[CPD Classification 2.5.10]
[PTS Vol J - 5] [\z J /] [\f V /]
[BJT Vol J - 2] [\z J /] [\w II /]
[PTS Page 339] [\q 339/]
[BJT Page 322] [\x 322/]

Suttantapiṭake - khuddakanikāye
Jātakapāḷi
(Dutiyo bhāgo)

Namo tassa bhagavato arahato sammā sambuddhassa.

Asītinipāto

1. Cullahaṃsajātakaṃ.
3825. Sumukha anupacinantā pakkamanti vibhaṅgamā,
Gaccha tuvampi mā kaṅkhi natthi baddhe 1- sahāyatā.

3826. Gacchevāhaṃ na vā gacche na tena amaro siyaṃ,
Sukhitaṃ taṃ upāsitvā sukkhitaṃ taṃ kathaṃ rahe.

3827. Maraṇaṃ vā tayā saddhiṃ jīvitaṃ vā tayā vinā,
Tadeva maraṇaṃ seyyo yañce jive tayā vinā. 6-

3828. Nesa dhammo mahārāja yaṃ taṃ evaṃ gataṃ 2- jahe,
Yā gati tuyhaṃ sā mayhaṃ ruccate vihagādhipa 3-

3829. Kā nu pāsena baddhassa 4- gati aññā mahānasā,
Sā kathaṃ cetayānassa muttassa tava ruccati.

3830. Kaṃ vā tvaṃ passase atthaṃ mama tuyhañca pakkhima,
¥ātinaṃ vāvasiṭṭhānaṃ ubhintaṃ jīvitakkhaye.

3831. Yaṃ nu kañcanadepiccha 5- andhena tamasā gataṃ,
Tādise sañcajaṃ pāṇaṃ kamatthamahijotaye.

3832. Kathannu patataṃ seṭṭha dhamme atthaṃ na khujjhase,
Dhammo apavito santo atthaṃ dasseti pāṇinaṃ.

[PTS Page 34] [\q  34/]     ra0
3833. Sohaṃ dhammaṃ avekkhanto dhammā catthaṃ samuṭṭhitaṃ,
Bhattiñca tayi sampassaṃ nāvakaṅkhāmi jivataṃ.

3834. Addhā eso sataṃ dhammo yo mitetā mittamāpade,
Naccaje jīvitasasāpi hetu dhammaṃ anussaraṃ.
3835. Svāyaṃ dhamemā ca te ciṇṇo hatti ca viditā mayi,
Kāmaṃ karassu mayhetaṃ gacchevānumato mayā.

1. Natthi bandhe - machasaṃ 2. Kataṃ - machasaṃ 3. Vihaṅgādhipa - machasaṃ 4. Bandhassa - machasaṃ 5. Cepiñcha - machasaṃ 7. Ayaṃ gāthā pādo maramma potthakesu na disasti,
[BJT Page 324] [\x 324/]

3836. Api tvevaṃ gate kāle yaṃ baddhaṃ ñātinaṃ mayā,
Tayā taṃ buddhisampanna assa paramaṃvutaṃ.

3837. Iccevaṃ mantayantānaṃ ariyānaṃ ariyavuttinaṃ,
Paccadissatha nesādo āturānamivantako.

3838. Te sattuṃ abhisaṃcikkha digharattaṃ hitā dijā,
Tuṇhimāsittha ubhayo na ca sañcesumāsanā.

3839. Dhataraṭṭhe ca disvāna samuḍḍhente tato tato,
Abhikkamatha vegena dvijasattu dvijādhipe.

3840. So ca vegenabhikkamma āsajja parame dije,
Paccakampittha nesādo baddhā iti vicintayaṃ.

3841. Ekañca baddhimāsinaṃ abaddhañca punāparaṃ,
Āsajja baddhamāsinaṃ pekkhamānamadinavaṃ.

3842. Tato so vimato yeva paṇḍare ajjhabhāsatha,
Pavaddhakāye āsine dijasaṅghagaṇādhipe.

3843. Yannu pāsena mahatā baddho na kurute disaṃ,
Atha kasmā abaddho tvaṃ bali pakkhī na gacchasi.

3844. Kinnu tāyaṃ dijo hoti mutto baddhaṃ upāsasi,
Ohāya sakuṇā yanti kiṃ eko avahiyasi.

3845. Rājā meso dijāmitta sakhā pāṇasamo ca me,
Neva naṃ vijahissāmi yāva kālassa pariyāyaṃ.

[PTS Page 341] [\q 341/]

3846. Kathaṃ panāyaṃ vihago nāddasā pāsamoḍḍitaṃ,
Padaṃ hetaṃ mahantānaṃ boddhumarahanti āpadaṃ.

3847. Yadā parābhavo hoti poso jīvitasaṅkaye,
Atha jālañca pāsañca āsājjapi na khujjhati.

3848. Api tveva mahāpañña pāsā bahuvidhā tatā,
Gulhamāsajja bajjhanti athevaṃ jīvitakkhaye.

[BJT Page 326] [\x 326/]
[PTS Page 343] [\q 343/]

3849. Apināyaṃ tayā saddhiṃ sambhāsassa sukhudrayo,
Api no anumaññasi api no jīvitaṃ dade.

3850. Na ceva me tvaṃ baddhosi napi icchāmi te vadhaṃ,
Kāmaṃ khippamito gantvā jiva tvaṃ anigho ciraṃ.

3851. Na vāhametaṃ 1- icchāmi aññatretassa jīvitā,
Sace ekena tuṭṭhosi muñcetaṃ mañca bhakkhaya.

3852. Ārohapariṇāhena tulyasmā vayasā ubho,
Na te lābhena jinatthi 2- etena niminā tuvaṃ.

3853. Tadiṅgha samavekkhassu hotu giddhi tavāsmasu,
Maṃ pubbe bandha pāsena pacchā muñca dijādhipaṃ.
3854. Tāvadeva ca te lābho katassa yācanāya ca,
Mitti ca dhataraṭṭhehi yāvajivāya te siyā.

3855. Passantu no mahāsaṅghā tayā muttaṃ ito gataṃ,
Mittāmaccā ca bhattā ca puttadārā ca bandhavā.

3856. Na ca te tādisā mittā bahuntaṃ 3- idha vijjati,
Yathā tvaṃ dhataraṭṭhassa pāṇasādhāraṇo sakhā.

3857. So te sahāyaṃ muñcāmi hotu rājā tavānugo,
Kāmaṃ khippamito gantvā ñātimajjhe virocatha.

3858. So patito pamuttena bhattunā bhattu gāravo,
Ajjhabhāsatha vakkaṅgo vācaṃ kaṇṇasukhaṃ bhaṇaṃ.

3859. Evaṃ luddaka nandassa saha sabbehi ñātihi,
Yathāhamajja nandāmi muttaṃ disvā dijādhipaṃ.

3860. Ehi taṃ anusikkhāmi yathā tuvampi lacchase,
Lābhaṃ yathāyaṃ 4- dhataraṭṭho pāpaṃ kiñci na dakkhati.

3861. Khippamante puraṃ netvā 5- rañño dassehi no ubho,
Abaddhe pakatībhute kāje ubhayate ṭhite

1. Nevāhaṃ - machasaṃ 2. Jivatthi - machasaṃ 3. Bahunaṃ - machasaṃ 4. Tavāya -machasaṃ syā, 5. Gantvā - machasaṃ, syā.

[BJT Page 328] [\x 328/]

3862. Dhataraṭṭhā mahārāja haṃsādhipatino ime,
Ayaṃ hi rājā haṃsānaṃ ayaṃ senāpatitaro,

3863. Asaṃsayaṃ imaṃ disvā haṃsarājaṃ narādhipo,
Patitā sumano vitto bahuṃ dassati te dhanaṃ.

[PTS Page 346] [\q 346/]

3864. Tassa taṃ vacanaṃ sutvā kammanā 1- upapādayi,
Khippamantepuraṃ gantvā rañño haṃse adassiyi.
Abaddhe pakatibhute kāje ubhayato ṭhite.

3865. Dhataraṭṭhā mahārāja haṃsādhipatino ime,
Ayaṃ hi rājā haṃsānaṃ ayaṃ senāpatitaro.

3866. Kathaṃ panidhe vihagā 2- tava hatthatthamāgatā,
Kathaṃ luddo mahantānaṃ issaremidhamajjhagā.

3867. Vihitā santi me pāsā pallalesu janādhipa,
Yaṃ yadāyatanaṃ maññe dijānaṃ pāṇarodhanaṃ.

3868. Tādisaṃ pāsamāsajja haṃsarājā abajjhatha,
Taṃ abaddho upāsino mamāyaṃ ajjhabhāsatha.

3869. Sudukkaraṃ anariyehi dahate bhāvamuttamaṃ,
Bhatturatthe parakkanto dhamme yutto vihaṅgamo.

3870. Attanāyaṃ cajitvāna jīvitaṃ jīvitāraho,
Anutthunanto āsino bhattu yācittha jīvitaṃ.

3871. Tassa taṃ vacanaṃ sutvā pasādamahamajjhagaṃ,
Tato naṃ pāmuviṃ pāsā anuññāsiṃ sukhena ca.

3872. So patito pamuttena battunā bhattugāraco,
Ajjha÷asatha vakkaṅgo vācaṃ kaṇṇasukhaṃ bhaṇaṃ.

1. Kammamunā - machasaṃ syā 2. Vibhaṅga - machasaṃ, syā

[BJT Page 330] [\x 330/]

3873. Evaṃ luddaka nandassu saha sabbehi ñātibhi,
Yathāhamajja nandami muttaṃ disvā dijādhipaṃ.

3874. Ehi taṃ anusikkhāmi yathā tvamapi lacchase,
Lābhaṃ yathāyaṃ dhataraṭṭho pāpaṃ kiñci nadakkhati. 1-

3875. Khippamantepuraṃ gantvā rañño dassehi no ubho,
Abaddhe pakatibhūte kāje uīyato ṭhite.

3876. Dhataraṭṭhā mahārāja haṃsādhipatino ime,
Ayaṃ hi rājā haṃsānaṃ ayaṃ senāpatitaro.

3877. Asaṃsayaṃ imaṃ disvā haṃsarājaṃ narādhipo,
Patito sumano vitto bahuṃ dasasti te dhanaṃ.

[PTS Page 347] [\q 347/]

3878. Evametassa vacanā ānitāme ubho mayā,
Ettheva hi ime assu ubho anumatā mayā.

3879. Soyaṃ evaṃ gato pakkhī dijo paramadhammiko,
Mādisassa hi luddassa janayeyyātha maddavaṃ.

3880. Upāyanaṃ hi 2- te deva nāññaṃ passāmi edisaṃ,
Sabbasākuṇikagāme taṃ passa manujādhipa.

[PTS Page 348] [\q 348/]

3881. Disvā nisinnaṃ rājānaṃ piṭhe sovaṇṇaye subhe,
Ajjhabhāsatha vakkaṅgo vācaṃ kaṇṇasukhaṃ bhaṇaṃ.

3882. Kaccinu bhoto kusalaṃ kacci bhoto anāmayaṃ,
Kacci raṭṭhamidaṃ phītaṃ dhammena manusisasati. 3-

3883. Kusalañceva me haṃsa atho haṃsa anāmayaṃ,
Atho raṭṭhamidaṃ phītaṃ dhammena manusisasti.

3884. Kacci bhoto amaccesu doso koci na vijjati,
Kaccinnu te tavatthesu nāvakaṅkhanti jīvitaṃ

3885. Athopi me amaccesu doso koci na vijjati,
Atho te mamatthesu nāvakaṅkhanti jīvitaṃ.

1. Nadakkhasi - machasaṃ 2. Ca - machasaṃ 3. Manusāsati - machasaṃ, syā

[BJT Page 332. [\x 332/]     ]
3886. Kacci te sādisi bhariyā assavā piyabhāṇini,
Puttarūpayasupetā tava chandamasānugā.

3887. Atho me sādisi bhariyā assavā piyyāṇinī,
Puttarūpayasupetā mama chandavasānugā.

[PTS Page 349] [\q 349/]

3888. Bhavaṃ tu kacci nu mahāsattuhatthatthataṅgato,
Dukkhamāpajji vipulaṃ tasmiṃ paṭhamamāpade.

3889. Kacciyaṃ 1- nāpatitvāna daṇejena samapoṭhayi,
Evametesaṃ jamamānaṃ pākatikaṃ bhavati tāvade.

3890. Khemamāsi mahārāja evamāpadi 2- saṃsati,
Na cāyaṃ kiñcirasmāsu satatuva samapajjatha, 3-

3891. Paccakampittha nesādo pubbeva ajjhabhāsatha,
Tadāyaṃ sumukhoyeva paṇḍito paccahāsatha 4-

3892. Tassa taṃ vacanaṃ sutvā pasādamayamajjhagā, tato maṃ pāmuci pāsā anuññāsi sukena ca,

3893. Idampi sumukheneva etadatthāya cintitaṃ,
Bhoto sakāse āgamanaṃ etassa dhanamicchatā.

3894. Svāgatañcevidaṃ bhavataṃ patitocasmi dassanā,
Eso api bahuṃ vittaṃ labhataṃ yāvaticchati.

[PTS Page 350] [\q 350/]

3895. Santappayitvā nesādaṃ bhogehi manujādhipo,
Ajjhabhāsatha vakkaṅgaṃ 5- vācaṃ kaṇṇasukhaṃ bhaṇaṃ.

3896. Yaṃ balu dhammadhinaṃ 6- vaso vattati kiñcanaṃ,
Sabbatthissariyaṃ 7- bhavataṃ pasāsatha 8- yadicchatha.

3897. Dānatthaṃ upabhottuṃ vā yañcaññaṃ upakappati,
Etaṃ dadāmi vo vitataṃ isseraṃ vissajāmi vo.

[PTS Page 351] [\q 351/]

3898. Yathā ca myāyaṃ sumukho ajjhabhāseyya paṇḍito,
Kāmasā khuddhisampanno taṃ myāssa paramappiyaṃ.

1. Kacciyanto - machasaṃ 5. Vakkaṅgo - machasaṃ, syā
2. Evamāpariyāsati - syā 6. Dhamammādhinaṃ - machasaṃ, syā
Evamāpadiyāsati - machasaṃ 7. Sababissariyaṃ - machasaṃ
3. Māpajjatha - machasaṃ 8. Taṃ pasāsaṃ - machasaṃ
4. Ajjhabhāsatha - machasaṃ

[BJT Page 336] [\x 336/]

3899. Ahaṃ balu mahārāja nāgarājārivantaraṃ,
Paṭivattuṃ na sakkomi na me so vinayo siyā.

3900. Ambhākañceva yo seṭṭho tvañca uttamasattavo,
Bhumipālo manusasindo pujā bahuhi hetuhi.

3901. Tesaṃ abhinnaṃ bhaṇataṃ vattamāne vinicchaye,
Nāntaraṃ 1- paṭivattabbaṃ pesesna 2- manujādhipa.

3902. Dhamemana kira nesādo paṇḍito aṇḍajo iti,
Naheva akatattassa nayo etādiso siyā.

3903. Evaṃ aggapakatimā evaṃ uttamasatatavo,
Yāvatatthi mayā diṭṭhā nāññaṃ passāmi edisaṃ.

3904. Tuṭṭhosmi co pakatiyā vākeyyana madhurena ca,
Eso cāpi mama chando ciraṃ passeyya vo ubho.

[PTS Page 352] [\q 352/]

3905. Yaṃ kiccaṃ parame mitte katarasmāsu 3- taṃ tayā,
Pattā nissaṃsayaṃ tyambhā bhattirasmāsu yā tava.

3906. Aduñca nūna sumahā ñātisaṅghassamantaraṃ,
Adasasanena asmākaṃ dukkhaṃ bahūsu pakkhisu.

3907. Tesaṃ sokavighātāya tayā anumatā mayaṃ,
Taṃ padakkhiṇato katvā ñāti passe marindama 4-

3908. Addhāhaṃ vipulaṃ pitiṃ bhavataṃ vindāmi dassanā,
Eso cāpi mahā attho ñātivissāsanā siyā.

[PTS Page 353] [\q 353/]

3909. Idaṃ vatvā dhataraṭṭhā 5- haṃsarājā narādhipaṃ,
Uttamajavamattāya ñātisaṅghamupāgamuṃ.

3910. Te aroge anuppatte disvāna parame dvije,
Kekānimakaruṃ haṃsā puthu paddo ajāyatha.

1. Nattaraṃ - machasaṃ, syā 2. Pesena - machasaṃ 3. Katimasmāsu - machasaṃ
4. Murindama - machasaṃ, syā 5. Dhataraṭṭho - vi machasaṃ, syā

[BJT Page 336] [\x 336/]

3911. Te patitā pamuttena bhattunā bhattugāravā,
Samantā parikariṃsu aṇḍajā laddhapaccayā.

3912. Evaṃ mittavataṃ atthā sabbe honti padakkhiṇā,
Haṃsā yathā dhataraṭṭhā ñātisaṅghamupāgamutti.
1. Cullahaṃsajātakaṃ.

2. Mahāhaṃsajātaṃ.
[PTS Page 359] [\q 359/]

3913. Ete haṃsā pakkamanti vakkaṅgā bhayameritā,
Bharittava hemavaṇṇa kāmaṃ sumukha pakkama.

3914. Obhāya maṃ ñātigaṇā ekaṃ pāsavasaṃ gataṃ,
Anapekkhamānā gacchanti kiṃ eko avahiyyasi.

3915. Pateva patataṃ seṭṭha natthi baddhe 1- sahāyatā,
Mā anīghāya hāpesi kāmaṃ sumukha pakkama.

[PTS Page 360] [\q 360/]

3916. Nāhaṃ dukkhaparetoti 2- dhataraṭṭha tavaṃ jahe,
Jīvitaṃ maraṇaṃ vā me tayā saddhiṃ bhavissati.
3917. Nāhaṃ dukkhaparetoti dhataraṭṭha tavaṃ 3-jahe,
Na maṃ anariyasaṃyutte kamme yojetumarahasi.

