[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 32] [\x  32/]
[PTS Page 023  [\q  23/]

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

2. Guhaṭṭhakasuttaniddeso

2 - 1
Atha guhaṭṭhakasuttaniddeso vuccati.

"Satto guhāyaṃ bahunābhichanno
Tiṭṭhaṃ naro mohanasmiṃ pagāḷho,
Dūre vivekā hi tathāvidho so
Kāmā hi loke na hi suppahāyā1

Satto guhāyaṃ bahunābhichannoti - ’satto’ti hi kho vuttaṃ. Api ca guhā tāva vattabbā: guhā vuccati kāyo. Kāyoti vā guhāti vā sandehoti vā nāvāti vā rathoti vā dhajoti vā vammikoti vā nagaranti vā nīḍanti 2vā kuṭīti vā gaṇḍoti vā kumbhoti vā3 kāyassetaṃ adhivacanaṃ.

"Satto guhāya"nti guhāyaṃ satto visatto āsatto laggo laggito paḷibuddho. Yathā bhittikhīle vā nāgadante vā bhaṇḍaṃ sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ paḷibuddhaṃ, evamevaṃ guhāyaṃ satto visatto āsatto laggo laggito paḷibuddho.

Vuttaṃ hetaṃ bhagavatā:

"Rūpe kho rādha, yo chando yo rāgo yā nandiyā taṇhā ye upayūpādānā4cetaso adhiṭṭhānābhinivesānusayā, [PTS Page 024] [\q  24/]      tatra satto tatra visatto, tasmā sattoti vuccati.

"Vedanāya kho rādha, yo chando yo rāgo yā nandiyā taṇhā ye upayūpādānā4cetaso adhiṭṭhānābhinivesānusayā, tatra satto tatra visatto, tasmā sattoti vuccati.

"Saññāya kho rādha, yo chando yo rāgo yā nandiyā taṇhā ye upayūpādānā4cetaso adhiṭṭhānābhinivesānusayā, tatra satto tatra visatto, tasmā sattoti vuccati.

"Saṃkhāresu kho rādha, yo chando yo rāgo yā nandiyā taṇhā ye upayūpādānā4cetaso adhiṭṭhānābhinivesānusayā, tatra satto tatra visatto, tasmā sattoti vuccati.

"Viññāṇe kho rādha, yo chando yo rāgo yā nandiyā taṇhā ye upayūpādānā4cetaso adhiṭṭhānābhinivesānusayā, tatra satto tatra visatto, tasmā sattoti vuccati. Sattoti lagganādhivacananti. "

1. Suppahāya - sa, suppajayhā - sīmu1, si. 1. 2. Niddanti - syā machasaṃ. Nīḷaṃ sa. Niḍḍanti - mu 1, [PTS] 3. Kummoti vā - sīmu1, 4. Upāyupādānā, sīmu. 11. ( ) Lakkhaṇantarito bhāgo syāmapotthake na dissati.

[BJT Page 34] [\x  34/]
Satto guhāyaṃ bahunābhichannoti - bahukehi kilesehi channo: rāgena channo dosena channo mohena channo kodhena channo upanāhena channo makkhena channo paḷāsena channo issāya channo macchariyena channo māyāya channo sāṭheyyena channo thambhena channo sārambhena channo mānena channo atimānena channo madena channo pamādena channo, sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṃkhārehi channo1 ucchanno āvuto nivuto ovuto2 pihito paṭicchanno paṭikujjitoti ’satto guhāyaṃ bahunābhichanno.
Tiṭṭhaṃ naro mohanasmiṃ pagāḷhoti - ’tiṭṭhaṃ naro’ti tiṭṭhanto naro ratto rāgavasena tiṭṭhati. Duṭṭho dosavasena tiṭṭhati. Mūḷho mohavasena tiṭṭhati vinibaddho3 mānavasena tiṭṭhati. Parāmaṭṭho diṭṭhivasena tiṭṭhati. Vikkhepagato uddhaccavasena tiṭṭhati. Aniṭṭhaṃ gato vicikicchāvasena tiṭṭhati. Thāmagato anusayavasena tiṭṭhati. Evampi tiṭṭhaṃ naro.

Vuttaṃ hetaṃ bhagavatā:

" Santi bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Santi bhikkhave, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Santi bhikkhave, ghānaviññeyyā [PTS Page 025] [\q  25/]      gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Santi bhikkhave, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Santi bhikkhave, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Santi bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhatī" [a] ti. Evampi tiṭṭhaṃ naro.

Vuttaṃ hetaṃ bhagavatā:

"Rūpūpayaṃ4 vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati rūpārammaṇaṃ rūpapatiṭṭhaṃ5. Nandūpasecanaṃ6 vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Vedanūpayaṃ7 vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati vedanārammaṇaṃ vedanāpatiṭṭhaṃ5. Nandūpasecanaṃ6 vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Saññūpayaṃ7 vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati saññārammaṇaṃ saññāpatiṭṭhaṃ5. Nandūpasecanaṃ6 vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Saṅkhārūpayaṃ7 vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati saṅkhārārammaṇaṃ saṅkhārūpatiṭṭhaṃ5. Nandūpasecanaṃ6 vuddhiṃ virūḷhiṃ vepullaṃ āpajjatī"[b]ti. Evampi tiṭṭhaṃ naro.

1. Vicchanto - syā. Machasaṃ. 2. Ophuṭo - sī. Sa 3. Vinibandho - syā - sa. 4. Rūpūpāyaṃ - sīmu. 11 Syā. [PTS] 5. Rūpe patiṭṭhaṃ - sīmu1. 6. Saṃyutta - lokakāmaguṇavagga - mārapāsasuttaṃ [b"] brāhmaṇasaṃyutta - upayavagga - upayasuttaṃ.
[BJT Page 36] [\x  36/]
Vuttaṃ hetaṃ bhagavatā:

" Kabalīkāre ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassāvakkanti. Yattha atthi nāmarūpassāvakkanti, atthi tattha saṅkhārānaṃ vuddhi. 1 Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jāti jarā maraṇaṃ, sasokaṃ taṃ bhikkhave, sadaraṃ2 saupāyāsanti vadāmī" [a] ti. Evampi tiṭṭhaṃ naro.

" Phasse ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassāvakkanti. Yattha atthi nāmarūpassāvakkanti, atthi tattha saṅkhārānaṃ vuddhi. 1 Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jāti jarā maraṇaṃ, sasokaṃ taṃ bhikkhave, sadaraṃ2 saupāyāsanti vadāmī" [a] ti. Evampi tiṭṭhaṃ naro.

"Mano sañcetanāya ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassāvakkanti. Yattha atthi nāmarūpassāvakkanti, atthi tattha saṅkhārānaṃ vuddhi. 1 Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jāti jarā maraṇaṃ, sasokaṃ taṃ bhikkhave, sadaraṃ2 saupāyāsanti vadāmī" [a] ti. Evampi tiṭṭhaṃ naro.

" Viññāṇe ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. [PTS Page 026] [\q  26/]      patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassāvakkanti. Yattha atthi nāmarūpassāvakkanti, atthi tattha saṅkhārānaṃ vuddhi. 1 Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jāti jarā maraṇaṃ, sasokaṃ taṃ bhikkhave, sadaraṃ2 saupāyāsanti vadāmī" [a] ti. Evampi tiṭṭhaṃ naro.

Mohanasmiṃ pagāḷhoti - mohanā vuccanti pañca kāmaguṇā: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,
Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,
Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,
Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,
Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,
Kiṃ kāraṇā mohanā vuccanti pañca kāmaguṇā? Yebhuyyena devamanussā3 pañcasu kāmaguṇesu muyhanti pamuyhanti sampamuyhanti mūḷhā pamūḷhā sampamūḷhā avijjāya andhikatā āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitā. 4 Taṅkāraṇā mohanā vuccanti pañca kāmaguṇā. Mohanasmiṃ pagāḷhoti mohanasmiṃ pagāḷho ajjhogāḷho nimuggoti ’tiṭṭhaṃ naro mohanasmiṃ pagāḷho’.

1. Vuddhiṃ - machasaṃ, sīmu1. 2. Sarajaṃ - sīmu11, syā [PTS] 3. Devā manussā - sīmu1. 4. Taṃ paṭikujjatā - sīmu 1. [A] nidānasaṃyutta - mahāvagga - atthirāgasuttaṃ.

[BJT Page 38] [\x  38/]
Dūre vivekā hi tathāvidho soti - vivekāti tayo vivekā: kāyaviveko, cittaviveko, upadhiviveko.

