[CPD Classification 2.5.10]
[PTS Vol J - 5] [\z J /] [\f V /]
[BJT Vol J - 2] [\z J /] [\w II /]
[PTS Page 250] [\q 250/]
[BJT Page 260] [\x 260/]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Dutiyo bhāgo)

Namo tassa bhagavato arahato sammā sambuddhassa.

Saṭṭhinipāto

1. Soṇakajātakaṃ

3508. Kassa sutvā sataṃ dammi sahassaṃ daṭṭhu1- soṇakaṃ,
Ko me soṇaka makkhāti2- sahāyaṃ paṃsukiḷitaṃ2-

3509. Atha bravi māṇavako daharo pañcacuḷako,
Mayhaṃ sutvā sataṃ dehi sahassaṃ daṭṭhu soṇakaṃ
Ahaṃ soṇakamakkhissaṃ4- sahāyaṃ paṃsukiḷitaṃ

[PTS Page 251] [\q 251/]

3510. Katarasmiṃ5- so janapade raṭṭhesu nigamesu ca,
Kattha te soṇako diṭṭho6- taṃ me akkhāhi pucchito.

3511. Taveva deva vijite7- tavecuyyānabhumiyā,
Ujuvaṃsā mahāsālā nilobhāsā manoramā
Tiṭṭhanti meghasamānā rammā aññoññanissitā.

3512. Tesaṃ mulasmiṃ8- soṇako jhāyati anupādano,
Upādānesu lokesu dayhamānesu9- nibbuto.

3513. Tato ca rājā pāyāsi senāya caturaṅgiyā,
Kārāpetvā samaṃ maggaṃ agamā yena soṇako.

3514. Uyyānabhumiṃ gantvāna vicaranto brahāmane,
Āsinaṃ soṇakaṃ dakkhi dayhamānesu nibbutaṃ

3515. Kapaṇovatāyaṃ bhikkhu muṇḍo saṅghāṭipāruto,
Amātiko apitiko rukkhamulasmiṃ jhāyati.

3516. Imaṃ vākyaṃ nisāmetvā soṇako etadabravi,
Na rājā kapaṇo hoti dhammaṃ kāyena phassayaṃ.

1. Diṭṭha - machasaṃ, syā 2. Makkhāsi - machasaṃ 3. Saha paṃsukiḷitaṃ - vi 4. Soṇakakkhissaṃ - machasaṃ 5. Katamasmiṃ - machasaṃ 6. Katthasoṇakamadadakkhi - machasaṃ 7. Jivite - machasaṃ 8. Mulamhi - machasaṃ 9. Ḍayahamānesu - vi machasaṃ, syā

[BJT Page 262] [\x 262/]
[PTS Page 252] [\q 252/]

3517. Yodha dhammaṃ niraṃkatvā adhammamanuvattati,
Sa rāja kapaṇo hoti pāpo pāpaparāyano.

3518. Arindamoti me nāmaṃ kāsirājāti maṃ vidu,
Kacci bhoto sukhaseyyā idha pattassa soṇaka

3519. Sadāpi bhadumadhanassa anāgārassa bhikkhuno,
Na tesaṃ koṭṭhe openti na kumbhiṃ na kaḷopiyaṃ
Paraniṭṭhita1- mesānā tena yāpenati subbatā.

3520. Dutiyampi bhadumadhanassa anāgārassa bhikkhuno,
Anavajjapiṇḍo bhottabbo na ca kocuparodhati.

3521. Tatiyampi bhadumadhanassa anāgārassa bhikkhuno,
Nibbuta2-piṇḍo bhottabbo na ca kocuparodhati.

3522. Catutthampi bhadumadhanassa anāgārassa bhikkhuno,
Muttassa raṭṭhe carato saṅgho yassa na vijjati.
3523. Pañcampi bhadumadhanassa anāgārassa bhikkhuno,
Nagarambhi dayhamānamhi nāssa kiñci adayhatha.
[PTS Page 253] [\q 253/]

3524. Chaṭṭhampi bhadumadhanassa anāgārassa bhikkhuno,
Raṭṭhe vilumpamānamhi nāssa kiñci ahāratha3
3525. Sattamampi bhadumadhanassa anāgārassa bhikkhuno,
Corehi rakkhitaṃ maggaṃ ye caññe paripatthikā pattacivaramādāya sotthiṃ gacchati subbato.

