[CPD Classification 2.5.10]
[PTS Vol J - 5] [\z J /] [\f V /]
[BJT Vol J - 2] [\z J /] [\w II /]
[PTS Page 112] [\q 112/]
[BJT Page 166] [\x 166/]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
Namo tassa bhagavato arahato sammā sambuddhassa.
Cattāḷisanipāto
1. Tesakuṇa jātakaṃ

3081. Vessantaraṃ taṃ pucchāmi sakuṇā bhaddamatthu te,
Rajjaṃ kāretukāmena kiṃsu kiccaṃ kataṃ varaṃ.

3082. Cirassaṃ vata maṃ tāto kaṃso bārāṇasiggabho,
Pamatto appamattampi 1- pitā puttaṃ acodayi.

3083. Paṭhameneva vitathaṃ kodhaṃ hāsaṃ nivāraye,
Tato kiccāni kāreyya taṃ vataṃ 2- āhu khattiya.

3084. Yaṃ tvaṃ tāta tape 3- kammaṃ pubbekatamaṃsayaṃ,
Ratto duṭṭho ca yaṃ kayirā na taṃ kayirā tato puna.

3085. Khantiyassa pamattassa raṭṭhasmiṃ raṭṭhavaḍḍhana,
Sabbe bhogā vinassanti rañño taṃ vuccate aghaṃ.

3086. Siri ca tāta lakkhi 4- ca pucchitā etadabravuṃ,
Uṭṭhānaviriye pose ramāhaṃ anusuyake 5-

[PTS Page 113] [\q 113/]

3087. Usūyake 6- dūhadaye purise kammadūsake, 7-
Kālakaṇṇi mahārāja ramati cakkabhañjani.

3088. So tvaṃ sabbesu 8- subhadayo sabbesaṃ rakkhito bhava,
Alakkhiṃ nuda mahārāja lakkhyā bhava nivesanaṃ.

3089. Salakkhi dhitisampanno puriso hi mahagagato,
Amittānaṃ kāsipati mulaṃ aggañca chindati.

3090. Sakkopi hi bhūtapati uṭṭhāne nappamajjati,
Sakalyāṇe dhitiṃ katvā uṭṭhāne kurute mano.

3091. Gandhabbā pitāro devā sajivā 9- honti tādino,
Uṭṭhahato appamajjato anutiṭṭhanti
1. Apamattaṃ - machasaṃ, appamatta - syā 6. Ussuyyake - simu
2. Vata - machasaṃ 7. Dussake - machasaṃ, syā
3. Tapo - vi machasaṃ 8. Sabbe subhadayo - machasaṃ
4. Tākalakkhi - simu 9. Sājivā - machasaṃ, syā
5. Anusuyyake - sīmu.

[BJT Page 168] [\x 168/]

3092. So appamatto akuddho tāta kiccāni kāraya,
Vāyamassu ca kiccesu 1- nālaso vindate sukhaṃ.

3093. Tattheva te vannapadā esāva anusāsani,
Alaṃ mitte sukhāpetuṃ amittānaṃ dukhāya ca.

[PTS Page 116] [\q 116/]

3094. Sakhi 2- tuvaṃ kuṇḍalini maññasi khattabandhuni,
Rajjaṃ kāretu kāmena kiṃsu kiccaṃ kataṃ varaṃ.

3095. Dveva tāta padakāni yattha sabbaṃ patiṭṭhitaṃ,
Aladdhassa ca yo lābho laddhassa anurakkhanā.

3096. Amacce tātā jānāhi dhire atthassa kovade,
Anakkhākitave 3- tāta asoṇḍe avināsake.

3097. Yo ca taṃ tāta rakkheyya dhanaṃ yañceva te siyā,
Sutova rathaṃ saṅgaṇhe so te kiccāni kāraye.

3098. Susaṅgahitantajano sayaṃ vittaṃ avekkhiya,
Nidhiñca iṇadānañca na kare parapattiyā.

3099. Sayaṃ āyaṃ vayaṃ caññā sayaṃ jaññā katākataṃ,
Niggaṇhe niggahārahaṃ paggaṇhe paggahārahaṃ.

[PTS Page 117] [\q 117/]

3100. Sayaṃ jātapadaṃ atthaṃ anusāsa rathesabha,
Mā te adhammikā yuttā dhanaṃ raṭṭhañca nāsayuṃ.

3101. Mā ca megena kiccāni kāresi kārayesi vā,
Vegasā hi kataṃ kammaṃ mando pacchānutappati.

3102. Mā te adhisare mucca 4- sukhāḷhamadhikopitaṃ,
Kodhasā hi bahu phitā kulā akulataṃ gatā.

3103. Mā tāta issarombhiti anatthāya patārayi,
Itthinaṃ purisānanañca mā te āsi dukhudrayo.

1. Sakiccesu - machasaṃ, syā 2. Sakkhisi - machasi
3. Anakkhā kiṃ tave - machasaṃ 4. Muñca - machasaṃ.

[BJT Page 170] [\x 170/]

3104. Apeta lomahaṃsassa rañño kāmānusārino,
Sabbe bhogā vinassanti rañño taṃ vuccate aghaṃ

3105. Tattheva te vannapadā esāva anusāsani,
Dakkhassudāni puññakaro asoṇḍo avināsako
Silavassu 1- mahārāja dussilo vinipātiko.

[PTS Page 120] [\q 120/]

3106. Apucchimhā kosiyagottaṃ kuṇḍaliniṃ tatheva ca,
Tvaṃ dāni vadehi jambuka balānaṃ balamuttamaṃ.

3107. Balaṃ pañcavidhaṃ loke purisasmiṃ mahaggate,
Tattha bāhubalannāma carimaṃ vuccate balaṃ.

3108. Bhogabalañca dīghāvu dutiyaṃ vuccate balaṃ
Amaccabalañca dīghuvu tatiyaṃ vuccate balaṃ.

3109. Abhijaccabalañceva taṃ catutthaṃ asaṃsayaṃ,
Yāni etāni sabbāni adigaṇhāti paṇḍito

[PTS Page 121] [\q 121/]

3110. Taṃ balānaṃ balaseṭṭhaṃ aggaṃ paññābalaṃ varaṃ,
Paññābalenupatthaddho atthaṃ vindati paṇḍito.

3111. Api ce labhati mando phītaṃ dharaṇimuttamaṃ, akāmassa pasayha vā añño taṃ paṭipajjati.

3112. Abhijātopi ce hoti rajjaṃ laddhāna khattiyo,
Duppañño hi kāsipati sabbenapi na jīvati.

3113. Paññā sutaṃ vinicchini
Paññā kintisilokavaḍḍhati, 3-
Paññāsahito naro idha
Api dukkhepi sukhāni 4- vindati.

3114. Paññañca kho asussusaṃ na koci adigacchati,
Bahusasutaṃ anāgamma dhammaṭṭhaṃ avinibbhujaṃ.

1. Pilavāssu - machasaṃ 2. Pasayhaṃ - sīmu 3. Kitti - machasi
4. Sukhānu - machasaṃ.

[BJT Page 173] [\x 173/]

3115. Yo ca dhammavibhāgañña kāluṭṭhāsi atandito, 1-
Anuṭṭhahati kālena tamaphalaṃ 2- tassa ijjhati. 3-

3116. Anāyatana 4- sīlassa anāyatana sevino,
Na nibbindiyakārissa sammadattho vipaccati.

3117. Ajjhantañca payuttassa tathāyatanasevino,
Anibbindiyakārissa sammadattho vipaccati.

3118. Yogappayogasaṅkhātaṃ sambatassānurakkhanaṃ,
Tāni tvaṃ tāta sevassu mā akamamāya randhayi
Akammunā ca dummedho naḷāgāraṃva sidati.