Katamo kāyaviveko? Idha bhikkhu vicittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Kāyena ca vicitto viharati: so eko gacchati eko tiṭṭhati. Eko nisīdati eko seyya1 kappe1ti. Eko gāmaṃ piṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaṃ adhiṭṭhāti. Eko carati. Eko viharati irīyati vattati pāleti yapeti yāpeti. Ayaṃ kāyaviveko.

Katamo [PTS Page 027] [\q  27/]      cittaviveko? Paṭhamajjhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti dutiyajjhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti. Tatiyajjhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti. Catutthajjhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti. Sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Anāgāmissa anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Arahato rūparāgā arūparāgā mānā uddhaccā avijjāya2 mānānusayā avijjānusayā tadekaṭṭhehi va3 kilesehi bahiddhā ca4 sabbanimittehi cittaṃ vivittaṃ hoti. Ayaṃ cittaviveko.
Katamo upadhiviveko? Upadhī vuccanti kilesā ca khandhā ca abhisaṃkhārā ca. Upadhivivekoti vuccati amataṃ nibbāṇaṃ: yo sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāṇaṃ. Ayaṃ upadhiviveko. Kāyaviveko ca vavakaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṃkhāragatānaṃ.
1. Kappati - sīmu1 2. Avijjā - sīmu1 sī1, 3. Vā - sīmu1.

[BJT Page 40] [\x  40/]
Dūre [PTS Page 028] [\q  28/]      vivekā hīti - yo so evaṃ guhāyaṃ satto evaṃ bahu kehi ca kilesehi channo evaṃ mohanasmiṃ pagāḷho, so kāyavivekāpi dūre cittavivekāpi dūre upadhivivekāpi dūre vidūre suvidūre na santike na sāmantā anāsanne vavakaṭṭhe1. Tathāvidhoti tādiso tassaṇṭhito tappakāro tappaṭibhāgo; yo so mohanasmiṃ pagāḷhoti’ dūre vivekā hi tathāvidho so’

Kāmā hi loke na hi suppahāyāti - kāmāti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.

Apica atītā kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā hīnā kāmā majjhimā kāmā paṇītā kāmā āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā nimmitā kāmā paranimmitā kāmā animmitā kāmā pariggahitā kāmā apariggahitā kāmā mamāyitā kāmā amamāyitā kāmā, sabbepi kāmāvacarā dhammā sabbepi rūpāvacarā dhammā sabbepi arūpāvacarā dhammā taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā, ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo, saṅkappo kāmo rāgā kāmo saṅkapparāgo kāmo, yo kāmesu kāmachando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ -

1. Vivekaṭṭhe - sīmu1, machasaṃ, upakaṭṭhe - syā.

[BJT Page 42] [\x  42/]

1. " Addasaṃ kāma te mūlaṃ saṃkappā kāma jāyasi,
Na taṃ saṃkappayissāmi evaṃ kāma na hehisī" [a] ti.

Ime vuccanti kilesakāmā.

Loketi - [PTS Page 029] [\q  29/]      apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Kāmā hi loke na hi suppahāyāti - kāmā hi loke duppahāyā duccajā1 dupparicchajā2 dunnimmadayā3 dunniveṭhayā dubbiniveṭhayā duttarā duppatarā dussamatikkamā dubbinivattāti kāmā hī loke na hī suppahāyā.

Tenāha bhagavā:

" Satto guhāyaṃ bahunābhichanno
Tiṭṭhaṃ naro mohanasmiṃ pagāḷho,
Dūre vivekā hi tathāvidho so
Kāmā hī loke na hi suppahāyā"ti.

2 - 2
Icchānidānā bhavasātabaddhā
Te duppamuñcā na hi aññamokkhā,
Pacchā pure vāpi apekkhamānā
Imeva kāme purimeva jappaṃ.
Icchānidānā bhavasātabaddhāti - icchā4 vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti [PTS Page 030] [\q  30/]      nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ.

1. Duccajjā - sīmu11 - machasaṃ, 2. Duppariccajjā - sīmu11 - machasaṃ
3. Dunnimmadā - sīmu1 - machasaṃ 4. Icchati - syā sīmu1. Sa.
5. Rodho palirodho - syā 6. Āyuhinī - sīmu1 machasaṃ 7. Paṭibandhā - sīmu1 - syā machasaṃ.
[A] jātakapāḷi - aṭṭhakavagga - gaṅgamālajātakaṃ.

[BJT Page 44] [\x  44/]
Icchānidānāti - icchānidānā icchāhetukā icchāpaccayā icchākāraṇā icchāpabhavāti icchānidānā.

Bhavasātabaddhāti - ekaṃ bhavasātaṃ: sukhā vedanā, dve bhavasātāni: sukhā ca vedanā iṭṭhaṃ ca vatthu. Tīṇi bhavasātāni: yobbaññaṃ ārogyaṃ jīvitaṃ. Cattāri bhavasātāni: lābho yaso pasaṃsā sukhaṃ. Pañca bhavasātāni: manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā. Cha bhavasātāni: cakkhusampadā sotasampadā ghānasampadā jivhāsampadā kāyasampadā manosampadā. Bhavasātabaddhāti sukhāya vedanāya sattā baddhā iṭṭhasmiṃ vatthusmiṃ, yobbaññe baddhā, ārogye baddhā, jīvite baddhā, lābho baddhā, yase baddhā, pasaṃsāyaṃ baddhā, sukhe baddhā, manāpikesu rūpesu baddhā, manāpikesu saddesu - gandhesu - rasesu manāpikesu phoṭṭhabbesu baddhā, cakkhusampadāya baddhā, sotasampadāya baddhā, ghāna - jivhā - kāya - manosampadāya baddhā, vibaddhā ābaddhā laggā laggitā paḷibaddhāti ’ icchā nidānā bhavasātabaddhā’.
Te duppamuñcā [PTS Page 031] [\q  31/]      na hi aññamokkhāti - te vā bhavasātavatthu duppamuñcā, sattā1 vā etto dummocayā. Kathaṃ te bhavasātavatthu duppamuñcā2? Sukhā vedanā duppamuñcā, iṭṭhaṃ vatthu duppamuñcaṃ, yobbaññaṃ duppamuñcaṃ, ārogyaṃ duppamuñcaṃ, jīvitaṃ duppamuñcaṃ, lābho duppamuñco, yaso duppamuñco, pasaṃsā duppamuñcā, sukhaṃ duppamuñcaṃ, manāpikā rūpā duppamuñcā, manāpikā saddā - gandhā - rasā phoṭṭhabbā duppamuñcā, cakkhusampadā duppamuñcā, sota - ghāna - jivhā - kāya - manosampadā duppamuñcā, dummocayā duppamocayā dunniveṭhayā dubbiniveṭhayā, duttarā duppatarā dussamatikkamā dubbinivattā. Evante bhavasātavatthu duppamuñcā.

Kathaṃ sattā etto dummocayā? Sukhāya vedanāya sattā dummocayā, iṭṭhasmā vatthusmā dummocayā, yobbaññā dummocayā ārogyā dummocayā, jīvitā dummocayā, lābhā dummocayā, yasā dummocayā, pasaṃsāya dummocayā, sukhā dummocayā, manāpikehi rūpehi dummocayā, manāpikehi saddehi - gandhehi - rasehi - phoṭṭhabbehi dummocayā, cakkhusampadāya dummocayā, sota - ghāna - jivhā - kāya - manosampadāya dummocayā duppamocayā duruddharā3 dussamuddharā dubbuṭṭhāpayā dussamuṭṭhāpayā dunniveṭhayā dubbiveṭhayā duttarā duppatarā dussamatikkamā dubbinivattā. Evaṃ sattā etto4 dummocayāti ’te duppamuñcā’

Na [PTS Page 032] [\q  32/]      hi aññamokkhāti - te attanā palipapalipannā na sakkonti paraṃ palipapalipannaṃ uddharituṃ.

1. Satto - sīma1 2. ’ Dummuñcā’ iti īdisesu aññatrāpi - syā, machasaṃ 3.
[BJT Page 46] [\x  46/]
Vuttaṃ hetaṃ bhagavatā:

" So vata cunda, attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati. So vata cunda, attanā adanto avinīto aparinibbuto1 paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjatī" [a] ti evampi na hi aññamokkhā. Athavā natthañño koci mocetā. Te yadi2 muñceyyuṃ, sakena thāmena sakena balena sakena viriyena sakena parakkamena sakena purisatthāmena sakena purisabalena sakena purisaviriyena sakena purisaparakkamena attanā sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkaṃ paṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjamānā muñceyyunti evampi na hi aññamokkhā.

Vuttampi hetaṃ bhagavatā:
1. " Nāhaṃ sahissāmi pamocanāya
Kathaṃkatiṃ3 dhotaka kiñci loke,
Dhammaṃ ca seṭṭhaṃ abhijānamāno
Evaṃ tuvaṃ oghamimaṃ taresī"[b]ti.

