhammañca vidhurakkhāhi pucchito.

[PTS Page 060] [\q  60/]

2858. Maṅgaṃ me pidahissanti na taṃ sakkomi brāhmaṇa,
Apidhetuṃ mahāsindhuṃ taṃ kathaṃ so bhavissati
Na te sakkomi akkhātuṃ atthaṃ dhammañca pucchito.

2859. Bhadukāro ca me putto oraso mama atujo,
Taṃ tvaṃ atthañca dhammañca gantvā pucchassu brāhmaṇa.

2860. Svādhipapāgā bhāradvājo bhadukārassa sanatikaṃ,
Tamaddasa mahābrāhmamā nisinnaṃ sambhi vesmani.

[PTS Page 061] [\q  61/]

2861. Raññohaṃ pahito duto koravyassa yasassino,
Atthaṃ dhammañca pucchesi iccabravi yudhiṭṭhilo
Taṃ tvaṃ atthañca dhammañca bhadrakāra bravihi me.

[BJT Page 122] [\x 122/]

2862. Maṃsakājaṃ 1- avahāya godhaṃ anupatāmahaṃ,
Na te sakkomi akkhātu atthaṃ dhammañca pucchito.
2863. Sañjayo nāma me bhātā kaṇiṭṭho me sucirata,
Taṃ tvaṃ atheñca dhammañca gantvā pucchassu brahmaṇa

2864. Svādippāgā bhāradvājo sañjayassa upantikaṃ,
Tamaddasa mahābrahma nisinnaṃ samahi vesamani.

2865. Raññohaṃ pahito duto koravyassa yasasino,
Atthaṃ dhammañca pucchise iccabravi yudhiṭṭhilo
Taṃ tvaṃ atthāñca dhammañca sañajayakkhāhi pucchito.

[PTS Page 062] [\q  62/]

2866. Sadā maṃ gilati 2- maccu sāyaṃ pato sucirata,
Na te sakekāmi akkhātuṃ atthaṃ dhammañca pucchito.

2867. Sambhavo nāma me bhātā kaṇiṭṭho me sucirata,
Taṃ tvaṃ atthañca dhammañca gantvā pucchassu buhmaṇa

2868. Abbhuto vata bho dhammo nāyaṃ asmākarucacati,
Tayo janā pitāputtā tesu paññāya no vidu.

2869. Na naṃ sakkotha akkhātuṃ atthaṃ dhammañca pucchitā,
Kathaṃ nu daharo jaññā atthaṃ dhammaññaca pucchito.

[PTS Page 063] [\q  63/]

2870. Mā na ṃdaharoti uñāñāsi 3- apucchitvāna sambhavaṃ,
Pucchitvā sambavaṃ jaññā atthaṃ dhammañca brāhmaṇa

2871. Yathāpi cando vimalo gacchaṃ ākāsadhātuyā,
Sabbe tārā 4- gaṇe loke āhāya atirocati.

2872. Evampi daharupetā paññāyogena sambavo,
Mā naṃ daharoti uññāsi apucchitvāna sambhavaṃ
Pucchitvā sambhavaṃ jaññā atthaṃ dhammañca brāhmaṇa

2873. Yathāpi rammako māso gimbhānaṃ hoti brāhmaṇa,
Atevaññohi māsehi dumapupphehi sobhati.

1. Kāvaṃ - vi, 2. Gilate - vi machasaṃ 3. Maññāsi - syā
4. Tāra - vi syā sabbātara - machasaṃ

[BJT Page 124] [\x 124/]

2874. Evampi daharūpeto paññāyogena sambhavo,
Mā naṃ daharoni uñāñāsi apucchitvāna sambavaṃ
Pucchitvā sambhavaṃ chaññā atthaṃ dhammañca brāhmaṇa.

2875. Yathāpi himavā brahme pabbato gandhamādano,
Nānārukkhehi sañachanno mahābhūtagaṇālayo
Osadhehi ca dibebhi disā bhāti pavāti ca.

2876. Evampi daharūpeto paññāyogena sambhavo,
Mā naṃ daharoni uñāñāsi apucchitvāna sambavaṃ
Pucchitvā sambhavaṃ chaññā atthaṃ dhammañca brāhmaṇa.

2877. Yathāpi pāvako brahme acavimālī yasassimā,
Jalamano vane gacche analo kaṇhavattatī.

2878. Ghatāsano dhumaketu uttamāhevanaṃ daho,
Nisithe 1- pabbataggasmiṃ pahutedho 2- virocati.

2879. Evampi daharūpeto paññāyogena sambhavo,
Mā naṃ daharoni uñāñāsi apucchitvāna sambavaṃ
Pucchitvā sambhavaṃ chaññā atthaṃ dhammañca brāhmaṇa.

2880. Javena bhaduṃ jānanti balivaddañca 3- vāhiye, 4-
Dohena dhenuṃ jānanti bhāsamānañca paṇḍitaṃ.

2881. Evampi daharūpeto paññāyogena sambhavo,
Mā naṃ daharoni uñāñāsi apucchitvāna sambavaṃ
Pucchitvā sambhavaṃ chaññā atthaṃ dhammañca brāhmaṇa.

[PTS Page 065] [\q  65/]

2882. Svādhippāgā bhāradvājo sambhavassa upantikaṃ,
Tamaddasa mahābuhmā kiḷamānaṃ bahīpure.
1. Nissite - syā, nisidhe - machasaṃ 2. Bahutejo - syā, machasaṃ
3. Balibaḍañca - machasaṃ, syā 4. Vāhane - machasaṃ.

[BJT Page 126. [\x 126/]     ]
2883. Raññohaṃ pahito duto koravyasasa yasassino,
Atthaṃ dhammañca pucchesi iccabravi yudhiṭṭhilo
Taṃ tvaṃ atthañca dhammañca sambhavakkhāhi pucchito.

2884. Taggha te ahamakkhissaṃ yathāpi kusalo tathā,
Rājā ca kho taṃ jānāti yadi kāhati vā navā.

[PTS Page 066] [\q  66/]

2885. Ajja suveti saṃseyya raññā puṭeṭhā sucīrata,
Mā katvā avasi rājā attho jāte yudhiṭṭhilo.
2886. Ajjhattaññeva saṃseyya raññā puṭṭho sucirata,
Kummaggaṃ 1- na niveseyya yathā muḷho acetaso.