[PTS Page 123] [\q 123/]

3119. Dhammaṃ cara mahārāja mātāpitusu khantiya,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.
3120. Dhammaṃ cara mahārāja puttadāresu khantiya,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.
3121. Dhammaṃ cara mahārāja mittāmaccesu khantiya,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.
3122. Dhammaṃ cara mahārāja vāhanesu khalesu ca,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.
3121. Dhammaṃ cara mahārāja mittāmaccesu khantiya,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.
3122. Dhammaṃ cara mahārāja vāhanesu khalesu ca,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.
3123. Dhammaṃ cara mahārāja gāmesu nigamesu ca, idha dhammaṃ caritvāna rāja saggaṃ gamissasi.
3124. Dhammaṃ cara mahārāja raṭṭhesu janapadesu ca,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.
3125. Dhammaṃ cara mahārāja samaṇabrāhmaṇesu ca,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.
1. Matandito - machasaṃ 2. Tammaphalaṃ - sīmu 3. Sijjhati - machasaṃ
4. Nānāyatana - vi.

[BJT Page 174] [\x 174/]

3126. Dhammaṃ cara mahārāja migapakkhisu khattiya,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.

3127. Dhammaṃ cara mahārāja dhammo ciṇṇo 1- sukhāvaho,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.
3128. Dhammaṃ cara mahārāja saindā 2- deva sabrahmakā,
Suciṇṇena divaṃ 3- pantā mā dhammaṃ rāja pamādo
[PTS Page 124] [\q 124/]

3129. Tattheva te vantapadā esāva anusāsani,
Sappaññasevikalyāṇi samattaṃ 4- sāmataṃ 5- viduti.
Tesakuṇajātakaṃ.

2. Sarabhaṅgajātakaṃ.
[PTS Page 136] [\q 136/]

3130. Alaṅkatā kuṇḍalino suvatthā
Veḷuriyamuttā tharukhaggabandhā,
Rathesabhā tiṭṭhatha kenu tumbhe
Kathaṃ vo jānanti manussaloke.

[PTS Page 137] [\q 137/]

3131. Ahamaṭṭhako bhima 6- ratho panāyaṃ
Kāliṅgarājā pana uggato ayaṃ,
Susaññatānaṃ isinaṃ dasasnāya
Idhāgatā pucchitāyembha pañhe.

3132. Vehāsayaṃ tiṭṭhati antalikkhe
Pathaddhuno paṇṇaraseva cando,
Pucchāmi taṃ yakkha mahānubhāva
Kathaṃ taṃ jānanti manussaloke.

3133. Yamāhu devesu sujampatiti
Maghavāti taṃ āhu manussaloke,
Sadevarājā idamajja patto
Susaññatānaṃ isinaṃ dassanāya.

1. Puviṇṇo - machasaṃ, syā 2. Indā - machasaṃ, syā
3. Tidivaṃ - vi 4. Samatthaṃ - machasaṃ
5. Samataṃ - machasaṃ 6. Bhimma - machasaṃ.

[BJT Page 176] [\x 176/]
[PTS Page 138] [\q 138/]

3134. Dūre sutā no isayo samāgatā
Mahiddhikā iddhiguṇupapantā,
Vandāmi te ayire pasannacitto
Ye jivalokettha manussaseṭṭhā.

3135. Gandho isinaṃ ciradikkhitānaṃ
Kāyā cuto gacchati māḷutena,
Ito paṭikkamma sahassanetta
Gandho isinaṃ asici devarāja.
[PTS Page 139] [\q 139/]

3136. Gandho isinaṃ ciradikkhitānaṃ
Kāyā cuto gacchatu 1- māḷutena,
Vicitupupphaṃ surabhiṃva mālaṃ
Gandheṃ etaṃ pāṭikaṅkhāma bhante
Na hottha devā paṭikkulasaññino.

3137. Purindade bhūtapati yasassi
Devānamindo maghavā sujampati,
Sa devarājā asuragaṇappamaddano
Okāsamākaṅkhati pañaha 2- pucchituṃ.

3138. Konevimesaṃ idha paṇḍitānaṃ
Pañhe puṭṭho nipuṇe vyākarissati,
Tiṇṇañca raññaṃ manujādhipānaṃ
Devānamindassa ca vāsavasasa.

[PTS Page 140] [\q 140/]

3139. Ayaṃ isi sarabhaṅgo yasassi
Yato jāto virato methunasmā,
Ācariya 2- putto sucinitarūpo
So nesaṃ pañhāni vyākarisasti.

3140. Koṇḍañña pañhāni viyākarohi
Yācanti taṃ isayo sādhurūpā,
Koṇḍañña eso manujesu dhammā
Yaṃ vuḍḍhamāgacchati esa bhāro.

3141. Katāvakāsā pucchantu bhonto
Yaṃ kiñci pañhaṃ manasābhipatthitaṃ,
Ahaṃ hi taṃ taṃ vo viyākarissaṃ
Ñatvā sayaṃ lokamimaṃ parañca.

[PTS Page 141] [\q 141/]

3142. Tato ca maghavā sakko atthadassi purindado,
Apucchi paṭhamaṃ pañhaṃ yañcāsi abhipatthitaṃ.

1. Gacchati - mi 2. Pañhaṃ - machasaṃ, pañeha - vi 3. Ācera - machasaṃ

[BJT Page 178] [\x 178/]

3143. Kiṃsu vadhitvā na kadāci socati
Kissappahānaṃ isayo vaṇṇayanti,
Kassidha vuttaṃ pharusaṃ khametha
Akkhāhi me koṇḍañña etamatthaṃ.

3144. Kodhaṃ vadhitvā na kadāci socati
Makkhappahānaṃ iyo vaṇṇanti,
Sabbesaṃ vuttaṃ pharusaṃ kametha
Etaṃ khantiṃ uttamamāhu santo.

3145. Sakkā ubhinnaṃ vacanaṃ titikkhituṃ
Sadisassa vā seṭṭhatarassa vāpi,
Kathannu hinassa vaco khametha
Akkhāhi me koṇḍañña etamatthaṃ.