Evampi na hi aññamokkhā.

Vuttaṃ hetaṃ bhagavatā:

2. "Attanāva kataṃ pāpaṃ attanā saṃkilissati,
Attanā akataṃ pāpaṃ attanāva visujjhati;
Suddhi asuddhi paccattaṃ nāññamañañe4 visodhaye"[c]ti.

Evampi na hī aññamokkhā.

Vuttampi [PTS Page 033] [\q  33/]      hetaṃ bhagavatā:

" Evameva kho brāhmaṇa tiṭṭhateva nibbānaṃ tiṭṭhati nibbānagāmi5 maggo, tiṭṭhāmahaṃ samādapetā. Atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti. Ekacce nārādhenti. Ettha kyāhaṃ brāhmaṇa karomi, maggakkhāyī brāhmaṇa tathāgato. Maggaṃ buddho ācikkhati. Attanā paṭipajjamānā muñceyyu"ḍhanti. Evampi na hi aññamokkhāti ’te duppamuñcā na hi aññamokkhā. ’

1. Apirinibbutoca, - sīmu11, 2. Yadi paraṃ - sīmu1. 3. Kathaṃkathi - sīmu1 4. Na añño aññaṃ sī. 1 - Sīmu1. Syā1. 5. Nibbānagāmini - sīmu1. [A] majjhimanikāya - sallekhasuttaṃ [b.] Suttanipāta - dhotakasuttaṃ [c] dhammapada - attavagga [d] majjhimanikāya - uparipaṇṇāsaka - gaṇakamoggalānasuttaṃ.

[BJT Page 48] [\x  48/]
Pacchā pure vāpi apekkhāmānāti - pacchā vuccati anāgataṃ. Pure vuccati atītaṃ. Api ca atītaṃ upādāya anāgatañca paccuppannañca pacchā, anāgataṃ upādāya atītañca paccuppannañca pure. Kathaṃ pure apekkhaṃ karoti? Evaṃrūpo1 ahosiṃ atītamaddhānanti tattha nandiṃ samannāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samannāneti. Evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ samannāneti. Evaṃsaṃkhāro ahosiṃ atītamaddhānanti tattha nandiṃ samannāneti. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samannāneti. Evampi pure apekkhaṃ karoti. Atha vā - iti me cakkhu ahosi atītamaddhānaṃ iti rūpāti, tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto evampi pure apekkhaṃ karoti. Atha vā - iti me sotaṃ ahosi atītamaddhānaṃ iti saddāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto evampi pure apekkhaṃ karoti iti me ghānaṃ ahosi atītamaddhānaṃ iti gandhāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto evamapi pure apekkhaṃ karoti. Iti me jivhā ahosi atītamaddhānaṃ iti rasāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto evampi pure apekkhaṃ karoti. Iti me kāyo ahosi atītamaddhānaṃ iti phoṭṭhabbāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto evampi pure apekkhaṃ karoti. Iti me mano ahosi atītamaddhānaṃ iti dhammāti, tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto evampi pure apekkhaṃ karoti. Athavā [PTS Page 034] [\q  34/]      yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni, tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati. Evampi pure apekkhaṃ karoti.

Kathaṃ2 pacchā apekkhā karoti? Evaṃrūpo siyaṃ 3 anāgatamaddhānanti tattha nandiṃ samannāneti. Evaṃvedano siyaṃ3 anāgatamaddhānanti tattha nandiṃ samannāneti. Evaṃsañño siyaṃ3 anāgatamaddhānanti tattha nandiṃ samannāneti. Evaṃsaṃkhāro4 siyaṃ3 anāgatamaddhānanti tattha nandiṃ samannāneti. Evaṃviññāṇo siyaṃ3 anāgatamaddhānanti tattha nandisamannāneti. Evampi pacchā apekkhaṃ karoti. Athavā - iti me cakkhu siyā anāgatamaddhānaṃ iti rūpāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānappaccayā tadabhinandati. Tadabhinandanto evampi pacchā apekkhaṃ karoti. Athavā - iti me sotaṃ siyā anāgatamaddhānaṃ iti saddāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānappaccayā tadabhinandati. Iti me ghānaṃ siyā anāgatamaddhānaṃ iti gandhāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānappaccayā tadabhinandati. Tadabhinandanto evampi pacchā apekkhaṃ karoti. Iti me jivhā siyā anāgatamaddhānaṃ iti rasāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānappaccayā tadabhinandati. Tadabhinandanto evampi pacchā apekkhaṃ karoti. Iti me kāyo siyā anāgatamaddhānaṃ iti phoṭṭhabbāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānappaccayā tadabhinandati. Tadabhinandanto evampi pacchā apekkhaṃ karoti. Iti me mano siyā anāgatamaddhānaṃ iti dhammāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānappaccayā tadabhinandati. Tadabhinandanto evampi pacchā apekkhaṃ karoti. Athavā - imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānappaccayā tadabhinandati. Tadabhinandanto evamapi pacchā apekkhaṃ karotīti pacchā pure cāpi apekkhamānā.

1. Evarūpo - sa 2. Kathampana - sīmu1 3. Ahosiṃ - sīmu1 4. Evaṃ saṃkhāre - sīmu1.

[BJT Page 50] [\x  50/]

Imeva kāme purimeva jappanti - " imeva kāme"ti paccuppanne [PTS Page 035] [\q  35/]      pañcakāmaguṇe icchantā sādiyantā patthayantā abhijappantā. Purimeva jappanti - atīte pañcakāmaguṇe jappantā pajappantā abhijappantāti ’imeva kāme purimeva jappaṃ’.

Tenāha bhagavā:
" Icchānidānā bhavasātabaddhā
Te duppamuñcā na hi aññamokkhā,
Pacchā pure vāpi apekkhamānā
Imeva kāme purimeva jappa"nti.

2 - 3
Kāmesu giddhā pasutā pamūḷhā1
Avadāniyā te visame niviṭṭhā,
Dukkhūpanītā paridevayanti
Kiṃ su bhavissāma ito cutā se.

Kāmesu giddhā pasutā pamūḷhāti - ’kāmā’ti uddānato1 dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu2 hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vattū3 vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā4, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

1. "Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hehisī1"ti.

Ime vuccanti kilesakāmā. Gedho vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ; kilesakāme vatthukāmesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā paḷibuddhātikāmesu giddhā. Pasutāti yepi kāme esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe esanti gavesanti pariyesanti, yepi taṇhāvasena sadde esanti gavesanti pariyesanti. Yepi taṇhāvasena gandhe esanti gavesanti pariyesanti . Yepi taṇhāvasena rase esanti gavesanti pariyesanti yepi taṇhāvasena phoṭṭhabbe esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe paṭilabhanti yepi taṇhāvasena sadde paṭilabhanti. Yepi taṇhāvasena gandhe paṭilabhanti. Yepi taṇhāvasena rase paṭilabhanti. Yepi taṇhāvasena phoṭṭhabbe paṭilabhanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe paribhuñjanti. Yepi taṇhāvasena sadde paribhuñjanti. Yepi taṇhāvasena gandhe paribhuñjanti. Yepi taṇhāvasena rase paribhuñjanti. Yepi taṇhāvasena phoṭṭhabbe [PTS Page 036] [\q  36/]      paribhuñjanti. Taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yathā kalahakārako kalahapasuto, kammakārako kammapasuto, gocare caranto gocarapasuto, jhāyī jhānapasuto, evamevaṃ yepi kāme esanti gavesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā.

1. Sammūḷhā - sa.
[BJT Page 52] [\x  52/]

Yepi taṇhāvasena rūpe esanti gavesanti pariyesanti, yepi taṇhāvasena sadde esanti gavesanti pariyesanti. Yepi taṇhāvasena gandhe esanti gavesanti pariyesanti. Yepi taṇhāvasena rase esanti gavesanti pariyesanti yepi taṇhāvasena phoṭṭhabbe esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe paṭilabhanti yepi taṇhāvasena sadde paṭilabhanti. Yepi taṇhāvasena gandhe paṭilabhanti. Yepi taṇhāvasena rase paṭilabhanti. Yepi taṇhāvasena phoṭṭhabbe paṭilabhanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe paribhuñjanti. Yepi taṇhāvasena sadde paribhuñjanti. Yepi taṇhāvasena gandhe paribhuñjanti. Yepi taṇhāvasena rase paribhuñjanti. Yepi taṇhāvasena phoṭṭhabbe paribhuñjanti. Taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā.

Pamūḷhāti - yebhuyyena devamanussā pañcasu kāmaguṇesu muyhanti pamuyhanti sammuyhanti sampamuyhanti, mūḷhā pamūḷhā sammūḷhā sampamūḷhā, avijjāya andhikatā, āvutā ovutā pihitā paṭicchannā paṭikujjitāni - kāmesu giddhā pasutā pamūḷhā.