2887. Attānaṃ nātivatteyya adhammaṃ na samācare,
Atitthe nappatāreyya 2- anatthe na yuto siyā.

2888. Yo ca etāni ṭhānāni kattuṃ jānāti khattiyo,
Sadā so vaḍḍhate rājā sukkapakkheva candimā.

2889. ¥ātinañca piyo hoti mittesu ca virocati,
Kāyassa bhedā sappañño saggaṃ so upapajjatiti.
Sambhavajātakaṃ.

6. Māhākapijātakaṃ.
[PTS Page 068] [\q  68/]

2890. Bārāṇassaṃ 3- ahu rājā kāsinaṃ raṭṭhavaḍḍhano, 4-
Mittāmacca parikhuḷho 5- agamāsi migājiraṃ. 6-

[PTS Page 069] [\q  69/]

2891. Tattha brāhmaṇamaddakkhi setaṃ citraṃkilāsinaṃ,
Viddhasanaṃ koviḷāraṃva kisaṃ dhaonisanthataṃ.

1. Kumaggaṃ - machasaṃ 2. Nappakāreyya - nā 3. Bārāṇasyaṃ - syā bārāṇasiyaṃ - vi 4. Vaḍano - machasaṃ 5. Paribyuḷho - syā machasaṃ 6. Migājinaṃ - syā, machasaṃ migāciraṃ - vi.

[BJT Page 128] [\x 128/]

2892. Paramakāruññataṃ pantaṃ disvā kiccagataṃ naraṃ,
Avaca byambhito rājā yakkhānaṃ katamonusi.

2893. Hatthapādā ca te setā tato setataraṃ 1- siro,
Gattaṃ kammāsavaṇṇante kilāsabahulovasi.

2894. Vaṭṭanāvaḷisaṅkāsā piṭṭhi te ninantunnatā,
Kāḷapabbāva te aṅgā nāññaṃ passāmi edisaṃ.

2895. Ugghaṭṭapādo tasito kiso dhamanisatthato,
Chāto ātantarūposi kutosi 2- kattha gacchasi.

2896. Duddasi appakārosi dubbaṇṇo bhimadassano. 3-
Janetti yāpi te mātā na taṃ iccheyya passituṃ.

2897. Kiṃ kammamakarā 4- pubbe kiṃ 5- avajjhaṃ aghātayi,
Kibbisaṃ yaṃ karitvāna idaṃ dukkhaṃ upāgami.

2898. Taggha te ahamakkhissaṃ yathāpi kusalo tathā,
Saccavādiṃ hi lokasmiṃ pasaṃsantidha paṇḍitā.

[PTS Page 070] [\q  70/]

2899. Eko caraṃ gogavese muḷho accasariṃ vane,
Araññe īriṇe 6- vivane nānākuñajarasevite.

2900. Vāḷamigānucarite vippanaṭṭhosmi kānane,
Acariṃ tattha sannāhaṃ khuppipāsāsamappito.

2901. Tattha tindukamaddakkhiṃ 7- visamaṭṭhaṃ khubhukkhito,
Papātambhi lambantaṃ sampannaphaladhārinaṃ.

2902. Vātasitāni 8- bhakkhesiṃ tāni rucciṃsu me bhusaṃ,
Atitto rukkhamāruyha 9- tattha hessāmi āsito 10-

2903. Ekamme bhakkhitaṃ āsi dutiyaṃ abhitatthitaṃ,
Tato sā bhañajatha 11- sākhā chinnā pharasunā viya.

1. Setataro - vi 2. Kutonu tvaṃ gacchasi - vi
3. Bhimma - machasaṃ, 4. Makaraṃ - vi 5. Kaṃ - vi.
6. Iriṇe - machasaṃ, iraṇe - vi 7. Tiṇḍuka - machasaṃ, syā
8. Vātassitāni - machasaṃ, syā 9. Rukkhamāruhi - vi machasaṃ
10. Assito - syā 11. Bhajjitā - vi
[BJT Page 130] [\x 130/]

2904. Sohaṃ sahāva sākhāhi uddhapādo avaṃsiro,
Appatiṭṭhe anālambe giriduggasmiṃ pāpataṃ.

2905. Yasmā ca vārigambhiraṃ tasmā na samapajjasiṃ, 1-
Tattha sesiṃ nirānando anātho dasa rattiyo.

2906. Athettha kapi magañchi gonaṅguṭṭho 2- darivaro,
Sākhāhi sākhaṃ vicaranto khādamāno damapphalaṃ.

2907. So maṃ disvā kisaṃ paṇḍuṃ kāruññamakarā 3- mayi,
Ambho konāma so ettha evaṃ dukkhena aṭṭito
Manusso amanusso vā antānaṃ me pavedaya.

2908. Tassañjaliṃ paṇāmetvā idaṃ vacanamabraviṃ,
Manussohaṃ byasampatto 4- sā me natthi ito gati
Taṃ vo vadāmi 5- bhaddaṃ vo tvañca me saraṇaṃ bhava.

2909. Garusīlaṃ 6- gahetvāna vicaraṃ 7- pabbate kapi,
Silāya yoggaṃ katvāna nisabho etadabravi.

2910. Ehi me piṭṭhimāruyha gīvaṃ gaṇhāhi bāhuhi,
Ahaṃ taṃ uddharissāmi giduggata vegasā.

2911. Tassa taṃ vacanaṃ sutvā vānarindassa sirimato,
Piṭṭhimārūyha dhirassa gīvaṃ bāhāhi aggahiṃ.

2912. So maṃ tato samuṭṭhāsi tejassī balavā kapi,
Vihaññamāno kicchena giriduggata vegasā,

2913. Uddharitvāna maṃ santo nisabho etadabravi,
Iṅgha maṃ samma rakkhassu passupisasaṃ muhuttakaṃ.

[PTS Page 071] [\q  71/]

