[CPD Classification 2.5.10]
[PTS Vol J - 5] [\z J /] [\f V /]
[BJT Vol J - 2] [\z J /] [\w II /]
[PTS Page 194] [\q 194/]
[BJT Page 218] [\x 218/]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Dutiyo bhāgo)

Namo tassa bhagavato arahato sammā sambuddhassa.

Paññāsanipāto

1. Nalinikājātakaṃ.

3326. Uḍḍhayhate 1- janapado raṭṭhañcāpi vinassati,
Ehi nalinike 2- gaccha taṃ me brāhmaṇamānaya.

3327. Nāhaṃ dukkhakkhamā rāja nāhaṃ addhānakovidā,
Kathaṃ ahaṃ gamissāmi vanaṃ kuñajarasevitaṃ.

3328. Phītaṃ janadaṃ gantvā hatthinā ca rathena ca,
Dārusaṅghāṭayānena evaṃ gaccha nalinike 2-

[PTS Page 195] [\q 195/]

3329. Katthi assā rathā patti 3- gacchevādāya khantiye,
Taveva vaṇṇarūpena vasaṃ taṃ ānayissasi.

3330. Kadalidhajapaññāṇo ābhujiparivārito,
Eso padissati rammo isisiṅgassa assamo.

3331. Eso aggissa saṅkhāto eso dhumo padissati,
Maññe no agagiṃ hāpeti isisiṅgo mahiddhiko.

3332. Tañca disvāna āyantiṃ āmuttamaṇikuṇḍalaṃ, 4-
Isisiṅgo pāvisi bhito assamaṃ paṇṇachādanaṃ.

3333. Assamassa ca sā dvāre bheṇḍukenassa kīḷati,
Vidaṃsayanti aṅgāni guyhaṃ pakāsitāni ca.

3334. Tañe disvāna kīḷantiṃ 5- paṇṇasālagato jaṭī,
Assamā nikkhamitvāna idaṃ vacanamabravi.

3335. Ambho ko nāma so rukkho yassa tevaṃgataṃ phalaṃ,
Durepi khittaṃ pacceti na taṃ ohāya gacchati.

3336. Assamassa mamaṃ 6- buhme samipe gandhamādane,
Pabbateta tādisā rukkhā yasasa tevaṅgataṃ phalaṃ
Durepi khittaṃ pacceti na maṃ ohāya gacchati. 7-

1. Udayahate - machasaṃ 2. Niḷinike - machasaṃ 3. Hatthi assa rathe patatiṃ - machasaṃ 4. Kuṇḍaliṃ - machasaṃ 5. Kiḷanti - machasaṃ 6. Mama - machasaṃ
7. Gacchatha - machasaṃ, syā

[BJT Page 220] [\x 220/]
[PTS page 197]
3337. Etu bhavaṃ assamimaṃ adetu
Pajjañca bhakkhañca paṭiccha dammi,
Idamāsanaṃ atra bhavaṃ nisidatu
Ito bhavaṃ mulaphalāni khādatu 1-

3338. Kinte idaṃ ūrunamantarasamiṃ
Supicchitaṃ kaṇharivappakāsati,
Akkhāhi me pucachito etamatthaṃ
Akosenu te uttamaṅgaṃ paviṭṭhaṃ.

[PTS Page 198] [\q 198/]

3339. Ahaṃ vane mulaphalesanaṃ caraṃ
Āsādayiṃ 2- acchaṃ sughorarūpaṃ,
So maṃ patitvā sahasajjhapanto 3-
Panujja maṃ abbahi 4- uttamaṅgaṃ.

3340. Svāyaṃ vaṇo khajjati kaṇḍuvāyati
Sabbañca kālaṃ na labhāmi sātaṃ,
Paho bhavaṃ kaṇḍumimaṃ vinetuṃ
Kurutaṃ bhavaṃ yācito brāhmaṇattha.

3341. Gambhirarūpo te vaṇo salohito
Apūtiko pakkagandho mahā ca,
Karomi te kiñci kasāyayogaṃ
Yathā bhavaṃ paramasukhī bhaveyya.

3342. Na mantayogā na kasāvayogā
Na osadhā brahmacāri kamanti,
Yaṃ te mudu tena vinehi kaṇḍu
Yathā ahaṃ paramasukhī bhaveyyaṃ.

[PTS Page 199] [\q 199/]

3343. Ito nu bhoto katamena assamo
Kacci bhavaṃ abhiramasi araññe,
Kaccinu te mulaphalaṃ pahutaṃ 5-
Kacci bhavantaṃ na vihiṃsanti vāḷā.
3344. Ito ujuṃ utatarāyaṃ disāyaṃ
Khemā nadi himavantā pahāti, 6-
Tassā tīre assamo mayha rammo
Aho bhavaṃ assamaṃ mayha passe.

1. Bhuñjatuṃ - vi machasaṃ 2. Asādayi - machasaṃ 3. Sahasā - machasaṃ
4. Abbhuhi - machasaṃ 5. Bahutaṃ - machasaṃ 6. Khemānadi himavatāpahavi - machasaṃ

[BJT Page 222] [\x 222/]

3345. Ambā ca sālā tilakā ca jambuyo
Uddālakā pāṭaliyo ca phullā,
Samantato kimpurisābhigitaṃ
Aho bhavaṃ assamaṃ mayaha 1- passe.

