[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[PTS Page 001] [\q   1/]
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 002] [\x   2/]

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

1. Kāmasuttaniddeso

1-1

"kāmaṃ kāmayamānassa tassa ce taṃ samijjhati,
Addhā pītimano hoti laddhā macco yadicchati. "

Kāmaṃ kāmayamānassāti- ’ kāmā’ti uddānato1 dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu2 hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vattū3 vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā4, pariggahitā kāmā, apariggahitā [PTS Page 002] [\q   2/]      kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

1. Udānato - syā. Machasaṃ 2. Vattuṃ - katthaci. 3. Rajanīyavatthu - syā. 4. ’Paranimmitā kāmā’ti - si [I.] Potthake ca. ’Animmitā kāmā’ti - syā. Machasaṃ. [PTS] potthakesu ca saddhammapajjotikāyaṃ ca na dissanti, 5. Kāmanīyaṭṭhena - sī. [I. II.] Syā.

[BJT Page 04] [\x   4/]

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

1. "Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hehisī1"ti.

Ime vuccanti kilesakāmā.

Kāmayamānassāti2 - kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa3 abhijappamānassāti kāmaṃ kāmayamānassa.

Tassa ce taṃ samijjhatīti - ’tassa ce’ti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā, tanti vatthukāmā vuccanti: manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, samijjhatīti ijjhati samijjhati labhati paṭilabhati adhigacchati vindatīti tassa ce taṃ samijjhati.

Addhā pītimano hotīti - addhā ti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhāvacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ avatthāpanavacanametaṃ [PTS Page 003] [\q   3/]      addhā ti. Pīti ti yā pañcakāmaguṇapaṭisaṃyuttā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti tuṭṭhi odagyaṃ attamanatā abhippharaṇatā4 cittassa. Manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Ayaṃ vuccati mano. Ayaṃ mano imāya pītiyā sahagato hoti sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo. Pītimano hotīti pītamano5 hoti tuṭṭhamano haṭṭhamano pahaṭṭhamano attamano udaggamano muditamano pamuditamano hotīti addhā pītimano hoti

1. Hohisī - sīmu11 [PTS] 2. Kāmaṃ kāmayamānassāti kāmaṃ - sī1. Sīmu. 1 Syā 3. Pihamānassa - sī1 syā 4 abhipūraṇatā - [PTS] 5. Pītimano - sīmu. 11 [PTS]

[BJT Page 06] [\x   6/]

Laddhā macco yadicchatīti - laddhā ti labhitvā1 adhigantvā vinditvā paṭilabhitvā, maccoti - satto naro mānavo poso puggalo jīvo jāgu2 jantu indagu3 manujo4, yadicchatīti - yaṃ icchati yaṃ sādiyati, yaṃ pattheti, yaṃ piheti5, yaṃ abhijappati rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vāti’ laddhā macco yadicchati’.

"Kāmaṃ kāmayamānassa tassa ce taṃ samijjhati,
Addhā pītimano hoti laddhā macco yadicchatī"ti.

1-2
"Tassa ce kāmayānassa6 chandajātassa jantuno,
Te kāmā parihāyanti sallaviddho’va ruppati".

Tassa [PTS Page 004] [\q   4/]      ce kāmayānassāti - ’tassa ce’ti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā, kāmayānassāti - kāme icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassa, athavā kāmataṇhāya yāyati nīyati vuyhati saṃharīyati, yathā hatthiyānena vā assayānena vā goyānena vā ajayānena vā meṇḍakayānena vā oṭṭhayānena vā kharayānena vā yāyati nīyati vuyhati saṃharīyati, evamevaṃ kāmataṇhāya yāyati nīyati vuyhati saṃharīyatīti tassa ce kāmayānassa.

Chandajātassa jantunoti - chando ti yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ, tassa so kāmacchando jāto hoti sañjāto nibbatto abhinibbatto pātubhūto. Jantunoti - sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa7 jantussa indagussa manujassāti ’chandajātassa jantuno’.

Te kāmā parihāyantīti - te vā kāmā parihāyanti, so vā kāmehi parihāyati, katha1 te kāmā parihāyanti? Tassa tiṭṭhantasseva te bhoge rājāno vā haranti, corā vā haranti, aggi vā dahati8, udakaṃ vā vahati, appiyā vā dāyādā haranti, nihitaṃ9 vā nādigacchati10, duppayuttā vā kammantā bhijjanti, kule vā kulaṅgāro11 [PTS Page 005] [\q   5/]      uppajjati, yo12 te bhoge vikirati vidhamati viddhaṃseti, aniccatā eva aṭṭhamī. Evaṃ te kāmā hāyanti parihāyanti paridhaṃsanti13 paripatantī14 antaradhāyanti vippalujjanti.
1. Paṭilabhitvā - syā 2. Jatu - sīmu 1, jātu. Syā. Jagu. Machasaṃ[PTS] 3. Hinduga - purāṇaṃ, 4. Yañca - syā. 5. Pihati - syā 6. Kāmayamānassa - su. Sa 7. Jātussa - syā. Jatussa. Machasaṃ. Sī1 8. Dayhati - machasaṃ. 9. Nihītaṭṭhānā - machasaṃ. 10. Vigacchati - machasaṃ 11. Kule - sa. Kulaghātako kulajjhāpako - syā. 12. So - sīmu11 13. Paridhaṃsenti - syā - sīmu. 14. Pariccajanti - syā.