Avadāniyā te visame niviṭṭhāti - ’ avadāniyā’ti avaṃgacchantī1ti pi avadāniyā, maccharinopi vuccanti avadāniyā, buddhānaṃ buddhasāvakānaṃ vacanaṃ vyappathaṃ [PTS Page037] [\q  37/]      desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyā. Kathaṃ avaṃgacchantīti avadāniyā? Avaṃgacchantīti nirayaṃ gacchanti, pettivisayaṃ gacchanti, evaṃ avaṃgacchantīti - avadāniyā. Kathaṃ maccharino vuccanti avadāniyā? Pañca macchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ; yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ. [A] api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ gāho, idaṃ vuccati macchariyaṃ. Iminā macchariyena avadaññutāya samannāgatā janā pamattā, evaṃ maccharino vuccanti avadāniyā. Kathaṃ buddhānaṃ buddhasāvakānaṃ vacanaṃ vyappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyā? Buddhānaṃ buddhasāvakānaṃ vacanaṃ vyappathaṃ desanaṃ anusiṭṭhiṃ nādiyanti na sussūsanti na sotaṃ odahanti nāññā cittaṃ upaṭṭhapenti, anassavā avacanakarā paṭilomavuttino aññeneva mukhaṃ karonti. Evaṃ buddhānaṃ buddhasāvakānaṃ vacanaṃ vyappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyāti avadāniyā.

1. Avagacchanti sīmu1. [A.] Vibhaṅgapāḷi - khuddakavatthuvibhaṅga.

[BJT Page 54] [\x  54/]
Te visame niviṭṭhāti - ’visame’ti visame kāyakamme niviṭṭhā, visame vacīkamme niviṭṭhā, visame manokamme niviṭṭhā, visame pāṇātipāte niviṭṭhā, visame adinnādāne niviṭṭhā, visame kāmesu micchācāre niviṭṭhā, visame musāvāde niviṭṭhā, visamāya pisunāya vācāya niviṭṭhā, [PTS Page 038] [\q  38/]      visamāya pharusāya vācāya niviṭṭhā, visame samphappalāpe niviṭṭhā, visamāya abhijjhāya niviṭṭhā, visame vyāpāde niviṭṭhā, visamāya micchādiṭṭhiyā niviṭṭhā, visamesu saṃkhāresu niviṭṭhā, visamesu pañcasu kāmaguṇesu niviṭṭhā, visamesu pañcasu nīvaraṇesu niviṭṭhā viniviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā laggā laggitā palibuddhāti avadāniyā te visame niviṭṭhā.

Dukkhūpanītā paridevayantīti - ’dukkhūpanītā’ti dukkhappattā dukkhasampattā dukkhūpagatā, mārappattā mārasampattā mārūpagatā, maraṇappattā maraṇasampattā maraṇūpagatā; paridevayantīti - lapanti1 sallapanti socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti ’dukkhūpanītā paridevayanti’.

Kiṃ su bhavissāma ito cutā seti ito cutā kiṃ bhavissāma? Nerayikā bhavissāma? Tiracchānayonikā bhavissāma? Pettivisayikā bhavissāma? Manussā bhavissāma? Devā bhavissāma? Rūpī bhavissāma? Arūpī bhavissāma? Saññī bhavissāma? Asaññī bhavissāma? Nevasaññīnāsaññī bhavissāma? Bhavissāma nu kho mayaṃ anāgatamaddhānaṃ? Na nu kho bhavissāma anāgatamaddhānaṃ? Kinnu kho bhavissāma anāgatamaddhānaṃ? Kathannu kho bhavissāma anāgatamaddhānaṃ? Kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatamaddhānanti saṃsayapakkhannā2 vimatipakkhannā dveḷhakajātā lapanti sallapanti3 socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti’ kiṃ su bhavissāma ito cutāse. ’

Tenāha bhagavā:
"Kāmesu [PTS Page 039] [\q  39/]      giddhā pasutā pamūḷhā
Avadāniyā te visame niviṭṭhā,
Dukkhūpanītā paridevayanti
Kiṃ su bhavissāma ito cutā se"ti.

2 - 4
Tasmā hī sikkhetha idheva jantu
Yaṃ kiñci jaññā visamanti loke,
Na tassa hetu visamaṃ careyya
Appañhidaṃ jīvitaṃ āhu dhīrā.

Tasmā hi sikkhetha idheva jantūti - ’ tasmā’ti tasmā ta1kāraṇā taṃhetu tappaccayā tannidānā etaṃ ādīnavaṃ passamāno kāmesūti tasmā; sikkhethāti - tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.

1. Lālapanti - syā. Machasaṃ. 2. Pakkandantā - sīmu. 1 Pakkandā - machasaṃ, 3. Lālapanti - syā. Machasaṃ.
[BJT Page 56] [\x  56/]
Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Khuddako sīlakkhandho mahanto sīlakkhandho, sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mokkhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā.

Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ’ upekkhako satimā sukhavihārī’ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā.

Katamā [PTS Page 040] [\q  40/]      adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ime āsavā’ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ayaṃ adhipaññāsikkhā.
1. Tatiyaṃ jhānaṃ - bahusu. 2. Adukkhamasukhaṃ - sa.

[BJT Page 58] [\x  58/]
Imāyo1 tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya, ācareyya, samācareyya, samādāya vatteyya

Idhāti - imissā diṭṭhiyā, imissā, khantiyā, imissā ruciyā, imasmiṃ ādāye2, imasmiṃ dhamme, imasmiṃ vinaye, imasmiṃ dhammavinaye, imasmiṃ pāvacane, imasmiṃ brahmacariye, imasmiṃ satthusāsane, imasmiṃ attabhāve, imasmiṃ manussaloke, tena vuccati idhāti. Jantūti - satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo; tasmā hi sikkhetha idheva jantu. ’

Yaṃ kiñci jaññā visamanti loketi - yaṃ kiñcīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ [PTS Page 041  [\q  41/]     ’]yaṃ kiñcī’ti. Visamanti jaññāti - visamaṃ kāyakammaṃ visamanti jāneyya, visamaṃ vacīkammaṃ visamanti jāneyya, visamaṃ manokammaṃ visamanti jāneyya, visamo pāṇātipāto visamoti jāneyya, visamaṃ adinnādānaṃ visamanti jāneyya, visamo kāmesu micchācāro visamoti jāneyya, visamo musāvādo visamoti jāneyya, visamā pisunā vācā visamāti jāneyya, visamā pharusā vācā visamāti jāneyya, visamo samphappalāpo visamoti jāneyya, visamaṃ abhijjhaṃ visamanti jāneyya, visamo vyāpādo visamoti jāneyya, visamā micchādiṭṭhi visamāti jāneyya, visamā saṅkhārā visamāti jāneyya, visamā pañca kāmaguṇā visamāti jāneyya, visamāni pañca nīvaraṇāni visamāti jāneyya ājāneyya vijāneyya paṭijāneyya paṭivijjheyya; loketi - apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi’ yaṃ kiñci jaññā visamanti loke. ’ Na tassa hetu visamaṃ careyyāti - visamassa kāyakammassa hetu visamaṃ na careyya, visamassa vacīkammassa hetu visamaṃ na careyya, visamassa manokammassa hetu visamaṃ na careyya, visamassa pāṇātipātassa hetu visamaṃ na careyya, visamassa adinnādānassa hetu visamaṃ na careyya, visamassa kāmesu micchācārassa hetu visamaṃ na careyya, visamassa kāmesu micchācārassa hetu visamaṃ na careyya, visamassa musāvādassa hetu visamaṃ na careyya, visamāya pisunāya vācāya hetu visamaṃ na careyya, visamāya pharusāya vācāya hetu visamaṃ na careyya, visamassa samphappalāpassa hetu visamaṃ na careyya, visamāya abhijjhāya hetu visamaṃ na careyya, visamassa vyāpādassa hetu visamaṃ na careyya, visamāya micchādiṭṭhiyā hetu visamaṃ na careyya, visamānaṃ saṃkhārānaṃ hetu visamaṃ na careyya, visamānaṃ [PTS Page 042] [\q  42/]      pañcannaṃ kāmaguṇānaṃ hetu visamaṃ na careyya, visamānaṃ pañcannaṃ nīvaraṇānaṃ hetu visamaṃ na careyya, visamāya cetanāya hetu visamaṃ na careyya, visamāya patthanāya hetu visamaṃ na careyya, visamāya paṇidhiyā hetu visamaṃ na careyya na ācareyya na samācareyya na samādāya vatteyyāti - ’na tassa hetu visamaṃ careyya.