[PTS Page 200] [\q 200/]

3346. Tālā ca mulā ca phalā ca mettha
Vaṇṇena gandhena upetarūpā,
Taṃ bhūmibhāgehi upetarūpaṃ
Aho bhavaṃ assamaṃ mayha passe.

3347. Phalā ca mulā ca pahuta 2- mettha
Vaṇṇena gandhena rasenupetā,
Āyanti ca luddakā naṃ padesaṃ
Mā me tato mulaphalaṃ abhāsuṃ. 3-

3348. Pitā mamaṃ pulaphalesanaṃ gato
Idāni āgacchati sāyakāle, 4-
Ubhova gacchāmase asasamaṃ taṃ
Yāva pitā mulaphalate etu.

[PTS Page 201] [\q 201/]

3349. Aññe bahu isayo sādhurūpā
Rājisayo anumagge vasanti,
Teyeva pucchesi mamassamaṃ taṃ
Te taṃ nayissanti mamaṃ sakāse.

3350. Na te kaṭṭhāni bhintāni na te udakamābhataṃ,
Aggipi te na bhāsito 5- kinnu mandova jhāyasi.

3351. Hinnāni kaṭṭhāni huto ca aggi
Tapanipi 6- te samitā brahmacāri,
Piṭhañca mayhaṃ udakañca hoti
Ramasi tvaṃ brahmabhūto puratthā.

3352. Abhintakaṭṭhosi anābhatodako
Abhāsitaggisi asiddhabhojano,
Na me tuvaṃ ālapasi mamajja
Naṭṭhannu kiṃ cetasikañca dukkhaṃ.

1. Mayhaṃ - vi machasaṃ 2. Bahutā - machasaṃ 3. Ahesuṃ - machasaṃ
4. Sayānukāhe - machasaṃ 5. Kahāpito - machasaṃ 6. Tapanipito - machasaṃ

[BJT Page 224] [\x 224/]
[PTS Page 202] [\q 202/]

3353. Idhāgamā jaṭilo brahmacāri
Sudassaneyyo sutanu vineti,
Nevātidigo napanātirasso
Sukaṇhakaṇhacchadanehi bhoto.

3354. Amassujāno apurāṇavaṇṇi
Ādhārarūpañca panassa kaṇṭhe,
Dvepassa 1- gaṇḍā ure sujātā
Suvaṇṇapiṇḍupanibhā 2- pabhassarā.

3355. Mukhañca tassa bhusa 3- dasasaneyyaṃ
Kaṇṇesu lambanti ca kuñcitaggā,
Te jotare carato māṇavassa
Suttañca yaṃ saṃyamanaṃ jaṭānaṃ.

3356. Aññā ca tassa saññamani catasso
Nīlā pitā lohitikā ca setā,
Tā saṃsare carato māṇavassa
Cirīṭisaṅghāriva pāvusambhi. 4-

[PTS Page 203] [\q 203/]

3357. Na mekhalaṃ 5- muñajamayaṃ dhareti
Na santace 6- no pana babbajassa, 7-
Tā jotare jaghanantare 8- visanatā
Sateritā vijjurivantalikkhe.

3358. Akhilakāni ca avaṇṭakāni
Heṭṭhā nābhyā 9- kaṭisamohitāni,
Aghaṭṭitā niccakiliṃ karonti
Haṃ tāta kiṃ rukkhaphalāni tāti.

3359. Jaṭā ca tassa bhusadassaneyyā
Parosataṃ vellitaggā sugandhā,
Dvedhāsiro sādhuvibhattarūpo
Aho nukho mayha tathā jaṭāssu.

3360. Yadā ca so pakirati tā jaṭāyo
Vaṇṇena gandhena upetarūpā,
Niluppalaṃ vātasameritaṃva tatheva saṃvāti vanasasamo ayaṃ.

1. Veyamāgandhā - machasaṃ veyamāgaṇḍā - syā 5. Na mikhalaṃ - machasaṃ
2. Suvaṇṇatiṇḍuka nibhā - machasaṃ 6. Nasantare no - machasaṃ
3. Bhūsaṃ - machasaṃ 7. Pabbajasasa - si
4. Tāviṃsare - machasaṃ 8. Jaṅghanantare - machasaṃ 9. Nabhyā - machasaṃ

[BJT Page 226] [\x 226/]

3361. Paṅko ca tassa bhusadassaneyyo
Netādiso yādiso mayhakāyo,
So vāyati erito māḷutena
Vanaṃ yathā aggagimbhe suphullaṃ.

3362. Nihanti so rukkhaphalaṃ paṭhabyā
Sucittarūpaṃ ruciraṃ dassaneyyaṃ,
Khittañca tassa punareti hatthaṃ
Haṃ tāta kiṃ rukkhaphalaṃ nu kho taṃ.

3363. Dantā ca tassa bhusadassaneyyā
Suddhā samā saṅkhavarūpapantā,
Mano pasādenti vivariyamānā
Naha nūna so sākamakhādi tehi.