[BJT Page 08] [\x   8/]

Kathaṃ so kāmehi parihāyati? Tiṭṭhanteva te bhoge1 so cavati marati antaradhāyati vippalujjati. Evaṃ so kāmehi hāyati parihāyati paridhaṃsati paripatati2 antaradhāyati vippalujjati.

1. " Corā haranti rājāno aggi dahati nassati,
Atha3 antena jahati4 sarīraṃ sapariggahaṃ.

2. Etadaññāya medhāvī bhuñjetha ca dadetha ca,
Datvā ca bhutvā ca yathānubhāvaṃ,
Anindito saggamupeti ṭhānaṃ"ti.

Te kāmā parihāyanti sallaviddhova ruppatīti - yathā ayomayena vā sallena viddho aṭṭhimayena vā sallena dantamayena vā sallena visāṇamayena vā sallena kaṭṭhamayena vā sallena viddho ruppati kuppati ghaṭṭīyati piḷīyati vyathito5 domanassito6 hoti, evameva7 vatthukāmānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. So kāmasallena ca sokasallena ca viddho ruppati kuppati ghaṭṭīyati piḷīyati vyathito 5 domanassito6 hotīti - sallaviddhova ruppati.

Tenāha bhagavā:

"Tassa ce kāmayānassa7 chandajātassa jantuno,
Te kāmā parihāyanti sallaviddhova ruppatī"ti.

1-3

"Yo [PTS Page 006] [\q   6/]      kāme parivajjeti sappasseva padā siro,
So’maṃ visattikaṃ loke8 sato samativattati"

Yo kāme parivajjetīti - yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃ ṭhānaṃ patto yaṃdhamma9 samannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā, kāme parivajjetīti’ kāmā’ti uddānato10 dve kāmā: vatthukāmā ca kilesakāmā ca
’ Kāmā’ti uddānato1 dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu2 hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vattū3 vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā4, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

1. "Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hehisī1"ti.

Ime vuccanti kilesakāmā.

Kāme parivajjetīti dvīhi kāraṇehi kāme parivajjeti: vikkhambhaṇato vā samucchedato vā. Kathaṃ vikkhambhaṇato kāme parivajjeti? " Aṭṭhikaṅkalūpamā kāmā appassāda11ṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti. " Maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti. " Tiṇukkūpamā kāmā anudahanaṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti. Aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti.

1. Bhogā - syā. 2. Pariccajati - syā. 3. Atho - syā. 4. Asahantena jahati - machasaṃ 5. Byādhito - syā. Machasaṃ. Sīmu1 6. Domanassato - sīmu1 7. Kāmayamānassa - su. Sa. Si1 8. Lokaṃ - [PTS] 9. Dhammaṃ - sīmu1 10. Udānato - syā. Machasaṃ 11. Appassādana - sīmu sī1.

[BJT Page 10] [\x  10/]
"Supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti " yācitakūpamā kāmā tāvakālikaṭṭhenā" ti passanto vikkhambhaṇato kāme parivajjeti. " Rukkhaphalūpamā kāmā sambhañjanaparibhañjana1ṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti. "Asisūnūpamā kāmā adhikuṭṭana2ṭṭhenā"tipassanto vikkhambhaṇato kāme parivajjeti. " Sattisulūpamā3 kāmā vinivijjhanaṭṭhenā"ti passanto vikkhambhaṇato kāmo parivajjeti. " Sappasirūpamā kāmā sappaṭibhayaṭṭhenā"ti [PTS Page 007] [\q   7/]      passanto vikkhambhaṇato kāme parivajjeti. "Aggikkhandhūpamā kāmā mahābhi4 tāpakaraṭṭhenā5"ti passanto vikkhambhaṇato kāme parivajjeti.

Buddhānussatiṃ bhāventopi vikkhambhaṇato kāme parivajjeti. Dhammānussatiṃ bhāventopi vikkhambhaṇato kāme parivajjeti. Saṅghānussatiṃ bhāventopi, sīlānussatiṃ bhāventopi, devatānussatiṃ bhāventopi, ānāpānasatiṃ6 bhāventopi, maraṇasiṃ bhāventopi, kāyagatāsatiṃ bhāventopi, upasamānussatiṃ bhāventopi vikkhambhaṇato kāme parivajjeti, dutiyajjhānaṃ bhāventopi, tatiyajjhānaṃ bhāventopi, catutthajjhānaṃ bhāventopi, ākāsānañcāyanasamāpattiṃ bhāventopi, viññāṇañcāyatanasamāpattiṃ bhāventopi, ākiñcaññāyatanasamāpattiṃ bhāventopi, nevasaññānāsaññāyatanasamāpattiṃ bhāventopi vikkhambhaṇato kāme parivajjeti. Evaṃ vikkhambhaṇato kāme parivajjeti.