[PTS Page 142] [\q 142/]

3146. Bhayā hi seṭṭhassa vaco khametha
Sārambhahetu pana sādisassa,
Yo cidha hinassa vaco khametha
Etaṃ khantiṃ uttamamāhu santo.

3147. Kathaṃ vijaññā catumaṭṭharūpaṃ
Seṭṭhaṃ sarikkhaṃ athavāpi hinaṃ,
Cirūparūpeta caranti santo
Tasmā hi sabbesa vaco khametha.

[PTS Page 143] [\q 143/]

3148. Na hetamatthaṃ mahatipi senā
Sarājikā yujjhamānā labhetha,
Yaṃ khantimā sapapuriso labhetha
Khantibalassupasamanti verā.

3149. Subhāsitanena anumodiyāna
Aññaṃ taṃ pucchāmi tadiṅgha brūhi,
Yathā ahu daṇḍaki nāḷikiro 1-
Athajjuno nalākhu cāpi rājā,
Tesaṃ gatiṃ brūhi supāpakamminaṃ
Katthupapantā isinaṃ viheṭhakā.

3150. Kisaṃ hi 2- vacchaṃ acakiriya 3- daṇḍaki
Ucchinnamulo sajano saraṭṭho,
Kukkulanāme nirayambhi paccati
Tassa phuliṅgāni patanti kāye.

1. Nāḷikero - machasaṃ 2. Kisañhi - machasaṃ 3. Avakira - machasaṃ

[BJT Page 180] [\x 180/]

3151. Yo saññate pabbajite aheṭhayi 1-
Dhammaṃ bhaṇante samaṇe adusake,
Taṃ nāḷikiraṃ sunakhā paratthā
Saṅgamma khādanti viendamānaṃ.

[PTS Page 144] [\q 144/]

3152. Athajjuno niraye sattisule
Avaṃsiro patito uddhapādo,
Aṅgirasaṃ gotamaṃ heṭhayitvā
Khantiṃ tapasasiṃ cirabrahmacāriṃ.

3153. Yo khaṇḍaso pabbajitaṃ 2- achedasi
Khantiṃ vadantaṃ samaṇaṃ adūsakaṃ,
Kālakhuviciṃ upapajja paccati
Mahāpatāpaṃ kaṭaṭukaṃ bhayānataṃ.

3154. Etāni sutvā nirayāni paṇḍito
Aññāni pāpiṭṭhatarāni cettha,
Dhammaṃ care samanabrāhmaṇesu
Evaṃ kā saggamupeti ṭhānaṃ.
[PTS Page 146] [\q 146/]

3155. Subhāsitaṃ te anumodiyāna
Aññaṃ taṃ pucchāmi tadiṅgha brūhi
Kathaṃ vidhaṃ silavantaṃ vadanti
Kathaṃ vidhaṃ paññavantaṃ vadanti,
Kathaṃ vidhaṃ sappurisaṃ vadanti
Kathaṃ vidhaṃ no siri no rahāti.

3156. Kāyena vādāya ca yo dha saññato
Manāsa ca kiñci na kāroti pāpaṃ,
Na atatahetu alikaṃ baṇāti 3-
Tathā vidhaṃ silavantaṃ vadanti.

3157. Gambhira pañhaṃ manasā vicintayaṃ
Nāccāhitaṃ 4- kamma karoti luddaṃ,
Kālāgataṃ atthapadaṃ na riñcati
Tathā vidhaṃ paññavantaṃ vadanti.

1. Achedayi - machasaṃ 2. Pabbajjitaṃ - machasaṃ 3. Baṇeti - machasaṃ
4. Naccāhitaṃ - machasaṃ, syā
[BJT Page 182] [\x 182/]

3158. Yo ce katañca katavedi dhīro
Kalyāṇamitto daḷhabhatti ca hoti,
Dukhitassa sakkacca karoti kiccaṃ
Tathāvidhaṃ sappurisaṃ vadanti.

3159. Etehi sabbehi guṇehupeto
Saddho mudu saṃvibhāgi vadañña,
Saṅgāhakaṃ sakhilaṃ saṇhavācaṃ
Tathāvidhaṃ no siri no jahāti.

[PTS Page 148] [\q 148/]

3160. Subhāsitante anumodiyāna
Aññaṃ taṃ pucchāmi tadiṅgha brūhi,
Sīlaṃ siriñcāpi satañca dhammaṃ
Paññacca kaṃ seṭṭhataṃ vadanti.

3161. Paññā hi seṭṭhā kusalā vadanti
Nakkhantarājāriva tārakānaṃ,
Sīlaṃ siriñcāpi satañca dhammo
Anvāyikā paññavato bhavanti.
3162. Subhāsitante anumodiyāna
Aññaṃ taṃ pucchāmi tadiṅgha brūhi,
Kathaṃkaro kintikārā kimācaraṃ
Kiṃ sevamāno labhatidha paññaṃ,
Paññāyidāni 1- paṭipadaṃ vadehi
Kathaṃ karo paññavā hoti macco.

3163. Sevetha vuḍḍhe nipuṇe bahussute
Uggāhako paripucchako 2- siyā,
Suṇeyya sakkacca 3- subhāsitāni
Evaṃkaro paññavā hoti macco.

3164. Sa paññavā kāmaguṇe avekkhati
Aniccato dukkhato rogato ca,
Evaṃ vipassi pajahāti chandaṃ
Dukkhesu kāmesu mahabbhayesu.

3165. Sacitarāgo pavineyya dosaṃ
Metataṃ cittaṃ bhāvaye appamāṇaṃ,
Sabbesu bhūtesu nidhāya daṇḍaṃ
Anindito brahmamupeti ṭhānaṃ.

1. Paññāyadani - vi machasaṃ 2. Capparipucchiko - simu 3. Sakkaccaṃ - machasaṃ

[BJT Page 184] [\x 184/]
[PTS Page 149] [\q 149/]

3166. Mahiddhiyaṃ 1- āgamanaṃ ahosi
Tavamaṭṭhaka himarathassa cāpi,
Kāliṅgarājassa ca uggatassa
Sabbesa 2- vo kāmarāgo pahino.

[PTS Page 150] [\q 150/]

3167. Evaṃ metaṃ paravitatavedi
Sabbesa no kāmarāgo pahino,
Kārāhi okāsamanuggahāya
Yathāgatiṃ te abhisambhavema.

3168. Karomi okāsamanuggahāya
Tathā hi vo kāmarāgo pahino,
Pharātha kāyaṃ vipulāya pitāyā
Yathā gatiṃ me abhāsmabhavetha.
3169. Sabbaṃ karissāma tavānusāsanaṃ
Yaṃ yaṃ tuvaṃ vakkhasi bhuripañña,
Pharātha kāyaṃ vipulāya pitāyā
Yathā gatiṃ me abhāsmabhavema.

3170. Katāyaṃ vacchassa kisassa pujā
Gacchantu bhonto isayo sādhurūpā,
Jhāne ratā hotha sadā samāhitā
Esā rati pabbajitassa seṭṭhā.