[PTS Page 204] [\q 204/]

3364. Akakkasaṃ agaḷitaṃ 1- muhuṃ muduṃ
Ujuṃ anuddhataṃ avapalamassa bhāsitaṃ,
Rudaṃ manuññaṃ karavitasussaraṃ
Hadayaṅgamaṃ rañajayateva me mano

3365. Bindussaro nātivissaṭṭhavākyo
Na nūna sajjhāyamatippayutto,
Icchāmi kho 2- taṃ punareva 3- daṭṭhuṃ
Mittaṃ hi me māṇavāhu puratthā.

3366. Susandhi sabbattha vimaṭṭhimaṃ vaṇaṃ
Puthu sujātaṃ kharapattasannibhaṃ,
Teneva maṃ uttariyāna māṇavo
Vivariya ūruṃ jaghatena piḷayi.

3367. Tapanti ābhanti virocare ca
Sateratā vijjurivantalikkhe,
Bāhā mudu añajanalomasādisā
Vicitravaṭṭaṅgulikāssa sobhare.

3368. Akakkasaṅgo na ca dighalomo
Nakhassa dīghā api lohitaggā,
Muduhi bāhihi paḷissajanto
Kalyāṇarūpo ramayaṃ upaṭṭhahi.

1. Aggalitaṃ - machasaṃ 2. Bho - machasaṃ 3. Putadeva - machasaṃ

[BJT Page 228] [\x 228/]

3369. Dumassa tulupanibhā pabhassarā
Suvaṇṇakambutalavaṭṭasucchavi,
Hatthā mudu tehi maṃ samphusitvā
Ito gato te maṃ dahanti tāta.

3370. Naha nūna so khārividhaṃ ahāsi
Na nūna kaṭṭhāhi sayaṃ abhañaji,
Na nūna so hanti dume kuṭhāriyā
Na pissa hatthesu khilāni atthi.

[PTS Page 205] [\q 205/]

3371. Accho ca kho tassa vaṇaṃ akhāsi
So maṃ bravi sukhitaṃ maṃ karohi,
Tāhaṃ kariṃ tena mamāsi sobyaṃ
So maṃ bravi sukhitosamiti brahema.

3372. Ayañca te māluvapaṇṇasatthatā
Vikiṇṇarūpāva mayā ca tena ca,
Kilanantarūpā udake ramitvā
Punappunaṃ paṇṇakuṭiṃ vajāma.

3373. Na majja mantā paṭibhanti tāta
Na aggihuttaṃ napi yaññatantraṃ,
Na cāpi te mulaphalāni bhuñeja
Yāva na passāmi taṃ brahmacāriṃ.

3374. Addhā pajānāsi tuvampi tāta
Yassaṃ disāyaṃ vasate brahmacāri,
Taṃ maṃ disā pāpaya tāta khippaṃ
Mā te ahaṃ amariṃ assamambhi.

3375. Vicitrapupphaṃ hi vanaṃ sutaṃ mayā
Dijābhighuṭṭhaṃ dijasaṅghasevitaṃ,
Taṃ maṃ vanaṃ pāpaya tāta khippaṃ
Purā te pāṇaṃ vijahāmi assame.

[PTS Page 207] [\q 207/]

3376. Imasmāhaṃ jotirase vanambhi
Gandhabbadevaccharasaṅghasevite,
Isinamāvāse sanantanamabhi
Netādisaṃ aratiṃ pāpuṇetha.

[BJT Page 230] [\x 230/]

3377. Bhavanti mittāni atho na honti
¥ātisu mittesu karonti pemaṃ,
Ayañca jammo kissa vā niviṭṭho
Yo neva jānātikutombhi āgato.

3378. Saṃvāsena hi mittāni sandhiyanti punappunaṃ,
Seca va mitto aghaṅgattu asaṃvāsena jirati.

3379. Sace tuvaṃ dakkhasi buhmacāriṃ
Sace tuvaṃ sallapi 1- brahmacārinā,
Sampannasasasaṃ va mahodakena
Tapoguṇaṃ khippamimaṃ pahassasi. 2-

3380. Punapi ce dakkhasi brahmacāriṃ
Punapi ce sallape brahmacārinā,
Sampannasassaṃ va mahodakena
Usmāgataṃ khippamimaṃ pabhassasi. 3-

3381. Bhūtāni hetāni caranti tāta
Virūparūpena manussaloke,
Nana tāti sevetha nāro sapañño
Āsajja naṃ nassati brahmacāriti,
Nalinikājātakaṃ.

2. Ummādanatījātakaṃ [PTS Page 213] [\q 213/]

3382. Nivesanaṃ kassa nudaṃ sutanda
Pākārena paṇḍumayena guttaṃ, kā disasti agagisikhāva dure
Vehāsayaṃ 4- pabbataggeva acci.

3383. Dhītānayaṃ kassa sunandaṃ hoti
Suṇisānayaṃ kassa athopi bhariyā,
Akkhāhi me khipapamidheva puṭṭho
Avāvaṭā yadi vā atthi bhattā

[PTS Page 214] [\q 214/]

3384. Ahaṃ hi jānāmi janinda etaṃ
Matyā ca petyā ca athopi assā,
Taveva so puriso bhumipāla
Rattindivaṃ appamato tavatthe.