Kathaṃ samucchedato kāme parivajjeti? Sotāpattimaggaṃ bhāventopi apāyagamanīye kāme samucchedato parivajjeti. Sakadāgāmimaggaṃ bhāventopi oḷārike kāme samucchedato parivajjeti. Anāgāmimaggaṃ bhāventopi aṇusahagate kāme samucchedato parivajjeti. Arahattamaggaṃ bhāventopi sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ7 samucchedato kāme parivajjeti.
Yo kāme parivajjeti sappasseva padā siroti - sappo vuccati ahi. Kenaṭṭhena sappo? Saṃsappanto gacchatīti - sappo; bhujanto8 [PTS Page 008] [\q   8/]      gacchatīti bhujago, urena gacchatīti urago, pannasiro gacchatīti pannago; sirena supatīti siriṃsapo9; bile sayatīti bilāsayo; guhāyaṃ sayatīti guhāsayo; dāṭhā tassa āvudhoti dāṭhāvudho; visaṃ tassa ghoranti ghoraviso; jivhā tassa duvidhāti dvijivho; dvīhi jivhāhi rasaṃ sāyatīti dvirasaññū; yathā puriso jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo pādena sappasiraṃ vivajjeyya parivajjeyya abhinivajjeyya, evameva sukhakāmo dukkhapaṭikkūlo kāme vajjeyya vivajjeyya parivajjeyya abhinivajjeyyāti - sappasseva padā siro.
1. Sambhajjanaparibhajjana - sa, sammajjanaparimajjana - sī11, 2. Adhikantana - syā, 3. Sattisilūpamā - katthaci, 4. Mahaggi - syā 5. Mahāhitāpanaṭṭhena - machasaṃ, mahāhitāpatthena - sa. 6. Ānāpānasatiṃ, - syā 7. Asesanissesaṃ - sa. 8. Bhujato, sīmu1, 9. Suppatīti sarīsapo - machasaṃ.

[BJT Page 12] [\x  12/]

So, maṃ visattikaṃ loke sato samativattatīti - "so"ti yo kāme parivajjeti; visattikā vuccati taṇhā - yo rāgo sārāgo anunayo anurodho nandi nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṃ, gedho paḷigedho1 saṅgo paṅko ejā māyā janikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visatā āyūhanī dutiyā paṇidhi bhavanettī vanaṃ 2 vanatho santhavo sneho apekkhā paṭibandhu3 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā4 puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ, loluppaṃ5 loluppāyanā loluppāyitattaṃ, pucchañcikatā6 sādu7 kamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, [PTS Page 009] [\q   9/]      rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māraviso, taṇhānadi taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ.

Visattikāti - kenaṭṭhena visattikā? Visatāti visattikā; visālāti visattikā; visaṭāti visattikā; visakkatīti visattikā; vīsaṃ haratīti visattikā; visaṃvādikā8 ti visattikā; visamūlāti visattikā; visaphalāti visattikā; visaparibhogā visattikā. Visālā vā pana sā taṇhā 9 rūpe sadde gandhe rase phoṭṭhabbe, kule gaṇe āvāse lābho yase pasaṃsāyaṃ sukhe, cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre, kāmadhātuyā rūpadhātuyā arūpadhātuyā, kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu visatā vitthatāti visattikā.

Loketi - apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke.

1. Rodho paḷirodho - katthaci. 2. Vānaṃ - sīmu. 1. Machasaṃ 3. Paṭibandhā - syā [PTS] 4. Janāsā - machasaṃ, 5. Loluppā - syā, 6. Pucchakatā, - sīmu[I,] mucchañcakatā - syā. [PTS] 7. Sādhu - sa; machasaṃ [PTS]. 8. Visaṃvāditā - sīmu [I]. 9. Taṇhā, ti syāmapotthake na dissate.

[BJT Page 14] [\x  14/]
Satoti - catuhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato; vedanāsu - citte - dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato. Aparehipi catuhī kāraṇehi sato: asati parivajjanāya sato, satikaraṇīyānañca dhammānaṃ katattā sato, satipaṭipakkhānaṃ1 dhammānaṃ hatattā sato, satinimittānaṃ dhammānaṃ asammuṭṭhatatā2 [PTS Page 010] [\q  10/]      sato. *3Aparehipi catūhi kāraṇehi sato: satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāguññatāya sato, satiyā apaccoropanatāya4 sato. * Aparehipi catuhī kāraṇehi sato: sattattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato. Buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānasatiyā sato, maraṇānussatiyā sate, kāyagatāsatiyā sato, upasamānussatiyā satoti. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā5 asammussanatā6 sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati, imāya satiyā upeto hoti samupeto upagato7 samupagato upapanno samupapanno8 samannāgato. So vuccati sato.