3918. Sakumāro sakhātyasami sacitte casamiṃ te ṭhito,
¥āto senāpati tyāhaṃ saṃsānaṃ pavaruttama.

3919. Kathaṃ ahaṃ vikatthissaṃ 4- ñātimajjhe ito gato,
Taṃ hitvā patataṃ seṭṭha kinte vakkhāmito gato
Idha paṇaṃ cajissāmi nānariyaṃ kattumusasahe.

3920. Eso hi dhammo sumukha yaṃ tvaṃ ariyapathe ṭhito,
Yo bhattāraṃ sakhāraṃ maṃ na pariccattumusasahe 5-

1. Bandhe - machasaṃ, syā 2. Pi - machasaṃ, syā 3. Tuvaṃ - machasaṃ, syā
4. Vintisasaṃ - machasaṃ 5. Paridattu - machasaṃ

[BJT Page 338] [\x 338/]
[PTS Page 361] [\q 361/]

3921. Taṃ hi me pekkhamānassa bhayaṃ na tveva jāyati,
Adhigacchasi tvaṃ mayhaṃ evambhūtassa jīvitaṃ.

3922. Icceva mantayantānaṃ ariyānaṃ ariyavuttinaṃ,
Daṇḍamādāya nesādo āpadi 1- turito bhusaṃ.

3923. Tamāpatantaṃ disvāna sumukho apari 2- brūhayi,
Aṭṭhāsi purato rañño haṃso vissāsayaṃ vyathaṃ. 2-

9324. Mā bhāyi pattaṃ seṭṭha nahi bhāyanati tādisā,
Ahaṃ yogaṃ payuñachayasaṃ yuttaṃ dhammupasaṃhitaṃ.
Tena pariyāpadānena 4- khippaṃ pāsā pamokkhasi.

[PTS Page 362] [\q 362/]

3925. Tassa taṃ vacanaṃ sutvā sumukhassa subhāsitaṃ,
Pahaṭṭhalomo nesādo añajalissa paṇāmayi.

3926. Na me sutaṃ vā diṭṭhaṃ vā bhāsanto mānusiṃ 5dijo,
Ariyaṃ bruvāno 6- vakkaṅgo cajanto mānusiṃ giraṃ.

3927. Kinnu tāyaṃ dijo hoti mutto baddhaṃ 7- upāsasi,
Obhāya sakuṇā yanati kiṃ eko avahiyasi.

[PTS Page 363] [\q 363/]

3928. Rājā me so dijāmitta senāpaccassa kārayiṃ,
Tamāpade pariccattuṃ nussabhe vihagādipaṃ.

3929. Mahāgaṇāya bhattā me me eko vyasanaṃ agā,
Cajāmi taṃ samma nesāda bhattāyaṃ abhito rame.

3930. Ariyavattasi cakkaṅga yo piṇḍamapacāyasi,
Cajāmi te taṃ bhattāraṃ gacchathubho yathā sukhaṃ

[PTS Page 364] [\q 364/]

3931. Sace attappayogena ohito haṃsapakkhinaṃ,
Anissaro muñcamambhe theyyaṃ kayirāsi luddaka.

1. Āpati - machasaṃ, syā 2. Ati - machasaṃ, syā 3. Byadhaṃ - machasaṃ
4. Pariyādānena - machasaṃ 5. Mānusaṃ - machasaṃ 6. Bruhanto - vi machasaṃ, syā 7. Bandhaṃ - machasaṃ, syā 8. Paṭiggaṇhama - machasaṃ

Piṭavu 340
[PTS Page 365] [\q 365/]

3933. Yassa tvaṃ batako 1- rañño kāmaṃ tasseva pāpaya,
Tattha saṃyamano rājā yathābhiññaṃ karissati.

3934. Icceva vutto nesādo hemavaṇeṇa haritatace,
Ubho hatthehi saṅgayha 2- pañajare ajjhavodahi

[PTS Page 366] [\q 366/]

3935. Te pañajaragate pakkhī ubho hassaravaṇṇine,
Sumukhaṃ dhataraṭṭhañca luddo ādāya pakkami.

3936. Bhariyamāno dhataraṭṭho sumukhaṃ etadabuvi,
Khāḷhaṃ bhāyāmi sumukha sāmāya lakkhaṇuruyā
Asmākaṃ vadhamaññāya athattānaṃ vadhissati.

3937. Pākahaṃsā ca sumukha suhemā hemasuttavā,
Koñca samuddatireva kapaṇā nūna rucchati.

3938. Evaṃ mahanto lokassa appameyyo mahāgaṇi,
Ekitthimanusoceyya na idaṃ paññavakomiva

3939. Vāto ca gandhamādeti ubhayaṃ chekapāpakaṃ,
Bālo āmakapakakaṃ ca lolo andho va āmisaṃ.

[PTS Page 367] [\q 367/]

3940. Avinicchayaññu atthesu mandova paṭibhāsi 3- maṃ,
Kiccākiccaṃ na jānāsi sampatto kālapariyāyaṃ.

3941. Aḍḍhummatto udiresi yo seyyā maññasitthiyo,
Bahusādhāraṇā hetā soṇḍānaṃva surāgharaṃ.

1. Bhaṭako - machasaṃ 2. Paggayha - machasaṃ, syā 3. Paṭibhāti - machasaṃ

[BJT Page 342] [\x 342/]

3942. Māyā cesā marici ca soko rogo vupaddavo,
Kharā ca bandhanā cetā maccupāso guhāsayo
Tāsu yo visasase poso so naresu narādhamo.

[PTS Page 368] [\q 368/]

3943. Yaṃ vuddhehi1 upaññātaṃ ko taṃ ninditumarahati,
Mahābhūtitthiyo nāma lokasmiṃ udapajjisuṃ.
3944. Khiḍḍā paṇihitā tyāsu rati tyāsu patiṭṭhitā,
Khijāni tyāsu rūhanti yadidaṃ sattā pajāyare
Tāsu ko nibbide poso pāṇamāsajja pāṇihi.
3945. Tvameva nañño sumukha thinaṃ atthesu yuñajasi, tassa tyājja bhaye jāte bhītena jāyate mati.

3946. Sabbo hi saṃsayaṃ patto bhayaṃ bhīrū titikkhati,
Paṇḍitā ca mahattāno attho yuñajanti duyyuje.

3947. Etadatthāya rājāno suramicchanti mantinaṃ,
Paṭibāhati yaṃ suro āpadaṃ attapariyāyaṃ.

3948. Mā no ajja vikantiṃsu rañño sudā mahānase,
Tathāhi vaṇṇo pattānaṃ phalaṃ veḷuṃva taṃ vadhi.

3949. Mutto na icchi oḍḍetuṃ bandhaṃ upāgami,
Sopajja saṃsayaṃ patto atthaṃ gaṇhihi mā mukhaṃ.

1. Buddhehi - machasaṃ

[BJT Page 344] [\x 344/]
[PTS Page 369] [\q 369/]

3950. So taṃ yogaṃ payujañassu yuttaṃ dhammupasaṃhataṃ,
Tavaṃ pariyāpadānena 1- mama pāṇesanaṃ cara.

[PTS Page 370] [\q 370/]

3951. Mābhāyi patataṃ seṭṭha nahi bhāyanti tādisā,
Ahaṃ yogaṃ payuñajissaṃ yuttaṃ dhammupasaṃhitaṃ,
Mama pariyāpadānena khippaṃ pāsā pamokkhasi.

3952. Sa luddo haṃsakājena rājadvāraṃ upāgami,
Paṭivedetha maṃ rañño dhataraṭṭhāyamāgato.

3953. Te disavā puññasaṅkāse ubho lakkhaññasammate,
Khalu saññamano2- rājā amacce ajjhahāsatha.

3954. Detha luddassa vatthāni attaṃ pānañca bhojanaṃtha
Kāmaṃ karo hiraññassa yāvanto esa icchati.

[PTS Page 371] [\q 371/]

3955. Disvā luddaṃ pasantantaṃ kāsirājā3- tadābravi,
Yadāyaṃ samma khemaka puṇṇā haṃsehi tiṭṭhati.

3956. Kathaṃ ruciṃ4- majjhagataṃ pāsahattho upāgami,
Okiṇṇaṃ ñātisaṅghehi nimajjhimaṃ5- kathaṃ gahi.

3957. Ajja me sattamā ratti ādānāni6- upasato, padametassa atvesaṃ appamatto
3958. Athassa padamaddakkhiṃ carato adanesanaṃ,
Tatthāhaṃ odahiṃ pāsaṃ evetaṃ7- dijamaggahiṃ.

[PTS Page 372] [\q 372/]

3959. Ludda dve ime sakuṇā atha ekoti bhāsasi,
Cittannu te vipariyattaṃ ādu kinnu jigiṃsasi. 8-

3960. Yassa lohitakā tāḷā tapaneyyanibhā subhā, 9-
Uraṃ saṃhacca tiṭṭhanti so me bandhaṃ upāgami.

1. Pariyādānena - machasaṃ 2. Saṃsamano - machasaṃ, syā
3. Kāsirājetadabruvi - machasaṃ, syā 4. Ruci - machasaṃ, syā
5. Nimmajjhimaṃ - machasaṃ, syā 6. Adanāni - machasaṃ
7. Evaṃ taṃ - machasaṃ, syā 8. Jigisati - machasaṃ 9. Sabhā - machasaṃ

[BJT Page 346] [\x 346/]

3961. Athāyaṃ bhassaro pakkhī abaddho1- baddhamāturaṃ,
Ariyaṃ bruvāno aṭṭhāsi vajanto mānusiṃ giraṃ.

[PTS Page 373] [\q 373/]

3962. Atha ninnu2-dāni sumukha hanuṃ saṃhacca tiṭṭhasi,
Ādu me parisaṃ patto bhayā bhito na bhāsasi.

3963. Nāhaṃ kāsipati bhīto ogayha parisaṃ tava,
Nāhaṃ bhayā na bhāsissaṃ vākyaṃ atthasmiṃ tādise.

3964. Na te abhisaraṃ passe na rathe napi pattike,
Nāssa cammaṃva kīṭaṃ vā vammite ca dhanuggahe.

3965. Na hiraññaṃ suvaṇṇaṃ vā nagaraṃ vā sumāpitaṃ,
Okiṇṇaparikhaṃ3- duggaṃ daḷhamaṭṭālakoṭṭhakaṃ,
Yattha paviṭṭho sumukha bhāyitabbaṃ na bhāyasi.

[PTS Page 374] [\q 374/]

3966. Na me abhisarenattho nagarena dhanena vā,
Apathena pathaṃ yāma antalikkhe carā mayaṃ.

3967. Sutāva paṇḍitā tyambhā nipuṇā atthacintakā,
Bhāsematthavatiṃ vācaṃ saccevasasa patiṭṭhito.

3968. Kiñca tuyhaṃ asaccassa anariyassa karissati,
Musāvādissa luddassa bhaṇitampi subhāsitaṃ.

3969. Taṃ brahmaṇānaṃ vacanā imaṃ khemiṃ 4- akārayi,
Abhayañca tayā ghuṭṭhaṃ imāyo dasadhā disā.

3970. Ogayha te pokkharaṇiṃ vippasannodakaṃ suciṃ,
Pahutañcādanaṃ5- tattha abhiṃsācettha pakkhinaṃ.

1. Abandho bandha - machasaṃ 2. Kiṃ - machasaṃ 3. Parikakhaṃ - machasaṃ
4. Khemaṃ - machasaṃ 5. Bahukaṃ khādanaṃ - machasaṃ, pahutaṃ khādanaṃ - syā

[BJT Page 348] [\x 348/]

3971. Idaṃ sutvāna nigghosaṃ āgatambhā 1- tavantike,
Te te baddhasmā2- pāsena etaṃ te bhāsitaṃ musā.

3972. Musāvādaṃ purakkhatvā icchālohañca pāpakaṃ. Ubhosandhiṃ atikkamma asātaṃ upapajjati.

[PTS Page 375] [\q 375/]

3973. Nāparajjhāma sumukha napi lobhā camaggahiṃ,
Sutā ca paṇḍitātyattha nipuṇāatthacintakā.

3974. Appevatthavatiṃ vācaṃ vyākareyyuṃ idhāgatā,
Tathā taṃ samma nesādo vutetā sumukha magaghi.
3975. Neva bhītā3- kāsipati upanitasmiṃ jivite,
Bhāsematthivatiṃ vācaṃ sampattā kālapariyāyaṃ.

3976. Yo migena migaṃ hatti pakkhiṃ vā pana pakkhinā,
Sutena vā sutaṃ kiṇe4- kiṃ anariyataraṃ tato.

3977. Yo ca ariyarudaṃ bhāse anariyadhammamavassito,
Ubho so dhaṃsate lokā idhaceva parattha ca.

3978. Na majjetha yasaṃ patto na vyathe5- pattasaṃsayaṃ,
Vāyametheva kiccesu saṃvare vivarāni ca.

[PTS Page 376] [\q 376/]

3979. Ye vaddhā6- abbhatikkantā sampattā kālapariyāyaṃ,
Idha dhammaṃ caritvāna evete 7- tidivaṃ gatā.

3980. Idaṃ sutvā kāsipati dhammamattani pālaya,
Dhataraṭṭhañca muñcāhi haṃsānaṃ pavaruttamaṃ,

3981. Āharantudakaṃ pajjaṃ āsanañca mahārahaṃ,
Pañajarato pamokkhāmi dhataraṭṭhaṃ yasassinaṃ.