2914. Sihā vyagghā ca dipi ca acchakokataracchayo,
Te maṃ pamatataṃ hiṃseyyuṃ te tvaṃ disvā nivāraya.

2915. Evaṃ me parittātuna passupi so muhuttakaṃ
Tadāhaṃ pāpakaṃ diṭṭhiṃ paṭilacchiṃ ayoniso.

1. Sampajjisaṃ - machasaṃ, syā 2. Gonaṅguḷo - vi machasaṃ, syā
3. Kāruññamakaraṃ - vi machasaṃ, syā 4. Vasampatto - vi, machasaṃ, syā
5. Bhaddante - machasaṃ syā 6. Garuṃ - vi machasaṃ, syā
7. Vivari - vi machasaṃ

[BJT Page 132] [\x 132/]

2916. Bhakkho ayaṃ manussānaṃ yathā caññe vane migā,
Yannunimaṃ vaditvāna chāto khādeyyaṃ vānaraṃ.

2917. Asito ca gamisasāmi maṃsamādāya sambalaṃ,
Kantāraṃ nittharissāmi pātheyyaṃ me bhavissati.

2918. Tato sīlaṃ gahetvāna matthakaṃ sannitāḷayiṃ,
Mama bhattakilantassa 1- pahāro dubbalo ahu.

2919. So ca vegenudappatto kapi rudhiramakkhito, 2-
Assupuṇṇehi nettehi rodanto maṃ udikkhati.

2920. Māyyo maṃ kari bhaddante tvaṃ ca nāmedisaṃ kari,
Tvaṃ ca kho nāma dighāyu aññe vāretumarahasi.

2921. Aho vata re purisa tāva dukkarakāraka,
Edisā visamā duggā papātā uddhato mayā.

2922. Anito paralokāva dubbheyyaṃ maṃ amaññatha,
Tantena pāpadhammena pāpaṃ pāpena cintitaṃ.

2923. Mā heva tvaṃ adhammaṭṭha vedanaṃ kaṭukaṃ phusi,
Māheva pāpakammantaṃ phalaṃ veḷuṃva taṃ vadhi.

2924. Tayi me natthi vissāyo pāpadhammo asasaññato, +
Ehi me piṭṭhito gaccha dissamānova santike.

2925. Muttosi 3- hatthā vālānaṃ pattosi mānusiṃ padaṃ,
Esamaggo adhammaṭṭha tena gaccha yathā sukhaṃ.

2926. Idaṃ vatvā giricaro ruhiraṃ pakkhālya 4- matthakaṃ,
Assuni sampamajjitvā tato pabbatamāruhi.

2927. Sohaṃ tenābhisattosmi parilāhena addito, 5-
Ḍayhamānena gattena vāriṃ pātuṃ upāgamiṃ.

1. Ganta - machasaṃ 2. Kapirubhira - vi machasaṃ +pāpadhamme asasaññate - pu
3. Muttoti - ni 4. Pakkhalya - vi machasaṃ, syā 5. Aṭṭito bhavitabbaṃ - vi machasaṃ.

[BJT Page 134] [\x 134/]

2928. Agginā viya santatto rahado edhiramakkhito,
Pubbalohitasaṅkāso sabbo me samapajjatha.

[PTS Page 072  [\q  72/]     2929.] Yāvanto udakhinduni kāyasmiṃ nipatiṃsu me,
Tāvanto gaṇḍu jāyetha aḍḍhabeḷuvasādisā.

2930. Pahinnā pagghariṃsu me kuṇapā pubbalohitā,
Yena yeneva gacchāmi gāmesu nigamesu ca.

2931. Daṇḍahatthā nivārenti itthiyo purisā ca maṃ,
Okiṇṇā 1- putigandhena māssu orena āgamā.

2932. Etādisaṃ idaṃ dukkhaṃ satta vassānidāni me,
Anubhomi sakaṃ kammaṃ pubbe dukkaṭamattano.

2933. Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā,
Māssu mittāna dubbhittho mittadubbho hi pāpāko.

2934. Kuṭṭhi kilāsi bhavati yo mittānaṃ 4- idhaddubhi,
Kāyassa bhedā mitattaddu 3- nirayaṃ so upapajjatīti.
Mahākāpijātakaṃ.

[PTS Page 075] [\q  75/]

7. Dakarakkhasapañho
2935. Sace vo muyhamānānaṃ sattannaṃ udakaṇṇave,
Manussabalimesāno nāmaṃ ganheyya rakkhaso
Anupubbaṃ kathaṃ datvā muñcesi dakarakkhino.

2936. Mātaraṃ paṭhamaṃ dajjaṃ bhariyaṃ datvāna bhātaraṃ,
Tato sahāyaṃ datvāna pañcamaṃ dajjaṃ 4- brāhmaṇaṃ
Chaṭṭhāṃ dajjamattānaṃ nevadajjaṃ mahosadhaṃ.

2937. Posetā te janetti ca dīgharattānukampikā,
Chambhi tayi paduṭṭhasmiṃ paṇḍitā atthadassini
Aññaṃ upanisaṃ katvā vadhā taṃ parimocayi.

1. Okkiṇā - vi machasaṃ 2. Mittānidha dubbhati - machasaṃ 3. Mittadubbhi - machasaṃ
4. Dajja - vi, syā.

[BJT Page 136] [\x 136/]

2938. Taṃ tādisaṃ pāṇadadiṃ orasaṃ gabbhadhāriṇiṃ,
Mātaraṃ kena dosena dajjāsi
2939. Daharā viya alaṅkāraṃ dhareti apiḷandhanaṃ,
Docārike anikaṭṭhe ativelaṃ pajagghati.