So, maṃ visattikaṃ loke sato samativattatīti - loke vesā9 visattikā, lokevetaṃ10 visattikaṃ sato tarati uttarati patarati samatikkamati vīti11 vattatīti so, maṃ visattikaṃ loke sato samativattati, .

Tenāha bhagavā:
" Yo kāme parivajjeti sappasseva padā siro,
So, maṃ visattikaṃ loke sato samativattatī"ti.

1 - 4

"Khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ dāsaporisaṃ,
Thiyo bandhu puthū kāme yo naro anugijjhati".

1. Paripatthānaṃ - sīmu - [I] paribandhānaṃ - machasaṃ. 2. Apammuṭṭhattā - sa. Sī. 11, [PTS]. *3 Pupphalakkhaṇantarito bhāgo syāmapotthake na dissate, 4. Apaccorohatāya - sa. 5. Pilāpanatā - machasaṃ 6. Apammussanatā - sīmu. 11 Saṃ. 7. Upāgato - sīmu11, [PTS]. 8. Sampanno - sīmu11 9. Loke - syā. [PTS] yā loke vā sā - machasaṃ, sīmu11. 10. Yā loke - syā. Loke vā sā. Machasaṃ. Sīmu. 11. 11. Pīti - sīmu11

[BJT Page 16] [\x  16/]
Khettaṃ [PTS Page 011] [\q  11/]      vatthuṃ hiraññaṃ vāti - ’khetta’nti sālikkhettaṃ vīhikkhettaṃ muggakkhettaṃ māsakkhettaṃ yavakkhettaṃ godhūmakkhettaṃ tilakkhettaṃ, vatthunti1 - gharavatthuṃ koṭṭhakavatthuṃ purevatthuṃ pacchāvatthuṃ ārāmavatthuṃ vihāravatthuṃ, hiraññanti - hiraññaṃ vuccati kahāpaṇoti ’khettaṃ vatthuṃ hiraññaṃ vā’

Gavāssaṃ dāsaporisanti - ’gavā’tigāvo* vuccanti. Assāti pasukādayo vuccanti. Dāsāti - cattāro dāsā: antojātako dāso, dhanakkītako dāso, sāmaṃ vā dāsavyaṃ upeti, akāmato vā dāsavyaṃ2 upeti.

1. "Āmāya3 dāsā’pi bhavanti heke
Dhanena kītāpi bhavanti dāsā,
Sāmaṃ ca eke upayanti dāsyaṃ4
Bhayā paṇunnāpi bhavanti dāsā"ti.

Purisāti - tayo purisā: bhatakā kammakarā upajīvinoti ’gavāssaṃ dāsaporisaṃ. ’

Thiyo bandhu puthū kāme’ti - ’thiyo ti itthipariggaho vuccati. Bandhūti - cattāro bandhū: ñātibandhavāpi bandhū, gottabandhavāpi bandhū, mantabandhavāpi bandhū, sippabandhavāpi bandhū. Puthū kāmeti bahū kāme, ete puthū kāmā: manāpikā rūpā ete puthū kāmā -pe- manāpikā phoṭṭhabbāti ’thiyo bandhū puthū kāme’

Yo naro anugijjhatīti - ’yo’ti yo yādiso yathāyutto5 yathā vihito yathāpakāro yaṃ6 ṭhānaṃ patto yaṃdhamma7 samannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho [PTS Page 012] [\q  12/]      vā pabbajito vā devo vā manusso vā. Naroti - satto naro mānavo poso puggalo jīvo jāgu8 jantu indagu9 manujo, anugijjhatīti - kilesakāme vatthukāmesu gijjhati anugijjhati paḷigijjhatīti ’yo naro anugijjhati’,

Tenāha bhagavā:

" Khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ dāsaporisaṃ,
Thiyo bandhu puthū kāme yo naro anugijjhatī"ti.

1 - 5
"Abalā naṃ balīyanti maddante naṃ parissayā,
Tato naṃ dukkhamanveti nāvaṃ bhinnamivodakaṃ",

1. "Vatthu’iti syā - [PTS] 2. Dāsaviyaṃ - machasaṃ, sīmu[I,] sī, 11 [PTS] 3. Āmāsa - sīmu1 4. Dāsaṃ - sī, 1 sīmu1, syā. [PTS] 5. Yathāvutto - sīmu1, 6. Yathā - sīmu - 1 7. Dhammaṃ - sīmu1. Sa. 8. Jatu - sīmu. 1 Jātu - syā. 9. Bhindagu - sīmu1 *’gavantigavā’ - sabbattha.