3526. Aṭṭhamampi bhadumadhanassa anāgārassa bhikkhuno,
Yaṃ yaṃ disaṃ pakakamati anapekkhova gacchati.
1. Paritiṭṭhita - vi machasaṃ, syā 2. Nibbuto - vi machasaṃ 3. Āharatha - machasaṃ

[BJT Page 264] [\x 264/]
[PTS Page 254] [\q 254/]

3527. Bahuni1- samaṇabhaduni ye tvaṃ bhikkhu pasaṃsasi,
Ahañca giddho kāmesu kathaṃ kāhāmi soṇaka

3528. Piyā me mānusā kāmā atho dibyāpi2- me piyā,
Atha kena nu vaṇṇena abho loke labhambhase.

[PTS Page 255] [\q 255/]

3529. Kāmesu giddhā kāmaratā kāmesu adhimucchitā,
Narā pāpāni katvāna upapajjanti duggatiṃ

3530. Ye ca kāme pahatvāna nikkhantā akutobhayā,
Ekodibhāvādhigatā na te gacchanti duggatiṃ.

3531. Upamante karissāmi taṃ suṇohi arandama,
Upamāyapidhekacce3- atthaṃ jānanti paṇḍitā

3532. Gaṅgāya kuṇapaṃ disvā cuyhamānaṃ mahaṇṇave,
Vāyaso samavintesi appapañño acetaso

3533. Yānañca vatidaṃ laddhaṃ bhakkhovāyaṃ anapapako,
Tattha rattiṃ tattha divā tattheva nirato mano.

3534. Khādaṃ nāgassa maṃsāni picaṃ bhāgirathodakaṃ,
Sampassaṃ vanacetyāni na palettha4- vihaṅgamo.

3535. Tañca otaraṇi gaṅgā pamatataṃ kuṇape rataṃ,
Samuddaṃ ajjhagāhāsi agati yattha pakkhinaṃ.

3536. So ca bhakkhaparikkhiṇo uppatitvā5- vihaṅgamo,
Na pacchato na purato nuttaraṃ nopi dakkhiṇaṃ.

3537. Dīpaṃ so na ajjhagañchi agati yattha pakkhinaṃ,
So ca tattheva pāpattha yathā dubbalako tathā.

1. Bahu pi bhadrā etesaṃ - machasaṃ bahupi bhadrakā ete - vi 2. Dibbāpi - vi 3. Upamāya vidhekacce - machasaṃ 4. Napaḷetha - machasaṃ 5. Upadatvā - vi machasaṃ

[BJT Page 266] [\x 266/]

3538. Tañca sāmuddikā macchā kumahilā makarā susu,
Pasayhakārā khādiṃsu endamānaṃ vipakkhinaṃ1-

3539. Evameva tuvaṃ rāja ye caññe kāmabhogino,
Giddhā ce na vamissanti kākapaññāya2- te vidu.

3540. Esā te upamā rāja atthasandassani katā,
Tvaṃ ca paññāyase tena yadi kāhasi vā na vā.

[PTS Page 257] [\q 257/]

3541. Ekavācampi dve vācaṃ bhaṇeyya anukampako,
Tatuttariṃ3- na bhāseyya dāso vayyassa4- sannike.

3542. Idaṃ vatvāna pakkāmi soṇako amitabuddhimā,
Vehāse antalikkhasmiṃ anusāsitvāna khattiyaṃ.

[PTS Page 258] [\q 258/]

3543. Ko nu me rājakattāro sutā ceyyattimāgatā5,
Rajjaṃ niyyādayissāmi nāhaṃ rajjenamatthiko.

3544. Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve,
Māhaṃ kākova dummedho kāmānaṃ vasamanacagaṃ