2940. Tatopi paṭirājānaṃ sayaṃ dutāni sāsati,
Mātaraṃ tena dosena dajjasi dakarakkhino.

2941. Itthigumbassa pavarā accantapiyavādini, 1-
Anuggatā 2- silavati chāyāva anapāyini.

2942. Akkodhanā paññavati paṇḍitā atthadassini,
Ubbariṃ 3- kena desena dajjasi dakarakkhino

2943. Khiḍḍhāratisamāpannaṃ anatthavasamāgataṃ,
Sā maṃ sakānaṃ puttānaṃ ayācaṃ yācate dhanaṃ.
2944. Sohaṃ dadāmi sāratto 4- bahuṃ uccavacaṃ dhanaṃ,
Suduccajaṃ cajitvāna pacchā socāmi dummano
Ubbariṃ kena desena dajjasi dakarakkhino

2945. Yenocitā jānapacā 5- ānitā ca paṭiggahaṃ,
Ābhataṃ pararajjehi abhiṭṭhāya 6- bahuṃ 7- dhanaṃ.

2946. Dhanuggahānaṃ pavaraṃ suraṃ tikhiṇamantinaṃ,
Bhārataṃ kena desena dajjasi dakarakkhino

2947. Mayovitā 8- jānapadā ānitā ca paṭigaghaṃ,
Ābhataṃ pararajjehi abhiṭṭhāya bahuṃ dhanaṃ.

2948. Dhanuggahānaṃ pavaro suro tīṇiṇamanti ca,
Mayāyaṃ sukhito rājā atimaññati dārako.

2949. Upaṭṭhānampi me ayye na so eti yathā pure,
Bhārataṃ tena desena dajjasi dakarakkhino

1. Accantaṃ piya bhāṇini - machasaṃ, syā 2. Anubbatā - syā, anupubbatā - machasaṃ
3. Uppariṃ - machasaṃ 4. Sārato - syā
5. Janapadā - machasaṃ 6. Abhitthāya - machasaṃ
7. Bahu - syā 8. Yenovitā - machasaṃ

[BJT Page 138] [\x 138/]

2950. Ekarattena ubhatyā tuvañca 1- dhanusekhavā,
Ubho jātettha pañcālā sahāyā susamāvayā.

2951. Cariyā taṃ anubandhittho 2- ekadukkhasukho tava,
Ussukko te divārattiṃ sabbakiccesu vyāvaṭo. 3-
Sahāyaṃ tena dosena dajjāsi dakarakkhino.

2952. Cariyāya 4- ayaṃ ayye pajagghittho mayā saha,
Ajjāpi tena vaṇṇena ativelaṃ pajagghati, 5-

2953. Ubbariyāpi me ayye mantayāmi rahogato,
Anāmantā pavisati pubbe appaṭivedito.

2954. Laddhavāro katokāso ahirikaṃ anādaraṃ,
Sahāyaṃ tena dosena dajjāhaṃ dakarakkhino.

2955. Kusalo sabbanimittānaṃ rudaññu 6- āgatāgamo,
Uppāde supine yutto niyyāṇe ca pavesane.

2956. Paddho 7- bhummantalikkhasmiṃ nakkhattapadakovido,
Brāhmaṇaṃ kena dosena dajjāsi dakarakkhino.

2957. Parisāyampi me ayye milayitvā udikkhati,
Tasmā ajja bhamuṃ luddaṃ dajjāhaṃ dakarakkhino.

2958. Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ,
Vasundharaṃ āvasasi amaccaparivārito.

2959. Cāturantetā mahāraṭṭho vijitāvi mahababalo,
Pathavyā ekarājāsi yaso te vipulaṃ gato 8

2960. Soḷasitthisahassāni āmuttamanikuṇḍalā,
Nānājanapadā nāriyo devakaññupamā subhā.

1. Tvaññe - machasaṃ 2. Anubandho - machasaṃ 3. Vācaṭo - machasaṃ
4. Cariyāma - machasaṃ 5. Sañajagghati - machasaṃ 6. Rutaññu - machasaṃ
7. Paṭṭho. 8. Vipulaggato - vi.

[BJT Page 140] [\x 140/]

2961. Evaṃ sabbaṅgasampannaṃ sabbakāmasamiddhinaṃ,
Sukhitānaṃ piyaṃ dīghaṃ jīvitaṃ āyu khattiya.

2962. Atha tvaṃ kena vaṇṇena kena vā pana hetunā,
Paṇḍitaṃ anurakkhanto pāṇaṃ cajasi duccajaṃ.

2963. Yatopi āgato ayye mama hatthaṃ mahosadho,
Nābhijānāmi dhirassa aṇumattampi dukkataṃ.

2964. Sace ca 1- kisamici 2- kāle maraṇaṃ me pure siyā,
Putte ca me paputte 3- ca sukhāpeyya mahosadho.

2965. Anāgataṃ paccuppannaṃ sabbamatthaṃ vipassati,
Anāparādhakammantaṃ na dajjaṃ dakrakkhino.

2966. Idaṃ suṇotha pañcālā culaniyassa 4- bhāsitaṃ,
Paṇḍitaṃ anurakkhatto pāṇaṃ cajati duccajaṃ.

2967. Mātu bhariyāya 5- bhātucca sakhino brāhmaṇassa ca,
Antano cāpi pañcālo channaṃ cajati jīvitaṃ.

2968. Evaṃ mahatthikā 6- paññā nipuṇā sādhucintanī, 7-
Diṭṭhadhamme hitatthāya samparāye sukhāya cāti.
Dakarakkhasapañho.

8. Paṇḍarakajātakaṃ.
[PTS Page 077] [\q  77/]

2969. Vikiṇṇavācaṃ aniguyhamantaṃ 8-
Asaññataṃ aparicakkhipāraṃ 9-,
Bhayaṃ tamatveti sayaṃ abodhaṃ
Nāgaṃ yathā saṇḍarakaṃ supaṇeṇā.

2970. Yo guyhamantaṃ parirakkhaṇeyyaṃ
Mohā naro saṃsati bhāsamāno,
Taṃ bhinnamantaṃ bhayamanveti khippaṃ
Nāgaṃ yathā paṇḍarakaṃ supaṇeṇā.

1. Sacepi - machasaṃ 6. Mahiddhikā - vi machasaṃ, syā
2. Kismiñci - vi machasaṃ 7. Sādhucintini - machasaṃ
3. Putte - machasaṃ 8. Atiguḷha - vi
4. Culaneyasasa - machasaṃ 9. Aparirakki tāraṃ - vi
5. Bhariyāca - vi.

[BJT Page 142] [\x 142/]

2971. Nānumitto garuṃ atthaṃ gayhaṃ veditumarahati, 1-
Sumitto ca asambuddhaṃ sambuddhaṃ vā anatthavā.

2972. Vissāsamāpajjimahaṃ acelo
Samaṇo ayaṃ sammato bhāvitatto,
Tassāhamakkhiṃ vimaraṃ 2- guyhamatthaṃ.
Atitamattho kapaṇaṃ rudāmi.