[BJT Page 18] [\x  18/]
Abalā naṃ balīyantīti - abalāti abalā kilesā dubbalā appabalā appathāmā hīnā nihīnā parihīnā omakā lāmakā chattakā1 parittā. Te kilesā naṃ2 puggala1 sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti evampi abalā naṃ balīyanti. Athavā abalaṃ puggala1 dubbalaṃ appabalaṃ appathāmakaṃ hīnaṃ nihīnaṃ parihīnaṃ omakaṃ lāmakaṃ chattakaṃ parittaṃ, yassa natthi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ. Te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti evampi abalā naṃ balīyanti
Maddante naṃ parissayāti - parissayāti dve parissayā: pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā? Sīhā vyagghā dīpī acchā taracchā kokā3 mahisā hatthī ahī vicchikā satapadī, corā [PTS Page 013] [\q  13/]      vā assu māṇavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā pakkhandikā4 sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā5 vitacchikā lohītapittaṃ6 madhumeho aṃsā7 piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassā iti vā, ime vuccanti pākaṭaparissayā.

Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ, rāgo doso moho kodho upanāho makkho palāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe akusalābhisaṅkhārā, ime vuccanti paṭicchannaparissayā.

1. Sa. - Jatukkā sīmu. 11. [PTS] 2. Taṃ - sīmu1, syā. 3. Taracchā kekā - sīmu1, gomahisā - [PTS] 4. Pakkandikā - sīmu. 1, Sī11. 5. Nakhasā - sīmu1 6. Lohitaṃ pitta1 - syā. 7. Arisā - sa.

[BJT Page 20] [\x  20/]

Parissayāti - kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā. Katha1 parisahantīti parissayā? Taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti1 pariyādiyanti maddanti. Evaṃ parisahantīti parissayā.

Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattantīti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya aviruddhapaṭipadāya anvatthapaṭipadāya [PTS Page 014] [\q  14/]      dhammānudhammapaṭipadāya sīlesu paripūrakāritāya indriyesu guttadvāratāya bhojane mattaññūtāya jāgariyānuyogassa satisampajaññassa catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa catunnaṃ sammappadhānānaṃ bhāvanānuyogassa catunnaṃ iddhipādānaṃ bhāvanānuyogassa pañcannaṃ indriyānaṃ bhāvanānuyogassa pañcannaṃ balānaṃ bhāvanānuyogassa sattannaṃ bojjhaṅgānaṃ bhāvanānuyogassa ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa, imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evaṃ parihānāya saṃvattantīti parissayā.

Kathaṃ tatrāsayāti parissayā? Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti; evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti. Evampi tatrāsayāti parissāyā.

Vuttaṃ hetaṃ bhagavatā:

" Sāntevāsiko bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathañca bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha bhikkhave,
Bhikkhuno cakkhunā rūpaṃ disvā uppajjanti ye pāpakā akusalā dhammā sarasaṃkappā saññojanīyā, tyassa anto vasanti anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsiko’ti vuccati. Te naṃ samudācaranti - samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Puna ca paraṃ bhikkhave,
[PTS Page 015] [\q  15/]
Bhikkhuno sotena saddaṃ sutvā uppajjanti ye pāpakā akusalā dhammā sarasaṃkappā saññojanīyā, tyassa anto vasanti anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsiko’ti vuccati. Te naṃ samudācaranti - samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Puna ca paraṃ bhikkhave,

Bhikkhuno ghānena gandhaṃ ghāyitvā uppajjanti ye pāpakā akusalā dhammā sarasaṃkappā saññojanīyā, tyassa anto vasanti anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsiko’ti vuccati. Te naṃ samudācaranti - samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Puna ca paraṃ bhikkhave,

Bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti ye pāpakā akusalā dhammā sarasaṃkappā saññojanīyā, tyassa anto vasanti anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsiko’ti vuccati. Te naṃ samudācaranti - samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Puna ca paraṃ bhikkhave,

Bhikkhuno kāyena phoṭṭhabbaṃ phusitvā uppajjanti ye pāpakā akusalā dhammā sarasaṃkappā saññojanīyā, tyassa anto vasanti anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsiko’ti vuccati. Te naṃ samudācaranti - samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Puna ca paraṃ bhikkhave,

Bhikkhuno manasā dhammaṃ viññāya uppajjanti ye pāpakā akusalā dhammā sarasaṃkappā saññojanīyā, tyassa anto vasanti anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsiko’ti vuccati. Te naṃ samudācaranti - samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Evaṃ kho bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī" ti. Evampi3 tatrāsayāti parissayā.

1. Ajjhottaranti - sīmu1 2. Anavāssavanti - sīmu1. 3. Evaṃ - sīmu1.

[BJT Page 22] [\x  22/]

Vuttaṃ hetaṃ bhagavatā:

"Tayo me bhikkhave, antarā malā antarā amittā antarā sapattā antarā vadhakā antarāpaccattikā. Katame tayo? Lobho bhikkhave, antarā malaṃ antarā amitto antarā sapatto antarā vadhako antarā paccatthiko.

"Doso bhikkhave, antarā malā antarā amitto antarā sapattā antarā vadhakā antarāpaccattikā. Katame tayo? Lobho bhikkhave, antarā malaṃ antarā amitto antarā sapatto antarā vadhako antarā paccatthiko.