1. Pallape - vi machasaṃ 2. Pahissasi - machasaṃ 3. Pahissati - machasaṃ
4. Vehāyasaṃ - machasaṃ syā.

[BJT Page 232] [\x 232/]

3385. Iddho ca phito ca suvaḍḍhi 1- to ca
Amacco ca te aññataro janinda,
Tassosā 2- bhariyā abhipārakassa
Ummādanti 3- nāmadheyyena rāja.

3386. Ambho ambho nāmamidaṃ imissā
Matyā ca petyā ca kataṃ susādhu,
Tathā hi 4- mayhaṃ avalokayanti
Ummattakaṃ ummadanti akāsi.

[PTS Page 215] [\q 215/]

3387. Sā puṇṇamāse vigamandalocanā
Upāvisi puṇḍarikattacaṅgī,
Dve puṇṇamāyo tadahu amaññaṃ
Disvāna pārāvatarattavāsiniṃ.

3388. Aḷārapambhehi subhehi vagguhi
Palobhayanti maṃ yadā udikkhati,
Vijambhamānā harateva me mano
Jātā vane nimpurisiva pabbate.

3389. Tadā hi buhati sāmā āmuttamaṇikuṇḍalā,
Ekaccavasanā nāri migi bhantāvudikkhati.

3390. Kadāssu maṃ tambanakhā sulomā
Bāhā mudu candanasāralittā,
Vaṭṭaṅguli santatadhirakuttiyā
Nāri upaññisasti sisato subhā.

3391. Kadāssu maṃ kañcanajāluracchadā
Dhitā tiriṭissa vilākamajjhā,
Muhuhi bāhāhi paḷissajisasti
Brahāvane jātadumaṃva māluvā.

3392. Kadāssu lākhārasarattasucchavi
Khindutthani puṇḍarikattacaṅgi,
Mukhaṃ mukhena upanāmayissati
Soṇḍo soṇḍassa surāya thālaṃ.

1. Suvaddhī- machasaṃ 2. Tasseva - machasaṃ, syā 3. Ummādayantitahi - machasaṃ
Ummādanatīti syā 4. Tadāhi - machasaṃ

[BJT Page 234] [\x 234/]

3393. Yadāddaṃ taṃ tiṭṭhantiṃ sabbagattaṃ manoramaṃ,
Tato sakassa cittassa nāvabodhāmi kañcinaṃ.

3394. Ummādantimahaṃ diṭṭho āmuttamaṇikuṇḍalaṃ,
Na supāmi divārattiṃ sahassaṃva parājito.

[PTS Page 216] [\q 216/]

3395. Sakko ca me vararaṃ dajjā so ca labbhetha me varo,
Ekarattaṃ dirattaṃ vā bhaveyyaṃ abhipārako
Ummādantyā ramitvāna sivirājā tato siyaṃ.

[PTS Page 218] [\q 218/]

3396. Bhūtāni me bhūtapati namassato
Āgamma yakkho idamevamabravi, 1-
Rañño mano ummadantyā niviṭṭho
Dadāmi te taṃ paricārayassu.

3397. Puññā vidhaṃse 2- amaro na camahi
Jano ca me pāpamidanti jaññā,
Bhuso ca tyassa manaso vighāto
Datvā piyaṃ ummadantiṃ adiṭṭhā.

3398. Janinda nāññatu tayā mayā vā
Sabbāpi kammassa katassa jaññā,
Yante mayā ummadanti padintā
Bhusehi rājā vanathaṃ sajāhi.

[PTS Page 219] [\q 219/]

3399. Yo pāpakaṃ kammakaraṃ manusso
So maññati māyidaṃ maññiṃsu aññe,
Passanti bhūtāni karontametaṃ
Yuttā va ye honti narā paṭhabyā.

3400. Añño nu te koci naro paṭhabyā
Saddaheyya 3- lokasmiṃ na me piyāti,
Bhuso ca tyassa manaso vighāto
Datvā piyaṃ ummadantiṃ adiṭṭhā.

3401. Addhā piyā mayha janinda esā
Na sā mama appiyā bhūmipāla,
Gaccheva tvaṃ ummadantiṃ bhadante
Sīhova selassa guhaṃ upehi.

1. Idametadabravi - vi machasaṃ, syā 2. Puñña vadhaṃse - machasaṃ puññā ca dhaṃse - syā 3. Saddheyya - vi machasaṃ.

[BJT Page 236] [\x 236/]

3402. Na piḷitā attadukkhena dhīrā
Sukhapphalaṃ kammaṃ paricchajanti,
Sammohitāvāpi sukhena mattā
Na pāpakammañca samācaranti.

3403. Tuvañhi mātā ca pitā ca mayhaṃ
Bhattā pati posako devatā ca,
Dāso ahaṃ tuyha saputtadāro
Yathā sukhaṃ sibba karohi kāmaṃ.

3404. Yo issarombhīti kāroti pāpaṃ.
Katvā ca so nuttapate 1- paresaṃ,
Na tena so jīvati dīghamāyuṃ
Devāpi pāpena samekkhare naṃ.

3405. Aññatakaṃ sāmikehi padintaṃ
Dhamme ṭhitā ye paṭicchanti dānaṃ,
Paṭicchakā dāyakā cāpi tattha
Sukhappaphalaññeva karonati kammaṃ.