[PTS Page 151] [\q 151/]

3171. Sutvāna gāthā paramatthasañahitā
Subhāsitā isinā paṇḍitena,
Te vedajātā anumodamānā
Pakkāmu devā devapuraṃ yasassino.

3172. Gāthā imā atthavati subyañajanā
Subhāsitā isinā paṇḍitena,
Yo kocimā aṭṭhakatvā suṇeyya
Labhetha pubbāpariyaṃ visseṃ
Laddhāna pubbāpariyaṃ visesaṃ
Adassanaṃ maccurājassa gacche.

3173. Sālissaro sāriputto meṇḍissaro nāma kasasapo,
Pabbato anuruddho ca kaccāyano ca devalo.

3174. Anusisso ca ānando kisavaccho ca kolito,
Nārado puṇeṇā mantāniputto sesaparisā buddhaparisā
Sarabhaṅgo lokanātho evaṃ dharetha jātakanti.
Sarabhaṅgajātakaṃ.

1. Mahatthiyaṃ - machasaṃ 2. Sabbesaṃ - vi. Machasaṃ.

[BJT Page 186] [\x 186/]

3. Alamakhusājātakaṃ.
[PTS Page 153] [\q 153/]

3175. Athabravi brahā indo vatrabhu jayataṃ pitā,
Devakaññaṃ parāhetvā sudhammāyaṃ alambusaṃ.

3176. Misse devā taṃ yācanti tāvatiṃsā saindakā,
Isipalohike gaccha isisiṅgaṃ alambuse.

3177. Purāyaṃ ambhe acceti vatavā brahmacariyavā,
Nibbānahirato vuddho tassa maggāni avara.

3178. Devarāja kimeva tvaṃ mameva tuvaṃ sikkhasi,
Isi palohike gaccha santi aññāpi accharā.

3179. Mādisiyo pavarā ceva asoke vandane vane,
Tāsampi hotu pariyāyo tāpi yantu palobhikā.

[PTS Page 154] [\q 154/]

3180. Addhā hi saccaṃ bhaṇasi santi aññāpi accharā,
Tādisiyo pavarā ceva asoke nandāna vane.

3181. Na tā evaṃ pajānanti pāricariyaṃ pumaṃgatā,
Yādisaṃ tvaṃ pajānāsi nāri sabbaṅga sobhane.

3182. Tvameva gaccha kalyāṇi itthinaṃ pavarā casi,
Taveva vaṇṇarūpena vasamānāpayissasi. 1-

3183. Na cāhaṃ na gamissāmi devarājena pesitā,
Vibhemi cetaṃ āsāduṃ uggatejo hi brāhmaṇo.

3184. Aneke nirayaṃ pattā isimāsādiyā janā,
Āpantā mohasaṃsāraṃ tasmā lomāni haṃsaye.

3185. Idaṃ vatvāna pakkāmi accharā kāmavaṇṇini,
Missā missetu 2- micchanti isisiṅgaṃ alambusā.

1. Pavasamānayissasi - machasaṃ 2. Missitu - machasaṃ

[BJT Page 188] [\x 188/]
[PTS Page 155] [\q 155/]

3186. Sā ca taṃ vanamogayha isisiṅgena rakkhitaṃ,
Bimbi 1- jālakasañachannaṃ samantā aḍḍhayojanaṃ.

3187. Pātova pātarāsambhi udanahasamayaṃ paṭi,
Aggiṭṭhaṃ parimajjantaṃ isisiṅgaṃ upāgami.

3188. Kānu vijjurivāhāsi osadhi viya tārakā,
Vicintavatthābharaṇā āmuttamaṇikuṇḍalā.

3189. Ādiccavaṇṇasaṅkāsā hemacandanagandhini,
Saññaturu mahāmāyā kumarī cārudassanā.

3190. Vilākā 2- mudukā suddhā pādā te suppatiṭṭhitā,
Kamanā 3- kamaniyā te harantiyeva me mano.

3191. Anubbā ca te ūru nāganāsasamupamā,
Vimaṭṭhā tuyhaṃ sussoṇi akkhassa phalakaṃ yathā.

3192. Uppalasseva kiñajakkhā nāhi te sādhu saṇṭhitā,
Purākañahañajanasseva durato paṭidisasti.

3193. Duvidhā jātā urajā avaṇṭā sādhupaccudā,
Payodharā appatitā aḍḍhalākhusamā thanā.

3194. Dighā kambutalābhāsā gīvā eṇeyyakā yathā,
Paṇḍarāvaraṇā vaggu catutthamanasannihā.

[PTS Page 156] [\q 156/]

3195. Uddhaggā ca adhaggā ca dumaggaparimajjitā,
Duvijā nelasambhutā dinnā tava sudassanā.

3196. Apaṇḍarā lohitantā jiñajukaphalasannibhā,
Āyatā ca visālā ca nto tava sudassanā.

3197. Nātidīghā susammaṭṭhā kanakabyāsamocitā,
Uttamaṅgaruhā tuyhaṃ kesā candanagandhikā.

3198. Yāvatā kasigorakkhā vāṇijānañca yā gati,
Isinañca parakkhantaṃ saññatānaṃ tapassinaṃ.

1. Bimba - machasaṃ 2. Vilaggā - machasaṃ 3. Gamanā - machasaṃ, syā

[BJT Page 190] [\x 190/]

3199. Na te samasamaṃ passe asmiṃ paṭhavimaṇḍale,
Ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ.

[PTS Page 157] [\q 157/]

3200. Na pañahakālo bhaddante kassapevaṃ gate sati,
Ehi samma ramisasāma ubho asmāka assame
Ehi taṃ upaguhissaṃ ratinaṃ kusalo bhava.

3201. Idaṃ vatvāna pakkāmi accharā kāmavaṇṇini,
Missā missetumicchanti isiṅgaṃ alambusā.

[PTS Page 158] [\q 158/]

3202. So ca vegena nikkhamma chetvā dandhaparakkamaṃ,
Tamuttamāsu veṇisu ajjhappatto parāmasī.

3203. Tamudāvatta kalyāṇi paḷissaji susohanā,
Cavi tamhi brahmacariyā yathā taṃ atha tositā.

3204. Manasā agamā indaṃ vasantaṃ nandane vane,
Tassā saṅkappamaññāya maghavā devakuñajaro.

3205. Pallaṅkaṃ pahiṇi khippaṃ sovaṇṇaṃ sopavāhanaṃ,
Sa uttaracchadapaññāsaṃ sahassapaṭikatthataṃ.

3206. Tamenaṃ tattha dhāresi ure katvāna sobhanā,
Yathā ekamuhuttaṃva tīṇi vassāni dhārayi.

3207. Vimado tīhi vassehi pabujjhitvāna brāhmaṇo,
Addasāyi haritarukkhe samantā aggiyāyanaṃ.

3208. Navapattavanaṃ phullaṃ kokilāgaṇaghositaṃ,
Samantā sa viloketvā 1- rudaṃ assuni vattayi.

3209. Na juhe na jape mante aggihuttaṃ pahāpitaṃ,
Konu me pāricariyāya pubbe cittaṃ palobhayi.

3210. Araññe me viharato yo me tejāha sambhataṃ,
Nānāratanaparipuṇṇaṃ nāvaṃva gaṇhi aṇṇave.

1. Paṭiloketvā - vi, machasaṃ.

[BJT Page 192] [\x 192/]
[PTS Page 159] [\q 159/]