3545. Atthi te daharo putto dighāvu raṭṭhavaḍḍhano,
Taṃ rajje abhisiñcassu so no rājā bhavissati.

3546. Khippaṃ kumāraṃ ānetha dighāvuṃ raṭṭhavaḍḍhanaṃ,
Taṃ rājje abhisiñcissaṃ so vo rājā bhavissati.

3547. Tato kumāraṃ ānesuṃ dighāvuṃ raṭṭhavaḍḍhanaṃ,
Taṃ disvā ālapi rājā ekaputtaṃ manoramaṃ.

3548. Saṭṭhi gāmasahassāni paripuṇṇāni sabbaso,
Te putta paṭipajjassu rajjaṃ niyyādayāmi te

1. Vipakkhakaṃ - machasaṃ 2. Kākapaññāca - machasaṃ 3. Taduttari - machasaṃ 4. Ayiyassa - vi 5. Sudadāveyyattamāgatā - machasaṃ suduveyyatati māgatā - vi

[BJT Page 268] [\x 268/]

3549. Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve,
Māhaṃ kākova dummedho kāmānaṃ vasamānacagaṃ

3550. Saṭṭhināgasahassani sabbālaṅkārabhusitā,
Suvaṇṇakacchā mātaṅgā hemakappanavāsasā.

3551. Ārūḷhā gāmaṇiyehi tomaraṅkusapāṇihi,
Te putta paṭipajjassu rajjaṃ niyyādayāmi te.

3552. Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve,
Māhaṃ kākova dummedho kāmānaṃ vasamanavagaṃ

3553. Saṭṭhiassasahassāni sabbālaṅkārabhusitā,
Ājāniyā ca jātiyā sindhavā sighavāhanaṃ

3554. Ārūḷhā gāmaṇiyehi tomaraṅkusapāṇihi,
Te putta paṭipajjassu rajjaṃ niyyādayāmi te.

3555. Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve,
Māhaṃ kākova dummedho kāmānaṃ vasamanavagaṃ

[PTS Page 259] [\q 259/]

3556. Saṭṭhiassasahassāni sannaddhā ussitaddhajā,
Dipā athopi veyyagghā1- sabbālaṅkārabhusitā

3557. Ārūḷhā gāmaṇiyehi cāpahatthehi vammihi,
Te putta paṭipajjassu rajjaṃ niyyādayāmi te.

3558. Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve,
Māhaṃ kākova dummedho kāmānaṃ vasamanavagaṃ

3559. Saṭṭhiassasahassāni rohaññā suṅgavusabhā,
Tā putta paṭipajjassu rajjaṃ niyyādayāmi te

3560. Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve,
Māhaṃ kākova dummedho kāmānaṃ vasamanvagaṃ.

3561. Soḷasitthisahassāni sabbālaṅkārabhusitā,
Vicitravatthābharaṇā āmuttamaṇikuṇḍalā
Tā putta paṭipajjassu rajjaṃ niyyādayāmi te.

1. Veyagghaṃ - machasaṃ

[BJT Page 270] [\x 270/]

3562. Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve,
Māhaṃ kākova dummedho kāmānaṃ vasamanavagaṃ

3563. Daharasseva me tāta mātā matāti me sutaṃ,
Tayā vinā ahaṃ tāta jīvitumpi na ussahe.

3564. Yathā āraññakaṃ nāgaṃ poto anveti pacchato,
Jessantaṃ1- giriduggesu samesu visamesu ca.

3565. Evaṃ taṃ anugacchāmi puttamādāya gacchato,
Subharo te bhavissāmi na te hessāmi dubbharo.

3566. Yathā sāmuddikaṃ nāvaṃ vāṇijānaṃ dhanesinaṃ,
Vohāro tattha gaṇheyya vāṇijā byasani2- siyā

3567. Imaṃ kumāraṃ pāpetha pāsādaṃ rativaḍḍhanaṃ,
[PTS Page 260] [\q 260/]
Tattha kambusahatthāyo yathā sakkaṃva accharā
Tā naṃ tattha ramessanti tāhi ceso ramissati.