[PTS Page 220] [\q 220/]

3406. Añño nu te koci naro paṭhabyā
Saddaheyya 2- lokasmiṃ na me piyāti,
Bhuso ca tyassa manaso vighāto
Datvā piyaṃ ummadantiṃ adiṭṭhā 3-

3407. Addhā piyā mayha janinda esā
Na sā mama 4- appiyā bhūmipāla,
Yante mayā ummadanti padinnā
Bhusehi rājā vanathaṃ sajāhi.

3408. Yo attadukkhena parasasa dukkhaṃ
Sukhena vā attasukhaṃ dahāti,
Yathevidaṃ mayha tathā paresaṃ
Yo evaṃ jānāti savedi dhammaṃ.

3409. Añño nu te koci nāro paṭhabyā
Saddaheyya lokasmiṃ na me piyāti,
Bhuso ca tyassa manaso vighāto
Datvā piyaṃ ummadantiṃ adiṭṭhā.

1. Nuttasate - machasaṃ 2. Saddheyya - vi machasaṃ 3. Diṭṭhā - machasaṃ
4. Mamaṃ - vi machasaṃ.

[BJT Page 238] [\x 238/]

4310. Janinda jānāsi piyā mamesā
Na sā mamaṃ appiyā bhūmipāla,
Piyena te dammi piyaṃ janinda
Piyadāyino deva piyaṃ labhanti.

3411. So nunāhaṃ vadhissāmi attānaṃ kāmahetukaṃ,
Tahi dhammaṃ adhammena ahaṃ vidhitumusasahe.

3412. Sace tuvaṃ mayha satiṃ janinda
Na kāmayāsi raviraseṭṭha,
Cajāmi naṃ sabbajanassa sibba
Mayā pamutataṃ tato avhayesi naṃ.

3413. Adusiyaṃ ce abhipāraka tvaṃ
Cajāsi katte ahitāya tyassa, vahā 1- ca te upavādopi assa
Na cāpi tyassa nagarambhī pakkho.

3414. Ahaṃ sabhissaṃ upavādametaṃ
Nindaṃ pasaṃsaṃ garahañca sabbaṃ,
Mametamāgacchatu bhūmipāla
Yathā sukhaṃ sibba 2- karohi kāmaṃ.

[PTS Page 221] [\q 221/]

3415. Yo neva nindaṃ na punappasaṃsaṃ 3-
Ādiyati garahaṃ nopi pujaṃ,
Siri ca lakkhī ca apeti tamhā
Āpo suvuṭṭhiva yathā thalambhā.

3416. Yaṃ kiñci dukkhaṃ ca sukhañca etto
Dhammātisārañca manovighātaṃ,
Urasā ahaṃ paṭicchissāmi sabbaṃ
Paṭhavi yathā thāvarānaṃ tasānaṃ.

3417. Dhammātisārañca manovighātaṃ
Dukkhaṃ ca nicchāmi ahaṃ paresaṃ,
Ekopimaṃ tārayissāmi ahaṃ bhāraṃ
Dhamme ṭhito kaññaci ahāpayanto.

1. Sabbā - vi 2. Sivi - machasaṃ 3. Na panappasaṃsaṃ - machasaṃ

[BJT Page 240] [\x 240/]

3418. Saggūpagaṃ puññakamamaṃ janinda
Mā me tuvaṃ antarāyaṃ akāsi,
Dadāmi te ummadantiṃ pasatto
Rājāva yaññaṃ 1- dhanaṃ brāhmaṇānaṃ.
3419. Addhā tuvaṃ katena hitosi mayhaṃ
Sakhā mama ummadanti tuvañca,
Nindeyyu devā pitaro ca sabbe
Pāpañca passaṃ abhisamparāyaṃ.

3420. Nahetaṃ dhammaṃ sivirāja vajjuṃ
Sanegamā jānapadā ca sabbe,
Yante mayā ummadanti padintā
Bhusehi rājā canathaṃ sajāhi.
3421. Addhā tuvaṃ katena hitosi mayhaṃ
Sakhā mama ummadanti tuvañca,
Satañca dhammāni sukittitāni
Samuddavelāva duraccayāni.

[PTS Page 222] [\q 222/]

3422. Āhuneyyo mesi hitānukampi
Dhātā vidhātā casi kāmapālo,
Tayi hutā deva mahapphalā hi
Kāmena me ummadantiṃ paṭiccha.

3423. Addhā hi sabbaṃ abhipāraka tvaṃ dhammaṃ acāri mama katatupatta,
Añño nu te ko idha sotthikattā
Dipado naro aruṇe jivaloke.

3424. Tuvaṃ nu seṭṭho tvamanuttarosi
Tvaṃ dhammagutto dhammavidu sumedho,
So dhammagutto cirameva jiva
Dhammañca me desaya dhammapāla.

3425. Tadiṅgha abhipāraka suṇohi vacanaṃ mama,
Dhammante desayissāmi sataṃ āsevitaṃ ahaṃ.

1. Yaññe - ma. Cha. Saṃ.

[BJT Page 242] [\x 242/]

3426. Sādhu dhammaruci rājā sādhu paññāṇavā naro,
Sādhu mittānamaddubbho pāpassākaraṇaṃ sukhaṃ.

3427. Akkodhanassa vijite ṭhitadhammassa rājino,
Sukhaṃ manussā āsetha sitacchāyāya saṅghare.

3428. Na cāhametaṃ abhirocayāmi
Kammaṃ asamekkha kataṃ asādhu,
Yevāpi ñatvāna sayaṃ karonti
Upamā imā myaha tuvaṃ suṇohi.