2973. Tassāhaṃ purimaṃ brahme guyhaṃ
Vācaṃ hi maṃ nāsakkhiṃ 3- saṃyametuṃ
Tappakkhato hi bhayamāgataṃ me
Atitamatthā kapaṇaṃ rudāmi.

[PTS Page 078] [\q  78/]

2974. Yo ve naro suhadaṃ maññamāno
Guyhamatthaṃ saṃsati dukkuline, dosā bhayā athavā rāgaratto
Pallatthito 4- bālo asaṃsayaṃ so.

2975. Tirokkhavāco asataṃ paviṭṭho
Yo saṅgatisu mudireti vākyaṃ,
Āsiviso dummukho tyāhu taṃ naraṃ
Ārā ārā saṃyame tādisambhā.

2976. Antaṃ pānaṃ kāsi 5- kacandanañca
Manāpitthiyo mālacchādanañca,
Ohāya gacchāmase sabbakāme
Supaṇṇa pāṇupagatāva tyambhā.

[PTS Page 079] [\q  79/]

2977. Konidha 7- tiṇṇaṃ garahaṃ upeti
Asmiñca loke pāṇabhu nāgarāja,
Samaṇo supaṇṇe athavā taveva
Kiṃ kāraṇā paṇḍarakagaghito.

[PTS Page 080] [\q  80/]

2978. Samaṇoti me sammatatto ahosi
Piyo ca me vanasā bhāvitatto,
Tassāhamakkhiṃ vivaraṃ guyhamatthaṃ
Atitamattho kapaṇaṃ rudāmi.

2979. Na catthi satto amaro pathabyā
Paññāvidhā natthi na ninditabbā,
Saccena dhammena dhiyā damena
Alabbhamabyāharati naro idha.

1. Vedetu - vi 5. Kāsākaṃ - vi
2. Vivariṃ - vi machasaṃ, syā 6. Mālamucchādanañca - machasaṃ
3. Nāsakkhi - machasaṃ 7. Konavidhaṃ - machasaṃ
4. Pallattho - vi pallatthiko - machasaṃ

[BJT Page 144] [\x 144/]

2980. Matā pitā paramā bandhavānaṃ
Nāssa 1- tatiyo anukampakatthi,
Tesampi guyhaṃ paramaṃ na saṃse
Mantassa bhedaṃ parisaṅkamāno.
2981. Matāpitā bhaginibhātaro ca
Sahāyā vā yassa honati sapakkhā,
Tesampi guyhaṃ paramaṃ na saṃse
Mantassa bhedaṃ parisaṅkamāno.
2982. Bhariyā ve purisaṃ vajjā komāri piyabhāṇini
Puttarūpayasupetā ñātisaṅghapurakkhatā,
Tesampi guyhaṃ paramaṃ na saṃse
Mantassa bhedaṃ parisaṅkamāno.
[PTS Page 081] [\q  81/]

2983. Na guyhamatthaṃ vivareyya rakkheyya naṃ yathā nidhiṃ,
Na hi pātukato sādhu guyhamattho 2- pajānatā.

2984. Thiyā guyhaṃ na saṃseyya amittassa ca paṇḍito,
Yo cāmisena saṃhiro bhadayattheno ca yo naro.

2985. Guyhamatthamasambuddhaṃ sambodhayati yo naro,
Mantabhedabhayā tassa dāsabhuto titikkhati.

2986. Yāvanto purisassatthaṃ guyhaṃ jānanti mantitaṃ,
Tāvanto tassa ubbegā tasmā guyhaṃ na vissaje.

2987. Vivicca bhāseyya divā rahassaṃ
Rattiṃ giraṃ nātivelaṃ pamuñce,
Upassutikā hi suṇanti mantaṃ
Tasmā manto khipapupeti bhedaṃ.

[PTS Page 082] [\q  82/]

2988. Yathāpi assa nagaraṃ mahantaṃ
Advārakaṃ āyasaṃ bhaddasālaṃ,
Samantakhātāparikhāupetaṃ
Evampi me te idha guyhamantā.

2989. Ye guyhamantā avikinṇavācā
Daḷhā sadatthesu narā dujivha,
Ārā amittā byavajanti tehi
Āsivisāvāriva sattasaṅghā.

1. Tassa - machasaṃ 2. Guyho attho - vi.

[BJT Page 146] [\x 146/]

2990. Hitvā gharaṃ pabbajito acelo
Naggo muṇḍo vicarati ghāsahetu,
Tamhi nu kho vivariṃ guyhavatthaṃ
Atthā ca dhammā ca apāgatambhā. 1-

2991. Kathaṃ karo hoti supaṇṇarāja
Kiṃsilo kena vatena vattaṃ,
Samaṇo caraṃ hitvā mamāyitāni
Kathaṃkaro saggamupeti ṭhānaṃ.

[PTS Page 083] [\q  83/]

2992. Hiriyā titikkhāya damena khantiyā
Akkodhano pesuniyaṃ pahāya,
Samaṇo caraṃ hitvā mamāyitāni 2-
Evaṃkaro saggamupeti ṭhānaṃ.

2993. Mātā ca puttaṃ taruṇaṃ tanujaṃ 3-
Sampassa taṃ sabbagattaṃ ereti,
Evampi me tvaṃ pāturahu dijinda
Mātāva puttaṃ anukampamāno.

[PTS Page 084] [\q  84/]

2994. Bhandajja tvaṃ mucca 4- vadhā dujivha
Tayo hi puttā nahi añño atthi,
Antevāsi dinnako aturajo ca rajassu puttaññataro me ahosi.

2995. Icceva vākyaṃ visajji 5- supaṇṇo
Bhumyaṃ 6- patiṭṭhāya dijo dujivhaṃ,
Muttajja tvaṃ sabbabhayātivatto
Thaludake hohi mayābhigutto.

2996. Ataṅkinaṃ yathā kusalo bhisakko
Pipāsitānaṃ rahadova sito,
Vesmaṃ yathā himasitaṭṭitānaṃ 7-
Evampi te saraṇambhaṃ bhavāmi.