3568. Tato kumāraṃ pāpesuṃ pāsādaṃ rativaḍḍhanaṃ,
Taṃ disvā avacuṃ4- kaññā dighāvuṃ raṭṭhavaḍḍhanaṃ.

3569. Devatānusi gandhabbo ādu sakko purindado,
Ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ.

3570. Namhi devo na gandhabbo napi5- sakko purindado,
Kāsi rañño ahaṃ putto dighāvu raṭṭhavaḍḍhano
Mamaṃ bharatha bhaddaṃ vo6- ahaṃ bhattā bhavāmi vo.

3571. Taṃ tattha avacuṃ kaññā dighāvuṃ raṭṭhavaḍḍhanaṃ,
Kuhiṃ rā anuppetto ito rājā kuhiṃ gato.

1. Desasantaṃ - machasaṃ 2. Byasanaṃ - machasaṃ 3. Evamevāyaṃputatakali - vi machasaṃ 4. Avacaṃ - machasaṃ 5. Namhi - machasaṃ 6. Te - machasaṃ

[BJT Page 272] [\x 272/]

3572. Paṅkaṃ rājā atikkanto thale rājā patiṭṭhito,
Akaṇṭakaṃ agahanaṃ paṭipanno mahāpathaṃ.

3573. Ahañca paṭipannosmi maggaṃ duggatigāminaṃ, sakaṇṭakaṃ sagahanaṃ yena gacchanti1- duggatiṃ.

3574. Tassa te svāgataṃ rājā sihassova giribbajaṃ,
Anusāsa mahārāja tvaṃ no sabbāsamissaroti.
Soṇakajātakaṃ.

2. Saṅkiccajātakaṃ [PTS Page 264] [\q 264/]

3575. Disvā nisinnaṃ rājānaṃ brahmadantaṃ rathesabhaṃ,
Athassa paṭivedesi yassāsi anukampako

3576. Saṅkiccāyaṃ anuppatto isinaṃ sādhusammato,
Taramānarūpo niyyāhi khippaṃ passa mahesinaṃ

3577. Tato ca rājā tararamāno yuttamāruyha sandanaṃ,
Mittāmaccaparibbuḷho agamāsi rathesabho.

3578. Nikkhippa2- pañca kakudhāni kāsinaṃ raṭṭhavaḍḍhano,
Vāḷavijanimuṇhīsaṃ khaggaṃ chattañcupāhanaṃ.

3579. Oruyha rājā yānambhā ṭhapayitvā3- pacchadaṃ,
Āsinaṃ dāyapassasmiṃ saṅkiccamupasaṅkami.

3580. Upasaṅkamitvā so rājā sammodi isinā saha, taṃ kathaṃ vitisāretvā ekamantaṃ upāvisi.

3581. Ekamantaṃ nisinnova atha kālaṃ amaññatha,
Tato pāpāni kammāni pucchituṃ paṭipajjatha.

1. Gacchāmi - vi. Machasaṃ 2. Nikkhipa - machasaṃ 3. Thapayitvā - machasaṃ

[BJT Page 274] [\x 274/]

3582. Isiṃ pucchāmi1- saṅkiccaṃ isinaṃ sādhusammataṃ,
Āsinaṃ dāyapassasmiṃ isisaṅghapurakkhataṃ2-

[PTS Page 265] [\q 265/]

3583. Kaṃ gatiṃ pepacca3- gacchanti narā dhammāticārino,
Aticiṇṇo mayā dhammo tamme akkhāhi pucchito.

3584. Isi avaca saṅkicco kāsinaṃ raṭṭhavaḍḍhanaṃ,
Āsinaṃ dāyapassasmiṃ mahārāja suṇohi me.

3585. Uppathena vajantassa yo maggamanusāsati,
Tassa ce vacanaṃ kayirā nāssa maggeyya kaṇṭako.

3586. Adhammaṃ paṭipannassa yo dhammamanusāsati,
Tassa te vacanaṃ kayirā na so gaccheya duggatiṃ.

[PTS Page 266] [\q 266/]