3429. Gavañce taramānānaṃ jimbhaṃ gacchati puṅgavo,
Sabbā tā jimbhaṃ gacchanti neteta jimbhaṃ gate sati.

3430. Evameva manussesu yo hoti seṭṭhasammato,
So ce adhammaṃ carati pageva itarā pajā
Sabbaṃ raṭṭhaṃ dukhaṃ seti rājā ce hoti adhammiko.
3431. Gavañce taramānānaṃ ujuṃ gacchati puṅgavo,
Sabbā tā ujuṃ gacchanti neteta ujugate sati.

3432. Evameva manussesu yo hoti seṭṭhasammato,
So cepi dhammaṃ carati pageva itarā pajā
Sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammiko.
[PTS Page 223] [\q 223/]

3433. Na cāpahaṃ adhammena amarattamahipatthaye,
Imaṃ vā paṭhaviṃ sabbaṃ vijetuṃ ahipāraka.

3434. Yaṃ hi kiñci manussesu ratanaṃ idha vijjati,
Gāvo dāso hiraññañca vatthisaṃ haricandanaṃ.

3435. Assitthiyo ca ratanaṃ maṇikañca
Yañcāpi me candasuriyābhipālayanti,
Na tassa hetu visamaṃ careyya
Majjhe sivinaṃ usabhosmi jāto

[BJT Page 244] [\x 244/]

3436. Netā pitā uggato raṭṭhapālo
Dhammaṃ sivīnaṃ apacāyamāno,
So dhammamevānuvicintayanto
Tasmā sake cittacase na vatte.

3437. Addhā tuvaṃ mahārāja niccaṃ abyasanaṃ sivaṃ,
Karissasi ciraṃ rajjaṃ paññā hi tava tādisi.

3438. Etaṃ te anumodāmi yaṃ dhammaṃ nappamajjasi,
Dhammaṃ pamajja khattiyo ṭhānā cavati issaro.

3439. Dhammaṃ cara mahārāja mātāpitusu khattiya,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.

3440. Dhammaṃ cara mahārāja puttadāresu khattiya,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.

3441. Dhammaṃ cara mahārāja mittāmaccesu khattiya,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.

3442. Dhammaṃ cara mahārāja vāhanesu balesu ca,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.

3443. Dhammaṃ cara mahārāja gāmesu nigamesu ca,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.

3444. Dhammaṃ cara mahārāja raṭṭhesu janapadesu ca,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.

3445. Dhammaṃ cara mahārāja samaṇabrāhmaṇesu ca,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.

[BJT Page 246] [\x 246/]

3446. Dhammaṃ cara mahārāja migapakkhīsu khattiya,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.

3447. Dhammaṃ cara mahārāja dhammo ciṇṇo sukhāvaho,
Idha dhammaṃ caritvāna rāja saggaṃ gamissasi.

3448. Dhammaṃ cara mahārāja saindā sabrahmaka,
Suciṇṇena divaṃ sattā mā dhammaṃ rāja pamādoti.
Ummādanti jātakaṃ.

3. Mahābodhijātakaṃ.
[PTS Page 232] [\q 232/]

3449. Kinnu daṇḍaṃ kimajinaṃ kiṃ chattaṃ kiṃ upāhanaṃ,
Kiṃ aṅkusañca pattañca saṅghāṭiñcāpi brāhmaṇa
Taramānarūpo gaṇhāsi kannu patthayase disaṃ.

3450. Dvādasetāni vassāni vusitāni tavantike,
Nibhājānāmi soṇena piṅgalenābhikujjitaṃ.

3451. Svāyaṃ dittova nadati sukkadāṭhaṃ vidaṃsayaṃ,
Tava sutvā sabhariyassa vitasaddhassa maṃ pati.

[PTS Page 233] [\q 233/]

3452. Ahu esa kato doso yathā bhāsasi brāhmaṇa,
Esa bhiyyo pasidāmi vasa brāhmaṇa māgamā.

3453. Sabbaseto pure āsi tatopi sabalo ahu,
Sabbalohitakodāni kālo pakkamituṃ mama.

[BJT Page 248] [\x 248/]

3454. Abbhantaraṃ pure āsi tato majjhe tato bahi,
Purā niddhamanā hoti sayameva vajāmahaṃ.

3455. Vitasaddhaṃ na seveyya udapānaṃva nodakaṃ,
Sacepi naṃ anukhaṇe vārikaddamagandhikaṃ.

3456. Pasantameva seveyya appasannaṃ vivajjaye,
Pasannaṃ paṭirupāseyya rahadaṃvodakanthiko.

3457. Bhaje bhajantaṃ purisaṃ abhajantaṃ na bhajjaye, 1-
Asappurisadhammo so yo bhajantaṃ na bhajjati. 2-

3458. Yo bhajantaṃ na bhajati sevamānaṃ na sevati,
Sa ve manussapāpiṭṭho migo sākhassito yathā.

3459. Accābhikkhaṇasaṃsagagā asamosaraṇena ca,
Etena mittā jiranti akāle yācanāya ca.

3460. Tasmā nābhikkhaṇaṃ gacche na ca gacche cirāciraṃ,
Kālena yāvaṃ yāceyya evaṃ mittā na jiyare.

3461. Aticiraṃ nivāsena piyo bhavati appiyo,
Āmanta kho taṃ gacchāma purā te homa appiyā.

[PTS Page 234] [\q 234/]