"Moho bhikkhave, bhikkhave, antarā malā antarā amitto antarā sapattā antarā vadhakā antarāpaccattikā. Katame tayo? Lobho bhikkhave, antarā malaṃ antarā amitto antarā sapatto antarā vadhako antarā paccatthiko. Ime kho bhikkhave, tayo antarā malā antarā amittā antarā sapattā antarā vadhakā antarā paccatthikā"ti.
1. " Anatthajanano lobho lobho cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.

2. Luddho attha1 na jānāti luddho dhammaṃ na passati,
Andhantamaṃ1 tadā hoti yaṃ lobho sahate naraṃ.

3. Anatthajanano doso doso cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.

4. Kuddho atthaṃ na jānāti kuddho dhammaṃ na passati,
Andhantamaṃ1 tadā hoti yaṃ kodho sahate naraṃ.

5. Anatthajanano [PTS Page 016] [\q  16/]      moho moho cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.

6. Mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati,
Andhantamaṃ1 tadā hoti yaṃ moho sahate naraṃ"ti.
Evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā:

" Tayo kho mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya2. Ime kho mahārāja, tayo, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti.

7. Lobho doso ca moho ca purisaṃ pāpacetasaṃ,
Hiṃsanti attasambhūtā tacasāraṃ’ca samphala"nti

Evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā:

8. "Rāgo ca doso ca ito nidānā
Arati ratī lomahaṃso itojā, 3
Ito samuṭṭhāya manovitakkā
Kumārakā4 dhaṃkamivossajanti"

1. Andhatamaṃ - syā 2. Aphāsuvihārāyāti - sīmu1 3. Jāto - sa, [PTS] jātā - sa. 4. Kumārikā - machasaṃ.

[BJT Page 24] [\x  24/]

Evampi tatrāsayāti parissayā.

Maddante naṃ parissayāti - te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti1 pariyādiyanti maddantīti maddante naṃ parissayā.

Tato [PTS Page 017] [\q  17/]      naṃ dukkhamanvetīti - tatoti2 tato parissayato ta1 puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jarādukkhaṃ anveti anugacchati anvāyikaṃ hoti vyādhidukkhaṃ anveti anugacchati anvāyikaṃ hoti. Maraṇadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Sokaparidevadukkhadomanassupāyāsadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Nerayikaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Tiracchānayonikaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Pettivisayikaṃ3 dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Mānusikaṃ dukkhaṃ4 anveti anugacchati anvāyikaṃ hoti. Gabbhokkantimūlakaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Gabbhaṭṭhiti5 mūlakaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Gabbhavuṭṭhānamūlakaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jātassupanibandhanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jātassa parādheyyataṃ6 dukkhaṃ anveti anugacchati anveti anugacchati anvāyikaṃ hoti. Attupakkamaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Parūpakkamaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Dukkhadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Saṅkhāradukkhaṃ anveti anugacchati anvāyikaṃ hoti. Vipariṇāmadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho7 jaro kucchirogo mucchā pakkhandikāsūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā8 vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ anveti anugacchati anvāyikaṃ hotī. Mātumaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti pitumaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Bhātumaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Bhaginīmaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Puttamaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti dhītumaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. ¥ātivyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotī. Bhogavyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Rogavyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti sīlavyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti diṭṭhivyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti tato naṃ dukkhamanveti.

Nāvaṃ bhinnamivodakanti - yathā bhinnaṃ nāvaṃ udakadāyito9 tato tato udakaṃ anveti anugacchati anvāyikaṃ hoti. Puratopi udakaṃ anveti anugacchati anvāyikaṃ hoti. Pacchatopi, heṭṭhatopi, passatopi udakaṃ anveti anugacchati anvāyikaṃ hoti. Evameva tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti.

Tato naṃ dukkhamanvetīti - tatoti2 tato parissayato ta1 puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jarādukkhaṃ anveti anugacchati anvāyikaṃ hoti vyādhidukkhaṃ anveti anugacchati anvāyikaṃ hoti. Maraṇadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Sokaparidevadukkhadomanassupāyāsadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Nerayikaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Tiracchānayonikaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Pettivisayikaṃ3 dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Mānusikaṃ dukkhaṃ4 anveti anugacchati anvāyikaṃ hoti. Gabbhokkantimūlakaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Gabbhaṭṭhiti5 mūlakaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Gabbhavuṭṭhānamūlakaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jātassupanibandhanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jātassa parādheyyataṃ6 dukkhaṃ anveti anugacchati anveti anugacchati anvāyikaṃ hoti. Attupakkamaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Parūpakkamaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Dukkhadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Saṅkhāradukkhaṃ anveti anugacchati anvāyikaṃ hoti. Vipariṇāmadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho7 jaro kucchirogo mucchā pakkhandikāsūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā8 vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ anveti anugacchati anvāyikaṃ hotī. Mātumaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti pitumaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Bhātumaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Bhaginīmaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Puttamaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti dhītumaraṇaṃ [PTS Page 018] [\q  18/]      dukkhaṃ anveti anugacchati anvāyikaṃ hoti. ¥ātivyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotī. Bhogavyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Rogavyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Sīlavyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti diṭṭhivyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti nāvaṃ bhinnamivodakaṃ. Tenāha bhagavā:

" Abalā naṃ balīyanti maddante naṃ parissayā,
Tato naṃ dukkhamanveti nāvaṃ bhinnamivodaka" nti.