3587. Dhammo patho mahārāja adhammo pana uppatho,
Adhammo nirayaṃ neti dhammo pāpeti suggatiṃ.

3588. Adhammacārino rāja narā visamajivino,
Yaṃ gatiṃ pecca gacchanti niraye te suṇohi me.

3589. Sañachivo kāḷasutto ca saṅghāto4- dve ca roruvā,
Athāparo mahāvici tapano ca patāpano.

3590. Iccete aṭṭha nirayā akkhātā duratikkamā,
Ākiṇṇā luddakammehi paccekā soḷasussadā.

3591. Kadariyatāpanā ghorā accimanto mabhabbhāyā,
Lomahaṃsanarūpā ca bhesmā paṭibhayā dukhā.

1. Pucchāma - syā 2. Purakkhitaṃ - machasaṃ 3. Pacca - machasaṃ 4. Saṅghāṭo - machasaṃ, [PTS]

[BJT Page 276] [\x 276/]

3592. Catukkaṇṇā catudvārā vibhattā bhāgaso mitā,
Ayopākārapariyantā ayasā paṭikujjitā.

3593. Tesaṃ ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṃ phuṭā tiṭṭhanti sabbadā.

3594. Ete pattani niraye uddhapādā avaṃsirā,
Isīnaṃ ativattāro saññatānaṃ tapassinaṃ.

3595. Te bhūnahuno paccanti macchā bilakatā yathā,
Saṃvacchare asaṅkheyye narā kibbisakārino.

3596. Dayha 1- mānena gattena niccaṃ santarabāhiraṃ,
Nirayā nādigacchanti dvāraṃ nikkhamanesino.

3597. Puratthimena dhāvanti tato dhāvanti pacchato,
Uttarenapi dhāvanti tato dhāvanti dakkhiṇaṃ.

3598. Yaṃ yaṃ hi dvāraṃ gacchanti taṃ tadeva pithiyati, 2-
[PTS Page 267] [\q 267/]
Bahunivassasahassāni 3- janā nirayagāmino 4-
Bāhā paggayha nandanti patvā dukkhaṃ anappakaṃ.

3599. Āsivisaṃva kupitaṃ 5- tejassiṃ 6- duratikkamaṃ,
Na sādhurūpe āside saññatānaṃ tapassanaṃ.

3600. Atikāyo mahisasāso ājjuno kekakādhipo, 7-
Sahassabāhu ucchinno 8- isimāsajja gotamaṃ.

3601. Arajaṃ rajasā vacchaṃ kisaṃ avakiriya daṇḍakī,
Talova mulato 9- chinto sarājā vibhavaṅgato.

3602. Upahacca manaṃ mejjho 10- mātaṅgasmiṃ yassasine,
Sapārisajjo ucchānno mejjhāraññaṃ 11- tadā ahu.

1. Ḍayaha - vi machasaṃ 2. Pidhiyare - machasaṃ 3. Bahutisatasahassāni - vi machasaṃ
4. Vāsino - vi 5. Kuppitaṃ - machasaṃ 6. Tejasiṃ - vi machasaṃ
7. Ketakādhipo - vi machasaṃ 8. Acchinno - machasaṃ 9. Mulako - machasaṃ
10. Majjho - machasaṃ 11. Majjhāraññaṃ - machasaṃ

[BJT Page 278] [\x 278/]

3603. Kaṇhādipāyanāsajja isiṃ andhakaveṇhuyo,
Aññamaññaṃ musale 1- hanatvā sampannā yamasādhanaṃ.

3604. Athāyaṃ isinā satto antalikkhe caro pure,
Pāvekkhi paṭhaviṃ 2- cecco hīnatto pattapariyāyaṃ.

3605. Tasmā hi chandāgamanaṃ nappasaṃsanti paṇḍitā,
Aduṭṭhacitto bhāseyya giraṃ saccupasaṃhitaṃ.

3606. Manasā ce paduṭṭhena yo naro pekkhate muniṃ,
Vijjāvaraṇasampannaṃ gantā so nirayaṃ adho.

3607. Ye muddhe 3- paribhāsanti pharusupakkamā janā,
Anapaccā adāyādā tālavatthu bhavanta
3608. Yo ca pabbajitaṃ 4- hanti katakiccaṃ mahesinaṃ.
Sa kāḷasuteta niraye cirarattāya paccati.