1. Agatamha - machasaṃ 2. Bandhasmā - vi machasaṃ 3. Bhūtā - machasaṃ, syā
4. Kiṇyā - machasaṃ kilyā - syā 5. Nabyādhe - machasaṃ, syā 6. Vuḍḍānābabhatikkhantā - machasaṃ 7. Evaṃ te - machasaṃ, syā

[BJT Page 350] [\x 350/]

3982. Tañca senāpatiṃ dhiraṃ nipuṇaṃ atthacintakaṃ,
Yo sukho sukhino rañño dukkhite hoti dukkhito.

3983. Etādisā1- kho arahanti piṇḍamasnātu bhattuno,
Yathāyaṃ sumukho rañño pāṇasādhāraṇo sakhā.

[PTS Page 377] [\q 377/]

3984. Pīṭhañca sababasovaṇṇaṃ aṭṭhapadaṃ manoramaṃ,
Maṭṭhaṃ kāsikapatthinnaṃ2- dharaṭṭho upāvisi.

3985. Kocchañca sabbasovaṇṇaṃ veyyagghaparisibbitaṃ,
Sumukho ajjhupāvekkhi dhataraṭṭhassa anantaraṃ.

3986. Tesaṃ kañcanapattehi puthu ādāya kāsiyo,
Bhaṃsānaṃ abhihāresu aggaṃ rañño pavāsitaṃ.

3987. Disvā abhihaṭaṃ aggaṃ kāsirājena pesitaṃ,
Kusalo khattadhammānaṃ tato pucchi anantarā.

3988. Kacci bhoto kusalaṃ kacci bhoto anāmayaṃ,
Kacci raṭṭhamidaṃ phītaṃ dhammenamanusissati.

3989. Kusalañceva me haṃsa atho haṃsa anāmayaṃ,
Atho raṭṭhamidaṃ phītaṃ dhammenamanusissati.

3990. Kacci bhoto amaccesu doso koci na vijjati,
Kaccinnu te tavatthesu nākaṅkhanti jīvitaṃ

3991. Atho pi me amaccesu doso koci na vijjati,
Atho pi te mamatthesu nāvakaṅkhanti jīvitaṃ.

3992. Kacci te sādisi bhariyā assavā piyabhāṇinī,
Puttarūpayasupetā mama chandavasānugā.

3993. Atho me sādisi bhariyā assavā piyabhāṇinī,
Puttarūpayasupetā mama chandasānugā.

[PTS Page 378] [\q 378/]

3994. Kacci raṭṭhaṃ anuppīḷaṃ akutoci upadadvaṃ,
Asāhasena dhammena samena manusissati3-

1. Ediso kho arahati - machasaṃ, syā 2. Matthinnaṃ - machasaṃ vatthinaṃ - syā
3. Samenamanusāsasi - machasaṃ

[BJT Page 352. [\x 352/]     ]
3995. Atho raṭṭhaṃ anuppīḷaṃ akutoci upadadvaṃ,
Asāhasena dhammena samena manusissati1-

3996. Kacci santo apacitā asanto parivajjitā,
No ce dhammaṃ niraṅkatvā adhammamanuvattasi. 2-

3997. Santo ca me apacitā asanto parivajjitā,
Dhammamevānuvattāmi adhammo me niraṅkato.

3998. Kacci nānāgataṃ dīghaṃ samavekkhasi khattiya,
Kacci na matto madaniye paralokaṃ na santatasi.

3999. Nāhaṃ anāgataṃ dīghaṃ samavekkhāmi pakkhima, ṭhito dasasu dhammesu paralokaṃ na santase.

4000. Dānaṃ sīlaṃ pariccāgaṃ ajjavaṃ maddavaṃ tapaṃ,
Akkodhaṃ3- avihiṃsañca khantiñca avirodhanaṃ.

4001. Iccete kusale dhamme ṭhite pasasāmi attani,
Tato4- me jāyate piti somanasasaññacanappakaṃ.

4002. Sumukho ca acintetvā vissaji pharusaṃ giraṃ,
Bhāvadosamanaññāya asmākāyaṃ vihaṅgamo.

4003. So kuddho pharusaṃ vācaṃ nicchachāresi ayoniso,
Yānasmāsu5- na vijjanti na idaṃ paññavatāmiva.

[PTS Page 379] [\q 379/]

4004. Atthi metaṃ atisāraṃ vegena manujādhipa,
Dhataraṭṭhe ca baddhasmiṃ dukkhaṃ me vipulaṃ ahu.

4005. Tvaṃ no pitāva puttānaṃ bhūtānaṃ dharaṇiriva,
Asmākaṃ adhipantānaṃ khamassu rājakuñajara.

4006. Etaṃ te anumodāma yaṃ bhāvaṃ na niguhasi,
Khīlaṃ pahindasi pakkhī ujukosi vihaṅgama.

1. Manusissahaṃ - machasaṃ 2. Mavattasi - machasaṃ 3. Akodhaṃ - machasaṃ
4. Atho - machasaṃ 5. Yānasmesu - machasaṃ

[BJT Page 354] [\x 354/]

4007. Yaṃ kiñci ratanaṃ atthi kāsirājanivesane,
Rajataṃ jātarūpañca muttā veḷuriyā bahu.

[PTS Page 380] [\q 380/]

4008. Maṇayo saṅkhamuttañca vatthakaṃ haricandanaṃ,
Ajinaṃ dantabhaṇḍañca lohaṃ kālāyasaṃ bahuṃ,
Etaṃ dadāmi vo vintaṃ isseraṃ vissajāmi vo.

4009. Addhā apaphitā tyamhā sakkatā ca rathesabha,
Dhammesu vattamānānaṃ tvaṃ no ācariyo bhava.

4010. Ācariyasamanuññātā tayā anumatā mayaṃ,
Taṃ padakkhiṇato katvā ñāti passemarindama.

4011. Sabbarattiṃ cintayitvā mantayitvā yathā tathaṃ,
Kāsirājā anuññāsi haṃsānaṃ pavaruttamaṃ.

[PTS Page 381] [\q 381/]

4012. Tato ratyā vivasane suriyassuggamanaṃ1- pati,
Pekkhato kāsirājassa bhavanā2- te vigāhisuṃ.

4013. Te aroge anuppatte disvāna parame dije,
Ke keti makaruṃ haṃsā puthusaddo ajāyatha.

4014. Te patitā pamuttena bhattunā bhattugāravā,
Samattā parikariṃsu aṇaḍajā laddhapaccayā.

[PTS Page 382] [\q 382/]

4015. Evaṃ mittavataṃ atthā sabbe honti padakkhiṇā,
Haṃsā yathā dhataraṭṭhā ñātisaṅghamupāgamutti.
Mahāhaṃsajātaka yi.

3. Sudhābhojanajātakaṃ.
[PTS Page 387] [\q 387/]

4016. 3-Neva kiṇāmi napi vikakiṇāmi
Na cāpi me sannicayo ca atthi,
Sukiccharūpaṃ catidaṃ parittaṃ
Patthodano nālamayaṃ duvinnaṃ.

1. Suriyuggamanaṃ - machasaṃ 2. Bhavanato - machasaṃ
3. "Neva kiṇāmi napi vikkiṇāmi" tyādi imā ekavisati gāthāyo heṭṭhā vādasanipāte kosiyajātakepi dissanti. Imasmimpi ṭhāne āgatā aṭṭhakathācariyo pana- "naguttame girivare gandhamādane"ti. Ito paṭṭhāya sudhābhojana jātakaṃ dassesiti.

[BJT Page 356] [\x 356/]

4017. Appambhā appakaṃ dajjā anumajjhato majjhakaṃ,
Bahumhā bahukaṃ dajjā adānaṃ nupapajjati.

4018. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca,
Ariyaṃ maggaṃ samārūha nekāsi labhate sukhaṃ.

[PTS Page 388] [\q 388/]

4019. Moghañcassa hutaṃ hoti moghañcāpi samihitaṃ,
Atithismiṃ yo nisinnasmiṃ eko bhuñjati bhojanaṃ.
4020. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca,
Ariyaṃ maggaṃ samārūha nekāsi labhate sukhaṃ.

4021. Saccaṃ tassa hutaṃ hoti moghañcāpi samihitaṃ,
Atithismiṃ yo nisinnasmiṃ neko bhuñjati bhojanaṃ.
4022. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca,
Ariyaṃ maggaṃ samārūha nekāsi labhate sukhaṃ.

4023. Sarañca juhati yo so bahukāya ca,
Doṇe tibbarutitthasmiṃ sīghasote mahāvahe.

4024. Atracassa hutaṃ hoti atracassa samihitaṃ
Atithismiṃ yo nisinnasmiṃ neko bhuñjati bhojanaṃ.
4025. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca,
Ariyaṃ maggaṃ samārūha nekāsi labhate sukhaṃ.

[PTS Page 389] [\q 389/]

4026. Balisaṃ hi so niggalati dīghasutataṃ sabbandhanaṃ,
Atithismiṃ yo nisinnasmiṃ eko bhuñjati bhojanaṃ.
4027. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca,
Ariyaṃ maggaṃ samārūha nekāsi labhate sukhaṃ.

[PTS Page 390] [\q 390/]

4028. Uḷāravaṇṇā vata brāhmaṇā ime
Ayañca vo sunakho kissa hetu,
Uccāvacaṃ vaṇṇanibhaṃ vikubbati
Akkhātha no brahmaṇā kenu tumbhe.

[BJT Page 358] [\x 358/]

4029. Cando ca suriyo ca ubho idhāgatā
Ayaṃ pana mātali devasārathi,
Sakkohamasmi tidasānamindo
Eso ca kho pañcasikhoti vuccati.

4030. Pāṇissarā mutiṅgā ca murajāḷambarāni ca,
Suttamenaṃ pabodhenti paṭibuddho ca nandati.

[PTS Page 391] [\q 391/]

4031. Ye kecime maccharino kadariyā
Paribhāsakā samaṇabrāhmaṇānaṃ,
Idheva nikkhippa sarīradehaṃ
Kāyassa bhedā nirayaṃ vajanti.
4032. Ye kecime suggatimāsasānā
Dhamme ṭhitā saṃyame saṃvibhāge,
Idheva nikkhippa sarīradehaṃ
Kāyassa bhedā sugatiṃ vajanti.

4033. Tvaṃ no ñāti purimāsu jātisu
So macchari rosako pāpadhammo,
Taveva atthāya idhāgatambhā
Mā pāpadhammo nirayaṃ apattha.

4034. Addhā hi maṃ vo hitakāmā yaṃ maṃ samanusāsatha,
Sohaṃ tathā karissāmi sabbaṃ vuttaṃ hitesihi.

[PTS Page 392] [\q 392/]

4035. Esāhamajjeva upāramāmi
Na cāpahaṃ kiñci kareyya pāpaṃ,
Na cāpi me kiñci adeyyamatthi
Na pāci datvā udakampahaṃ pibe.

4036. Evañca me dadato sabbakālaṃ
Bhogā ime vāsava khiyissanti,
Tato ahaṃ pabbajissāmi sakka
Hitvāna kāmāni yathodhikāniti.

[PTS Page 393] [\q 393/]

4037. Naguttame girivare gandhamādane
Modanti tā devavarāhipālitā,
Athāgamā isivaro sabbalokagu
Supupphitaṃ dumavarasākhamādiya.

[BJT Page 360] [\x 360/]

4038. Suciṃ sugandhaṃ tidasehi sakkataṃ
Pupphuttamaṃ amaravarehi sevitaṃ,
Aladdha maccehi vā dānavehi vā
Aññatra devehi tadārahaṃ hidaṃ.

4039. Tato catasso kanakattacūpamā
Uṭṭhāya nāriyo pamadādhipā muniṃ,
Āsā ca saddhā ca tato sirī hiri
Iccabravuṃ nārada devabrāhmaṇaṃ.

4040. Sace anuddiṭṭhaṃ tayā mahāmuni
Pupphaṃ imaṃ pārichatassa brahme,
Dadāhi no sabbagati te ijjhatu
Tvampi no hohi yatheva vāsavo.

4041. Taṃ yācamānābhisamekkha nārado
Iccabravī saṅkalahaṃ udirayi,
Na mayhamatthatthi imehi kocinaṃ
Yā yeva vo seyyasī sā piḷayhatha1-

[PTS Page 394] [\q 394/]

4042. Tvaṃ nottamovābhisamekkha nārada,
Yassicchasi tassaṃ anuppacecchasu,
Yassā hi no nārada tvaṃ padassasi
Sā yeva no hohiti seṭṭhasammatā.

4043. Akallametaṃ vacanaṃ sugatte
Ko brāhmaṇo ko kalahaṃ udiraye,
Gantvāna bhūtādhipameva pucchatha
Sace na jānātha idhuttamādhamaṃ.

4044. Tā nāradena parampapakopitā
Udiritā vaṇṇamadena mattā,
Sakāse2- ganatvāna sahassacakkhuno
Pucchiṃsu bhūtādhipaṃ kānu seyyasi.

[PTS Page 395] [\q 395/]

4045. Tā disvā āyattamanā purandado
Iccabravi devavaro katañajalī,
Sabbāva vo hotha sugatte sādisi
Ko neva bhadde kalahaṃ udirayi.

1. Pilandhetha - vi. Machasaṃ 2. Sakāsaṃ - machasaṃ

[BJT Page 362] [\x 362/]

4046. Yo sabbalokaṃ carako mahāmuni
Dhamme ṭhito nārado saccanikkamo,
So no bravi girivare gandhamādane
Gantvāna bhūtādhipameva pucchatha
Sace na jānātha idhuttamādhamaṃ.

4047. Asu brahāraññacaro mahāmuni
Nādatvā bhattaṃ varagatte bhuñjani,
Viceyya dānāni dadāti kosiyo
Yassā hi so dassati sāva seyyasi.

[PTS Page 396] [\q 396/]

4048. Asuhi yo sammati dakkhiṇaṃ disaṃ
Gaṅgāya tīre himavantapasmanī,
Sa kosiyo dullabhapānabhojano
Tassa sudhaṃ pāpaya devasārathi.

4049. Sa mātali devavarena pesito
Sahassayuttaṃ abhiruyha sandanaṃ,
Sa khippameva upagamma assamaṃ
Adissamāno munino sudhaṃ adā1-

4050. Udaggihuttaṃ upatiṭṭhāto hi me
Pabhaṅkaraṃ lokatamonuduttamaṃ,
Sabbāni bhūtāni aticca vāsavo
Ko neva me pāṇisu kiṃ sudhodahi.

4051. Saṃkhupamaṃ setamatulyadassanaṃ
Suciṃ sugandhaṃ piyarūpambhutaṃ,
Adiṭṭhapubbaṃ mama jāta2- cakkhuhi
Kā devatā pāṇisu kiṃ sudhodahi.

[PTS Page 397] [\q 397/]

4052. Ahaṃ mahindena mahesi pesito
Sudhābhihāsiṃ turito mahāmuni,
Jānāsi maṃ mātali deva sārathi
Bhuñjassu bhattuttamaṃ mā vicārayi3-

4053. Bhuttā ca sā dvādasa hanti pāpake
Khudaṃ pipāsaṃ aratiṃ daraklamaṃ, 4-
Kodhupanāhañca vivādapesunaṃ
Sītuṇhatandiñca rasuttamaṃ idaṃ.

1. Adāsi - machasaṃ 2. Jātu- machasaṃ 3. Mātabhicārayi - machasaṃ
4. Darathakkhamaṃ - machasaṃ, durakkamaṃ - vi darathaṃ kīlaṃ - syā

[BJT Page 364] [\x 364/]

4054. Na kappati mātali mayha bhuñjituṃ
Pubbe adatvā iti me vatuttamaṃ,
Na cāpi ekāsanamariyapujitaṃ
Asaṃvibhāgi ca sukhaṃ na vindati.

4055. Thighātakā yecime pāradārikā
Mittadduno yeca sapanti subbate,
Sabbeva te maccharīpañca mādhamā
Tasmā adatvā udakampi nāsmiye.

[PTS Page 398] [\q 398/]

4056. Yo hitthiyā cā purisassa vā pana
Dassāmi dānaṃ vidusampavaṇṇitaṃ,
Saddhā vadaññu idha vitamaccharā
Bhavanti hete sucisammasammatā 1-

4057. Ato mutā2- devavarena pesitā
Kaññā catasso kanakattacūpamā,
Āsā ca saddhā ca sirī tato hiri
Taṃ assamaṃ āgamuṃ yattha kosiyo.

4058. Tā disvā sabbo paramappamodito
Subhena vaṇṇena sikhārivaggino,
Kaññā catasso caturo catuddisā
Iccabravi mātalino ca sammukhā.

4059. Purimaṃ disaṃ kā tvaṃ pabhāsi devate
Alaṅkatā tāravarāva osadhi,
Pucchāmi taṃ kañcanavellivigagahe
Ācikkha me tvaṃ katamāsi devatā3-

[PTS Page 399] [\q 399/]

4060. Sirāhaṃ devi4- manujesu pujitā
Apāpasattupanisevini sadā,
Sudhāvivādena tavantimāgatā
Taṃ maṃ sudhāya varapañña bhājaya.

4061. Yassāhamicchāmi sudhaṃ mahāmuni
Sa5- sabbakāmehi nāro pamodati,
Siriti6- maṃ jānahi pujahatuttama
Taṃ maṃ sudhāya varapañña bhājaya.

1. Suvisacca - vi machasaṃ syā 4. Deva - machasaṃ
2. Matā - machasaṃ syā 5. So - vi machasaṃ, syā
3. Devate - machasaṃ 6. Siritu - machasaṃ siriyi - vi.

[BJT Page 366] [\x 366/]

4062. Sippena vijjacaraṇena buddhiyā
Narā upetā paguṇā sakammunā,
Tayā vihinā na labhanti kiñcanaṃ
Tayidaṃ nana sādhu yadidaṃ tayā kataṃ.

4063. Passāmi posaṃ alasaṃ mahagghasaṃ
Sudukkulinampi arūpimaṃ naraṃ,
Tayānugutto siri jātimaṃ api
Peseti dāsaṃ viya hogavā sukhi.

4064. Taṃ taṃ asaccaṃ avibhajjaseviniṃ
Jānāmi mulhaṃ vidurānupātiniṃ,
Na tādisi arahati āsanudakaṃ
Kuto sudhā gaccha na mayha ruccasi.

[PTS Page 400] [\q 400/]

4065. Kā sukkadāṭhā paṭimutta7- kuṇḍalā
Cittaṅgadā kambuvimaṭṭhadhārinī,
Osintavaṇṇaṃ paridayha sobhasi
Kusaggirattaṃ apiḷayha macajariṃ.

4066. Migiva bhantā saracāpadhārinā
Viraditā mandamiva udikkhasi,
Ko te dutiyo idha vandalovane
Na bhāyasi ekikā kānane vane.

4067. Na me dutiyo idhamatthi kosiya
Masakkasārappabhavambhi devatā,
Āsā sudhāsāya tavantimāgatā
Taṃ maṃ sudhāya varapañña bhājaya.

[PTS Page 401] [\q 401/]

4068. Āsāya yanti vāṇijā dhanesino
Nāvaṃ samāruyha parenti aṇṇave,
Te tatthasidanti athopi ekadā
Jinādhanā enti vinaṭṭhapābhatā.