1 - 6

" Tasmā jantu sadā sato kāmāni parivajjaye,
Te pahāya tare oghaṃ nāvaṃ sitvāva pāragū. "

1. Ajjhottaranti - mu1. 2. Tatoti tato - mu. 1. Machasaṃ. 3. Petavissayakaṃ - syā. 4. Mānusakadukkhaṃ - syā. 5. Gabbhe ṭhiti - sīmu1, 6, parādheyyakaṃ - sīmu1, machasaṃ, 7. Ḍāho - machasaṃ, 8. Nakhasā - mu1, 9. Udakaṃ anvāyikaṃ - syā; udakaṃ dāyataṃ - sīmu. 1; Dakamesiṃ - machasaṃ.

[BJT Page 26] [\x  26/]

Tasmā jantu sadā satoti - tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamāno kāmesūti tasmā; jantūti satto naro mānavo poso puggalo jīvo jāgu1 jantu indagū manujo; sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ2 poṅkhānupoṅkhaṃ3 udakomikājātaṃ avīcisantatisahitaṃ phūssitaṃ4 purebhattaṃ pacchābhattaṃ [PTS Page 019] [\q  19/]      purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe; satoti catuhi kāraṇehi sato: kāyo kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāventopi sato. Aparehipi catuhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāventopi sato. Aparehipi catuhi kāraṇehi sato so vuccati ’sato’ti. Tasmā jantu sadā sato.

Kāmāti parivajjayeti - ’ kāmā’ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu2 hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vattū3 vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā4, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

1. "Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hehisī1"ti.

Ime vuccanti kilesakāmā. Kāmāni parivajjayeti dvīhi kāraṇehi kāme parivajjeyya: vikkhambhaṇato vā samucchedato vā. Kathaṃ vikkhambhaṇato kāme parivajjeyya? Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenāti passanto vikkhambhaṇato kāme parivajjeyya. Maṃsapesūpamā kāmā bahusadhāraṇaṭṭhenāti passanto vikkhambhaṇato kāme parivajjeyya. Tiṇukkupamā kāmā anudahanaṭṭhenāti passanto vikkhambhaṇato kāme parivajjeyya. Aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti.

"Supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti " yācitakūpamā kāmā tāvakālikaṭṭhenā" ti passanto vikkhambhaṇato kāme parivajjeti. " Rukkhaphalūpamā kāmā sambhañjanaparibhañjana1ṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti. "Asisūnūpamā kāmā adikuṭṭana2ṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti. " Sattisulūpamā3 kāmā vinivijjhanaṭṭhenā"ti passanto vikkhambhaṇato kāmo parivajjeti. " Sappasirūpamā kāmā sappaṭibhayaṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti. "Aggikkhandhūpamā kāmā mahābhi4 tāpakaraṭṭhenā5"ti passanto vikkhambhaṇato kāme parivajjeti.

Buddhānussatiṃ bhāventopi vikkhambhaṇato kāme parivajjeti. Dhammānussatiṃ bhāventopi vikkhambhaṇato kāme parivajjeti. Saṅghānussatiṃ bhāventopi, sīlānussatiṃ bhāventopi, devatānussatiṃ bhāventopi, ānāpānasatiṃ6 bhāventopi, maraṇasiṃ bhāventopi, kāyagatāsatiṃ bhāventopi, upasamānussatiṃ bhāventopi vikkhambhaṇato kāme parivajjeti, dutiyajjhānaṃ bhāventopi, tatiyajjhānaṃ bhāventopi, catutthajjhānaṃ bhāventopi, ākāsānañcāyanasamāpattiṃ bhāventopi, viññāṇañcāyatanasamāpattiṃ bhāventopi, ākiñcaññāyatanasamāpattiṃ bhāventopi, nevasaññānāsaññāyatanasamāpattiṃ bhāventopi vikkhambhaṇato kāme parivajjeti. Evaṃ vikkhambhaṇato kāme parivajjeyya.

Kathaṃ samucchedato kāme parivajjeti? Sotāpattimaggaṃ bhāventopi apāyagamanīye kāme samucchedato parivajjeti. Sakadāgāmimaggaṃ bhāventopi oḷārike kāme samucchedato parivajjeti. Anāgāmimaggaṃ bhāventopi aṇusahagate kāme samucchedato parivajjeti. Arahattamaggaṃ bhāventopi sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ7 samucchedato kāme parivajjeyyāti kāmāni parivajjeye.

