[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[PTS Page 062] [\q  62/]
[BJT Page 86] [\x  86/]

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

3. Duṭṭhaṭṭhakasuttaniddeso.

Atha duṭṭhaṭṭhakasuttaniddesaṃ vakkhati:

3 - 1
Vadanti ve duṭṭhamanāpi eke
Athopi ve1 saccamanā vadanti,
Vādaṃ ca jātaṃ muni no upeti
Tasmā munī natthi khīlo kuhiñci.

Vadanti ve duṭṭhamanāpi eketi - eke titthiyā duṭṭhamanā paduṭṭhamanā viruddhamanā2 paṭiviruddhamanā āhatamanā paccāhatamanā āghātitamanā3 paccāghātitamanā vadanti upavadanti bhagavantaṃ ca bhikkhusaṅghaṃ ca abhūtenāti ’vadanti ve duṭṭhamanāpi eke. ’

Athopi ve4 saccamanā vadantīti - ye tesaṃ titthiyānaṃ saddahantā okappentā adhimuccantā saccamanā saccasaññino bhūtamanā bhūtasaññino tathamanā tathasaññino yāthāvamanā yāthāvasaññino5 aviparītamanā aviparītasaññino vadanti upavadanti bhagavantañca bhikkhusaṅghaṃ ca abhūtenāti ’athopi ve1 saccamanā vadanti. ’

1. Aññepi te - sīmu11. 2. Viduṭṭhamanā - katthaci. 3. Aghāṭitamanā - syā. 4. Athopi te - sīmu. 11 5. Yathāvamanā yathāvasaññino - sa.

[BJT Page 88] [\x  88/]
Vādaṃ ca jātaṃ muni no upetīti - so vādo jāto hoti sañjāto nibbatto abhinibbatto pātubhūto, paratoghoso akkoso upavādo bhagavato ca bhikkhusaṅghassa ca abhūtenāti ’vādaṃ ca jātaṃ. ’ Muni no upetīti - ’munī’ti monaṃ vuccati ñāṇaṃ, yā paññā pajānanā amoho dhammavicayo sammādiṭṭhi, tena ñāṇena [PTS Page 063] [\q  63/]      samannāgato muni monappatto - pe - saṅgajālamaticca so muni. Yo vādaṃ upeti, so dvīhi kāraṇehi vādaṃ upeti: kārako kārakatāya vādaṃ upeti athavā vuccamāno upavadiyamāno kuppati vyāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti akārakomhīti. Yo vādaṃ upeti, so imehi dvīhi kāraṇehi vādaṃ upeti. Muni dvīhi kāraṇehi vādaṃ na upeti: akārako muni akārakatāya vādaṃ na upeti. Athavā vuccamāno upavadiyamāno na kuppati na vyāpajjati na patitthīyati, na kopañca dosañca appaccayañca pātukaroti akārakomhīti. Muni imehi dvīhi kāraṇehi vādaṃ na upeti na upagacchati na gaṇhāti na parāmasati na abhinivisatīti ’ vādañca jātaṃ muni no upeti. ’

Tasmā munī natthi khīlo kuhiñcīti - ’tasmā’ti tasmā ta1 kāraṇā taṃhetu tappaccayā tannidānā1 munino āhatacittatā2 khilajātatāpi natthi, pañcapi cete khīlā natthi. Tayopi khīlā natthi: rāgakhīlo dosakhīlo mohakhīlo natthi na saṃvijjati nūpalabbhati pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho. Kuhiñcīti - kuhiñci kimhici katthaci, ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti ’tasmā munī natthi khilo kuhiñcī’ti.

Tenāha bhagavā:
"Vadanti ve duṭṭhamanāpi eke
Athopi ve3 saccamanā vadanti,
Vādaṃ ca jātaṃ muni no upeti
Tasmā munī natthi khīlo kuhiñcī"ti.

3 - 2
Sakaṃ hi diṭṭhiṃ kathamaccayeyya
Chandānunīto ruciyā niviṭṭho,
Sayaṃ samattāni pakubbamāno
Yathā hi jāneyya tathā vadeyya.