4069. Āsāya khettāni kasanti kassakā
Vapanti khijāni karontupāyaso,
Ītinipātena avuṭṭhitāya vā
Na kiñci vindanti tato phalāgamaṃ.

1. Paṭimukka - machasaṃ

[BJT Page 368] [\x 368/]

4070. Athattakārāni karonti bhattusu
Āsaṃ purakkhatvā narā sukhesino,
Te bhatturatthā atigāḷhitā puna
Disā panassanti aladdha kiñcanaṃ.

4071. Jahitva 1- dhaññañca ñātake
Āsāya saggādhimanā sukhesino,
Tapanti lukhampi tapaṃ cirantaraṃ
Kummagga2- māruyha parenti duggati. Ṃ

4072. Āsā visaṃvādikasammatā3- ime
Ase sudhāsaṃ4- vinayassu attani,
Na tādisi arahati āsanudakaṃ5-
Kuto sudhā gaccha na mayaha ruccasi.

[PTS Page 402] [\q 402/]

4073. Daddallamānā yasasā yasassini
Chighañña6-nāmavhayanaṃ disaṃ pati,
Pucchāmi taṃ kañcanavelliviggahe
Ācikkha me tvaṃ katamāsi devatā7-

4074. Saddhāhaṃ devī8- manujesu pujitā
Apāpasattupinasevini sadā,
Sudhāvivādena tavantimāgatā
Taṃ maṃ sudhāya varapañña bhājaya.

[PTS Page 403] [\q 403/]

4075. Dānaṃ damaṃ cāgamathopi saṃyamaṃ
Ādāya saddhāya karonti hekadā,
Theyyaṃ musākuṭamathopi pesunaṃ
Karonti heke puna viccutā tāya.

4076. Bhariyāsu poso sadisisu pekkhavā
Silupapannāsu patibbatāsupi,
Vinetvā chandaṃ kuladhitiyāsupi
Karoti saddhaṃ pana9- kumbhadāsiyā.

1. Hitvāna - machasaṃ 2. Kumagga - machasaṃ 3. Visaṃvādaka - machasaṃ
4. Sudhāya - machasaṃ 5. Āsanuddakaṃ - machasaṃ 6. Dīghañña - machasaṃ
7. Devate - machasaṃ 8. Deva - machasaṃ 9. Puna - vi.

[BJT Page 370] [\x 370/]

4077. Tvameva saddhe paradārasevinī
Pāpaṃ karosi kusalampi rañcasi,
Na tādisi arahasi āsanudakaṃ
Kuto sudhā gaccha na mayha ruccasi.

[PTS Page 404] [\q 404/]

4078. Jighaññarattiṃ aruṇasmimuhate
Yā dissati uttamarūpavaṇṇinī,
Tathupamā maṃ paṭibhāsi devate
Acikkhā me tvaṃ katamāsi accharā.

4079. Kāḷā nidāgheriva aggajātiva
Anileritā lohitapattamālinī,
Kā tiṭṭhasi mandamivāvalokayaṃ
Bhāsesamānāva giraṃ na muñcasi.

4080. Hirāhaṃ devī1- manujesu pujitā
Apāpasattūpanisevini sadā
Sudhā vivādena tavantimāgatā
Sā taṃ na sakkomi sudhampi yācituṃ
Kopinarūpā viya yācanatthiyā.

4081. Dhammena ñāyena sugatte lacchasi
Eso hi dhammo nahi yācanā sudhā,
Taṃ taṃ ayācantimahaṃ nimantaye
Sudhāya yampicchasi tampi dammi te.

[PTS Page 405] [\q 405/]

4082. Sā tvaṃ mayā ajja sakambhi assame
Nimantinā kañcanavelli2- viggahe
Tuvaṃ hi me sabbarasehi pujiyā
Taṃ pujayitvāna sudhampi asmiye.

4083. Sā kosiyenānumatā jutimatā
Addhā hiri rammaṃ pāvisiyasmaṃ,
Udaññacantaṃ phalamariyapujitaṃ
Apāpasattupanisevitaṃ sadā.

4084. Rukkhaggahaṇā bahutettha pupphitā
Ambā piyālā panasā ca kiṃsukā,
Sobhañajanā loddamathopi padamakā
Kekā ca bhaṅgā tilakā ca pupphitā.

1. Dve - machasaṃ 2. Vella - machasaṃ

[BJT Page 372] [\x 372/]

4085. Sālā kareri bahukettha jambuyo
Assattha nigrodha madhukā ca vetasā,
Uddālakā pāṭalisindhucārikā
Manuññagandhā mucalindaketakā.

4086. Hareṇunā veḷukā veṇutindukā1-
Sāmāka nivaramathopi cinakā,
Mocā kadali bahuketthasāliyo
Pavihayo ābhujino ca taṇḍulā.

4087. Tassa ca uttare passe2- jātā pokkharaṇi sivā,
Akakkasā apabbhārā3- sādhu appaṭigandhiyā.

4088. Tattha macchā4- santiratā khemino bahubhojanā,
Siṅgu savaṅkā sakulā5- satavaṅkā ca rohitā
Āligaggarakākiṇṇā pāṭhinā kākamacchakā.
[PTS Page 406] [\q 406/]

4089. Tattha pakkhī santiratā khemino bahubhojanā,
Haṃsā koñcā mayurā ca cakkavākā ca kukkubhā
Kuṇālakā bahucitrā sikhaṇḍi jīvaṃjivakā.

4090. Tattha pānāyamāyanti nānāmigagaṇā bahu,
Sīhā vyagghā varābhā ca acchakokataracchayo.

4091. Palāsādā ca gavajā mahisā rohitā rurū,
Eṇoyyā ca varāhā ca gaṇino niṅkasukarā6-

4092. Kadalimigā bahu vettha7- biḷārā sasakaṇṇakā
Chamāgiri pupphavicitra santhatā
Dijābhighuṭṭhā dijasaṅghasevitā

[PTS Page 407] [\q 407/]

4093. Sā suttavā nīladumāhilamabitā
Vijju mahāmegharivānupajjatha,
Tassā susambandha siraṃ8- kusāmayaṃ
Suciṃ sugandhaṃ ajinupasevitaṃ
Atricchakocchaṃ hirimetadabravi
Nisida kalyāṇi sukhayidamāsanaṃ.

1. Keṇutiṇḍukā - machasaṃ 2. Uttarapassena - machasaṃ, syā 3. Akakkassa apabbharā - machasaṃ 4. Paccha - machasaṃ 5. Saṅkulā - machasaṃ 6. Nikasukarā -vi machasaṃ, syā 7. Bahukettha - machasaṃ bahuketthe - syā 8. Suraṃ - machasaṃ

[BJT Page 374] [\x 374/]

4094. Tassā tadā kocchagatāya kosiyo
Yadicchamānāya caṭājinaṃ dharo,
Navehi pattehi sayaṃ sahudakaṃ
Sudhābhihāsi turito mahāmuni.

4095. Sā taṃ paggayha1- ubhogi pāṇihi
Iccabravi attamanā jaṭādharaṃ,
Handāhaṃ etarahi pujitā tayā
Gaccheyya brahme tidivaṃ jitāvini.

4096. Sā kosiyānumatā jutimatā
Udiritā2- vaṇṇamadena mattā,
Sakāse3- gananvana sahassacakkhuno
Ayaṃ sudhā vāsava dehi me jayaṃ.

4097. Tamena sakkopi tadā apūjayi
Sahindā devā sura4- kaññamuttamaṃ,
Sā pañajali devamanussapujitā
Tavambhi kocchambhi yadā upāvisi.

[PTS Page 408] [\q 408/]

4098. Tameva saṃsi punareva mātalī
Sahassanetto tidasānamindo,
Gananvāna vākyaṃ mama brūhi kosiyaṃ
Āsāya saddhā siriyā ca kosiya
Hiri sudhaṃ kena malattha hetunā.

4099. Taṃ supalavatthaṃ udatārayī rathaṃ
Daddallamānaṃ upakiriya5- sādisaṃ,
Jambonadīsaṃ tapaneyya sannibhaṃ
Alaṅkataṃ kañcanacittasantikaṃ.

4100. Suvaṇṇacandettha bahu nipātitā
Hatthi gavassā kikivyagghadipiyo, 6-
Eṇeyyakā7- laṅghimayettha pakkhiyo
Migettha veḷuriyamayā yudhāyutā8-

1. Paṭiggayha - machasaṃ 2. Udirayi - machasaṃ 3. Saṅkāse - machasaṃ, syā
4. Sura - machasaṃ 5. Upakakiriya - syā upakāriya - machasaṃ 6. Kiṃpurisa -machasaṃ, syā 7. Laṅgha - machasaṃ, syā 8. Yuthāyutā - syā yutāyutā - machasaṃ

[BJT Page 376] [\x 376/]
[PTS Page 409] [\q 409/]

4101. Tatthassarājaharayo1- ayojayuṃ
Dassatāni susunāgasādise,
Alaṅkate2- kañcanajāluracchade
Āveḷike saddagame asaṅgite.

4102. Taṃ yānaseṭṭhaṃ abhirūyha mātalī
Dasādisā imā abhinādayittha,
Nahañca selañca vanaspatīni3- ca
Sasāgaraṃ pavyathayittha mediniṃ4-.

4103. Sa khippameva upagamma assamaṃ
Pācāramekaṃsakato katañajali,
Bahussutaṃ baddhaṃ5- vinitavantaṃ6-
Iccabravi mātali devabrāhmaṇaṃ.

4104. Indassa vākyaṃ nisāmehi kosiya
Duto ahaṃ pucchati taṃ purindado,
Āsāya saddhā siriyā ca kosiya
Hiri sudhaṃ kena malattha hetunā.

[PTS Page 410] [\q 410/]

4105. Andhā siri maṃ paṭibhāti mātalī
Saddhā aniccā pana deva sārathi,
Āsā visaṃvādikasammatā hi me
Hiri ca ariyambhi guṇe patiṭṭhitā.

4106. Kumāriyo yācimā gottarakkhitā
Jiṇṇā ca yāyā ca sabhattuitthiyo,
Tā chandarāgaṃ purisesu uggataṃ
Hiriyā nivārenti sacittamattano.

4107. Saṅgāmasise sarasattisaṃyute
Parājitānaṃ patataṃ palāyinaṃ,
Hiriyā nivattanti jahitva jīvitaṃ
Te saṃpaṭicchanti punā hirimanā.

4108. Velā yathā sāgaravegacāriṇi hirāyaṃ hi pāpajanaṃ nivāraṇi,
Taṃ sabbaloke hirimariyapujitaṃ
Indassa7- naṃ vedaya devasārathi.

1. Ārabhariyo - syā rājaharayo - machasaṃ 2. Athaṃ - machasaṃ 3. Vanappatiñca - machasaṃ, sayā 4. Medaniṃ - machasaṃ, syā 5. Vuddhaṃ - macasaṃ 6. Vatthaṃ - vi syā 7. Indassetaṃ - machasaṃ
[BJT Page 378] [\x 378/]
[PTS Page 411] [\q 411/]

4109. Ko te imaṃ kosiya diṭṭhimodahi
Brahmā mahindo athavā pajāpati,
Hirāyaṃ devesu hi seṭṭhasammatā
Ṭhitā mahindassa mahesi jāyatha.

4110. Handehidāni tidivaṃ samakkama1-
Rathaṃ samāruyha mamāyitaṃ imaṃ,
Indo ca taṃ indasagotta kaṅkhati
Ajjeva tvaṃ indasahavyataṃ vaja.

[PTS Page 412] [\q 412/]

4111. Evaṃ samijjhanti apāpakammino
Atho suciṇṇassa phalaṃ na nassati,
Ye keci maddakkhu sudhāya bhojanaṃ
Sabbeva te indasahavyataṃ gatāti.

4112. Hiri uppalavaṇṇāsi kosiyo dānapiti bhikkhu,
Anuruddho pañcasikho ānando āsi matalī.

4113. Suriyo kassapo bhikkhu moggallānosi candimā,
Nārado sāriputtosi sambuddho āsi vāsavoti.
3. Sudhābhojanajātakaṃ.

Kuṇāla jātakaṃ.

Evamakkhāyati, evamanusuyati; sabbosadhadharaṇidhare2nekapupphamālyacitte3gacagavajamahisaruruvamarapasa- dakhagga4- goka ṇṇasihavyagghadipiacchakokataracchauddārakakadalimigabiḷārasasakaṇṇakānucari- te ākiṇṇanelamaṇḍalamahāvarāhanāgakulakaṇerusaṅghādhivutthe issamigasākhamigasarabhamigaphaṇimiga vātamigapasadamigapurisalalukimpurisayakkharakkhasa nisevite amajjamañajaridharabrahaṭṭha5-puppapupphitagganekapādapagaṇavitate6kuraracake- ravāraṇamayura7-parābhūta8-jivañajivaka9-celāvakabhiṅkārakaravikamattaviha- ṅgasatasampaghuṭṭhe

1. Apakkama - machasaṃ, syā sapakkama - vi
2. Sabbosatha - machasaṃ 3. Malyaviṭate - machasaṃ 4. Mamahiṃsa - machasaṃ
5. Pahaṭaṭha - machasaṃ 6. Vibhade - machasaṃ 7. Vaṅkora - machasaṃ
8. Parabhata - machasaṃ 9. Jivajivaka - machasaṃ

[BJT Page 380] [\x 380/]
Añajanamanosilābharitāla hiṅgulakahemarajatakanakānekadhātusatavinaddhapatimaṇḍitappadese evarūpe khalu bho ramme vanasaṇḍe kuṇālo nāma sakuṇo paṭivasati ativiya citto ativiya cittapattacchadano. Tasesva khalu bho kuṇālassa sakuṇassa aḍḍhuḍḍhāni itthisahassāni paricārikā dijakaññāyo. Atha khalu bho dve dijakaññayo kaṭṭhaṃ mukhena ḍasitvā1- taṃ kuṇālaṃ sakuṇaṃ majjhe nisidāpetvā uḍḍenti2- mā naṃ kuṇālaṃ sakuṇaṃ addhānapariyāyapathe kilamatho ubbāheyyāti pañcasatā dijakaññāyo heṭṭhato heṭṭhato ḍenti sacāyaṃ kuṇālo sakuṇo āsanā paripaṭissati mayaṃ taṃ pakkhehi paṭiggahessāmāti. Pañcasatā dijakaññāyo uparūpari ḍenti mā naṃ kuṇālaṃ sakuṇaṃ ātapo paritāpiti3-. Pañcasatā dijakaññāyo ubhato passena ḍenti mā naṃ kuṇālaṃ sakuṇaṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upappusiti. Pañcasatā dijakaññāyo purato purato ḍenti mā naṃ kuṇālaṃ sakuṇaṃ gopālakā vā pasupālakā vā tiṇahārakā vā kaṭṭhahārakā vā vanakammikā vā kaṭṭhena vā kaṭhalāya vā4- pāṇinā vā (pāsāṇena vā) leḍaḍunā vā aṇḍena vā satthena vā sakkharāya vā pahāraṃ adaṃsu. Māyaṃ kuṇālo sakuṇo gacchehi vā latāhi vā rukkhehi vā sākhāhi vā thambhehi vā pāsāṇehi vā balavantehi vā pakkhihi saṅgā mesiti. Pañcasatā dijakaññāyo pacchato pacchato ḍenti saṇhāhi sakhilāhi mañajuhi madhurāhi vā cāhi samudācarantiyo māyaṃ kuṇālo sakuṇo āsane pariyukkaṇṭhiti. Pañcasatā dijakaññāyo diso disaṃ ḍenti nekarukkhavividhavikatiphalamāharantiyo māyaṃ kuṇālo sakuṇo khudāya parilamitthāta atha khalu bho tā dijakaññāyo taṃ kuṇālaṃ sakuṇaṃ ārāmeneva ārāmaṃ uyyāneneva uyyānaṃ naditittheneva nidatitthaṃ pabbatasikhareneva pabbatasikharaṃ ambavaneneva ambavanaṃ jambuvaneneva jambuvanaṃ labujavaneneva labujavanaṃ nāḷikerasañcāriyeneva nāḷikerasañcāriyaṃ khippameva abhisambhonti ratatthāya. Atha khalu bho kuṇālo sakuṇo tāhi dijakaññāhi divasaṃ paribbuḷho evaṃ apasādeti, nassatha tumbhe vasaliyo vinassatha tumbhe vasaliyo coriyo dhuttiyo asatiyo lahucitatāyo katassa appatikārikāyo anilo viya yena kāmaṅgamāyoti.