3462. Evaṃ ce 3- yācamānānaṃ añjaliṃ nāvakhujjhasi,
Parivārakānaṃ satatānaṃ vacanaṃ na kārosi no
Evaṃ taṃ abhiyācāma puna kayirāsi pariyāyaṃ.

3463. Evaṃ ce no viharataṃ antarāyo na hesasti,
Tumbhaṃ cāpi 4- mahārāja ambhaṃ 5- vā raṭṭhavaḍḍhana
Appevanāma passema 6- ahorattānamaccaye.

1. Nabhaye nabhājaye - vi machasaṃ 2. Nabhajati - machasaṃ nabhājati - vi
3. Te - machasaṃ 4. Mayahaṃvā - vi mayahaṃ
5. Tuyahaṃcāpi - vi machasaṃ 6. Passāma - vi.

[BJT Page 250] [\x 250/]
[PTS Page 237] [\q 237/]

3464. Udiraṇā ce saṅgatyā bhāvāya manuvattati,
Akāmā akaraṇiyaṃ vā karaṇiyaṃ cāpi kubbati
Akāmakaraṇiyasmiṃ 1- kavidha pāpena lippati. 2-

3465. So ce attho ca dhammo ca kalyāṇo na ca pāpako,
Bhoto ce vacanaṃ saccaṃ suhato vānaro mayā.

3466. Attano ce hi vādassa aparādhaṃ vijāniyā,
Na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādiso.

[PTS Page 238] [\q 238/]

3467. Issaro sabbalokassa sace kappeti 3- jīvitaṃ,
Iddhibyasanabhāvañca kammaṃ kalyāṇapāpakaṃ
Niddesakāri puriso issaro tena lippati.

3468. So ce attho ca dhammo ca kalyāṇo na ca pāpako,
Bhoto ce vacanaṃ saccaṃ suhato vānaro mayā.

3469. Attano ce hi vādassa aparādhaṃ vijāniyā,
Na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādiso.

3470. Sace pubbekatahetu sukhadukkhaṃ nigacchati,
Porāṇakaṃ kataṃ pāpaṃ tameso muñcate iṇaṃ
Porāṇakaiṇamokkho kvidha pāpena lippati.

[PTS Page 239] [\q 239/]

3471. So ce attho ca dhammo ca kalyāṇo na ca pāpako,
Bhoto ce vacanaṃ saccaṃ suhato vānaro mayā.

3472. Attano ce hi vādassa aparādhaṃ vijāniyā,
Na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādiso.
1. Akāmā karaṇiyamahi - machasaṃ, syā 2. Limpati - machasaṃ, syā
3. Kuppeti - machasaṃ

[BJT Page 252. [\x 252/]     ]
3473. Catunnaṃyevupādāya rūpaṃ sambhoti pāṇinaṃ,
Yato ca rūpaṃ sambhoti tattheva 1- anupagacchati.

3474. Idheva jīvati jivo pecca pecca vinassati,
Ucchijjati ayaṃ loko ye bālā ye ca paṇḍitā
Ucchijjamāne lokasmiṃ kavidha pāpena lippati.

3475. So ce attho ca dhammo ca kalyāṇo na ca pāpako,
Bhoto ce vacanaṃ saccaṃ suhato vānaro mayā.

3476. Attano ce hi vādassa aparādhaṃ vijāniyā,
Na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādiso.

[PTS Page 240] [\q 240/]

3477. Āhu battavidhā loke bālā paṇḍitamānino,
Mātaraṃ pitaraṃ haññe atho jeṭṭhampi bhātaraṃ
Haneyya puttadāre ca attho ce tādiso siyā.

3478. Yassa rukkhassa chāyāya nisideyya sayeyya vā,
Na tassa sākhaṃ bhañejayya mittadubbho hi pāpako.

3479. Atha attho samuppanne samulamapi abbahe.
Attho me sambalenāsi suhato vānaro mayā.

3480. So ce attho ca dhammo ca kalyāṇo na ca pāpako,
Bhoto ce vacanaṃ saccaṃ suhato vānaro mayā.

3481. Attano ce hi vādassa aparādhaṃ vijāniyā,
Na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādiso.

[PTS Page 241] [\q 241/]

3482. Ahetuvādo puriso yo ca issarakuttiko,
Pubbekati ca ucchedi yo ca khattavidho naro

1. Tatthevānupa - vi machasaṃ

[BJT Page 254] [\x 254/]

3483. Ete asappurisā loke bālā paṇḍitamānino,
Kareyya tādiso pāpaṃ atho aññampi kāraye
Asappurisasaṃsaggo dukkaṭo kaṭukudrayo.