3609. Yo ca rājā adhammaṭṭho raṭṭhaviddhaṃsano 5- cuto,
Tāpayitvā janapadaṃ tāpane pecca 6- paccati.

3610. Yo ca vassasahassānaṃ 7- sataṃ dibyāni 8- paccati,
Acacisaṅghapareto so dukkhaṃ vedeti vedanaṃ.

[PTS Page 268] [\q 268/]

3611. Tassa aggisikhā kāyā niccharanti pabhassarā,
Tejobhakkhassa gattāni lomaggehi nakhehi ca.

3612. Dayha 9- mānena gattena niccaṃ santarabāhiraṃ, 10-
Dukkhāhitunto nadati nāgo tuttaddito 11- yathā.

3613. Yo lohā pitaraṃ hanti dosā vā purisādhamo,
Sa kāḷasutte niraye cirarattāya paccati.

1. Musalā - machasaṃ 2. Pathaviṃ - machasaṃ 3. Vuḍḍhe - machasaṃ
4. Pabbajjitaṃ - machasaṃ 5. Raṭṭhadhaṃsano - vi machasaṃ 6. Pacca - machasaṃ
7. Vassasahassāni - machasaṃ 8. Dibbāni - machasaṃ 9. Ḍayha - vi machasaṃ
10. Antara - machasaṃ 11. Tutataṭṭito - machasaṃ tuṇḍaṭaṭito - syā.

[BJT Page 280] [\x 280/]

3614. Sa tāsiso paccati lohakumbhiyaṃ
Pakkañca santihi hananti nittacaṃ,
Andhaṃ karitvā muttakarisabhakkhaṃ
Khāre 1- nimujjenti tathāvidhaṃ naraṃ.

3615. Tantaṃ pakkaṭṭhitaṃ 2- ayoguḷañca
Dīghe ca phāle cirarattatāpite,
Vikkhambhamādāya vihajja rajjuhi
Vivaṭe mukhe saṃsavayanti 3- rakkhasā.

3616. Sāmā ca soṇā sabalā ca gijjha
Kākoḷasaṅghā ca dijā ayomukhā,
Saṅgamma khādanti vipphandamānaṃ.
Jivhaṃ vibhajja 4- vighāsaṃ 5- salohitaṃ.

3617. Taṃ daḍḍhatālaṃ paribhinnagattaṃ
Nipphoṭhayantā 6- anuvicaranti rakkhasā,
Rati hi tesaṃ dukhino panitare
Etādisasmiṃ niraye vasanti
Ye keci loke idha pettighātino

3618. Putto ca mātaraṃ hanatvā ito gantvā yamakkhayaṃ,
Bhusamāpajjate dukkhaṃ attakammaphalūpago.

3619. Amanussā atibalā 7- hantāraṃ janayantiyā,
Ayomayehi vālehi piḷayanti punappunaṃ.

[PTS Page 269] [\q 269/]

3620. Taṃ passavaṃ 8- sakā gatatā rudhiraṃ: - attasambhavaṃ,
Tambalohavilinaṃva 10- tattaṃ pāyenti mattiyaṃ.

3621. Jigucchaṃ kuṇapaṃ puti duggandhaṃ 11- guthakadadmaṃ.
Pubbalohitasaṅkāsaṃ rahadaṃ 12- ogayha tiṭṭhati.

3622. Tamenaṃ kimayo tattha atikāyā ayomukhā,
Chaviṃ chetvāna khādanti pagiddhā maṃsalohite.

3623. So ca taṃ nirayaṃ patto nimuggo sataporisaṃ,
Putikaṃ kuṇapaṃ vāti samantā satayojanaṃ.

1. Māde 7. Asibalā - machasaṃ
2. Pakkuṭṭhitamayoguḷañca - machasaṃ 8. Tamassavaṃ - machasaṃ
3. Saṃpavisanti - machasaṃ 9. Ruhiraṃ - vi
4. Vihiṃja - machasaṃ 10. Tamabalohavilinanaṃva - machasaṃ
5. Vighāsaṃva - machasaṃ 11. Dugandhaṃ - machasaṃ
6. Nippothayantā - syā 12. Rabhadavoggassa - machasaṃ, rabhadoggayha - syā
[BJT Page 282] [\x 282/]