1. Ḍaṃsitvā - machasaṃ, syā 2. Ḍenati- machasaṃ 3. Paritāpesiti - vi machasaṃ, syā 4. Tathalāya - machasaṃ

[BJT Page 382] [\x 382/]
Tasseva khalu bho himavato pabbatarājassa puratthimadisābhage susukhumasunipuṇagirippabhavā haritupayantiyo uppalakumudapadumanalinasatapananasogandhikamandālavasampativirūḷhasuvigandhama- nuñña-pāvakappadese kuravaka1mucalindaketakavetasavañajulapunnāgavakulatilakapiyakahasanasalasāḷa-la- campakāsokanāgarukkhatiriṭabhujapata taloddacandanoghavane, kāḷāgaḷupadamakapiyaṅgudevadārukaco-cagahaṇekakudhakuṭajaaṅkolakacci- kārakaṇikaṇṇakārakaṇavera koraṇḍakoviḷārakiṃsukayodhinavamallikamanaṅgaṇamanavajjabhaṇḍisurucirabhagi- nimālādimālyadhare jātisumanamadhugandhikadhanukāritāḷisatagarausirakoṭṭhakacchavitate, atimuttakasaṅkusumitalatāvitatapatimaṇḍitappadese haṃsapilavakādāmbakāraṇaḍavābhinadite, vijjādharasiddhasamaṇatāpasagaṇādhivatthe varadevayakkharakkhasadānavagandhabbakintaramahoragānuciṇṇappadese evarūpe khalu bho ramme vanasaṇḍe puṇṇamukho nāma phussakokilo paṭivasati ativiya madhuragiro vilasitanayanamattakkho.

Tasseva khalu bho puṇṇamukhassa phussakokilassa aḍḍhuḍḍhāni itthisatāni paricārikā dijakaññāyo. Atha khalu bho dve dijakaññāyo kaṭṭhaṃ mukhena isitvā taṃ puṇṇamukhaṃphussakokilaṃ majjhe nisidāpetvā uḍḍeniti, mā naṃ puṇṇamukhaṃ phussakakokilaṃ addhānapariyāyapathe kilamatho ubbahetthāni. Paññasa dijakaññāyo heṭṭhato yeṭṭhato ḍenti, sacāyaṃ puṇṇamukho phussakokilo āsanā paripatissati mayaṃ taṃ pakkhehi paṭiggahessāmāti. Paññāya dija kaññāyo uparūpari ḍenti, mā naṃ puṇṇamukhaṃ phussakokilaṃ ātapo paritāpiti. Paññasa dijakaññāyo ubhato passena ḍenti, mā naṃ puṇṇamukhaṃ phussakokilaṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphusiti. Paññasa dijakaññāyo purato purato ḍenti, mā naṃ puṇṇamukhaṃ phussakokilaṃ gopālakā vā pasupālakā vā tiṇahārakā vā kaṭṭhahārakā vā vanakammikā vā kaṭṭhena vā kaṭhalāya vā pāṇihārakā vā kaṭṭhahārakā vā vanakammikā vā kaṭṭhena vā kaṭhalā vā pāṇinā vā (pāsāṇena vā) leḍaḍunā vā daṇḍena vā satthena vā sakkharāhi vā

1. Kurāvaka - machasaṃ

[BJT Page 384] [\x 384/]
Pahāraṃ adaṃsu. Māyaṃ puṇṇamukho phussakokilo gacchehi vā latāhi vā rukkhehi vā sākhāhi vā thambhehi vā pāsāṇehi vā balavantehi vā pakkhihi saṃgāmesīti. Paññasa dijakaññāyo pacchato pacchato ḍenti, saṇhāhi sakhilāhi mañajuhi madhurāhi vācāhi samudācarantiyo, māyaṃ puṇṇamukho phussakokilaṃ āsane pariyukkaṇṭhiti. Paññasa dijakaññāyo disodisaṃ ḍenti, nekarukkhavividhavikatiphalamarahantiyo māyaṃ puṇṇamukho phussakokilo khudāya parikilamitthāti. Atha khalu bho taṃ tā dijakaññāyo taṃ puṇṇamukhaṃ phussakokilaṃ ārāmeneva arāmaṃ uyyāneneva uyyānaṃ naditittheneva pabbatasikhareneva pabbatasikharaṃ ambavaneneva ambavana jambuvanaiva jambuvanaṃ labujavaneneva lakhujavanaṃ kāḷikerasañcāriyeneva nāḷikerasañcāriyaṃ khippameva abhisambhonti atathoya. Atha khalu bho puṇṇamukho phussakokilo tāhi dijakaññāhi divasaṃ paribbuḷho evaṃ pasaṃsati sādhu sādhu bhaginiyo etha kho bhaginiyo tumbhākaṃ patirūpaṃ kuladhitānaṃ yaṃ tumbhe bhattāraṃ paricareyyāthāti.

Atha khalu bho puṇṇamukho phussakokile yena kuṇālo sakuṇo tenupasaṅkami. Addasaṃsu kho kuṇālassa sakuṇassa paricārikā dijakaññāyo taṃ puṇṇamukhaṃ phussakokilaṃduratova āgacchantaṃ, disvāna yena puṇṇamukho phussakokilo tenupasaṅkamiṃsu. Upasaṅkamitvā taṃ puṇṇamukhaṃ phussakokilaṃ etadavocuṃ. Ayaṃ sammapuṇṇamukha, kuṇālo sakuṇo ativiya pharuso atitiviyapharusavāco appevanāma tvampi āgamma piyavācaṃ labheyyāmāti. Appevanāma bhaginiyoti vatvā yena kuṇālosakuṇo tenupasaṅkami, upasaṅkamitvā kuṇālena sakuṇena saddhiṃ paṭisammoditvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho puṇṇamukho phussakokilo taṃ khuṇālaṃ sakuṇaṃ etadavoca: kissa tvaṃ smama kuṇāla, itthinaṃ sujātānaṃ kuladhitānaṃ smamā paṭipannānaṃ micchā paṭipantosi. Amanāpabhāṇinampi kira samma kuṇāla, itthinaṃ manāpabhāṇinā bhavitabbaṃ kimaṅgaṃ pana manāpabhāṇinanti. Evaṃ apasādesi. Tassa tvaṃ samma jamma vasala, vinassa tvaṃ smama jamma vasala konu tayā viyatto jāyājinenāti. Evaṃ apasādito ca pana puṇṇamukho phussakokilo tato heva paṭinivatti.

[BJT Page 386] [\x 386/]
Atha khalu bho puṇṇamukhassa phussakokilassa aparena samayena na cirasseva (accayena) kharo ābādho uppajja, lohitapakkhandikā bāḷhā vedanā vattanti māraṇantikā. Atha khalu bho puṇṇamukhassa, phussakokilassa paricārikānaṃ dijakaññānaṃ etadahosi. Ābādhiko kho ayaṃ puṇṇamukho phussakokilo appevanāma imambhā ābādhā vuṭṭhabheyyāti. Taṃ ekakaṃ adutiyaṃ ohāya yena kuṇālo sakuṇo tenupasaṅkamiṃsu. Addasā kho kuṇālo sakuṇo tā dijakaññāyo duratova āgacchantiyo, dinvāna tā dijakaññāyo etadavo: kahaṃ pana tumbhaṃ vasaliyo bhattāni. Ābādhiko kho samma kuṇāla puṇṇamukho phusasakokilo, appevanāma tambhā ābādhā vuṭṭhaheyyāti. Evaṃ vutte kuṇālo sakuṇo tā dijakaññāyo evaṃ apasādesi. Nassatha tumbhe vasaliyo, vinassatha tumebha vasaliyo, coriyo dhuttiyo asatiyo lahuvitatāyo katassa apaṭikārikāyo anilo viya yena kāmaṅgamāyoti. Vatvā yena puṇṇamukho phussakokilo tenupasaṅkami upasaṅkamitvā ta puṇṇamukhaṃ phussakokilaṃ etadavoca: haṃ samma puṇṇamukhāti, haṃ samma kuṇālāti, atha khalu bho kuṇālo sakuṇo taṃ puṇṇamukhaṃ phussakokilaṃ pakkhehi ca mukhatuṇḍena ca pariggahetvā vuṭṭhāpetvā nānābhesajjāni pāyāpesi. Atha khalu bho puṇṇamukhassa phussakokilassa so abādho paṭippassambhiti.

Atha khalu bho kuṇālo sakuṇo taṃ puṇṇamukhaṃ phussakokilaṃ gilānā vuṭṭhitaṃ aciravuṭṭitaṃ gelaññā etadavoca. Diṭṭhā māya sammā puṇṇamukha kanhā dve1pitikāpañcapatikāya chaṭṭhe purise cittaṃ paṭibaddhantiyā yadidaṃ kavandhe piṭhasappiyabhiti. Bhavati ca panu2ttarettha vākyaṃ.

[PTS Page 424] [\q 424/]

4114. Pathajjuno nakulo bhimaseno
Yudhiṭṭhilo saha3- devoca rājā,
Ete pati4- pañcamaticca nārī
Akāsi khujjavāmanakena pāpanti.

Diṭṭhā mayā samma puṇṇamukha saccata5- pāvi nāma samaṇi susāna majjhe vasanti catutthabhattaṃ pariṇāmayamānā tulāputtakena6- pāpa makāsi.

1. Kaṇhā - devi - machasaṃ 5. Saccaka - machasaṃ
2. Punu - machasaṃ 6. Surādhuttakena - syā
3. Siha - machasaṃ
Surādhuttakena - sā machasaṃ
4. Patikā - machasaṃ
[BJT Page 388] [\x 388/]
Diṭṭhā mayā sammā puṇṇamukha kākāti nāma devī samuddamajjhe vasanti bhariyā venateyyassa naṭakuverena pāpamakāsi. Diṭṭhā mayā samma puṇṇamukha kuruṅgadevi nāma lomasundari eḷakamārakaṃ kāmayamānā chaḷaṅgakumāradhananetavāsinā pāpamakāsi.

4115. Evaṃ hetaṃ mayā ñātaṃ brahmadattassa mātaraṃ,
Obhāya kosalarājaṃ pañcālacaṇḍena pāpamakāsa.

4116. Etā ca aññā ca akaṃsu pāpaṃ
Kasmāhaṃ itthinaṃ na visasase nappasaṃse,
Vasundharā itarītarā patiṭṭhā
Sabbaṃsahā aphandanā akuppā
Tathitthiyo tāyo na vissase naro.

[PTS Page 425] [\q 425/]

4117. Siho yathā lohitamaṃsabhojano
Vāḷamigo pañcahattho2- suruddo, 3-
Pasayha khādi parahiṃsane rato
Tathitthiyo tayo na visasa naro.

Na khalu bho samma puṇṇamukha vesiyo nāriyo gamaniyo, nahetāva bandhakiyo nāma vadhikāyo nāma etayo, yadidaṃ vesiyo nāriyo gamaniyoti. Corā viya veṇikatā madirā4viya diddhā vāṇijā viya vācāsanthutiyo issasiṅgamiva viparivattāyo uragamiva dujivhāyo sobbamiva paṭicchantā pātālamiva duppurā rakkhasi viya duttosā yamovekantabāriye sikhiriva sabbabhakkhā nadiriva sabbavāhini anilo viya yena kāmañarā neruviya avisesakarā visarukkho viya niccaphalitāyoti. Bhavati ca panuttarettha vākyaṃ.

1. Jaggati - machasaṃ 2. Pañāvudho - machasaṃ 3. Suruddho - sīmu 4. Madirāva diṭṭhā - machasaṃ

[BJT Page 390] [\x 390/]

4118. Yathā coro yathā diddho1- vāṇijova vikatthanī,
Issasiṅgamivāvaṭṭā2- dujivhā urago yathā3-

4119. Sobbhamiva paṭicchantā pātāpamiva duppurā,
Rakkhasi viya duttosā yamovekantahāriyo
Yathā sīkhi nadi vāho 7anilo kāmacāravā4-

4120. Neruva avisesā ca visarukkho viya niccaphalā,
Nāsayanti ghare bhogaṃ ratanānantakaritthiyoti.

Cattārimāni samma puṇṇamukha yāni parakule na vāsetabbāni. Goṇaṃ dhenuṃ yānaṃ bhariyaṃ, cattāri etāni paṇḍito yāni gharā na vippavāsaye.

[PTS Page 433] [\q 433/]

4121. Goṇaṃ dhenuñca yānañca
Bhariyaṃ ñātikule na vāsaye,
Bhuñajanti5- rathaṃ ayānakā
Ativāhena hananti puṅgavaṃ
Dohena hananti vacchakaṃ
Bhariyā ñātikulesu dussatiti.

Cha imāni samma puṇṇamukha yāni vatthuni kicce jāte anatthācarāni bhavanti.

4122. Aguṇaṃ dhanu ñātikule ca bhariyā
Pāraṃ nāvā akkhabhaggañca yānaṃ,
Dure mitto pāpasahāyako ca
Kiceca jāte anatthacārini bhavanti6-

Aṭṭhahi khalu samma puṇṇamukha ṭhānehi itthi sāmikaṃ avajānāti: daḷiddatā āturatā jiṇṇatā surāsoṇaḍatā muddhatā pamatatatā sabbakiccesu anuvatatitā sabbadhanamanuppadānena, imehi khalu samma puṇṇamukha aaṭṭahi ṭhānehi itthi sāmikaṃ avajānāti. Bhavati ca panuttarettha vākyaṃ.

1. Diṭṭho - machasaṃ duṭṭho - syā 2. Parivattā - machasaṃ, syā
3. Viya - machasaṃ 4. Kāmapāravā - vi syā
5. Bhañajanti - machasaṃ 6. Anatthacarāni - vi machasaṃ 7ayaṃ gāthāpāde maramma potthakesu nadissati.

[BJT Page 392] [\x 392/]

4123. Daḷiddaṃ āturañcāpi jiṇṇaṃ surāsoṇaḍakaṃ,
Pamattaṃ muddhapattañca rattaṃ1- kiccesu hāpanaṃ
Sabbakāmappadānena avajānanti sāmikanti.

Navahi khalu samma puṇṇamukha ṭhānehi itthi padosamāharati. Ārāmagamanasilā ca hoti uyyānagamanasīlā ca hoti nadititthagamanasilā ca hoti ñātikulagamanasīlā ca hoti parakulagamanasilā ca hoti ādāsadussamaṇdhanānuyogamanuyuttasīlā ca hoti majjapāyini cahoti nillokanasilā ca hoti padvāraṭṭhāyini2- ca hoti. Imehi khalu samma puṇṇamukha navahi ṭhānehi itthi padosamāharatiti. Bhavati ca panuttarettha vākyaṃ.

4124. Ārāmasilā ca uyyānaṃ
Nadi ñātiparakulaṃ,
Dussamaṇḍanamanuyuttā3-
Yācitthi majjapāyini.

4125. Yā ca nillokanasilā
Yā4- ca padvāraṭṭhāyinī,
Navahetehi ṭhānehi
Padosamāharantitthiyoti.

Cattālisāya khalu samma puṇṇamukha ṭhānehi itthi purisaṃ accāvadati5vijambhati vinamati vilāsati vilikhati vilajjati nakhena nakhaṃ ghaṭṭeti pādena pādaṃ akkamati kaṭṭhena paṭhaviṃ likhati6- dārakaṃ ullaṃgheti olaṃghāpeti kīḷati kīḷāpeti cumbati cumbāpeti bhuñjati bhuñajāpeti dadati āyācati katamanukaroti uccaṃ ÷asati nicaṃ bhāsati aviviccaṃ bhāsati viviccaṃ bhāsati naccena gitena vāditena roditena7- vilasitena vibhusitena jagghati pekkhati kaṭiṃ cāleti guyhabhaṇḍakaṃ sañcāleti ūruṃ vicarati ūruṃ pidahati thanaṃ dasseti kacchaṃ dasseti nābhiṃ dasesti akkhiṃ nikhaṇati hamukaṃ ukkhipati oṭṭhaṃ palikhati jivhaṃ nillāleti dussaṃ muñcati dussaṃ paṭibandati sirasaṃ mañcati sirasaṃ bandhati imehi khala samma puṇṇamukha cattāḷīsāya ṭhānehi itthi purisaṃ accāvadati.

1. Sabbaṃ - machasaṃ, dattaṃ - syā 2. Santhāra - machasaṃ 3. Ādāsa dussamaṇḍaṇa - machasaṃ 4. Yāva sacāra - machasaṃ 5. Accācarati - machasaṃ
6. Vilekhati - vi machasaṃ 7. Rodanena - machasaṃ

[BJT Page 394] [\x 394/]
Pañcavisāya khalu samma puṇṇamukha ṭhānahi itthi paduṭṭhā veditabbā bhavati. Sāmikassa pavāsaṃ vaṇṇeti pavutthaṃ1- na sarati āgataṃ nābhinandati avaṇṇaṃ tassa bhaṇati vaṇṇaṃ tassa na bhanati anatthaṃ tassa carati atthaṃ tassa na carati akiccaṃ tassa karoti kicacaṃ tassa na karotiparidahitvā sayati parammukhi nipajjati parāvantakajātā2- kho pana hoti kuṅkumiyajātā dīghaṃ asassati3- dukkhaṃ vedayati uccārapassāvaṃ abhiṇhaṃ gacchati vilomaṃ ācarati parapurisasaddaṃ sutvā kaṇṇasotavivaramodahati nihatabhogā kho pana hoti paṭivisasakehi santhavaṃ karoti nikkhantapādā kho pana hoti visikhānucārini aticārini kho pana hoti sāmike agāravā paduṭṭhamanasaṅkappā abhiṇhaṃ dvāre tiṭṭhati kacchāni aṅgāni thanāni dasseti disodiṃ gantvā pekkhati. Imehi khalu samma puṇṇamukha pañcavisāya ṭhānehi itthi paduṭṭhā veditabbā bhavati.
Bhavati ca panuttarettha vākyaṃ.