1. Imā - sa. 2. Ādāse - sīmu1.

[BJT Page 60] [\x  60/]
Appañhidaṃ jīvitaṃ āhu dhīrāti - ’jīvita’nti āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ; apica, dvīhi kāraṇehi appakaṃ jīvitaṃ: ṭhitiparittatāya vā appakaṃ jīvitaṃ, sarasaparittatāya vā appakaṃ jīvitaṃ. Kathaṃ ṭhitiparittatāya vā appakaṃ? Atīte cittakkhaṇe jīvittha na jīvati na jīvissati, anāgate cittakkhaṇe jīvissati1 na jīvatī na jīvittha2, paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati.

1. "Jīvitaṃ attabhāvo ca sukhadukkhā ca kevalā,
Ekacittasamāyuttā lahuso vattate3 khaṇo.

2. Cullāsīti sahassāni kappā4 tiṭṭhanti ye marū,
Na tveva tepi jīvanti dvīhi cittehi saṃyutā. 5

3. Ye niruddhā marantassa tiṭṭhamānassa vā idha,
Sabbeva6 sadisā khandhā gatā appaṭisandhikā. 7

4. Anantarā8 ca ye bhaggā ye ca bhaggā anāgatā,
Tadantare niruddhānaṃ vesamaṃ9 natthi lakkhaṇe.

5. Anibbattena na jāto paccuppanne jīvati,
Cittabhaṅgā mato loko paññatti paramatthiyā10.

6. Yathā ninnā pavattanti chandena pariṇāmitā,
Acchinnadhārā11 vattanti saḷāyatanapaccayā. *

7. Anidhānagatā [PTS Page 043] [\q  43/]      bhaggā puñjo natthi anāgate,
Nibbattā yeva tiṭṭhanti āragge sāsapūpamā.

8. Nibbattānañca dhammānaṃ bhaṅgo tesaṃ purakkhato,
Palokadhammā tiṭṭhanti purāṇehi amissitā.

9. Adassanāto āyanti bhaṅgā gacchantyadassanaṃ, 12
Vijjuppādova ākāse uppajjanti vayanti cā"ti.

Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ.

1. Jīvittha1 sīmu1. 2. Jīvissa - sīmu. 1 3. Vattati - [PTS] 4. Kappaṃ - vi. 5. Samohitā - sīmu1. Samāhitā - [PTS] 6. Sabbepi - sīmu11 7. Appaṭisandhiyā - vi. 8. Na antarā - sa. 9. Vesammaṃ - sa, [PTS] 10. Paramaṭṭhiti - sa, paramaṭṭhiyā - vi. 11. Acchinnavārā - [PTS. *] Ayaṃ gāthā visuddhimagge dissati.

12. Gacchanti adassanaṃ - sīmu11.

[BJT Page 62] [\x  62/]
Kathaṃ sarasaparittatāya appakaṃ jīvitaṃ? Assāsūpanibaddhaṃ jīvitaṃ, passāsupanibaddhaṃ jīvitaṃ, assāsapassāsūpanibaddhaṃ jīvitaṃ, mahābhūtupanibaddhaṃ jīvitaṃ kabalīkārāhārūpanibaddhaṃ jīvitaṃ, usmūpanibaddhaṃ jīvitaṃ, viññāṇūpanibaddhaṃ jīvitaṃ, mūlampi imesaṃ dubbalaṃ, pubbahetupi imesaṃ dubbalā, yepi paccayā tepi dubbalā, yāpi pabhavikā sāpi1 dubbalā, sahabhūpi2 imesaṃ dubbalā, sampayogāpi imesaṃ dubbalā, sahajāpi imesaṃ dubbalā, yāpi payojikā sāpi dubbalā, aññamaññaṃ niccadubbalā ime, aññamaññaṃ anavaṭṭhitā ime, aññamaññaṃ paripātayanti ime, aññamaññassa hi natthi tāyitā, na cāpi ṭhapenti aññamaññaṃ ime, yopi nibbattako so na vijjati.

10. " Na ca kenaci koci hāyati bhaṅgabyā3 ca imehi sabbaso
Purimehi pabhāvitā ime yepi pabhavakā4 te pure matā,
Purimāpi ca pacchimāpi ca aññamaññaṃ [PTS Page 044] [\q  44/]      na kadācimaddasu"nti.

Evaṃ sarasaparittatāya appakaṃ jīvitaṃ.

Apica cātummahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.

Apica cātummahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.

Apica tāvatiṃsānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.

Apica yāmānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.

Apica tusitānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.

Apica nimmāṇaratīnaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.

Apica paranimmitavasavattīnaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.

Apica brahmakāyikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ. Vuttampi cetaṃ bhagavatā:

"Appamidaṃ bhikkhave manussānaṃ āyu, gamanīyo samparāyo, mantāya boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ, yo bhikkhave ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo vā.

11. Appamāyu manussānaṃ hīḷeyya naṃ suporiso,
Careyyādittasīsova natthi maccussa nāgamo.

12. Accayanti ahorattā jīvitaṃ uparujjhati,
Āyu khīyati maccānaṃ kunnadīnaṃva odakaṃ. [A]"

1. Yopi. . . Tepi - sīmu11 [PTS] 2. Sahabhūmī pi - sīmu11. Sa. 3. Gandhabbā - sīmu11. Sa. Machasaṃ. 4. Pabhāvitā. . . . Pabhāvikā - sīmu11. [PTS] Machasaṃ
[A.] Mārasaṃyutta - paṭhamavagga, mahāniddesa - jarāsuttaniddesa,

[BJT Page 64] [\x  64/]
Appañhidaṃ jīvitaṃ āhu dhīrāti - ’dhīrā’ti1 dhitimāti dhīrā, dhitisampannā ti dhīrā, dhikkitapāpāti2 dhīrā. Dhī vuccati paññā yā paññā pajānanā vicayo pavicayo dhammavicayo [PTS Page 045] [\q  45/]      sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā mantā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi[a] tāya paññāya samannāgatattā dhīrā. Apica khandhadhīrā dhātudhīrā āyatanadhīrā paṭiccasamuppādadhīrā satipaṭṭhānadhīrā sammappadhānadhīrā indriyadhīrā bojjhaṅgadhīrā maggadhīrā phaladhīrā nibbāṇadhīrā. Te dhīrā evamāhu: manussānaṃ appaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitanti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti ’ appañhidaṃ jīvitaṃ āhu dhīrā’ti.

Tenāha bhagavā:

"Tasmā hi sikkhetha idheva jantu
Yaṃ kiñci jaññā visamanti loke,
Na tassa hetu visamaṃ careyya
Appañhidaṃ jīvitaṃ āhu dhīrā"ti.

2 - 5

Passāmi loke pariphandamānaṃ
Pajaṃ imaṃ taṇhāgataṃ bhavesu,
Hīnā narā maccumukhe lapanti
Avītataṇhā se bhavābhavesu.

Passāmi loke pariphandamānanti - ’passāmī’ti maṃsacakkhunāpi passāmi, dibbacakkhunāpi passāmi, paññācakkhunāpi passāmi, buddhacakkhunāpi passāmi, samantacakkhunāpi passāmi, dakkhāmi olokemi nijjhāyāmi upaparikkhāmi. Loketi - apāyaloke manussaloke devaloke khandhaloke [PTS Page 046] [\q  46/]      dhātuloke āyatanaloke.