3211. Ahante pāricariyāya devarājena pesitā,
Avadhiṃ cittaṃ citetana pamādā tvaṃ na bujjhasi.

3212. Imāni kira maṃ tako kasasapo anusāsati,
Kamalāsarisitthiyo tāyo bujjhesi māṇava.

3213. Ure gaṇḍāyo bujjhesi tāyo bujjhesi māṇava,
Iccānusāsi maṃ tāto yathā maṃ anukampako.

[PTS Page 160] [\q 160/]

3214. Tassāhaṃ vacanaṃ nākaṃ pitu vuddhassa sāsanaṃ,
Araññe nimmanussambhi svājja jhāyāmi ekako.

3215. Sohaṃ tathā karissāmi dhiratthu jivitena me,
Puna vā tādiso hessaṃ maraṇaṃ vā me bhavissati.

3216. Tassa tejañca viriyañca ṭhitiṃ ñatvā suvaḍḍhitaṃ,
Sirasā aggahi pāde isisiṅgaṃ alambusā.

3217. Mā me kajjha mahāvīra mā me kujjha mahāisi,
Mahā attho mayā ciṇṇo tidasānaṃ yasassinaṃ
Tayā pakampitaṃ 1- āsi sabbaṃ devapuraṃ tadā.

3218. Tāvatiṃsā ca ye devā tidasānañca vāsavo,
Tvañca bhadde sukhī hohi gaccha kaññe yathāsukhaṃ.

[PTS Page 161] [\q 161/]

3219. Tassa pāde gahetvāna katvā ca naṃ padakkhiṇaṃ,
Añjaliṃ paggahetvāna tambhā ṭhānā apakkami.

3220. Yo tassā āsi pallaṅko sovaṇṇo sopavāhano,
Sauttaracchadapaññāso sahassapaṭikatthato
Tameva pallaṅka māruyha agā devānasantike.

3221. Tamokkamiva āyantiṃ jalantiṃ vijjutaṃ yathā,
Patito sumano citto devindo addā varaṃ.

3222. Varaṃ ce me ado sakka sabbabhūtānamissara,
Na isipalohikā gacche etaṃ sakka varaṃ vareti.
Alambusājātakaṃ.

1. Saṅkampitaṃ.

[BJT Page 194] [\x 194/]

4. Saṅkhapālajātakaṃ.
[PTS Page 165] [\q 165/]

3223. Ariyāvakāsopi pasannanetto
Maññe bhavaṃ pabbajito kulambhā,
Kathannu cittāni pahāya bhoge
Pabbaji 1- nikkhamma gharā sapañña.

3224. Sayaṃ vimānaṃ naradeva disvā
Mahānubhāvassa mahoragassa,
Disvāna puññāna mahāvipākaṃ
Saddhāyhaṃ pabbajitombhi rāja.

3225. Na kāmakāmā na bhayā na dosā
Vācaṃ musā pabbajitā bhaṇanti,
Akkhāhi me pucchito etamatthaṃ.
Sutvāna me jāyibhitippasādo.

3226. Vāṇijja raṭṭhādhipa gacchamāno
Pathe addasāsimbhi milācaputte,
Pacaḍḍhakāyaṃ uragaṃ mahantaṃ
Ādāya gacchante pamādamāne.

3227. Sohaṃ samāgamma janinda tehi
Saṃhaṭṭhalomo avavasmiṃ 2- bhīto,
Kuhiṃ ayaṃ niyati hīma 3- kāyo
Nāgena kiṃ kāhatha bhojaputtā.

[PTS Page 166] [\q 166/]

3228. Nāgo ayaṃ nīyati bhojanatthaṃ
Pavaḍḍhakāyo urago mahanto,
Sāduñca thulañca muduñca maṃsaṃ
Na tvaṃ rasaññāsi videhaputta.

3229. Ito mayaṃ gantvā sakaṃ niketaṃ
Ādāya satthāni vikopayitvā,
Maṃsāni bhokkhāma pamodamānā
Mayaṃ hi ve sattavo pantagānaṃ.

3230. Sace ayaṃ nīyati bhojanatthaṃ
Pavaḍḍhakāyo urago mahanto, dadāmi vo balivaddāni 4soḷasa
Nāgaṃ imaṃ muñcatha bandhanasmā.

1. Pabbajji - vi machasaṃ 2. Avacambhi - machasaṃ, syā
3. Bhimma - machasaṃ 4. Balibaḍāni - machasaṃ

[BJT Page 196] [\x 196/]

3231. Addhā hi no bhakkho ayaṃ manāpo
Bahu ca no uragā bhuttapubbā,
Karoma te taṃ vacanaṃ aḷāra
Mittañca no hohi videhaputta.

3232. Tadassu te bandhanā mocayiṃsu
Yaṃ nanthuto paṭimokkhassa pāse,
Mutto ca so bandhanā nāgarājā
Pakkāmi pācinamukho muhuttaṃ

3233. Gantvā pācinamukho muhuttaṃ
Puṇṇehi nettehi pālokayī maṃ,
Tadassahaṃ piṭṭhito anvagacchiṃ
Dasaṅguliṃ añjaliṃ pagagahetvā.

3234. Gaccheva kho tvaṃ taramānarūpo
Mā taṃ amittā punaraggahesuṃ,
Dukkho hi luddehi punā samāgamo
Adasasnaṃ bhojaputtāna gaccha.

[PTS Page 167] [\q 167/]

3235. Agamāsi so rahadaṃ vippasannaṃ
Nilobhāsaṃ ramaṇiyaṃ sutitthaṃ,
Samotataṃ jambuhi cetasāhi
Pāvekkhi nittiṇṇabhayo patito

3236. So taṃ pavissa na cirassa nāgo
Dibbena me pāturahu janinda,
Upaṭṭhahi maṃ pitaraṃ va putto
Bhadayaṅgamaṃ kaṇṇasukhaṃ bhaṇanto

3237. Tvaṃmesi mātā ca pitā aḷāra
Abbhantaro pāṇadado sahāyo,
Sakañca iddhiṃ paṭilābhitosmi
Aḷāra passa me nivesanāni pahutabhakkhaṃ bahu antapānaṃ
Masakkasāraṃ viya vāsavasasa.

[PTS Page 168] [\q 168/]

3238. Taṃ bhumibhāgehi upetarūpaṃ
Asakkharā ceva mudu subhā ca,
Nicatiṇā apparajā ca bhumi
Pāsādikā yattha jahanti sokaṃ.