[PTS Page 085] [\q  85/]

2997. Sandhiṃ katvā amittena aṇḍajena jalākhuja,
Vivariya dāṭhaṃ sayasi 8- kuto te bhayamāgataṃ.

2998. Saṅketheva amittambhi mittasmimpi na vissase,
Abhayā bhayamuppannaṃ api mulāni kantati.

1. Apaggambha - machasaṃ 5. Vissajji - machasaṃ
2. Mamāyatāni - nā 6. Bhumyā - vi
3. Tanujjaṃ - vi machasaṃ, syā 7. Hima sisiraṭṭhitānaṃ- machasaṃ 4. Muñca - vi machasaṃ

[BJT Page 148] [\x 148/]

2999. Kathannu vissase tyambhi yenāsi kalabho kato,
Niccayantena ṭhānabbaṃ so disabbhi na rajjati.

3000. Vissāsaye na ca naṃ vissaseyya
Asaṅkito ca saṅkito bhaveyya,
Tathā tathā viññu parakkameyya
Yathā yathā bhāvaṃ paro na jaññā,

[PTS Page 086] [\q  86/]

3001. Te devavaṇṇā sukhumālarūpā
Ubho samā sujayo puññakkhandhā,
Upāgamuṃ kādambiyaṃ acelaṃ.
Missibhūtā assavāhāva nāgā.

3002. Tato have paṇḍarako acelaṃ
Sayamevupāgamma idaṃ avoca,
Muttajjahaṃ sabbabhayātivatto
Na hi nūna tuyhaṃ manaso piyambhā.

3003. Piyo hi me āsi supaṇṇarājā
Asaṃsayaṃ paṇḍarakena saccaṃ.
So rāgaratto ca akāsiṃ etaṃ
Pāpaṃ kammaṃ sampajāno na mohā.

3004. Na me piyaṃ appiyaṃ vāpi hoti
Sampassato lokamimaṃ parañca,
Susasaññatānaṃ hi viyañjanne
Asaññato lokamimaṃ carāsi.

[PTS Page 087] [\q  87/]

3005. Ariyāvakāsosi anariyo cāsi
Asaññato saññatasannikāso,
Kaṇhābhijātikosi anariyarūpo
Pāpaṃ bahuṃ duccaritaṃ acāri.

3006. Aduṭṭhassa tuvaṃ dubbhi dubbhi ca pisuno casi,
Etena saccavajjena muddhā te phalatu sattadhā.

3007. Tasmā hi mittānaṃ na dubbhitabbaṃ
Vittadubbhā pāpiyo natthi añño,
Āsittasatto nihato pathabyā
Indassa vākyena hi saṃvaro hatoti.
Paṇḍarakajātakaṃ.

[BJT Page 150] [\x 150/]
[PTS Page 089] [\q  89/]

9. Sambulājātakaṃ

3008. Kā vedhamānā girikandarāya
Ekā tuvaṃ tiṭṭhasi saññaturu,
Puṭṭhāsi me pāṇipameyyamajjhe
Akkhāhi me nāmañca bandhave ca.

3009. Obhāsayaṃ vanaṃ rammaṃ sihavyagghanisevitaṃ,
Abhivādemi taṃ bhadde dānavāhaṃ namatthu te.

[PTS Page 090] [\q  90/]

3010. Yo putto kāsirājassa sotthisenoti naṃ vidu,
Tassāhaṃ sambulā bhariyā evaṃ jānāhi danava
Abhivādemi bhaddante sambulāhaṃ namatthu te.

3011. Vedehaputto bhaddante vane vasati āturo,
Tamahaṃ rogasammattaṃ ekā ekaṃ upaṭṭhahiṃ.

3012. Ahañca vanamuñachāya madhumaṃsaṃ migāvilaṃ,
Yadā harāmi taṃ bhakkho tassa nunajja nādhati.

3013. Kiṃ vane rājaputtena āturena karissasi,
Sambule pariciṇṇena ahaṃ bhattā bhavāmi te.

3014. Sokaṭṭāya durattāya kiṃ rūpaṃ vijjate mama,
Aññaṃ pariyesa bhaddante abhirūpataraṃ mayā.

3015. Ehimaṃ girimāruyha bhariyā mayhaṃ catussatā,
Tāsaṃ tvaṃ pavarā hohi sabbakāmasamiddhati.

3016. Nūna tarakavaṇṇābhe yaṅkikañci manasicchasi,
Sabbantaṃ pacuraṃ vayhaṃ ramassujja mayā saha.

[PTS Page 091] [\q  91/]

3017. No ce tuvaṃ maheseyyaṃ sambule kārayisassi,
Alaṃ tvaṃ pātarāsāya maññe bhakkhā bhavissasi.

[BJT Page 152] [\x 152/]

3018. Tañca sattajaṭo luddo kaḷāro purisādako,
Vane nāthaṃ apassantiṃ sambulaṃ aggahi bhuje.

3019. Adhipannā pisācena luddenāmisacakkhunā,
Sā ca santuvasampattā patimevānusocati.

3020. Na me idaṃ tathā dukkhaṃ yaṃ maṃ khādeyya rakkhaso,
Yañca me ayyaputtassa mano hessati aññathā

3021. Na santi devā pavasanti nūna
Na hi nūna santi idha lokapālā,
Sahasā karontānaṃ asaññatānaṃ
Na hi nūna santi paṭisedhitāro.

[PTS Page 092] [\q  92/]

3022. Itthinamesā pavā yasassini
Santā samā agigirivuggatejā,
Tañce tuvaṃ rakkhasādesi kaññaṃ
Muddhā ca hi santadhā te phaleyya
Mā tvaṃ dahi muñca patibbatā sā.