1. Taṃ nidānaṃ - sīmu1 2. Āhatakacittatā - sīmu1, 3. Aññepi te - sīmu11.

[BJT Page 90] [\x  90/]

Sakaṃ [PTS Page 064] [\q  64/]      hi diṭṭhiṃ kathamaccayeyyāti - ye te1 titthiyā sundariṃ paribbājikaṃ hantvā samaṇānaṃ sakyaputtiyānaṃ avaṇṇaṃ pakāsayitvā evaṃ etaṃ lābhaṃ yasaṃ sakkāraṃ sammānaṃ paccāharissāmā’ti te evaṃdiṭṭhikā evaṃkhantikā evaṃrucikā evaṃladdhikā evaṃajjhāsayā evamadhippāyā, te nāsakkhiṃsu sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ atikkamituṃ. Atha kho sveva ayaso te paccāgatoti. Evampi sakaṃ diṭṭhiṃ kathamaccayeyya. Athavā ’sassato loko idameva saccaṃ moghamañña’nti yo so evaṃvādo so sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ kathaṃ accayeyya atikkameyya samatikkameyya vītivatteyya? Taṃ kissa hetu? Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti. Evampi ’ sakañhi diṭṭhiṃ kathamaccayeyya. ’ Athavā ’asassato loko, antavā2 loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na hoti ca tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamañña’nti yo so evaṃvādo, so sakaṃ diṭṭhi sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ kathaṃ accayeyya atikkameyya samatikkameyya vītivatteyya; taṃ kissa hetu? Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti. Evampi ’ sakaṃ hi diṭṭhiṃ kathamaccayeyya. ’

Chandānunīto ruciyā niviṭṭhoti - ’chandānunīto’ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati nīyati vuyhati saṃharīyati, yathā hatthiyānena vā assayānena [PTS Page 065] [\q  65/]      vā goyānena vā meṇḍakayānena vā oṭṭhayānena vā yāyati niyyati vuyhati saṃharīyati, evamevaṃ sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saṃharīyatīti chandānunīto; ruciyā niviṭṭhoti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā niviṭṭho patiṭṭhito allīno upāgato ajjhosito adhimuttoti ’chandānunīto ruciyā niviṭṭho’.

1. Yante - sīmu1 2. Anattavā - sīmu1.

[BJT Page 92] [\x  92/]
Sayaṃ samattāni pakubbamānoti - sayaṃ samattaṃ karoti, paripuṇṇaṃ karoti, anomaṃ karoti, aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti; ’ayaṃ satthā sabbaññū’ti sayaṃ samattaṃ karoti, paripuṇṇaṃ karoti, anomaṃ karoti; aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti; ’ayaṃ dhammo svākkhāto, ayaṃ gaṇo supaṭipanno, ayaṃ diṭṭhi bhaddikā, ayaṃ paṭipadā supaññattā, ayaṃ maggā niyyāṇiko’ti sayaṃ samattaṃ karoti, paripuṇṇaṃ karoti, anomaṃ karoti, aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti janeti sañjaneti nibbatteti abhinibbattetīti ’sayaṃ samattāni pakubbamāno. ’

Yathā hi jāneyya tathā vadeyyāti - yathā jāneyya tathā vadeyya katheyya bhaṇeyya dīpeyya vohareyya. ’ Sassato loko, idameva saccaṃ, moghamañña’nti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpeyya vohareyya. ’Asassato loko idameva saccaṃ, moghamañña’nti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpeyya vohareyya. Neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpeyya vohareyyāti yathā hi jāneyya tathā vadeyya.

Tenāha bhagavā:

"Sakaṃ [PTS Page 066] [\q  66/]      hi diṭṭhiṃ kathamaccayeyya
Chandānunīto ruciyā niviṭṭho,
Sayaṃ samattāni pakubbamāno
Yathā hi jāneyya tathā vadeyyā"ti.

3 - 3
Yo attano sīlavatāni jantu
Anānupuṭṭhova paresaṃ1 pāvā2
Anariyadhammaṃ kusalā tamāhu
Yo ātumānaṃ sayameva pāvā.

Yo attano sīlavatāni jantūti - ’yo’ti yo yādiso yathāyutto yathāvihito yathāppakāro yaṃ ṭhānaṃ patto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā; sīlabbatānīti atthi sīlaṃ ceva vataṃ ca, atthi vataṃ na sīlaṃ. Katamaṃ sīlaṃ ceva vataṃ ca? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, yo tattha saññamo saṃvaro anatikkamo, idaṃ sīlaṃ. Yaṃ samādānaṃ, taṃ vataṃ. Saṃvaraṭṭhena sīlaṃ, samādānaṭṭhena vataṃ. Idaṃ vuccati sīlaṃ ceva vataṃ ca. Katamaṃ vataṃ na sīlaṃ? Aṭṭha dhutaṅgāni: āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ tecīvarikaṅgaṃ sapadānacārikaṅgaṃ khalupacchābhattikaṅgaṃ nesajjikaṅgaṃ yathāsanthatikaṅgaṃ, idaṃ vuccati vataṃ na sīlaṃ. Viriyasamādānampi vuccati vataṃ na sīlaṃ. " Kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisabalena purisaviriyena purisaparakkamena pattabbaṃ, na [PTS Page 067] [\q  67/]      taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatī"ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ.