1. ’Dhīrā’ - sīmu11 2. Dhikkatapāpāti - sīmu11. [PTS a] dhammasaṅgaṇī - cittuppādakaṇḍa.
[BJT Page 66] [\x  66/]
Pariphandamānanti - taṇhāphandanāya phandamānaṃ diṭṭhiphandanāya phandamānaṃ kilesaphandanāya phandamānaṃ payogaphandanāya phandamānaṃ vipākaphandanāya phandamānaṃ duccaritaphandanāya phandamānaṃ, rattaṃ1 rāgena phandamānaṃ duṭṭhaṃ2 dosena phandamānaṃ mūḷhaṃ3 mohena phandamānaṃ vinibaddhaṃ mānena phandamānaṃ parāmaṭṭhaṃ diṭṭhiyā phandamānaṃ vikkhepagataṃ uddhaccena phandamānaṃ aniṭṭhāgataṃ vicikicchāya phandamānaṃ thāmagataṃ anusayehi phandamānaṃ, lābhena phandamānaṃ alābhena phandamānaṃ yasena phandamānaṃ ayasena phandamānaṃ pasaṃsāya phandamānaṃ nindāya phandamānaṃ sukhena phandamānaṃ dukkhena phandamānaṃ jātiyā phandamānaṃ jarāya phandamānaṃ vyādhinā phandamānaṃ maraṇena phandamānaṃ sokaparidevadukkhadomanassupāyāsehi phandamānaṃ, nerayikena dukkhena phandamānaṃ tiracchānayonikena dukkhena phandamānaṃ pettivisayikena dukkhena phandamānaṃ mānusikena dukkhena phandamānaṃ gabbhokkanti4mūlakena dukkhena phandamānaṃ gabbhaṭṭiti5mūlakena dukkhena phandamānaṃ gabbhavuṭṭhānamūlakena dukkhena phandamānaṃ jātassupanibandhakena dukkhena phandamānaṃ jātassa parādheyyakena dukkhena phandamānaṃ attūpakkama6mūlakena dukkhena phandamānaṃ parūpakkama7mūlakena dukkhena phandamānaṃ dukkhadukkhena phandamānaṃ saṃkhāradukkhena phandamānaṃ vipariṇāmadukkhena phandamānaṃ, cakkhurogena dukkhena phandamānaṃ sotarogena dukkhena phandamānaṃ ghānarogena [PTS Page 047] [\q  47/]      dukkhena jivhārogena dukkhena kāyarogena dukkhena kaṇṇarogena dukkhena mukharogena dukkhena dantarogena dukkhena kāsena sāsena pināsena ḍahena jarena kucchirogena mucchāya pakkhandikāya sūlāya8 visūcikāya kuṭṭhena gaṇḍena kilāsena sosena apamārena dadduyā kaṇḍuyā kacchuyā rakhasāya9 vitacchikāya lohitena pittena madhumehena aṃsāya piḷakāya bhagandalena pittasamuṭṭhānena ābādhena semhasamuṭṭhānena ābādhena vātasamuṭṭhānena ābādhena sannipātikena ābādhena utupariṇāmajena ābādhena visamaparihārajena ābādhena opakkamikena ābādhena kammavipākajena ābādhena sītena uṇhena jighacchāya pipāsāya uccārena passāvena ḍaṃsamakasavātātapasiriṃsapasamphassena dukkhena bhaginimaraṇena dukkhena puttamaraṇena dukkhena dhītumaraṇena dukkhena ñātivyasanena dukkhena bhogavyasanena dukkhena rogavyasanena dukkhena sīlavyasanena dukkhena diṭṭhivyasanena dukkhena phandamānaṃ samphandamānaṃ vipphandamānaṃ vedhamānaṃ pavedhamānaṃ sampavedhamānaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti - passāmi loke pariphandamānaṃ.

1. Ratta - syā. 2. Duṭṭha - syā 3. Mūḷha. (Syāmapotthake īdisesu samāso dissati. ) 4. Gabbhāvakkanti - sīmu1 5. Gabbhe ṭhiti - syā. Machasaṃ 6. Attūpakkamenaṃ - syā. Machasaṃ. 7. Parūpakkamena - syā machasaṃ 8. Sūlena - machasaṃ 9. Nakhasāya - sīmu11.

[BJT Page 68] [\x  68/]
Pajaṃ imaṃ taṇhāgataṃ bhavesūti - ’pajā’ti sattādhivacanaṃ, taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā bhavataṇhā vibhavataṇhā taṇhānugataṃ taṇhānusaṭaṃ taṇhāpattaṃ1 taṇhāparipatitaṃ2 abhibhūtaṃ pariyādinnacittaṃ; bhavesū’ti kāmabhave [PTS Page 048] [\q  48/]      rūpabhave arūpabhaveti ’pajaṃ imaṃ taṇhāgataṃ bhavesu’.

Hīnā narā maccumukhe lapantī’ti - ’hīnā narā’ti hīnena kāyakammena samannāgatāti hīnā narā, hīnena vacīkammena samannāgatāti hīnā narā, hīnena manokammena samannāgatā hīnena pāṇātipātena samannāgatā - hīnena adinnādānena - hīnena kāmesu micchācārena - hīnena musāvādena - hīnāya pisunāya vācāya - hīnāya pharusāya vācāya - hīnena samphappalāpena - hīnāya abhijjhāya - hīnena vyāpādena hīnāya micchādiṭṭhiyā - hīnehi saṃkhārehi - hīnehi pañcahi kāmaguṇehi hīnehi pañcahi nīvaraṇehi hīnāya cetanāya - hīnāya patthanāya - hīnāya paṇidhiyā samannāgatāti hīnā nihīnā omakā lāmakā chattakā3 parittāti hīnā narā. Maccumukhe lapantīti - ’maccumukhe’ti māramukhe maraṇamukhe maccuppattā maccusampattā maccūpagatā mārappattā mārasampattā mārūpagatā maraṇappattā maraṇasampattā maraṇūpagatā lapanti sallapanti socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti ’hīnā narā maccumukhe lapanti’.

Avītataṇhā se bhavābhavesū’ti - ’taṇhā’ti rūpataṇhā saddataṇhā gandhataṇhā phoṭṭhabbataṇhā dhammataṇhā; bhavābhavesūti - bhavābhave kammabhave punabbhave, kāmabhave kammabhave kāmabhave punabbhave, rūpabhave kammabhave rūpabhave punabbhave, arūpabhave kammabhave arūpabhave punabbhave, punappunabhave punappunagatiyā punappunauppattiyā [PTS Page 049] [\q  49/]      punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā avītataṇhā avigatataṇhā acattataṇhā avantataṇhā amuttataṇhā appahīnataṇhā appaṭinissaṭṭhataṇhāti ’avītataṇhā se bhavābhavesu’.

Tenāha bhagavā:

"Passāmi loke pariphandamānaṃ
Pajaṃ imaṃ taṇhāgataṃ bhavesu,
Hīnā narā maccumukhe lapanti
Avītataṇhā se bhavābhavesū"ti.

1. Taṇhādhipattaṃ - sa. 2. Pātitaṃ - sa 3. Jatukkā - sīmu11.

[BJT Page 70] [\x  70/]

2 - 6
Mamāyite passatha phandamāne
Maccheva1 appodake2 khīṇasote,
Etampi3 disvā ammo careyya
Bhavesu āsattimakubbamāno.

Mamāyite passatha phandamāne’ti - ’mamattā’ti dve mamattā: taṇhāmamattañca diṭṭhimamattañca.

Katamaṃ taṇhāmamattaṃ? Yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādikataṃ4 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ.

Katamaṃ diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro [PTS Page 050] [\q  50/]      diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho7 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ’ yāthāvata’nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhimamattaṃ.

Mamāyite passatha phandamāne’ti mamāyitaṃ vatthuṃ acchedasaṅkinopi phandanti, acchindantepi phandanti, acchinnepi phandanti, mamāyitaṃ ca vatthuṃ vipariṇāmasaṅkinopi phandanti, vipariṇamantepi phandanti, vipariṇatepi phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti. Evaṃ phandamāne samphandamāne vipphandamāne vedhamāne pavedhamāne sampavedhamāne passatha dakkhatha oloketha jhāyatha upaparikkhathāti ’mamāyite passatha phandamāne. ’

1. Macchova - mu11, 2. Appodaka - syā 3. Evampi - mu11. 4. Sīmākataṃ - mu11, mariyādakataṃ - mū1 machasaṃ. 5. ’Yāvatā’ti syāmapotthake natthi. 6. Vipphandikaṃ - sīmu1 machasaṃ. 7. Patiṭṭhāho - sīmu1 machasaṃ. 8. Ayāthāvakasmiṃ yāthāvakanti - sīmu. 11 - Ayathāvatasmiṃ yathāvatanti - sa. 9. Acchijjantepi - sīmu. 11.
[BJT Page 72] [\x  72/]
Maccheva appodake khīṇasote’ti - yathā macchā1 appodake parittodake udakapariyādāne2 kākehi vā kulalehi vā balākāhi3 vā yehi vā tehi paripātiyamānā ukkhipiyamānā khajjamānā phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti, evamevaṃ pajā mamāyitaṃ vatthuṃ acchedasaṅkinopi phandanti, acchindantepi phandanti, acchinnepi phandanti, mamāyitaṃ vatthuṃ vipariṇāmasaṅkinopi phandanti, vipariṇamantepi phandanti, vipariṇatepi phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhantīti maccheva appodake khīṇasote. ’

Etampi4 disvā amamo careyyāti - etaṃ5 ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti - [PTS Page 051] [\q  51/]      etampi disvā; amamo careyyā’ti - ’mamattā’ti dve mamattā: taṇhāmamattañca diṭṭhimamattañca. Katamaṃ taṇhāmamattaṃ? Yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādikataṃ4 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ.