3023. Sā ca assamamāgañchi pamuttā purisādakā,
Niḷaṃ phalinasakuṇiva gatasiṅgaṃva ālayaṃ.

3024. Sā tattha paridevesi rājaputti yasassini,
Sambulā utumattakkhā vane nāthaṃ apassati.

3025. Samaṇe buhmaṇe vande sampannacaraṇe ise,
Rājaputta apassanti tumbhambhi saraṇaṃ gatā.

3026. Vande sihe ca byagghe ca ye ca yeca aññe vane migā,
Rājaputtaṃ apassanti tumbha saraṇaṃ gatā.

3027. Tiṇalatāni osadhyo pabbatāni vanāni ca,
Rājaputtaṃ apassanti tumbhamabhi saraṇaṃ gatā.

[BJT Page 154] [\x 154/]

3028. Vande indivarisāmaṃ rattiṃ nakkhattamāliniṃ,
Rājaputtaṃ apassanti tumbhambhi saraṇaṃ gatā.

[PTS Page 093] [\q  93/]

3029. Vande hāgirathiṃ gaṅgaṃ savantinaṃ paṭaṭiggahaṃ,
Rājaputtaṃ apassanti tumbhamhi saranaṃ gatā.

3030. Vande ahaṃ pabbatarājaseṭṭhaṃ hivavantaṃ siluccayaṃ,
Rājaputtaṃ apassanti tumbhamhi saranaṃ gatā.

[PTS Page 094] [\q  94/]

3031. Atisāyaṃ vatāgañaji rājaputti yassasini,
Kenanujja samāgañaji ko te piyataro mayā.

3032. Idaṃ khohaṃ tadavocaṃ gahitā tena sattunā,
Na me idaṃ tathā dukkhaṃ yaṃ maṃ khādeyya rakkhaso
Yañca me ayyaputtasasa mano hesasti aññathā.

3033. Corinaṃ bahubuddhinaṃ yāsu saccaṃ sudullahaṃ,
Thinaṃ bhāvo durājāno maccassevodake gataṃ.

[PTS Page 095] [\q  95/]

3034. Tathā maṃ saccaṃ pāletu pālayisasti ce mamaṃ,
Yathāhaṃ nābhijānāmi aññaṃ piyataraṃ tayā
Etena saccavajjena vyādhi te vupasammatu.

3035. Ye kuñajarā sattasatā uḷārā
Rakkhanti rattindivaṃ uyyutāvudhā,
Dhanuggahānañca satāni soḷasa
Kathaṃ vidhe passasi bhadde satatavo.

[PTS Page 096] [\q  96/]

3036. Alaṅkatāyo padumuttarattavā
Virāgitā passati bhaṃsagaggarā,
Tāsaṃ sunitvā mitagitavāditaṃ
Na dāni me tāta tathā yathā pure.

[BJT Page 156] [\x 156/]

3037. Suvaṇṇasaṅkaccadharā suciggahā
Alaṅkatā mānusiyaccharūpamā,
Senopiyā tāta aninditaṅgiyo 1-
Khattiyakaññā paṭilobhayanti naṃ.

3038. Sace ahaṃ tāta tathā yathā pure
Patiṃ tamuñachāya 2- punā vane bhare,
Sammānaye maṃ na ca maṃ vimānaye
Itopi me tāta tato varaṃ siyā.

3039. Yamantapāne vipulasmi ohite
Nāri vimaṭṭhābharaṇā alaṅkatā,
Sabbaṅgu 3- petā patino ca appiyā
Akhajjha tassā maraṇaṃ tato varaṃ.

3040. Api ce daḷiddā kapaṇā anāḷhiyā 4-
Kaṭādutiyā patinoca sā piyā,
Sabbaṅgupetāyapi appiyāya
Ayameva seyyā kapaṇāpi yā piyā.

[PTS Page 097] [\q  97/]

3041. Sudullahitti purisassa yā hitā
Bhattitthiyā dullabho yo hitā ca,
Hitā ca te silavati ca bhariyā
Janinda dhammaṃ cara sambulāya.

[PTS Page 098] [\q  98/]

3042. Sace tuvaṃ vipule 5- laddhabhoge
Issāvatinaṇā maraṇaṃ upesi,
Ahañca te bhadde imā rājakaññā
Sabbeva te vacanakarā bhavāmāti.
Sambulā jātakaṃ.

10. Gandhatindukajātakaṃ. +
[PTS Page 099] [\q  99/]

3043. Appamādo amatapadaṃ pamādo maccuno padaṃ,
Appamattā na mīyanti ye pamattā yathā matā.

1. Aninditaggiyo - nā 2. Patita uñchaya - vi 3. Pañcaṅgu - machasaṃ
4. Anāḷiyā - machasaṃ, syā 5. Vippule - machasaṃ + gaṇḍatiṇḍuka - syā.

[BJT Page 158] [\x 158/]

3044. Madā pamādo jāyetha pamādā jāyate khayo,
Khayā ca dosā 1- jāyanti mā mado bharatusabha. 2-

3045. Bahu hi khattiyā jinā atthaṃ raṭṭhaṃ pamādino,
Athopi gāmino gāmā anāgārā agārino.

[PTS Page 100] [\q 100/]

3046. Khattiyassa pamattassa raṭṭhasmiṃ raṭṭhavaḍḍhana,
Sabbe bhogā vinassanti rañño taṃ vuccate aghaṃ.

3047. Nesa dhammo mahārāja ativelaṃ pamajjasi,
Iddhaṃ phītaṃ janapadaṃ corā viddhaṃsayanti naṃ.

3048. Na te puttā bhavissanti na hiraññaṃ na dhāniyaṃ,
Raṭṭhe viluppamānambhi sabbabhogehi jiyasi.

3049. Sabbabhogaparijiṇaṇaṃ rājānaṃ vāpi khatatiyaṃ, 3-
¥ātimittā suhajjā ca na taṃ maññanti māniyaṃ. 4-

3050. Hatthārohā 5- anikaṭṭhā rathikā pattikārakā,
Tamevamupajivantā na taṃ maññanti māniyaṃ.

3051. Asaṃvihitakammantaṃ bālaṃ dummanti mantinaṃ,
Siri jahati dummedhaṃ jiṇṇaṃva urago tacaṃ.

3052. Susaṃvihitakammantaṃ kāluṭṭhāyiṃ atanditaṃ,
Sabbe bogābhivaḍḍhanti gāvo sausabhāmiva.

3053. Upassutiṃ mahārāja raṭṭhe jananapade cara,
Tattha disvā ca sutvā ca tato taṃ paṭipajjasi,

[PTS Page 102] [\q 102/]

3054. Evaṃ vedetu pañcālo saṅgāmo sarasamappito, 6-
Yathāhamajja vedemi kaṇṭakena samappito.

1. Padosā - vi machasaṃ, syā 2. Māpamādo bharamusaha - machasaṃ, māpamādo bhāratusabha - vi
3. Khattiyā - vi 4. Khattiyā - vi 5. Hatthāruhā - vi
6. Saramapipite - machasaṃ