3484. Urabbharūpena khakāsu 1- pubbe
Asaṅkito ajayuthaṃ upeti,
Hanatvā uraṇiṃ ajiyaṃ 2- ajañca
Citrāsayitvā yena kāmaṃ paleti.

[PTS Page 242] [\q 242/]

3485. Tathā vidheke samaṇabrāhmaṇāse
Chadanaṃ katvā vañcayanti manusse,
Anāsakā thaṇḍilaseyyakā ca
Rajojallaṃ ukkuṭikappadhānaṃ
Pariyāyabhantañca apāṇakattaṃ 3-
Pāpācārā arahanto vadānā.

3486. Ete asappurisā loke bālā paṇḍitamānino,
Kareyya tādiso pāpaṃ atho aññampi kāraye
Asappurisasaṃsaggo dukkaṭo kaṭukudrayo.

3487. Yamāhu natthi viriyanti hetuñca apavadanti 4- ye,
Parakāraṃ attakārañca ye tucchaṃ samavaṇṇayuṃ.

3488. Ete asappurisā loke bālā paṇḍitamānino,
Kareyya tādiso pāpaṃ atho aññampi kāraye
Asappurisasaṃsaggo dukkaṭo 5- kaṭukudrayo.

3489. Sace hi viriyaṃ nāsasa kammaṃ kalyāṇapāpakaṃ,
Na bhare vaḍḍhakiṃ 6- rājā napi yantāni 7- kāraye.

3490. Yasmā ca viriyaṃ atthi kammaṃ kalyāṇapāpakaṃ,
Tasmā yantāni kāreti rājā bharati vaḍḍhakiṃ.

3491. Yadi vassasataṃ devo na vasse na himaṃ pate,
Ucchijjeyya ayaṃ loko vinasseyya ayaṃ pajā.

1. Vakasusa - machasaṃ vakāsu - vi 2. Ajikaṃ - machasaṃ 3. Apāṇakattā - machasaṃ syā 4. Ahetuñca pavadantiye - machasaṃ
5. Dukkhanto - machasaṃ 6. Vaḍḍhati - machasaṃ 7. Tantāni - machasaṃ

[BJT Page 256] [\x 256/]

3492. Yasmā ca vassati devo himaṃ cāpi1- phusiyati,
Tasmā sassāni paccanti raṭṭhañca pallate viraṃ.

3493. Gamañce taramānānaṃ jimbhaṃ gacchati puṅgavo,
Sabbā tā jimbhaṃ gacchanti nette jimbhaṃ gate sati.

3494. Evameva manussesu yo hoti seṭṭhasammato,
So ce adhammaṃ carati pageva itarā pajā
Sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hoti adhammiko.

3495. Gamañce taramānānaṃ ujuṃ gacchati puṅgavo,
Sabbā tā ujuṃ gacchanti nette uju2-gate sati

3496. Evameva manussesu yo hoti seṭṭhasammato,
So ce dhammaṃ carati pageva itarā pajā
Sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hoti adhammiko.

3497. Mahārukkhassa phalino āmaṃ chindati yo phalaṃ,
Rasañcassa na jānāti bijañcassa vinassati.

[PTS Page 243] [\q 243/]

3498. Mahārukkhupamaṃ raṭṭhaṃ adhammena yo pasasāsati,
Rasañcassa na jānāti raṭṭhañcassa vinassati.

3499. Mahārukkhassa phalino pakkaṃ chindati yo phalaṃ,
Rañcassa vijānāti bijañcassana nassati.
3500. Mahārukkhupamaṃ raṭṭhaṃ dhammena yo pasāsati,
Rasañcassa vijāniti raṭṭhañcassa na nassati.

3501. Yoca rājā janapadaṃ adhammena pasāsati,
Sabbosadhihi so rājā viruddhaṃ hoti khattiyo.

1. Bhimañcānuphusayati - machasaṃ, himaṃcānu phuseyyati - vi 2. Ujuṃ - machasaṃ

[BJT Page 258] [\x 258/]

3502. Tatheva negame hiṃsaṃ ye yuttā kayavikkaye,
Ojadānabalikāre1- sa kosena virujjhati.

3503. Pabhāravarakhettaññu saṅgāme katanissame,
Ussite hiṃsayaṃ rājā sabalena virujjhati.

3404. Tatheva isayo hiṃsaṃ saṃyame brahmacārino2,
Adhammacāri khattiyo so saggena virujjhati.

3505. Yo ca rājā adhammaṭṭho bhariyaṃ hatta adūsakaṃ,
Luddaṃ pasavate pāpaṃ3- puttehi ca virujjhati.

3506. Dhammañcare jānapade negamesu balesu ca,
Isayo ca na hiṃseyyaṃ puttadāre samañcare.
3507. Sa tādiso bhumipati raṭṭhapālo akodhano,
Sāmante sampakampeti indeva asurādhipoti.
3. Mahābodhijātakaṃ

Paññāsanipāto niṭṭhito.

Tassuddānaṃ: -
Sanaḷinikamavhayano paṭhamo
Dutiyo pana saummadantivaro,
Tatiyo pana bodhi sirivhayano
Kathitāpana tīṇi jinena subhāti.

1. Ojadānebalikāre - vi
2. Brahmacāriye - vi machasaṃ
3. Ṭhānaṃ - machasaṃ syā