Katamaṃ diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho7 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ’ yāthāvata’nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhimamattaṃ. Taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajitvā cakkhuṃ amamāyanto sotaṃ amamāyanto ghānaṃ amamāyanto jivhaṃ amamāyanto kāyaṃ amamāyanto manaṃ amamāyanto rūpe sadde gandhe rase phoṭṭhabbe dhamme kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe dhamme amamāyanto agaṇhanto aparāmasanto anabhinivisanto careyya vihareyya irīyeyya vatteyya pāleyya yapeyya yāpeyyāti ’etampi6 disvā amamo careyya. ’
Bhavesu āsattimakubbamāno’ti - ’bhavesū’ti kāmabhave rūpabhave arūpabhave; āsatti vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ. ’Bhavesu āsattimakubbamānoti’ - chandaṃ pemaṃ rāgaṃ khantiṃ akubbamāno ajanayamano asañjanayamāno anibbattayamānoti ’bhavesu āsattimakubbamāno. ’

Tenāha bhagavā:

"Mamāyite passatha phandamāne
Maccheva appodake khīṇasote,
Etampi6 disvā ammo careyya
Bhavesu āsattimakubbamāno"ti.

2 - 7
Ubhosu antesu vineyya chandaṃ
Phassaṃ pariññāya anānugiddho, 7
Yadattagarahī tadakubbamāno
Na lippati diṭṭhasutesu dhīro.

1. Maccho - sīmu11. 2. Pariyādānodake - sīmu1 3. Balākehi - syā. 4. Evampi - sīmu11. 5. Evaṃ - sīmu. 11, 6. Evampi - sīmu. 1 7. Ananugiddho - sa.

[BJT Page 74] [\x  74/]
Ubhosu [PTS Page 052] [\q  52/]      antesu vineyya chandanti - ’antā’ti dve antā: phasso eko anto, phassasamudayo dutiyo anto. Atīto eko anto, anāgato dutiyo anto. Sukhā vedanā eko anto, dukkhā vedanā dutiyo anto. Nāmaṃ eko anto, rūpaṃ dutiyo anto. Cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto. Sakkāyo eko anto, sakkāyasamudayo dutiyo anto. Chando’ti yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ. [A] ubhosu antesu vineyya chandanti - ubhosu antesu chandaṃ vineyya paṭivineyya pajaheyya vinodeyya vyantīkareyya anabhāvaṃ gameyyāti ’ubhosu antesu vineyya chandaṃ. ’

Phassaṃ pariññāya anānugiddhoti - ’phasso’ti cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso mano samphasso adhivacanasamphasso paṭighasamphasso sukhavedanīyo samphasso dukkhavedanīyo samphasso adukkhamasukhavedanīyo samphasso kusalo phasso akusalo phasso avyākato phasso kāmāvacaro phasso rūpāvacaro phasso arūpāvacaro phasso suññato phasso animitto phasso appaṇihito phasso lokiyo phasso lokuttaro phasso atīto phasso anāgato phasso paccuppanno phasso, yo evarūpo phasso phusanā samaphusanā1 samphusitattaṃ, ayaṃ vuccati phasso.
Phassaṃ pariññāyā’ti - phassaṃ tīhi pariññāhi parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya.

Katamā ñātapariññā? Phassaṃ jānāti: ’ayaṃ cakkhusamphasso, ayaṃ sotasamphasso, ayaṃ ghānasamphasso, ayaṃ jivhāsamphasso, ayaṃ kāyasamphasso, ayaṃ manosamphasso, ayaṃ adhivacanasamphasso, ayaṃ paṭighasamphasso, ayaṃ sukhavedanīyo phasso, ayaṃ dukkhavedanīyo phasso, ayaṃ adukkhamasukhavedanīyo phasso, ayaṃ kusalo phasso, ayaṃ akusalo phasso, ayaṃ avyākato phasso, ayaṃ kāmāvacaro phasso, ayaṃ rūpāvacaro phasso, ayaṃ arūpāvacaro [PTS Page 053] [\q  53/]      phasso, ayaṃ suññato phasso, ayaṃ animitto phasso, ayaṃ appaṇihito phasso, ayaṃ lokiyo phasso, ayaṃ lokuttaro phasso, ayaṃ atīto phasso, ayaṃ anāgato phasso, ayaṃ paccuppanno phasso’ti jānāti passati. Ayaṃ ñātapariññā.

1. Phussanaṃ, samphussanā - sa
[A] dhammasaṅgaṇi - nikkhepakaṇḍa.

[BJT Page 76] [\x  76/]

Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā phassaṃ tīreti aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upassaggato calato pabhaṅguto addhuvato attāṇato aleṇato (asaraṇato) asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārato aghamūlato vadhakato vibhavato sāsavato saṃkhatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṃkilesikadhammato samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti. Ayaṃ tīraṇapariññā.

Katamā pahānapariññā? Evaṃ tīretvā phasse chandarāgaṃ pajahati vinodeti vyantiṃ karoti anabhāvaṃ gameti. Vuttaṃ hetaṃ bhagavatā: " yo bhikkhave phassesu chandarāgo, taṃ pajahatha. Evaṃ so phasso pahīno bhavissati ucchinnamūlo tālāvatthukato anabhāvaṃ gato1 āyatiṃ anuppādadhammo"ti. [A] ayaṃ pahānapariññā.
Phassaṃ pariññāyā’ti - phassaṃ imāhi tīhi pariññāhi parijānitvā; anānugiddho’ti - gedho vuccati taṇhā " yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. "[B] yasseso gedho pahīṇo samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati agiddho. So rūpe agiddho sadde agiddho gandhe agiddho rase agiddho phoṭṭhabbe agiddho kule gaṇe āvāse lābhe yase pasaṃsāyaṃ sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā [PTS Page 054] [\q  54/]      rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu agiddho agathito amucchito anajjhāpanno vītagedho vigatagedho cattagedho vantagedho muttagedho* pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo* pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti phassaṃ pariññāya anānugiddho.

1. Anabhāvakato - sīmu1
[A] ayaṃ suttappadeso peyyālamukhena khandhasaṃyuttato gahito’ti maññāma.
[B.] Dhammasaṅgani - nikkhepakaṇḍa, khuddakavatthu vibhaṅga.
* Pupphalakkhaṇantarito bhāgo sīmu. 1. Potthake na dissati.

[BJT Page 78] [\x  78/]
Yadattagarahī tadakubbamāno’ti - ’yadā’ti1 ya1; attagarahīti - dvīhi kāraṇehi attānaṃ garahati: katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca attānaṃ garahati? ’Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucarita’nti attānaṃ garahati. ’Kataṃ me vacīduccaritaṃ, akataṃ me vacīsucarita’nti attānaṃ garahati. ’Kataṃ me manoduccaritaṃ, akataṃ me manosucarita’nti attānaṃ garahati. ’Kataṃ me pāṇātipāto, akatā me pāṇātipātā veramaṇī’ti attānaṃ garahati. ’Kataṃ me adinnādānaṃ, akatā me adinnādānā veramaṇī’ti attānaṃ garahati. ’Kato me kāmesu micchācāro, akatā kāmesu micchācārā veramaṇī’ti attānaṃ garahati. ’Kato me musāvādo, akatā me musāvādā veramaṇī’ti attānaṃ garahati. ’ Katā me pisunā vācā, akatā me pisunāya vācāya2 veramaṇī’ti (attānaṃ) garahati. ’Katā me pharusā vācā, akatā me pharusāya vācāya 3 veramaṇī’ti attānaṃ garahati. ’Kato me samphappalāpo, akatā me samphappalāpā veramaṇī’ti attānaṃ garahati. ’Katā me abhijjhā, akatā me anabhijjhā’ti4 attānaṃ garahati. ’Kato me vyāpādo, akato me avyāpādo’ti5 attānaṃ garahati. ’Katā me micchādiṭṭhi, akatā me sammādiṭṭhī’ti6 attānaṃ garahati. Evaṃ katattā ca akatattā ca attānaṃ garahati. Athavā sīlesu’mhi na paripūrakārīti attānaṃ garahati. Indriyesu’mhi [PTS Page 055] [\q  55/]      aguttadvāroti attānaṃ garahati. Bhojane’mhi amattaññūti attānaṃ garahati. Jāgariyaṃ ananuyuttomhīti attānaṃ garahati. Satisampajaññena asamannāgatoti attānaṃ garahati. Abhāvitā me cattāro satipaṭṭhānāti attānaṃ garahati. Abhāvitā me cattāro sammappadhānāti attānaṃ garahati. Abhāvitā me cattāro iddhipādāti attānaṃ garahati. Abhāvitāni me pañcindriyānīti attānaṃ garahati. Abhāvitāni me pañca balānīti attānaṃ garahati. Abhāvitā me satta bojjhaṅgāti attānaṃ garahati. Abhāvito me ariyo aṭṭhaṅgiko maggoti attānaṃ garahati. Dukkhaṃ me apariññātanti attānaṃ garahati. Samudayo me appahīnoti attānaṃ garahati. Maggo me abhāvitoti attānaṃ garahati. Nirodho me asacchikatoti attānaṃ garahati. Evaṃ katattā ca akatattā ca attānaṃ garahati. Evaṃ attagarahikaṃ kammaṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti ’yadattagarahī tadakubbamāno. ’

Na lippati diṭṭhasutesu dhīroti - ’lepo’ti dve lepā: taṇhā lepo ca diṭṭhilepo ca - pe -
Ayaṃ diṭṭhilepo dhīroti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Dhīro taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajitvā diṭṭhena lippati sute na lippati mute na lippati viññāte na lippati na saṃlippati7 na upalippati. Alitto asaṃlitto anupalitto nikkhanto nissaṭo8 vippamutto visaññutto vimariyādīkatena cetasā viharatīti ’na lippati diṭṭhasutesu dhīro’ti.