[PTS Page 434] [\q 434/]

4126. Pavāsamassa vaṇṇeti
Gataṃ nānusocati, 4-
Disvā patiṃ āgataṃ nābhinandati
Bhantāravaṇṇaṃ na kadāci bhāsati
Ete paduṭṭhāya bhavanti lakkhaṇā.

4127. Anatthaṃ tassa carati asaññatā
Atthañca hāpeti akiccakāriṇi,
Paridahitvā sayati parammukhi
Ete paduṭṭhāya bhavanti lakkhaṇā.
[PTS Page 435] [\q 435/]

4128. Parāvattajātā5- ca bhavati kuṅkumi
Dighañca assasati dukkhavedini,
Uccārapassāvambhiṇhagacchati
Ete paduṭṭhāya bhavanti lakkhaṇā.
4129. Vilomavācarati akiccakāriṇi
Saddaṃ nisāmeti parassa bhāsato,
Hatabhogā ca karoti santhavaṃ6-
Ete paduṭṭhāya bhavanti lakkhaṇā.
1. Pavuṃ nisarati - machasaṃ 2. Parivattakajātā - vi machasaṃ syā
3. Assāsati - vi machasaṃ, syā 4. Gataṃ tassa nasovati - vi machasaṃ
5. Parivattajātā - vi machasaṃ, syā 6. Sandhavaṃ - machasaṃ

[BJT Page 396] [\x 396/]

4130. Kicchena laddhaṃ kasirenābhataṃ1- dhanaṃ
Vittaṃ vināseti dukekhana sambhataṃ,
Paṭivissakehi ca karoti satthavaṃ
Ete paduṭṭhāya bavanti lakkhaṇā.

4131. Nikkhantapādi visikhānucārini
Niccaṃ sa sāmimbhi paduṭṭhamānasā,
Aticāriṇi hoti tatheva2- gāravā
Ete paduṭṭhā bhavanti lakkhaṇā.
4132. Abhikkhaṇaṃ tiṭṭhati dvāramule
Thanāni kacchāni ca dassayanti,
Disodisaṃ pekkhati bhantavittā
Ete paduṭṭhāya bavanti lakkhaṇā.

4133. Sabbā nadi vaṅkagati 3- sabbe kaṭṭhamayā vanā,
Sabbitthiyo kare pāpaṃ labhamāne40 nivātake.

4134. Sace labhetha khaṇaṃ vā rabo vā
Nivātakaṃ cāpi labhetha tādisaṃ,
Sabbāva itthi kareyyu5- no pāpaṃ
Aññaṃ alattha piṭhasappināpi saddhiṃ.

4135. Narānamārāmakarāsu nārisu
Sabbitthiyo na ramanti agāre,
Taṃ tādisaṃ maccaṃ cajitvā bhariyā
Aññaṃ disvā purisaṃ piṭhasappiṃ

[PTS Page 440] [\q 440/]

4136. Yaṃ ve disavā kaṇḍarīkintarānaṃ7 sabbitthiyo na ramanti agāre,
Taṃ tādisaṃ maccaṃ cachitvā bhariyā
Aññaṃ disvā purisaṃ pīṭhasappiṃ.

[PTS Page 444] [\q 444/]

4137. Khakassa ca pāvārikassa8- rañño
Accantakāmānugatassa bhariyā,
Acācari baddhavasānugassa9-
Kaṃ vāpi itthi nāticare tadaññaṃ.

1. Kasirā bhataṃ - vi, machasaṃ 2. Apeta - vi machasaṃ 3. Vaṅkanadi - machasaṃ vaṅkagatā - vi 4. Labhamānā - vi 5. Kayiruṃ - machasaṃ 6. Cesisuṃ - vi syā cesiyā - machasaṃ 7. Kintara - machasaṃ, syā 8. Bāvarikassa - machasaṃ
9. Anācariyaṭṭhavasānuvakassa - machasaṃ

[BJT Page 398] [\x 398/]

4138. Piṅgiyāni sabbalokissarassa
Rañño piyā brahmadantassa bhariyā,
Avācari baddhavasānugassa
Taṃ vāpi sā nājjhagā kāmakāmini.

4139. Khuddānaṃ1- lahucittānaṃ akataññuna dubhinaṃ, 2-
Nādevasatto puriso thinaṃ saddhātumarahati.

[PTS Page 445] [\q 445/]

4140. Na tā pajānanti kataṃ na kiccaṃ
Na mātaraṃ pitaraṃ bhātaraṃ vā,
Anariyā samatikkantadhammā
Sasseva cittassa vasaṃ vajanti.

4141. Cirānuvutthampi piyaṃ manāpaṃ
Anukampakaṃ pāṇasamampi santaṃ, 3-
Āvāsu4- kiccesu ca naṃ jahanti
Tasmānaṃ itthānaṃ nana vissasāmi.

4142. Thinaṃ hi cittaṃ yathā vātarassa
Kantappakantaṃ yathā rukkhachāyā,
Calāvalaṃ hadayaṃ itthiyānaṃ
Cakkassa nemi viya parivatatti.

4143. Yadā tā passanti samekkamānā
Ādeyyarūpaṃ purisassa vittaṃ,
Saṇhāhi vācāhi nayanti metaṃ
Kambojakā jalajeneva assaṃ.

4144. Yadā na passanti samekkamānā
Ādeyyarūpaṃ purisassa vittaṃ,
Samannato taṃ parivajjayanti
Tiṇṇo nadipāragatova kullaṃ. .

4145. Silesupamā sikhiriva sabbabhakkhā
Tikkhamāyā nidiriva sighasotā,
Sevanti bhetā piyamappiyañca
Nāvā yathā orakulaṃ parañca

1. Luddanā - machasaṃ 2. Dubbhinaṃ - vi machasaṃ, syā 3. Sahantuṃ - machasaṃ
4. Āvāsuṃ - machasaṃ

[BJT Page 400] [\x 400/]

4146. Na tā ekassa na ṇṭhinnaṃ āpaṇova pasārito,
Yo tā mayhanti maññeyya vātaṃ jālena bādhaye1-

[PTS Page 446] [\q 446/]

4147. Yathā nadi ca pattho ca pānāgāraṃ sabhā papā,
Evaṃ lokitthiyo nāma velā tāsaṃ na vijjati.

4148. Ghatāsanasamāhetā kaṇhasappasirūpamā,
Gāvo bahi tiṇasseva omasanti varaṃ varaṃ.

4149. Ghatāsanaṃ kuñajaraṃ kaṇhasappaṃ
Muddhābhisintaṃ pamadā ca sabbā,
Ete nāro niccayatto bhajetha
Tesaṃ bhave dubbidu saccabhāvo2-

4150. Nāccantavaṇṇā3- na bahuna kantā
Na dakkhiṇā pamadā sevitabbā,
Na parassa bhariyā na dhanassa hetu
Etitthiyo pañca na sevitabbā.

Atha khalu bho ānando gijjharājā kuṇālassa sakuṇassa ādimajjhakathāpariyosānaṃ viditvā tāyaṃ volāyaṃ imā gāthāyo abhāsi.

[PTS Page 448] [\q 448/]

4151. Puṇṇampi cemaṃ paṭhaviṃ dhanena
Dajjatthiyā puriso sammatāya,
Laddhā khaṇaṃ atimaññeyya tampi
Tāsaṃ vasaṃ asatinaṃ na gacche.

4152. Uṭṭhāhakañcepi alinavuttiṃ
Komārabhattāraṃ piyaṃ manāpaṃ,
Āvāsu kiccesu ca naṃ jahanti
Tasmā hi itthinaṃ na vissasāmi.

4153. Na vissase icchati manti poso
Na vissase rodati me sakāse,
Sevanti hetā piyamappiyañca
Nāvā yathā orakulaṃ parañcaña.

1. Bandhaye - machasaṃ, syā 2. Sabbabhāvo - machasaṃ 3. Naccanta - machasaṃ
4. Ādivajjhagāthā - vi machasaṃ, syā.

[BJT Page 402] [\x 402/]

4154. Na vissase sākhupurāṇasanthataṃ
Na vissase mittapurāṇacoraṃ,
Na vissase rājā1- sakhā mamanti
Na vissase itthi dasannamātaraṃ.

4155. Na vissase rāmakarāsu nārisu
Accantasilāsu asasaññatāsu,
Accantapemānugatassa bhariyā
Na vissase titthasamā hi nāriyo.

4156. Haneyyu2- chindeyyumpi chedayeyyuṃ
Kaṇṭhampi chetvā rudhiraṃ pibeyyuṃ,
Mā dinakāmāsu asaññatāsu
Bhāvaṃ kare gaṅgatitthupamāsu.

4157. Musā tāsaṃ yathā saccaṃ saccaṃ tāsaṃ3- yathā musā,
Gāvo bahi tiṇasseva omasanti varaṃ varaṃ.

4158. Gatenetā palobhenti pekkhitena4- mihitena ca,
Athopi dunnivatthena mañajunā bhaṇitena ca.

4159. Coriyo kaṭhinā5- bhetā vāḷā ca lapasakkharā,
Na tā kiñci na jānanti yaṃ manussesu vañcanaṃ.

4160. Asā lokitthiyo nāma velā tāsaṃ na vijjati,
Sārattā ca pagabbhā ca6- sikhi sabbaghaso yathā

4161. Natthitthinaṃ piyo nāma appiyopi7- na vijjati,
Sevanti hetā piyamappiyañca nāvā yathā orakulaṃparañca.

[PTS Page 449] [\q 449/]

4162. Natthitthinaṃ piyo nāma appiyopi na vijjati,
Dhanattā pativellanti8- latāva dumanissitā

4163. Hatthibandhaṃ assabandhaṃ gopurisañca caṇḍālaṃ, 9-
Chavaḍāhakaṃ pupphachaḍḍakaṃ sadhanamanupatanti nāriyo.

1. Rājānaṃ - machasaṃ 2. Haneyyuṃ - machasaṃ 3. Bhāsaṃ - machasaṃ
4. Pakkhitenambhitenava - syā 5. Kathinā - machasaṃ 6. Pagabbāva - machasaṃ
7. Apiyopi - machasaṃ 8. Dhanattāpaṭivellanti - machasaṃ 9. Maṇḍalaṃ - machasaṃ

[BJT Page 404] [\x 404/]

4164. Kulaputtampi jahanti akiñcanaṃ chavakasamasadisampi,
Anugacchanti anupatanti dhanahetu hi nāriyoti.

Atha khalu bho nārado devabrāhmaṇo ānandassa gijjharājassa ādimajjhakathā1pariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi.

[PTS Page 450] [\q 450/]

4165. Cattāro me na purenti te me suṇātha bhāsato, 2-
Samuddo brāhmaṇo rājā itthi cāpi dijampati.

4166. Saritā sāgaraṃ yanti yā kāci paṭhiviṃsitā, 3-
Tā samuddaṃ na purenti ūnattā4- hi na purati.

4167. Brāhmaṇo ca adhiyāna vedamakkhānapañcamaṃ,
Bhiyyopi sutamiccheyya ūnattā hi na purati.

4168. Rājā ca paṭhaviṃ5- sabbaṃ sasamuddaṃ sapabbataṃ,
Ajjhāvasaṃ6- vijinitvā anantaratanocitaṃ
Pāraṃ samuddaṃ pattheti ūnattā hi na purati

4169. Evamekāya itthiyā aṭṭhaṭṭha patino siyā,
Surā ca balavantā ca sabbakāmarasāharā
Kāreyya navame chandaṃ ūnattā hi na purati.

4170. Sabbitthiyo sikhiriva sabbabhakkhā
Sabbitthiyo nadiriva sabbavāhini, 7-
Sabbitthiyo kaṇṭakānaṃ va sākhā
Sababitthiyo dhanahetu vajanti.

4171. Vātañca jālena nāro parāmase
Osiñciyā sāgaramekapāṇinā,
Sakena hatthena haneyya ghosaṃ
Yo sabbabhāvaṃ pamadāsu ossaje.

4172. Corinaṃ bahubuddhinaṃ yāsu saccaṃ sudullabhaṃ,
Thinaṃ bhāve durājāno macchassevodake gataṃ

1. Ādimajjhagāthā - vi machasaṃ 2. Suṇātha mama bhāsato - machasaṃ 3. Pathavissitā- machasaṃ 4. Onattā - syā 5. Pathaviṃ - machasaṃ 6. Ajjhāvase -sīmu 7. Vābhi - machasaṃ.

[PTS Page 451] [\q 451/]
[BJT Page 406] [\x 406/]

4173. Analā mudusambhāsā duppurā tā nadisamā,
Sidanti naṃ viditvāna ārakā parivajjaye.

4174. Āvaṭṭani mahāmāyā brahmacariyavikopanā,
Sidanti naṃ viditvāna ārakā parivajjaye.

4175. Yañcetā1- upasevanti chandasā vā dhanena vā,
Jātavodova saṇaṭhānaṃ khippaṃ anudahanti natthi.

Atha khalu bho kuṇālo sakuṇo nāradassa devabrāhmaṇassa ādimajjha2-kathāpariyosānaṃva viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi.

[PTS Page 452] [\q 452/]

4176. Sallape nisita3- baggapāṇinā
Paṇḍito api pisācadosinā,
Uggatejauragampi āside
Eko ekāya pamadāya nālape.

4177. Lokacittamathanā hi nāriyo
Naccagitabhaṇitambhitāvudhā,
Bādhayanti anupaṭṭhitassatiṃ
Dipa4- rakkhasigaṇāva vāṇije.

4178. Natthi tāsaṃ vinayo na saṃvaro
Majjamaṃsaniratā asaññatā,
Tā gilanti purisassa pābhataṃ
Sāgareva karaṃ timiṅgalo5
4179. Pañcakāma guṇasātagocarā
Uddhatā aniyatā asaññatā,
Osaranti pamadā pamādinaṃ
Loṇatoyavatiyaṃva āpagā6-

4180. Yaṃ naraṃ uparamanti7- nāriyo
Candasāva ratiyā dhanenavā,
Jātavedasadisampi tādisaṃ
Rāgadosavatiyo8- ḍahanti9- naṃ.

1. Yaṃetā - machasaṃ 2. Gāthā - vi machasaṃ, syā 3. Nisita - machasaṃ
4. Dipe - vi machasaṃ, syā 5. Timiḍagayo - machasaṃ 6. Āpakā - simu
7. Palāpenti - machasaṃ upalapenti - vi syā 8. Vadhiyo - machasaṃ, syā
9. Dahanti - machasaṃ, syā.

[BJT Page 408] [\x 408/]

4181. Aḍḍhaṃ ñatvā purisaṃ mahaddhanaṃ
Osaranti sadhanā sahantanā,
Rattacittaṃ ativeṭhayanti naṃ
Sālaṃ māluvalatāva kānane.

4182. Tā upenti vividhena chandasā
Citravimbamukhiyo laṅkatā,
Ūhasanti pahasanti nāriyo,
Sambarova satamāyakovidā.

[PTS Page 453] [\q 453/]

4183. Rātarūpamaṇimuttabhusitā
Sakkatā patikulesu nāriyā,
Rakkhitā ativaranti sāmikaṃ
Dānavaṃva hadayantarassitaṃ1-

4184. Tejavāpi hi naro vicakkhaṇo
Sakkato bahujanassa pujito,
Nārinaṃ vasagato na bhāsati
Rāhunā upagatova2- candimā.

4185. Yaṃ kareyya kupito diso disaṃ
Duṭṭhavitto vasamāgataṃ ari
Tena bhiyyo vyasanaṃ nigacchati
Nārinaṃ vasagato apekkhavā.

4186. Kesalunanakhachintatajjitā
Pādapāṇikasadaṇḍatāḷitā,
Hitameva upagatā hi nāriyo
Tā ramanti kuṇapeva makkhikā.

4187. Tā kulesu visikhantaresu vā
Rājadhāninigamesu3- vā puna,
Oḍḍitaṃ namucipāsavākaraṃ4-
Cakkhumā parivajjaye5- sukhatthiko.