3624. Cakkhumāpi hi cakkhuhi tena gandhena jiyati, etādisaṃ brahmadanta mātughāti 1- labhe dukhaṃ.

3625. Khuradhāramanukkamma tikkhaṃ durabhisambhavaṃ,
Patanti gabbhapātiniyo 2- duggaṃ vetaraṇiṃ nadiṃ.

3626. Ayomayā simbaliyo soḷasaṅgulakaṇṭakā,
Ubhato mahilambanti duggaṃ teraṇiṃ nadiṃ.

3627. Te accimanto tiṭṭhanti aggikkhandhāva ārakā,
Ādintā jātavedena uddhaṃ yojanamuggatā.

3628. Ete sajanti niraye tatte tikhiṇakaṇṭake,
Nāriyo ca aticāriṇiyo 3- narā ca paradāragū.

3629. Te patanti adhokkhandhā 4- vivattā 5- vihatā puthu,
Sayanti vinividdhaṅgā dīghaṃ jagganti saṃvariṃ.

3630. Tato ratyā vivasane mahatiṃ pabbatupamaṃ,
Lohakumbhiṃ pavajjanti tattaṃ aggisamudakaṃ.

3631. Evaṃ divā ca ratto ca dusasilā mohapārutā,
Anubhonti sakaṃ kammaṃ pubbe dukkatamatatano.

3632. Yā ca bhariyā dhanakkitā sāmikaṃ atimaññati, sassuṃ vā sasuraṃ vāpi jeṭṭhaṃ vāpi nanandaraṃ 6-

3633. Tassā vaṅkena jivhaggaṃ nibbahanti sabandhanaṃ,
[PTS Page 270] [\q 270/]
Sabyāmamattaṃ kiminaṃ jivhaṃ pasasti antano
Viññāpetuṃ sakkoti tāpane pecca 7- paccati.

1. Mātuḷolate dukhaṃ - machasaṃ, syā mattigho - vi
2. Gabbhapātiyo - machasaṃ 3. Ativārā - machasaṃ aticāri - vi
4. Adhakkhandhā - machasaṃ, vi 5. Vigattā - machasaṃ
6. Nandanaṃ - syā machasaṃ 7. Sacca - machasaṃ

[BJT Page 284] [\x 284/]

3634. Orabbhikā sukarikā macchikā migabandhakā,
Corā goghātakā luddā avaṇṇe vaṇṇakārākā.

3635. Sattihi lobhakūṭehi nettiṃsehi usuhi ca,
Haññamānā khāranadiṃ papatanti 1- avaṃsirā.

3636. Sāyaṃ pāto kūṭakāri ayokuṭehi haññati,
Tato vantaṃ durattānaṃ paresaṃ buñajate 2- sadā.

3637. Dhaṅkā bheraṇḍakā 3- gijjhā kākoḷā ca ayomukhā,
Vipphandamānaṃ 4- khādanti naraṃ kibbisakārinaṃ.

3638. Ye vigena migaṃ hanti pakkhiṃ vā pana pakkhinā,
Asanto rajasā channā gantā te nirayussadaṃ

[PTS Page 276] [\q 276/]

3639. Santo ca uddhaṃ gacchanti suviṇṇenidha kamamunā,
Suciṇṇassa phalaṃ passa sahindā devā sabuhmakā.

3640. Taṃ taṃ brūmi mahārāja dhammaṃ raṭṭhapati cara,
Tathā 5- tathā rāja carāhi dhammaṃ
Yathā taṃ suciṇṇaṃ nānutappeyya pacchāti.
Saṅkicca jātakaṃ.

Saṭṭhinipātaṃ niṭṭhitaṃ

Tassuddānaṃ:
Atha saṭṭhinipātamhi suṇātha mama bhāsitaṃ, pavaro soṇaka arindamasambhayano
Tathā vutta rathesabha kicca varoti.

1. Saṃpatanti - machasaṃ
2. Bhuñjare - machasaṃ
3. Bhedaṇaṃḍakā - machasaṃ
4. Vipandamānaṃ - vi
5. Tathārāja - machasaṃ