[BJT Page 160] [\x 160/]

3055. Jiṇṇo dubbalacakkhusi na rūpaṃ sādhu passasi,
Kiṃ tattha brahmadantassa yaṃ taṃ maggeyya kaṇṭeko

3056. Bavehattha 1- brāhmadattassa yohaṃ maggasmi 2brāhmaṇa,
Arakkhitā jānapadā adammabalinā hatā.

3057. Rattiñca corā khādanti divā khādanti tuṇḍiyā,
Raṭṭhasmiṃ kuṭarājassa bahu adhammiko jano.

3058. Etādise bhaye tāta 3- bhayaṭṭā tāva 4- mānavā,
Nillenakāni kubbanti vane āhatva 5- kaṇṭakaṃ.

[PTS Page 103] [\q 103/]

3059. Kadāssu nāmayaṃ rājā brahmadatto marissati,
Yassa raṭṭhambhi 6- jiyanti 7- appatikā 8- kumārikā.

3060. Dubbhāsitañhi te jammi anatthapadakovide,
Kuhiṃ rājā kumārinaṃ bhattāraṃ pariyesati.

[PTS Page 104] [\q 104/]

3061. Na me dubbāsitaṃ brahme kovidatthapadā ahaṃ,
Arakkhitā jānapadā adhammabalinā hatā.

3062. Rattiñca corā khādanti divā khādanti tuṇḍiyā,
Raṭṭhasmiṃ kuṭarājassa bahu adhammiko jano
Dujjave dubbhatra 9- dāre kuto bhattā kumāriyo.

3063. Evaṃ sayatu pañcālo saṅgāme sattiyā bhato,
Yathāyaṃ kapaṇo seti bhato phālena sāliyo.

1. Pahottha - vi 2. Maggosmi - vi 3. Jāte - machasaṃ
4. Tāta - vi masaṃ 5. Āhanatvā - machasaṃ 6. Raṭṭhasmiṃ - vi machasaṃ
7. Jivanti - vi 8. Appatinā - vi 9. Dubbare - machasaṃ.

[BJT Page 162] [\x 162/]

3064. Adhammena tuvaṃ jamma buhmadattassa kujjhasi,
Yo tvaṃ sapasi rājānaṃ aparajjhitvāna attano. 1-

3065. Dhammena brahmadantassa ahaṃ kujjhāmi brahmaṇa,
Arakkhītā jānapadā adhammabalinā hatā.

3066. Attiñca corā khādanti divā khādanti tuṇḍiyā,
Raṭṭhasmiṃ kuṭarājassa bahu adhamamiko jano.

[PTS Page 105] [\q 105/]

3067. Sā nūna puna re pakkā vikāle bhattamāhari,
Bhattahāriṃ apekkhanto hato phālena sāliyo.

3068. Evaṃ haññatu pañcālo saṅgāme asinā hato, 2-
Yatāhamajja pahaṭo khirañcame pavaṭṭitaṃ. 3-

3069. Yaṃ pasu khiraṃ chaḍḍheti pasupālañca hiṃsati. 4-
Kiṃ tattha brahmadattassa yaṃ
3070. Gārayho brahme pañcālo brahmadattassa rājino,
Arakkhitā jānapadā adhammakhalinā hatā.
3071. Attiñca corā khādanti divā khādanti tuṇḍiyā,
Raṭṭhasmiṃ kuṭarājassa bahu adhamamiko jano.

3072. Caṇḍā aṭanakā gāvi yaṃ pure na duhāmase,
Taṃ dāni ajja dohāma khirakāmehupaddutā.

[PTS Page 106] [\q 106/]

3073. Evaṃ kaññatu pañcālo viputto vippasukkhatu, yatāyaṃ kapaṇā gāvi viputtā paridhāvati.

1. Attanā - vi 2. Daḷha - vi 3. Pavattitaṃ - syā
4. Phālaṃ vihiṃsatiṃ - machasaṃ 5. Garahato - vi

[BJT Page 164] [\x 164/]

3074. Yaṃ pasu pasupālassa pabbhameyya raveyya vā,
Konidha aparādhatthi burahmadantassa rājino.

3075. Aparādho mahābrahme brahmadattassa jājino,
Arakkhitā jānapadā adhammakhalinā hatā.

3076. Rattañca corā khādanti divā khādanti tuṇḍiyā,
Raṭṭhasmiṃ kūṭarājassa 1- bahu adhammiko jano
Kathaṃ no asikosatthā khirapā bhaññate pajā.

[PTS Page 107] [\q 107/]

3077. Evaṃ khajjatu pañcālo hato yuddhe saputtako,
Yathābhamajja khajjami gāmakehi 2- araññajo.

3078. Na sabbabhutesu vidhenti rakkhaṃ
Rājāno maṇḍuka manussaloke
Nentāvatā rājā adhammacāri
Yā tādisaṃ jivamadeyyuṃ dhaṅkā.

3079. Adhammarūpo vata brahmacāri anumpiyaṃ 3- bhāsasi 4khattiyasa,
Vipumpamānāya 5- puthuppajāya
Pujesi rājaṃ paramappavādaṃ 6-

3080. Sace idaṃ brahme surajjakaṃ siyā
Phitaṃ raṭṭhaṃ muditaṃ vippasannaṃ,
Bhutvā khaliṃ aggapiṇḍañca kākā
Na mādisaṃ jivamadeyyuṃ dhaṅkāti.
Gandhatinduka + jātakaṃ.

Tiṃsati nipāto niṭṭhito

Tassuddānaṃ:
Kiṃchanda kumbhajayaddisachaddanta
Atha paṇḍita sambhava sirakampi,
Dakarakkhasa paṇḍaranāsavaro
Atha sambula tindukadevaputtoti.

1. Kuḍḍa - vi
2. Gāmikehi - machasaṃ, syā
3. Anuppiya - vi machasaṃ, syā
4. Bhāsati - vi
5. Viluppamāya - machasaṃ
6. Paramappavādiṃ - vi syā
+ Gaṇḍa tiṇḍuka - syā