Te pahāya tare oghanti - teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā, vyāpādanīvaraṇaṃ

Teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā, thīnamiddhanīvaraṇaṃ

Teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā, uddhaccakukkuccanīvaraṇaṃ

Teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā, vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā kāmogha1 diṭṭhoghaṃ avijjoghaṃ tareyya uttareyya patareyya samatikkameyya vītivatteyyāti - te pahāya tare oghaṃ.
1. Jagu - sīmu. [I] jatu - syā. 2. Abbocchinnaṃ - sīmu. [I,] abbhokiṇṇaṃ - syā 3. Pokhānupokhaṃ - sī1 syā. 4. Phassitaṃ. Sīmu1. * [Please se page 014]

[BJT Page 28] [\x  28/]
Nāvaṃ [PTS Page 020] [\q  20/]      sitvāva pāragūti - yathā garukaṃ nāvaṃ bhārikaṃ udakaṃ siñcitvā osiñcitvā chaḍḍetvā lahukāya nāvāya khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya, evamevaṃ vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā, kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ - vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā khippaṃ lahuṃ pāraṃ appakasireneva gaccheyya. Pāraṃ vuccati amataṃ nibbāṇaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāṇaṃ, ’pāraṃ gaccheyyā’ti pāraṃ adhigaccheyya pāraṃ phuseyya pāraṃ sacchikareyya. Pāragūti yo’pi pāraṃ gantukāmo so’pi pāragū, yo’pi pāraṃ gacchati so’pi pāragū, yo’pi pāraṃ gato so’pi pāragū.

Vuttaṃ hetaṃ bhagavatā:

"Tiṇṇo pāragato1 thale tiṭṭhati brāhmaṇo"ti kho bhikkhave, arahato etaṃ adhivacanaṃ. So abhiññāpāragū pariññāpāragū pahāṇapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū; abhiññāpāragū sabbadhammānaṃ, pariññāpāragū sabbadukkhānaṃ, pahāṇapāragū sabbakilesānaṃ, bhāvanāpāragū catunnaṃ ariyamaggānaṃ, sacchikiriyā2 pāragū nirodhassa, samāpattipāragū sabbasamāpattīnaṃ. So vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā. So pāragato pārappatto antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbāṇagato nibbāṇagato nibbāṇappatto. So vutthavāso ciṇṇacaraṇo gataddho3 gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīṇakileso paṭividdhākuppo sacchikatanirodho.

1. Pāraṃgato - sīmu. 1, Machasaṃ. 2. Sacchikiriyāya - mu1, 3. Vigataddho - machasaṃ.

[PTS Page 021] [\q  21/]
[BJT Page 30] [\x  30/]

Dukkhaṃ tassa pariññātaṃ, samudayo pahīṇo, maggo bhāvito, nirodho sacchikato. Abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīṇaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggalo ariyo paṇṇaddhajo paṇṇabhāro visaññutto. Pañcaṅgavippahīṇo chaḷaṅgasamannāgato ekārakkho caturapasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṃkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramappattipatto.

So neva ācināti na apacināti apacinitvā1 ṭhito. Neva pajahati na upādiyati pajahitvā ṭhito. Neva sineti2 na ussineti visinitvā ṭhito. Neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Asekhena sīlakkhandhena samannāgatattā ṭhito, asekhena samādhikkhandhena asekhena paññākkhandhena asekhena vimuttikkhandhena asekhena vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito, ejaṃ samatikkamitvā ṭhito, kilesaggiṃ pariyādiyitvā ṭhito, aparigamanatāya ṭhito. Kathaṃ3 samādāya ṭhito, muttipaṭisevanatāya ṭhito, mettāya pārisuddhiyā ṭhito karuṇāya muditāya upekkhāya pārisuddhiyā ṭhito accantapārisuddhiyā ṭhito, atammayatāya4 pārisuddhiyā ṭhito, vimuttattā ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, upapattipariyante ṭhito, paṭisandhipariyante ṭhito, saṃsārapariyante ṭhito, vaṭṭapariyante [PTS Page 022] [\q  22/]      ṭhito, antime bhave ṭhito, antime samussaye ṭhito, antimadehadharo arahā.

1. Tassāyaṃ pacchimakoṭi5 carimoyaṃ samussayo,
Jātimaraṇasaṃsāro natthi tassa punabbhavoti.

Nāvaṃ sitvāva pāragū.

Tenāha bhagavā:

"Tasmā jantu sadā sato kāmāni parivajjaye,
Te pahāya tare oghaṃ nāvaṃ sitvā pāragū"ti.

Kāmasuttaniddeso paṭhamo samatto.

1. So neva pavinati nāpavinati - machasaṃ
2. Neva saṃsibbati - machasaṃ
3. Kaṭṭhaṃ. Syā. Kaṭaṃ. - Sīmu 1, machasaṃ
4. Akammassakatāya - sīmu1, akammaññatāya - syā.
5. Pacchimako - sīmu. 11.