3239. Anāvakulā veḷuriyupanilā
Cātuddisaṃ ambavanaṃ surammaṃ,
Pakkā ca pesi ca phalā suphullā
Niccotukā dhārayanti phalāni

[BJT Page 198] [\x 198/]
[PTS Page 169] [\q 169/]

3240. Tesaṃ vanānaṃ naradeva majjhe
Nivesanaṃ bhassarasannikāsaṃ,
Rajataggaḷaṃ soṇṇamayaṃ uḷāraṃ
Labhāsati vijajurivantalikkhe.

3241. Maṇimayā sovaṇṇamayā uḷārā
Anevamintā satanaṃ sunimmitā,
Paripurā kaññahi alaṅkatāhi
Sovaṇṇakāyuradharāhi rāja.

3242. So saṅkhapālo taramānarūpo
Pāsādamāruyha anomavaṇṇo,
Sahassathambhaṃ atulānubhāvaṃ
Yatthassa bhariyā mahesi abhosi.

3243. Ekā ca nāri taramānarūpā
Ādāya veḷuriyamayaṃ mahagghaṃ,
Subhaṃ maṇiṃ jātimantupapannaṃ
Acoditā āsanamabbhibhāsi.

3244. Tato maṃ urago hatthe gahetvā
Nisidayi pamukhamāsanasmiṃ,
Idamāsanaṃ atra bhavaṃ nisidatu
Bhavañahi me aññatāro garūnaṃ.

3245. Aññā ca nārī taramānarūpā
Ādāya vāraṃ upasaṅkamitvā,
Pādāni pakkhālayi me janinda bhariyāva bhattu patino piyassa.

[PTS Page 170] [\q 170/]

3246. Aparā ca nārī taramānarūpā
Paggayha sovaṇṇamayāya pātiyā,
Anekasupaṃ vividhaṃ viyañajanaṃ upanāmayi bhatta manuññarūpaṃ.

3247. Turiyehi maṃ bhārata bhuttabhattaṃ
Upaṭṭhahuṃ bhattu mano viditvā,
Tatuttariṃ maṃ nipati mahantaṃ
Dibbehi kāmehi anappakekahi.

3248. Bhariyā mametā tisatā aḷāra
Sabbattamajjhā padumuttarābhā,
Āḷāra etāsu te kāmakāro
Dadāmi te tā paricārayassu

[BJT Page 200] [\x 200/]
[PTS Page 171] [\q 171/]

3249. Saṃvaccharaṃ dibbarasānubhutvā
Tadassahaṃ uttariṃ paccabhāsiṃ,
Nāgassidaṃ kinti kathañca laddhaṃ kathajjhagamāsi vimānaseṭṭhaṃ.

3250. Adhiccaladdhaṃ pariṇāmajante
Sayaṃ kataṃ udāhu devehi dinnaṃ,
Pucchāmi taṃ nāgarāje tavatthaṃ
Kathajjhagamāsi vimānaseṭṭhaṃ.

3251. Nādhiccaladdhaṃ na pariṇāmajaṃ me na sayaṃ kataṃ napi devehi dinanaṃ, sakehi kammehi apāpakehi
Puññehi me laddhamidaṃ vimānaṃ.

3252. Kinte vataṃ kiṃ pana brahmacariyaṃ
Kissa suciṇṇassa ayaṃ vipāko,
Akkhāhi me nāgarājetamatthaṃ
Kathannu te laddhamidaṃ vimānaṃ.

[PTS Page 172] [\q 172/]

3253. Rājā ahosiṃ magadhānamisasaro
Duyyodhano nāma mahānubhāvo,
So ittaraṃ jīvitaṃ saṃviditvā
Asassataṃ vipariṇāmadhammaṃ.

3254. Antañca pānañca pasannacitto
Sakkacca dānaṃ vipulaṃ adāsiṃ
Opānabhūtaṃ me gharaṃ tadāsi
Santappitā samaṇabrāhmaṇā ca.

3255. Mālañca gandhañca vilepananañca
Padipiyaṃ yānamupassayañca,
Acchādanaṃ sayanamathantapānaṃ
Sakkacca dānāni adambha tattha.

3256. Taṃ me vataṃ taṃ pana brahmacariyaṃ
Tassa suciṇṇassa ayaṃ vipako,
Teneva me laddhamidaṃ vimānaṃ
Pahutabhakkhaṃ bahuantapānaṃ
Naccehi gitehi cupetarūpaṃ
Ciraṭṭhitikaṃ na ca sassatāyaṃ.

3257. Appānubhāvā taṃ mahānubhāvaṃ
Tejassitaṃ hanti atejavanto,
Kimeva dāṭāvudha kiṃ paṭicca
Hatthattha 1- māgañchi vaṇibbakānaṃ.

1. Hatthaṭṭha - machasaṃ
[BJT Page 202] [\x 202/]

3258. Bhayannu te anvagataṃ mahantaṃ
Tejonu te nānvagaṃ dantamulaṃ,
Kimeva dāṭhāvudha kiṃ paṭicca
Kilosamāpajji vaṇibbakānaṃ.

3259. Na me bhayaṃ anvagataṃ mahantaṃ
Tejo na sakkā mama tehi bhattuṃ,
Satañca dhammāni sukittitāni
Samuddavelāva duraccayāni.

3260. Cātuddasi pañcadasiṃ ca’ḷāra 1-
Uposathaṃ niccamupāvasāmi,
Athāgamuṃ soḷasa bhojaputtā
Rajjuṃ gahetvāna daḷhañca pāsaṃ.

[PTS Page 173] [\q 173/]

3261. Hetvāna nāsaṃ atikasasa rajjuṃ
Nayiṃsu maṃ samparigayha luddā,
Etādisaṃ dukkhamahaṃ titakkhaṃ
Uposathaṃ appaṭikopayanto.

3262. Ekāyane taṃ pathe addasaṃsu
Balena vaṇṇena ca’petarūpaṃ, 2-
Siriyā ca paññāya ca bhāvitosi
Kimatthiyaṃ nāga tapo karosi.

3263. Na putatahetu na dhanassa hetu
Na āyuno cāpi aḷāra hetu,
Manusassayoniṃ abhipatthayāno
Tasmā parakkamma tapo karomi.

3264. Tvaṃ lohitakkho vihatantaraṃso
Alaṅkato kappitakesamassu,
Surosito lohitacandanena
Gandhabbarājāva disā pabhāssi.

3265. Devi ddhipattosi mahānubhāvo
Sabbehi kāmehi samaṅgibhuto,
Pucchāmi taṃ nāgarujetamatthaṃ
Seyyo ito kena manussaloko.

1. Aḷāra - machasaṃ 2. Upeta - vi machasaṃ

[BJT Page 204] [\x 204/]

3266. Āḷāra nāññatra manussalokā
Suddhi vā saṃvijjati saññamo vā,
Ahañca laddhāna manussayoniṃ
Kāhāmi jātimaraṇassa antaṃ.