1. Yadanti - sīmu11. 2. Pisuṇā vācā - sīmu. 1. 3. Pharusavācā - sīmu1. 4. Abhijjhā veramaṇīti - sīmu1. 5. Vyāpādā veramaṇīti. 1 6. Micchādiṭṭhi veramaṇīti - 1 7. Palippati - sīmu, 11. 8. Nissato - sa.

[BJT Page 80] [\x  80/]
Tenāha bhagavā:
"Ubhosu antesu vineyya chandaṃ
Phassaṃ pariññāya anānugiddho
Yadattagarahī tadakubbamāno
Na lippati diṭṭhasutesu dhīro"ti.

2 - 8
Saññaṃ [PTS Page 056] [\q  56/]      pariññā vitareyya oghaṃ
Pariggahesu muni nopalitto,
Abbūḷhasallo caramappamatto
Nāsiṃsati lokamimaṃ paraṃ ca.

Saññaṃ pariññā vitareyya oghanti - ’saññā’ti kāmasaññā vyāpādasaññā vihiṃsāsaññā nekkhammasaññā avyāpādasaññā avihiṃsāsaññā rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā, yā evarūpā saññā saṃjānanā saṃjānitattaṃ, ayaṃ vuccati saññā. Saññaṃ pariññāti - saññaṃ tīhi pariññāhi parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya. Katamā ñātapariññā? Saññaṃ jānāti ’ayaṃ kāmasaññā ayaṃ vyāpādasaññā ayaṃ vihiṃsāsaññā ayaṃ nekkhammasaññā ayaṃ avyāpādasaññā ayaṃ avihiṃsāsaññā ayaṃ rūpasaññā ayaṃ saddasaññā ayaṃ gandhasaññā ayaṃ rasasaññā ayaṃ phoṭṭhabbasaññā ayaṃ dhammasaññā’ti jānāti passati. Ayaṃ ñātapariññā.

Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā saññaṃ tīreti aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upassaggato calato pabhaṅguto addhuvato attāṇato aleṇato (asaraṇato) asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārato aghamūlato vadhakato vibhavato sāsavato saṃkhatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṃkilesikadhammato samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti. Ayaṃ tīraṇapariññā.

Katamā pahāṇapariññā? Evaṃ ñātaṃ katvā evaṃ tīrayitvā saññāya chandarāgaṃ pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Vuttampi hetaṃ bhagavatā: " yo bhikkhave saññāya chandarāgo, taṃ pajahatha. Evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā2 āyatiṃ anuppādadhammā"ti[a.] Ayaṃ pahānapariññā. ’Saññaṃ pariññā’ti saññaṃ imāhi tīhi pariññāhi parijānitvā; vitareyya [PTS Page 057] [\q  57/]      oghanti kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyya uttareyya patareyya samatikkameyya vītivatteyyāti ’ saññaṃ pariññā vitareyya oghaṃ. ’

Pariggahesu muni nopalittoti - ’pariggahā’ti dve pariggahā: taṇhāpariggaho ca diṭṭhipariggaho ca - pe -
Ayaṃ diṭṭhipariggaho. Munīti - monaṃ3 vuccati ñāṇaṃ, yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, [b] tena ñāṇena samannāgato muni monappattoti.
1. Phalato - sīmu1, 2. Anabhāvakatā - sīmu1. Anabhāvaṃ katā - machasaṃ, anabhāvagatā - syā - sīmu. 11 [A] khandhasaṃyutta - bhāravagga. 3. Monā - sīmu1
[B] dhammasaṅgaṇī - cittuppādakaṇḍa. 1.

[BJT Page 82] [\x  82/]
Tīṇi moneyyāti: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyya1.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ1 vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ [PTS P age 058.] Idaṃ manomoneyyaṃ.

1. "Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ. [A]

2. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka"nti. [B]

Imehi tīhi moneyyehi dhammehi samannāgatā cha munino: 2 agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

3. " Na monena3 muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃva paggayha varamādāya paṇḍito.

4. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccati. "[C.]

1. Catubbidhā - sīmu1 2. Munayo - syā 3. Moneyyena - sa.
[A] tikaṅguttara - āpāyikavagga. [B] itivuttaka - dutiyavagga. [C] dhammapada - dhammaṭṭhavagga.

[BJT Page 84] [\x  84/]

5. "Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so munī"ti [a]

Lepāti - dve lepā: taṇhālepo ca diṭṭhilepo ca - pe -
Muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajitvā pariggahesu [PTS Page 059] [\q  59/]      na lippati na saṃlippati1 na upalippati alitto asaṃlitto anupalitto nikkhanto nissaṭo2 vippamutto visaññutto vimariyādīkatena cetasā viharatīti ’pariggahesu muni nopalitto.

Abbūḷhasallo caramappamattoti - ’salla’nti satta sallāni: rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ sokasallaṃ duccaritasallaṃ3. Yassete sallā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati abbūḷhasallo abbūhitasallo4 uddhatasallo samuddhatasallo uppāṭitasallo samuppāṭitasallo cattasallo vantasallo muttasallo pahīnasallo paṭinissaṭṭhasallo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti ’abbūḷhasallo. ’ Caranti - caranto viharanto irīyanto vattanto pālento yapento yāpento. Appamattoti sakkaccakārī sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittachando anikkhittadhuro kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā samādhikkhandhaṃ paripūreyyaṃ, paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anugaṇheyyaṃ yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā paññākkhandhaṃ [PTS Page 060] [\q  60/]      paripūreyyaṃ paripūraṃ vā vimuttikkhandhaṃ tattha tattha paññāya anugaṇheyyaṃ yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā vimuttiñānadassanakkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ, abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ vā nirodhaṃ sacchikareyyanti’ yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti ’abbuḷhasallo caramappamatto. ’

1. Palippati - sīmu11
2. Nitthaṭṭho - syā. Nissato - sa. 3. Kathaṃkathāsallaṃ - syā 4. Pahatasallo - syā
[A] suttanipāta - sahiyasutta.

[BJT Page 86] [\x  86/]

Nāsiṃsatī lokamimaṃ paraṃ cāti - imaṃ lokaṃ nāsiṃsati sakattabhāvaṃ, paraṃ lokaṃ nāsiṃsati parattabhāvaṃ, imaṃ lokaṃ nāsiṃsati sakarūpavedanāsaññāsaṃkhāraviññāṇaṃ, paraṃ lokaṃ nāsiṃsati pararūpavedanāsaññāsaṃkhāraviññāṇaṃ, imaṃ lokaṃ nāsiṃsati cha ajjhattikāni āyatanāni, paraṃ lokaṃ nāsiṃsati cha bāhirāni āyatanāni, imaṃ lokaṃ nāsiṃsati manussalokaṃ, paraṃ lokaṃ nāsiṃsati devalokaṃ, imaṃ lokaṃ nāsiṃsati kāmadhātu, paraṃ lokaṃ nāsiṃsati rūpadhātuṃ arūpadhātu, imaṃ lokaṃ nāsiṃsati kāmadhātu rūpadhātu, paraṃ lokaṃ nāsiṃsati arūpadhātuṃ, punagatiṃ vā uppattiṃ vā paṭisandhiṃ vā bhavaṃ vā saṃsāraṃ vā vaṭṭaṃ vā nāsiṃsati na icchati na sādiyati na pattheti na piheti nābhijappatīti ’nāsiṃsatī lokamimaṃ paraṃ cā’ti.

Tenāha bhagavā:

" Saññaṃ [PTS Page 061] [\q  61/]      pariññā vitareyya oghaṃ
Pariggahesu muni nopalitto,
Abbūḷhasallo caramappamatto
Nāsiṃsatī lokamimaṃ paraṃ cā"ti.

Guhaṭṭhakasuttaniddeso dutiyo.