1. Bhadayantadassitā - machasaṃ bhadayantaranissitā - syā upa÷atova - machasaṃ, syā
2. Rājaṭṭhāni - machasaṃ 3. Rājaṭṭhāni - machasaṃ 4. Vākuraṃ - machasaṃ vāguraṃ syā 5. Parivajje - sīmu

[BJT Page 410] [\x 410/]

4188. Ossajitva1- kusalaṃ tapoguṇaṃ
Yo anariyacaritānimācari,
Devatāhi nirayaṃ nimissati2-
Chedagāmi vaṇiyaṃ va vāṇijo.

4189. So idha garahito parattha ca
Dummati upagato3- sakammunā,
Gacchati aniyato galāgalaṃ
Duṭṭhagadrabharatova uppathe.

4190. So upeti nirayaṃ patāpanaṃ
Sattisimbalivanañca āyasaṃ4-
Āvasitvā tiracchānayoniyaṃ5-
Petarājavisayaṃ na muñcati.

4191. Dibbakhiḍḍaratiyo na nandane
Cakkavatticaritañca mānuse,
Nāsayanti pamadā pamādinaṃ
Duggatiñca paṭipādayanti naṃ.

[PTS Page 454] [\q 454/]

4192. Dibbakhiḍḍaratiyo na dullahā
Cakkavatticaritañca mānuse,
Soṇṇa6-vambhanilayā ca accharā
Ye caranti pamadāhanatthikā.

4193. Kāmadhātusamatikkamā gati
Rūpadhātuyā7- bhavo na dullabho,
Vitarāgavisayupapattiyā
Ye caranti pamadāhanatthikā.

4194. Sabbadukkhasamatikkamaṃ sivaṃ
Accantaṃ acalitaṃ asaṅkhataṃ,
Nibbutehi suvihi na dullabhaṃ
Ye caranti pamadāhanatthikā.

[PTS Page 456] [\q 456/]

4195. Kuṇālo haṃ tadā āsiṃ udiyi phussakokilo,
Ānando gijjharājāsi sāriputto ca nārado
Parisā buddhaparisā evaṃ dhāretha jātakanti.
4. Kuṇālajātakaṃ.

1. Osajitvā - machasaṃ 2. Nayissati - machasaṃ 3. Upahato - machasaṃ
4. Māyasa - sima 5. Yoniyā - machasaṃ yoniye - syā
6. Suvaṇaṇa - machasaṃ 7. Rupadhātubhāvo - machasaṃ rūpadhātusambhavo - syā

[BJT Page 412] [\x 412/]

5. Mahāsutasomajātakaṃ
[PTS Page 460] [\q 460/]

4196. Kasmā tuvaṃ rasaka edisāni
Karosi kammani sudāruṇāni,
Hanāsi itthi purise ca muḷho
Maṃsassa hetu adu1- dhanassa kāraṇā

4197. Na antahetu na dhanassa kāraṇā
Na puttadārassa sahāyañātinaṃ,
Bhattā ca me bhagavā bhūmipālo
So khādati maṃsaṃ bhadante edisaṃ.

[PTS Page 461] [\q 461/]

4198. Sace tuvaṃ bhatturatthe payutto
Karosi kammāni sudāruṇāni,
Pato ca antepuraṃ pāpuṇitvā
Lapeyyāsi me rājino sammukhe taṃ.

4199. Tathā karissāmi ahaṃ bhadante
Yameva tvaṃ bhāsasi kāḷahatthi,
Pāto va anteparaṃ pāpuṇitvā
Vakkhāmi te rājino sammukhe taṃ.

4200. Tato ratyā vivasane suriyassuggamanaṃ pati,
Kāḷo rasakamādāya rājānaṃ upasaṅkami
Upasaṅkamitvā rājānaṃ idaṃ vacanamabrūvi.

4201. Saccaṃ kira mahāraja rasako pesito tayā,
Hanāti2- itthi purise tuvaṃ maṃsāni khādasi.

[PTS Page 462] [\q 462/]

4202. Evamevaṃ tathā kāḷa rasako pesito mayā,
Mama atthaṃ karontassa kimetaṃ paribhāsasi.

[PTS Page 464] [\q 464/]

4203. Ānando sabbamacchānaṃ khāditvā rasagiddhimā,
Parikkhiṇāya parisāya attānaṃ khādiyā mato.

4204. Evaṃ pamatto rasagārave rato
Balo yadi āyatiṃ nāvabujjhati,
Vidhamma putto caji3- ñātake ca
Parivattiya attānameva khādati.

1. Adu - machasaṃ 2. Bhanti - machasaṃ 3. Vajitvā - machasaṃ

[BJT Page 414] [\x 414/]

4205. Idaṃ te sutvāna vihetu chando
Mā bhakkhasi rāja manussamaṃsaṃ,
Mā tvaṃ imaṃ kevalaṃ vārijova
Dipadādhipa suññamakāsi raṭṭhaṃ.

[PTS Page 465] [\q 465/]

4206. Sujāto nāma nāmena oraso tassa atrajo,
Jambupesiṃ aladdhāna mato so tassa saṅkhaye.

4207. Evameva ahaṃ kāḷa bhutvā bhakkhaṃ rasuttatamaṃ,
Aladdhā mānusaṃ maṃsaṃ maññe hessāmi jīvitaṃ.

[PTS Page 467] [\q 467/]

4208. Māṇava abhirūposi kule jātosi sotthiye,
Na tvaṃ arahasi tāta abhakkhaṃ bhakkhayetave.

4209. Rasānamaññataraṃ etaṃ yasmā1- tvaṃ nivāraye,
Sohaṃ tattha gamissāmi yattha lacchāmi edisaṃ.

4210. So vāhaṃ nippatissāmi na te vacchāmi santike,
Yassa me dassanena tvaṃ nābhinandasi brahmaṇa
[PTS Page 468] [\q 468/]

4211. Addhā aññepi dāyāde sutte lacchāma māṇava,
Tvañca jamma vinassassu yattha pattaṃ na taṃ suṇe.

4212. Evameva tuvaṃ rāja dipadinda suṇohi me,
Pabbājassanti taṃ raṭṭhā soṇḍaṃ māṇavakaṃ yathā.

4213. Sujāto nāma nāmena bhāvitattāna sāvako,
Accharaṃ kāmayantova na so bhuñachi na so pivi.

4214. Kusagge udakamādāya samudde udakaṃ mine,
Evaṃ mānusakā kāmā dibbakāmāna santike.
4215. Evameva ahaṃ kāḷa bhutvā bhakkhaṃ rasuttatamaṃ,
Aladdhā mānusaṃ maṃsaṃ maññe hessāmi jīvitaṃ.

[PTS Page 469] [\q 469/]

4216. Yathāpi te dhataraṭṭhā haṃsā vehāsayaṃ gamā,
Avutti2- paribhogena sabbe abbhatthataṃ gatā.

1. Kasmā - machasaṃ 2. Abhutta - machasaṃ, ayutta - syā

[BJT Page 416] [\x 416/]

4217. Evameva tuvaṃ rāja dipadinda suṇohi me,
Ahakkhaṃ rāja bhakkhesi tasmā pabbājayanti taṃ.

[PTS Page 475] [\q 475/]

4218. Tiṭṭhāhiti mayā mutetā so tvaṃ gacchasi pamamukho, 1-
Aṭṭhito tvaṃ ṭhitomhiti lapasi brahmacārini
Idaṃ te samaṇa ayuttaṃ asiñca me maññasi kaṃkapantaṃ.

4219. Ṭhitohamasmi sadhammesu2- rāja
Na nāmagottaṃ parivattayāmi,
Corañca loke aṭṭhitaṃ vadanati
Āpāyikaṃ nerayikaṃ ito cutaṃ.

4220. Sace tuvaṃ sadadhasi rāja sutaṃ gaṇhāhi khattiya,
Tena yaññaṃ yajitvāna evaṃ saggaṃ gamissasi.

[PTS Page 476] [\q 476/]

4221. Kasmiṃ nu raṭṭhe tava jātabhūmi
Atha kena atthena idhānupatto,
Akkhāhi me brāhmaṇa etamatthaṃ
Kimacchasi demi tayajja patthitaṃ.

4222. Gāthā catasso dharaṇimabhissara
Sugambhiratthā varasāgarūpamā,
Taveva atthāya idhāgatosmi
Suṇohi gāthā paramatthasaṃhitā.

[PTS Page 478] [\q 478/]

4223. Na ve rudanti matimanto sapaññā
Bahussutā ye bahuṭhānacittino,
Dipaṃ hi etaṃ paramaṃ narānaṃ
Yaṃ paṇḍitā sokanudā bhavanti.

[PTS Page 479] [\q 479/]

4224. Attānaṃ ñāti uda puttadāraṃ
Dhaññaṃ dhanaṃ rājataṃ jātarūpaṃ,
Kimonu tvaṃ sutasomānutappe
Koravyaseṭṭha vacanaṃ suṇoma te3-

4225. Nevāhamattānamanutthunāmi
Na puttadāraṃ na dhanaṃ na raṭṭhaṃ,
Satañca dhammo carito purāṇo
Taṃ saṅgaraṃ brāhmaṇassānutappe.

1. Pāmukho - machasaṃ 2. Saddhammesu - machasaṃ 3. Metaṃ - machasaṃ

[BJT Page 418] [\x 418/]

4226. Kato mayā saṃṅgāro brahmaṇena
Raṭṭhe sake issariye ṭhitana,
Taṃ saṅgāraṃ brāhmaṇassappadāya
Saccānurakkhi punarāvajissaṃ.

4227. Nevāhametaṃ abhisaddahāmi
Sukhī naro maccumukhā pamutto,
Amittahatthaṃ punarāvajeyya
Koravyaseṭṭha nahi maṃ upesīti.

[PTS Page 480] [\q 480/]

4228. Mutto tuvaṃ porisādassa hatho
Gantvā sakaṃ mandiraṃ kāmakāmī,
Madhurampiyaṃ jīvitaṃ laddha rāja
Kuto tuvaṃ ehisi me sakāsaṃ.

4229. Mataṃ vareyya parisuddhasīlo
Na hi jīvitaṃ garahito pāpadhammo,
Na hi taṃ naraṃ tāyate1- duggatihi
Yassāpi hetu alikaṃ bhaṇeyya.

4230. Sacepi vāto girimāvaheyya
Cando ca suriyā ca chamāpateyyuṃ,
Sabbāva najjo paṭisotaṃ2- vajeyyuṃ
Natvehaṃ rāja musā baṇeyyaṃ.

4231. Nabhaṃ phaleyya adadhī visusse
Saṃvatteyya bhūtadharā vasundharā,
Siluccayo neraa samulamuppate
Natvevahaṃ rāja musā bhaṇeyya

[PTS Page 481] [\q 481/]

4232. Asiñca sattiñca parāmasāmi
Sapathampi te samma ahaṃ karomi,
Tayā pamutto anaṇo bhavitvā
Saccānurakkhi punarāvajissaṃ.
4233. Yo te kato aṅgaro brāhmaṇena
Raṭṭhe ke issariye ṭhitena,
Taṃ saṅgaraṃ brāhmaṇassappadāya
Saccānurakkhi punarāvajissaṃ.

1. Tāyati - machasaṃ 2. Pati - machasaṃ

[BJT Page 420] [\x 420/]

4234. Yo te kato aṅgaro brāhmaṇena
Raṭṭhe ke issariye ṭhitena,
Taṃ saṅgaraṃ brāhmaṇassappadāya
Saccānurakkhi punarāvajissaṃ.

[PTS Page 482] [\q 482/]

4235. Mutto ca so porisādassa hatthā
Gantvāna taṃ brāhmaṇaṃ etadavoca,
Suṇomi gāthāyo satārahāyo
Yā me sutā assu hitāya brahme.

[PTS Page 483] [\q 483/]

4236. Sakideva1- sutasoma sabbhi hoti samāgamo,
Sā naṃ saṅgati pāleti nāsabbhi bahusaṅgamo.

4237. Sabbireva samāsetha sabbhi kubbetha santhavaṃ, 2-
Sataṃ saddhammamaññāya seyyo hoti na pāpiyo.

4238. Jiranti ve rājarathā sucintā
Atho sarirampi jaraṃ upeti,
Satañca dhammo na jaraṃ upeti
Santo bhave sabbhi pavedayanti.

4239. Nabhañca dūre paṭhavi ca dure
Pāraṃ samuddassa tadāhu dare,
Tato bhave durataraṃ vadanti
Satañca dhammaṃ3- asatañca rāja

[PTS Page 484] [\q 484/]

4240. Sahassiyo4- imā gāthā na imā gāthā satārahā,
Cattāri tvaṃ sahasasāni khippaṃ gaṇhāhi brāhmaṇa.

[PTS Page 485] [\q 485/]

4241. Āsitiyā nāvutiyā ca gāthā
Satārahā cāpi bhaveyyu gāthā
Paccantameva sutasoma jānahi5-
Sahassiyo6- nāma kudhatthi7- gāthā.

4242. Icchāmi vohaṃ sutavuddhimattano
Santo8- ca maṃ sappurisā bhajeyyuṃ,
Ahaṃ savantihi mahodadhiva
Nahi tāta tappāmi subhāsitena.

1. Sakiṃ - syā 2. Sandhavaṃ - machasaṃ 3. Dhammo - machasaṃ 4. Sānassiyā - machasaṃ 5. Jānāhi - machasaṃ 6. Sāhassiyā - machasaṃ 7. Kāatthi - machasaṃ
8. Sattoti - machasaṃ

[BJT Page 422] [\x 422/]

4243. Aggi yathā tiṇakaṭṭhaṃ ḍahanto1-
Na tappati sāgaro vā nidahi,
Evampi te paṇḍitā rājaseṭṭha
Sutvāna tappanti subāsitena.

[PTS Page 486] [\q 486/]

4244. Sakassa dāsassa yadā suṇomi
Gāthā2- ahaṃ atthavati janinda,
Tameva sakkacca nisāmayāmi
Nahi tāta dhammesu mamatthi titti.

4245. Idanne raṭṭhaṃ sadhanaṃ sayoggaṃ
Sakāyuraṃ sabbakāmupapannaṃ,
Kiṃ kāmahetu paribhāsase3-
Gacchāmahaṃ porisādassa4- kante

4246. Attānurakkhāya bhavanti hete
Hatthārobhā rathikā pattikā ca,
Assārehā5- ye ca dhanuggahāse
Senaṃ payuñajāma hanāma sattuṃ.

[PTS Page 487] [\q 487/]

4247. Sudukkaraṃ porisādo akāsi
Jīvaṃ gahetvāna avissaji maṃ,
Taṃ tādisaṃ pubbakiccaṃ santo
Dubbhe6- ahaṃ tassa kathaṃ janinda.

4248. Vanditvā so pitaraṃ mātarañca
Anusāsitvā negamañca balañca,
Saccavādi saccānurakkhamāno
Agamāsi so yena so porisādo7-.

[PTS Page 488] [\q 488/]

4249. Kato mayā saṅgaro brāhmaṇena
Raṭṭhe sake issariye ṭhitena,
Taṃ saṅgaraṃ brāhmaṇassappadāya
Saccānurakkhi punarāgatosmi
Yajasasu yaññaṃ khāda maṃ porisāda.

4250. Na hāyate khādituṃ8- mayhaṃ pacchā
Citakā ayaṃ tāva sadhumikā ca,
Niddhumako pacitaṃ sādhu pakkaṃ
Suṇāmi gāthāyo satārahāyo.

1. Dahanto - machasaṃ 5. Assāruhā - machasaṃ
2. Taṃ - machasaṃ 6. Dubbho - machasaṃ
3. Paribhāsasi - machasaṃ paribhāsate - vi 7. Yattha porisādo - machasaṃ
4. Porisādassupatte - machasaṃ 8. Khāditaṃ - machasaṃ

[BJT Page 426] [\x 426/]
[PTS Page 489] [\q 489/]

4251. Adhammiko tvaṃ porisādakāsi1-
Raṭṭhā ca bhaṭṭho udarassa hetu,
Dhammañcimā abhivadanti gāthā
Dhammo adhammo ca kuhiṃ sameti.

4252. Adhammikassa luddassa niccaṃ lohitapāṇino,
Natthi saccaṃ kuto dhammo kiṃ sutena karissasi.

4253. Yo maṃsabhetu migavaṃ careyya yo vā hane purisaṃ attahetu,
Ubhopi te pecca samā bhavanti
Kasmā no2- adhammikaṃ brūhi maṃ tvaṃ3-

4254. Pañca pañca nakhā bhakkhā khattiyena pajānatā,
Abhakkhaṃ4- rāja bhakkhesi tasmā adhammiko tuvaṃ.

[PTS Page 490] [\q 490/]

4255. Putto tuvaṃ perāsādassa hatthā
Gananvā sakaṃ mandiraṃ kāmakāmi,
Amittahatthaṃ punarāgatosi
Na khattadhamme5- kusalosi rāja.

4256. Ye khattadhamme kusalā bhavanti
Pāyena te nerayikā bhavanti,
Tasmā ahaṃ khattadhammaṃ5- pahāya
Saccānurakkhi punarāgatosmi
Yajassu yaññaṃ khāda maṃ porisāda.