3267. Saṃvaccharo me usito 1- tavantike
Annena pānena upaṭṭhitosmi,
Āmantayitvāna paḷemi nāga
Cirappavutthosmi 2- ahaṃ janinda.

[PTS Page 174] [\q 174/]

3268. Puttā ca dārā ca nujivino ca
Niccānusiṭṭhā 3- upatiṭṭhate taṃ,
Kaccinnu te nābhisaṃsittha koci
Piyañhi me dassanaṃ tuyhaḷāra 4-

3269. Yathāpi mātu ca pitu agāre
Putto piyo paṭivihito vaseyya,
Tatopi mayhaṃ idha meva seyyo
Cittaṃ hi te nāga mayi pasannaṃ.

3270. Maṇi mamaṃ vijjati lohitaṅko
Dhanāharo maṇiratanaṃ uḷāraṃ,
Ādāya taṃ gaccha sakaṃ niketaṃ
Laddhā dhanaṃ taṃ maṇimossajassu.

[PTS Page 176] [\q 176/]

3271. Diṭṭhā mayā mānusikāpi kāmā
Asassatā vipariṇāmadhammā, 5-
Ādinavaṃ kāmaguṇesu disvā
Saddhāyahaṃ pabbajitomahi rāja.

3272. Dumapphalaneva patanti māṇavā
Daharā ca vuddhā ca sarīrabhedā,
Etampi disvā pabbajitomhi rāja.
Apaṇṇakaṃ samaññameva seyyo.

3273. Addhā bhave sevitabbā sapaññā
Bahussutā ye bahuṭhānacintino,
Nāgañca sutvā na tavañcaḷāra
Kāhāmi puññāni anappakāni.

1. Vasato - machasaṃ 2. Vuṭṭho asami - machasaṃ vuṭṭhosmi - syā
3. Aniccānu siṭṭhā upatiṭṭhake te - machasaṃ 4. Tuyhaṃ aḷāra - machasaṃ
5. Vippariṇāma - machasaṃ

[BJT Page 206] [\x 206/]

3274. Addhā bhave sevitabbā sapaññā
Bahussutā ye bahuṭhānacintino,
Nāgañca sutvā mamañca rāja karohi puññāhi puññāni anappakāni.
Saṅkhapāla jātakaṃ.

5. Cullasutasomajātakaṃ.
[PTS Page 178] [\q 178/]

3275. Āmantayāmi nigamaṃ
Mittāmacce pārisajje ca 1-,
Sirasmiṃ palitaṃ jātaṃ
Pabbajjaṃ dāni roca’haṃ.

3276. Abhuṃ me kathannu bhaṇasi
Sallaṃ me deva urasi kappesi,
Santasatā te bhariyā
Kathannu te tā bhavissanti.

3277. Paññāyihinti etā
Daharā aññampi tā gamissanti,
Saggañca patthayāno
Tenā’haṃ pabbajissāmi.

[PTS Page 179] [\q 179/]

3278. Dulladdhaṃ me āsi sutasoma
Yasasa te homahaṃ mātā,
Yaṃ me vilapattiyā
Anapekko pabbajasi deva.
3279. Dulladdhaṃ me āsi sutasoma
Yannaṃ ahaṃ vijāyissaṃ, yaṃ me vilapattiyā
Anapekko pabbajasi deva.
3280. Konāmeso dhammo sutasoma
Kā ca nāma pabbajjā, 2-
Yaṃ no ambha jiṇṇo
Anapekko pabbajasi deva.

[PTS Page 180] [\q 180/]

3281. Puttāpi tuyhaṃ bahavo
Daharā appattayobbanā, mañaju te 3- taṃ apassantā
Maññe dukkhaṃ nigacchanti.

1. Parissaje - machasaṃ 2. Pabbajjāyaṃ - machasaṃ 3. Tepi - machasaṃ

[BJT Page 208] [\x 208/]

3282. Puttehi ca me etehi
Daharehi appatatayobbatehi,
Mañajuhi sabbehipi tumebhahi
Cirampi ṭhatvā vinābhāvo.

3283. Chinnaṃ nu tuyhaṃ hadayaṃ
Ādu 1- karuṇā ca natthi ambhesu,
Yaṃ no vikkandattiyo
Anapekkho pabbajasi deva.

[PTS Page 181] [\q 181/]

3284. Na ca mayahaṃ chinnaṃ hadayaṃ
Atthi karuṇāpi myahaṃ tumbhesu,
Saggañca patthayāno
Tenāhaṃ pabbajissāmi.

3285. Dulladdhaṃ me āsi sutaso
Yassa te ahaṃ bhariyā,
Yaṃ me vilapantiyā
Anapekkho pabbajasi deva.
3286. Dulladdhaṃ me āsi sutaso
Yassa te ahaṃ bhariyā,
Yaṃ me kucchipaṭisandhiṃ
Anapekkho pabbajasi deva.

3287. Paripakko me gabbho
Kucchigato yāva naṃ vijāyāmi,
Māhaṃ eko vidhavā
Pacchā dukkhāni addakkhiṃ 2-

[PTS Page 182] [\q 182/]

3288. Paripakko te 3- gabbho
Kucchigato iṅgha tvaṃ 4- vijāyassu,
Puttaṃ anomavaṇṇaṃ
Taṃ hitvā pabbajissāmi.

3289. Mā tvaṃ cande rudi
Mā sovi vanatimiramattakkhi,
Āroha varapāsādaṃ
Anapekkho ahaṃ gamissāmi.
3290. Ko taṃ amma kopesi
Kiṃ rodasi pekkhasi ca maṃ baḷhaṃ,
Kaṃ 5- avajjhaṃ ghātemi
Ñātinaṃ udikkhamānānaṃ.

1. Ādute - machasaṃ 2. Adakkhiṃ - machasaṃ 3. Ca te - machasaṃ 4. Naṃ vi - machasaṃ 5. Taṃ avajjhaṃ - machasaṃ.
[BJT Page 210] [\x 210/]

3291. Nahi so sakkā hantuṃ
Vijitāvi yo maṃ tāta kopesi,
Pitā te maṃ tāta avaca
Anapekkho ahaṃ gamissāmi.

3292. Yāhaṃ pubbe niyyāmi
Uyyānaṃ 1- kuñajare 2- ca yodhemi,
Sutasome 3- pababajite
Kathannudāni karissāmi.

3293. Mātu ca me rudantyā 4-
Jeṭṭhassa ca bhātuno akāmassa,
Hatthepi te gahessaṃ 5-
Na hi gacchasi no akāmānaṃ.

[PTS Page 184] [\q 184/]