4257. Pāsādavāsā paṭhavigavāssaṃ
Kāmitthiyo kāsikacandanañca,
Sabbaṃ tahiṃ labhasi sāmitāya
Saccena kiṃ passasi ānisaṃsaṃ.

[PTS Page 491] [\q 491/]

4258. Ye keci me atthi rasā pathavyā6-
Saccaṃ tesaṃ sādutaraṃ rasānaṃ,
Sacce ṭhitā samaṇabrāhmaṇā ca
Taranti jāti7- maraṇassa pāraṃ.

1. Purāsāda - machasaṃ, sāya 2. Nu - machasaṃ 3. Yaṃ - machasaṃ 4. Abhakkha - machasaṃ 5. Khatya - machasaṃ, sayā 6. Pathabyā - machasaṃ 7. Jātiṃ - machasaṃ

[BJT Page 426] [\x 426/]

4259. Mutto tuvaṃ porisādasasa hatthā
Gantvā sakaṃ mandiraṃ kāmakāmi,
Amittahātthaṃ punarāgatosi
Nahā nūna te maraṇabhayaṃ janinda
Alinacitto casi1- saccavādi.

4260. Katā me kaḷayāṇā anekarupā
Yaññā yiṭṭhā ye vipulā passatthā,
Visodhito paralokassa maggo
Dhamme ṭhito ko maraṇassa bhaye.

[PTS Page 492] [\q 492/]

4261. Katā me kalyāṇā anekarūpā
Yaññā yiṭṭhā se vipulā pasatthā,
Anānutappaṃ paralokaṃ gamissaṃ
Yajassu yaññaṃ khāda2- maṃ porisāda

4262. Pitā ca mātā ca upaṭṭitā me dhammena me issariyaṃ pasatthaṃ,
Visodhito paralokassa maggo
Dhamme ṭhito ko maraṇassa bhaye.

4263. Pitā ca mātā ca upaṭṭitā me dhammena me issariyaṃ pasatthaṃ,
Anānutappaṃ paralokassa gamissaṃ
Yajassu yaññaṃ khāda maṃ porisāda.

4264. ¥ātīsu mittesu katā me kārā
Dhammena me issariṃ pasatthaṃ,
Visodhito paralokassa maggo
Dhamme ṭhito ko maraṇassa bhaye.
4265. ¥ātīsu mittesu katā3- me kārā
Dhammena me issariṃ pasatthaṃ,
Anānutappaṃ paralokassa gamissaṃ
Yajassu yaññaṃ khāda maṃ porisāda.

4266. Dinnaṃ me dānaṃ bahudhā bahunnaṃ4-
Santappitā samaṇabrāhmaṇā ca,
Visādhito paralokasa maggo
Dhamme ṭhito ko maraṇassa bhaye

1. Asi - machasaṃ 2. Ada - machasaṃ 3. Katupakāro - machasaṃ 4. Bahunaṃ - machasaṃ

[BJT Page 428] [\x 428/]

4267. Dinnaṃ me dānaṃ bahudhā bahunnaṃ4-
Santappitā samaṇabrāhmaṇā ca,
Anānutappaṃ paralokassa gamissaṃ
Yajassu yaññaṃ khāda maṃ porisāda.

[PTS Page 493] [\q 493/]

4268. Visaṃ pajānaṃ puriso adeyya
Āsivisaṃ jalitaṃ uggatejaṃ,
Muddhāpi tassa vipateyya1- sattadhā
Yo tādisaṃ saccādiṃ adeyya.

4269. Sutvā dhammaṃ vijānanti narā kalyāṇapāpakaṃ,
Api gāthā suṇitvāna dhamema me ramatī2- mano.

[PTS Page 494] [\q 494/]

4270. Sakideva sutaso3- sabbhi hoti samāgamo,
Sā naṃ saṅgati pāleti nāsabbhi bahu saṅgamo

4271. Sabbhireva samāsetha sabbhi kubbetha santhavaṃ, 4-
Sataṃ saddhammamaññāya seyyo hoti na pāpiyo.

4272. Jiranti ve rājarathā sucittā
Atho sarīrampi jaraṃ upeti,
Satañca dhammo na jaraṃ upeti
Santo bhave sabbhi pavedayanti

4273. Nahañca dūre paṭhavī5- va dure
Pāraṃ samuddassa tadāhu dure,
Tato have durataraṃ vadanti
Satañca dhammaṃ asatañca rāja.

4274. Gāthā imā atthavatī suvyañajanā6-
Subhāsitā tuyhaṃ janinda sutvā,
Ānandi citto sumano patīto
Cattāri te samma vare dadāmi.

[PTS Page 495] [\q 495/]

4275. Yo nattano maraṇaṃ khujjhasi tvaṃ
Hitāhitaṃ vinipātañca saggaṃ,
Giddho rase duccarite niviṭṭho
Kiṃ tvaṃ varaṃ dassasi pāpadhamma7-.

1. Eleyya - machasaṃ vipaleyya - syā 2. Ramate - machasaṃ, syā 3. Mahārāja- machasaṃ, syā 4. Sandhavaṃ - machasaṃ 5. Pathavi - machasaṃ 6. Byañachana - machasaṃ 7. Pāpadhammo - machasaṃ

[BJT Page 430] [\x 430/]

4276. Ahañca taṃ dehi varanti vajjaṃ
Tvañcāpi datvāna avākareyya,
Sandiṭṭhikaṃ kalabhamimaṃ vivādaṃ
Ko paṇḍito jānamupabbajeyya.

4277. Na taṃ varaṃ arahati jantu dātuṃ
Yaṃ vāpi datvāna avākareyya,
Varassu samma avikampamāno
Pāṇaṃ cajitvānapi dassameva.

4278. Ariyassa ariye sameti sakkhi1-
Paññassa paññāṇavatā sameti,
Passeyya taṃ vassasataṃ arogaṃ2-
Etaṃ varānaṃ paṭhamaṃ varāmi.
[PTS Page 496] [\q 496/]

4279. Ariyassa ariye sameti sakkhi3-
Paññassa paññāṇavatā sameti,
Passapi maṃ vassasataṃ arogaṃ
Etaṃ varānaṃ paṭhamaṃ dadāmi.
4280. Ye khattiyāse idha bhūmipālā
Muddhābhisittā katanāmadheyyā,
Na tādise bhūmipatī adesi
Etaṃ varānaṃ dutiyaṃ varāmi.
4281. Ye khattiyāse idha bhūmipālā
Muddhābhisittā katanāmadheyyā,
Na tādise bhūmipatī ademi
Etaṃ varānaṃ dutiyaṃ dadāmi.
[PTS Page 497] [\q 497/]

4282. Paresataṃ khattiyā te gahītā
Talāvutā assumukhā rudantā,
Sake te raṭṭha paṭaṭipādayāhi
Etaṃ varānaṃ tatiyaṃ varāmi.
4283. Paresataṃ khattiyā te gahītā
Talāvutā assumukhā rudantā,
Sakena5- raṭṭhena paṭaṭipādayāmi te
Etaṃ varānaṃ tatiyaṃ dadāmi.

1. Saṅkhyaṃ - machasaṃ 2. Arogyaṃ - machasaṃ 3. Saṅkhyaṃ - machasaṃ
4. Passasi - machasaṃ passeyya - syā passeti - vi 5. Sake te raṭṭhe - machasaṃ

[BJT Page 432] [\x 432/]

4284. Chiddante raṭṭhaṃ byadhitaṃ bhayāhi
Puthu narā leṇamanuppaviṭṭhā,
Manussamaṃsaṃ viramehi rāja.
Etaṃ varānaṃ catutthaṃ varāmi.

[PTS Page 498] [\q 498/]

4285. Addhā hi so bhakkho mamaṃ manāpo
Etassa hetumhi vanaṃ paviṭṭho,
Sohaṃ kathaṃ etto upārameyyaṃ
Aññaṃ varānaṃ catutthaṃ varassu.

4286. Na ce piyaṃ meti janinda tādiso
Attaṃ niraṃkatvā piyāni sevati, attāva soyyo paramāva aseyyo
Labbhā piyā ocitatthena pacchā.

[PTS Page 499] [\q 499/]

4287. Piyaṃ me mānusaṃ maṃsaṃ sutasoma vijānahi,
Nambhi1- sakko nivāretuṃ aññaṃ tuvaṃ samma varaṃ varassu.

4288. Yo ve piyaṃ meti piyānukaṅkhi2-
Attaṃ niraṃ katvā piyāni sevati
Soṇḍāva pitvāna visassa3- thālaṃ
Teneva so hoti dukhi4- parattha.

4289. Yo cīdha saṅkhāya piyāni hitvā
Kicchenapi sevati ariyadhammaṃ5-,
Dukkhitova pītvāna yathosadhāni
Teneva so hoti sukhī parattha.

4290. Ohāyahaṃ pitaraṃ mātarañca
Manāpike6- kāmaguṇe ca pañca,
Etassa hetumbhi vanaṃ paviṭṭho
Tante varaṃ kinti mahaṃ dadāmi.

[PTS Page 500] [\q 500/]

4291. Na paṇḍitā dviguṇaṃ ahu vākyaṃ
Saccappaṭiññāva bhavanti santo,
Varassu samma iti maṃ avoca
Iccabravi tvaṃ na hi te sameti.

4292. Apuññalābhaṃ ayasaṃ akittiṃ
Pāpaṃ bahuṃ duccaritaṃ kilesaṃ,
Manussamaṃsassa kate7- upāgā
Tante varaṃ kintimahaṃ dadeyyaṃ.

1. Nahisakkā - machasaṃ 5. Aariyadhamme - vi machasaṃ, syā
2. Piyānurakkhi - machasaṃ, syā 6. Manāpiye - machasaṃ
3. Visamissa - vi machasaṃ, syā 7. Bhavo - machasaṃ
4. Dukkhi - machasaṃ, syā.

[BJT Page 434] [\x 434/]

4293. Na taṃ varaṃ arahati jantu dātuṃ
Yaṃ vāpi datvāna avākareyya,
Varassu samma avikampamāno
Pāṇaṃ cajitvānapi dassameva.

4294. Pāṇaṃ cajanti santo nāpi dhammaṃ.
Saccappaṭiññā ca bhavanti santo,
Datvā varaṃ khippamavākarohi
Etena sampajja surājaseṭṭha.

[PTS Page 501] [\q 501/]

4295. Dhanaṃ caje1- yo pana aṅgahetu
Aṅgaṃ caje jīvitaṃ jakkhamāno,
Aṅga dhanaṃ jīvitaṃ cāpi sabbaṃ
Caje naro dhammamanussaranto.

4296. Yassā hi dhammaṃ puriso vijaññā
Ye cassa kaṅkhaṃ vinayanti santo,
Taṃ hissa dipañca parāyaṇañca
Na tena mittiṃ jarayetha2- pañño.

[PTS Page 502] [\q 502/]

4297. Addhā hi so bhakakho mamaṃ3- manāpo
Etassa hetumbhi vanaṃ paviṭṭho,
Saceva maṃ yācasi etamatthaṃ
Etampi te samma varaṃ dadāmi.

[PTS Page 503] [\q 503/]

4298. Satthā ca me hosi sakhā ca mesi
Vacanampi te samma ahaṃ akāsiṃ,
Tuvampi me samma karohi vākyaṃ
Ubhopi gantvāna pamocayāma.
4299. Satthā ca te homi sakhā ca tyambhi
Vacanampi me samma ahaṃ akāsi,
Ahampi te samma karomi vākyaṃ
Ubhopi gantvāna pamocayāma.

4300. Kammāsapādena viheṭhitattha4-
Talāvutā assumukhā rudantā,
Na jātu dubbhetha imassa rañño
Saccappaṭiññaṃ me paṭissuṇātha.

1. Cajedhanaṃ aṅgavarassahetu - vi machasaṃ, syā 2. Jirayetha - machasaṃ 3. Mama - machasaṃ 4. Vihedhitambhā - machasaṃ, syā

[BJT Page 436] [\x 436/]

4301. Kammāsapādena viheṭhitambhā
Talāvutā assumukhā rudantā,
Na jātu dubbhetha imassa rañño
Saccappaṭiññante paṭissuṇāma.

[PTS Page 504] [\q 504/]

4302. Yathā pitā vā athavāpi mātā
Anukampakā atthakāmā pajānaṃ,
Evameva vo hotu ayañca rājā
Tumbhe ca vo hotha yatheva puttā.

4303. Yathā pitā vā athavāpi mātā
Anukampakā atthakāmā pajānaṃ,
Evameva no hotu ayañca rājā
Mayampi bhessāma yatheva puttā.

4304. Catuppadaṃ sakuṇañcāpi maṃsaṃ
Sudehi randhaṃ sukataṃ suniṭṭhitaṃ,
Sudhaṃva indo paribhuñajiyāna
Hitvā katheko ramasi araññe
4305. [PTS Page 506] [\q 506/]
. Tā khattiyā velali1- vilākamajjhā
Alaṅkatā samparivārayitvā,
Indaṃva devesu pamodayiṃsu
Hitvā katheko ramasi araññe

4306. Tambupadhāne bahugoṇakambhi
Sucimbhi sabbassayanambhi saññate, 2,
Sayanassa3- majjhambhi sukhaṃ sayitvā
Hitvā katheko ramasi araññe

4307. Pāṇissaraṃ kumbhathunaṃ nisithe4-
Athopi ve nippurisampi turiyaṃ,
Bahuṃ sugitañca suvāditañca
Hitvā katheko ramasi araññe

4308. Uyyānasampannaṃ pahutamālyaṃ5-
Migāvirūpena6- puraṃ surammaṃ,
Hayehi nāgehi rathehupetaṃ
Hitvā katheko ramasi araññe

1. Valli - machasaṃ 2. Subhamabhisabbasasayanambhi saṅgate - machasaṃ, syā
3. Seyyassa - machasaṃ 4. Niside - machasaṃ syā 5. Bahutta - machasaṃ
6. Migājinupeta - syā

[BJT Page 438] [\x 438/]
[PTS Page 507] [\q 507/]

4309. Kāḷapakkhe yathā cando hāyateva suve suve,
Kāḷapakkhupamo rāja asataṃ hoti samāgamo.

4310. Yathā rasakamāgamma sudakaṃ purisādhamaṃ,
Akāsiṃ pāpakaṃ kammaṃ yena gacchāmi duggatiṃ.

4311. Sukkapakkhe yathā cando vaḍḍhateva suve suve,
Sukkapakkhupamo rāja sataṃ hoti samāgamo.

4312. Yathāhaṃ tava māgamma sutasoma vijānahi,
Kāhāmi kusalaṃ kammaṃ yena gacchāmi suggatiṃ.

[PTS Page 508] [\q 508/]

4313. Thale yathā vāri janinda vaṭṭaṃ1-
Anaddha2- neyyaṃ aciraṭṭhitikaṃ,
Evampi ce hoti asataṃ samāgamo
Anadadhaneyyo udakaṃ thaleva.

4314. Sare yathā vāri jinindaṃ vaṭṭaṃ
Ciraṭṭhitikaṃ naraviriya3- seṭṭha,
Evampi ve hoti sataṃ samāgamo

4315. Avyāyiko hoti sataṃ samāgamo
Yāvampi tiṭṭheyya tatheva hoti,
Khippaṃ hi veti asataṃ samāgamo
Tasmā sataṃ dhammo asabbhi ārakā.

[PTS Page 509] [\q 509/]

4316. Na so rājā yo5- ajeyyaṃ jināti
Na so sakhā yo sakhāraṃ jināti,
Na sā bhariyā yā patito vibheti
Na te puttā ye6- na bharanti jiṇṇaṃ.

4317. Na sā sabhā yattha na santi santo
Santo na te ye na bhananti dhammaṃ,
Rāgañca dosañca pahāya mohaṃ
Dhammaṃ bhaṇantova bhananti santo.

1. Vuṭṭhaṃ - machasaṃ 2. Ananda - machasaṃ 3. Naravira - machasaṃ
4. Ciraṭṭhitika - machasaṃ 5. Rājā naso yo - machasaṃ 6. Puttā - nate ye - machasaṃ

[BJT Page 440] [\x 440/]

4318. Na bhāsamānaṃ1- jānanti missaṃ bālehi paṇḍitaṃ,
Bhāsamānañca jānanti desentaṃ amataṃ padaṃ,

4319. Bhāsaye jotaye dhammaṃ paggaṇhe isinaṃ dhajaṃ,
Subhāsitaddhajā2- isayo dhammo hi isinaṃ dhajoti.
Mahāsutasomajātakaṃ.

Asitinipāto niṭṭhito.

Tassuddānaṃ:
Sumukho pana haṃsavaro ca mahā
Sudhābhojanino ca paro pavaro,
Sakuṇāladijādhipativabhayano
Sutasoma varuttama samhayano’ti.

1. Nābhāsa - machasaṃ
2. Subhāsita