3294. Uṭṭhehi tvaṃ dhāni
Imaṃ kumāraṃ 6- ramehi aññattha,
Mā me paripatthamakā 7-
Saggaṃ mama patthayānassa.

3295. Yannunimaṃ dadeyyaṃ 8- sabhaṅkaraṃ
Ko nu me iminā attho,
Sutasome pabbajite
Kinnu me taṃ karissāmi.

3296. Koso ca tuyhaṃ vipulo
Koṭṭhāgārañca tuyhaṃ paripuraṃ,
Paṭhavi 9- ca tuyhaṃ vijitā 10-
Ramassu mā pabbajassu deva.
3297. Koso ca tuyhaṃ vipulo
Koṭṭhāgārañca mayhaṃ paripuraṃ,
Paṭhavi ca mayhaṃ vijitā
Taṃ hitvā pabbajissāmi.
[PTS Page 185] [\q 185/]

3298. Mayhampi dhanaṃ pahutaṃ
Saṅkhyātuṃ nopi deva sakkomi,
Taṃ deva te dadāmi sabbampi
Ramassu mā pabbaja deva.

1. Sohaṃ pubbe rathena yāmi uyyānaṃ - machasaṃ 2. Matta kuñajareva yodemi - machasaṃ, syā 3. Sutasoma - machasaṃ 4. Rudāntarā - machasaṃ
5. Gamissaṃ - vi machasaṃ gahissaṃ - syā 6. Kumārī - machasaṃ kumāraṃ kumāri - vi
7. Paribandhamakāsi - machasaṃ 8. Dadeyya - vi machasaṃ 9. Pathavi - machasaṃ
10. Vijitāvi.

[BJT Page 212. [\x 212/]    ]
3299. Jānāmi te dhanaṃ pahutaṃ
Kulavaḍḍhana pujito tayā ca’smi,
Saggañca patthayāno
Tenāhaṃ pabbajissāmi.

3300. Ukkaṇṭhitosmi bāḷhaṃ
Arati maṃ somadanta āvisati,
Bahukā hi antarāyā
Ajjevāhaṃ pabbajissāmi.

3301. Idampi tuyhaṃ rucitaṃ sutasoma
Ajjevadāni tvaṃ pabbaja,
Ahampi pabbajissāmi
Na ussahe tayā vinā ahaṃ ṭhātuṃ.

[PTS Page 186] [\q 186/]

3302. Na hi sakkā pabbajituṃ.
Nagare na ha paccati janapade ca,
Sutasome pabbajite
Kathannudāni karissāma.

3303. Upaniyatidaṃ maññe
Parittaṃ udakaṃva caṅgavārambhi,
Evaṃ suparittake jivite
Na ca pamajjituṃ kālo.
3304. Upaniyatidaṃ maññe
Parittaṃ udakaṃva caṅgavārambhi,
Evaṃ suparittake jivite
Atha bālā pamajjanti.

3305. Te vaḍḍhayanti nirayaṃ
Tiracchānayoniñca pettivisayañca,
Taṇhābandhanabaddhā
Vaḍḍhenti asurakāyaṃ.

[PTS Page 187] [\q 187/]

3306. Ūhaññate rajaggaṃ
Avidūre pupphakambhi pāsāde,
Maññe no kesā chinnā
Yasassino dhammarājassa.

3307. Ayamassa pāsādo
Sovaṇṇapupphamāpāyavitikiṇṇo,
Yabhimanuvicarī rājā
Parikiṇṇo itthāgārehi.

[BJT Page 214] [\x 214/]

3308. Ayamassa pāsādo
Sovaṇṇapupphamāpāyavitikiṇṇo,
Yabhimanuvicarī rājā
Parikiṇṇo ñātisaṅghena.

3309. Idhamassa kūṭāgāraṃ
Sovaṇṇapupphamāpāyavitikiṇṇo,
Yabhimanuvicarī rājā
Parikiṇṇo itthāgārehi.

3310. Idhamassa kūṭāgāraṃ
Sovaṇṇapupphamāpāyavitikiṇṇo,
Yabhimanuvicarī rājā
Parikiṇṇo ñātisaṅghena.

3311. Ayamassa asokavanikā
Supupphitā sabbakālikā rammā,
Yabhimanuvicarī rājā
Parikiṇṇo itthāgārehi.

3312. Ayamassa asokavanikā
Supupphitā sabbakālikā rammā,
Yabhimanuvicarī rājā
Parikiṇṇo ñātisaṅghena.

[PTS Page 189] [\q 189/]

3313. Idhamassa uyyānaṃ
Supupphitā sabbakālikā rammā,
Yabhimanuvicarī rājā
Parikiṇṇo itthāgārehi.

3314. Idamassa uyyānaṃ
Supupphitā sabbakālikā rammā,
Yabhimanuvicarī rājā
Parikiṇṇo ñātisaṅghena

3315. Idamassa kaṇikāravanaṃ
Supupphitā sabbakālikā rammā,
Yabhimanuvicarī rājā
Parikiṇṇo itthāgārehi.

3316. Idamassa kaṇikāravanaṃ
Supupphitā sabbakālikā rammā,
Yabhimanuvicarī rājā
Parikiṇṇo ñātisaṅghena

3317. Idamassa pāṭaḷivanaṃ
Supupphitā sabbakālikā rammā,
Yabhimanuvicarī rājā
Parikiṇṇo itthāgārehi.

[BJT Page 216] [\x 216/]

3318. Idamassa pāṭaḷivanaṃ
Supupphitā sabbakālikā rammā,
Yabhimanuvicarī rājā
Parikiṇṇo ñātisaṅghena.

3319. Idamassa ambavanaṃ
Supupphitā sabbakālikā rammā,
Yabhimanuvicarī rājā
Parikiṇṇo itthāgārehi.

3320. Idamassa ambavanaṃ
Supupphitā sabbakālikā rammā,
Yabhimanuvicarī rājā
Parikiṇṇo ñātisaṅghena.

[PTS Page 190] [\q 190/]

3321. Ayamassa pokkharaṇi
Sañachantā aṇḍajehi vitikiṇṇā, yabhimanuvicarī rājā
Parikiṇṇo itthāgārehi.

3322. Ayamassa pokkharaṇi
Sañachantā aṇḍajehi vitikiṇṇā, yabhimanuvicarī rājā
Parikiṇṇo ñātisaṅghena.

3323. Rājā kho pabbajito
Sutasomo rajjaṃ imaṃ pahatvāna,
Kāsāyavatthasano
Nāgova ekakova carati.

[PTS Page 191] [\q 191/]

3324. Māssu pubbe ratikiḷitāni
Hasitāni anussarittha,
Mā vo kāmā haniṃsu
Rammaṃ hi sudassanaṃ nāma nagaraṃ.

3325. Mentaṃ cittañca hāvetha
Appamāṇaṃ divā ca ratto ca,
Atha gañachittha devapuraṃ
Āvāsaṃ puññakamminanti.
Cullasutasomajātakaṃ.

Cattāḷisanipāto niṭṭhito. Tassuddānaṃ:
Suvapaṇḍitajambukakuṇḍalino
Sarabhaṅgamalambusajātakañca,
Pavaruttamasaṅkhasirivhayako
Sutasoma arindama rājavaroti.