1. Parassa - su. 2. Pāvada - sa.

[BJT Page 94] [\x  94/]

1. " Nāsissaṃ na pivissāmi vihārato na nikkhame,
Napi passaṃ nipātessaṃ1 taṇhāsalle anūhate"ti[a]

Cittaṃ paggaṇhāti padahati, evarūpampi viriyasamādānaṃ vuccati vataṃ na sīlaṃ. " Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi, yāva me na anupādāya āsavehi cittaṃ vimuccissatī"ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ. ’Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmi, caṅkamā orohissāmi, vihārā nikkhamissāmi, aḍḍhayogā nikkhamissāmi, pāsādā nikkhamissāmi, hammiyā nikkhamissāmi, guhāya nikkhamissāmi, leṇā nikkhamissāmi, kuṭiyā nikkhamissāmi, kūṭāgārā nikkhamissāmi, aṭṭā2 nikkhamissāmi, māḷā nikkhamissāmi, uddaṇḍā3 nikkhamissāmi, upaṭṭhānasālāya nikkhamissāmi, maṇḍapā nikkhamissāmi, rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī’ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ. ’Imasmiṃ yeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi4 sacchikarissāmī’ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ, ’imasmiṃyeva majjhantikasamayaṃ ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi4 sacchikarissāmī’ti cittaṃ paggaṇhāti padahati. Sāyanhasamayaṃ - purebhattaṃ pacchābhattaṃ - purimaṃ yāmaṃ - majjhimaṃ yāmaṃ - pacchimaṃ yāmaṃ - kāle - juṇhe vasse - hemante - gimhe - purime vayokhandhe - majjhime vayokhandhe - pacchime vayokhandhe ariyadhammaṃ āharissāmi [PTS Page 068] [\q  68/]      samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmī’ti cittaṃ paggaṇhāti padahati. Evarūpampi viriyaṃ samādānaṃ vuccati vataṃ na sīlaṃ. Jantūti satto naro mānavo poso puggalo jīvo jāgu5 jantu indagu hindagu manujoti ’yo attano sīlavatāni jantu. ’

Anānupuṭṭho va paresaṃ pāvāti - ’paresa’nti paresaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ; anānupuṭṭhoti apuṭṭho apucchito ayācito anajjhesito apasādito; pāvāti attano sīlaṃ vā vataṃ vā sīlabbataṃ vā pāvadati: ahamasmi sīlasampannoti vā vatasampannoti vā sīlabbatasampannoti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena6 vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā, uccākulā pabbajitoti vā mahākulā pabbajitoti vā mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā, lābhimhi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti vā, vinayadharoti vā dhammakathikoti vā āraññikoti vā rukkhamūlikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatanasamāpattiyā lābhīti vā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā pāvadati katheti bhaṇati dīpayati voharatīti ’anānupuṭṭhova paresaṃ pāvā’.

1. Napi passaṃ na nipātessaṃ - sīmu1. 2. Aḍḍhā - machasaṃ 3. Kuḍḍhā - sīmu1, 4. Phusayissāmi - syā. 5. Jatu - mu11. Jātu - syā machasaṃ
[A] theragāthāpāḷi - paccayattheragāthā - 312. Muditattheragāthā - 4112.
6. Ajjhānena - sīmu. 1.

[BJT Page 96] [\x  96/]
Anariyadhammaṃ [PTS Page 069] [\q  69/]      kusalā tamāhūti - ’ kusalā’ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā; te kusalā evamāhaṃsu: anariyānaṃ eso dhammo, neso dhammo ariyānaṃ, bālānaṃ eso dhammo, neso dhammo paṇḍitānaṃ, asappurisānaṃ eso dhammo, neso dhammo sappurisānanti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti - anariyadhammaṃ kusalā tamāhu.

Yo ātumānaṃ sayameva pāvāti - ’ātumā’ vuccati attā. Sayameva pāvāti sayameva attānaṃ1 pāvadati: ahamasmi sīlasampannoti vā vatasampannoti vā sīlabbatasampannoti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā, uccākulā pabbajitoti vā mahākulā pabbajitoti vā mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā, lābhīmhi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti vā, suttantikoti vā vinayadharoti vā dhammakathikoti vā āraññikoti vā piṇḍapātikoti vā pa1sukulikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthikoti vā paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatanasamāpattiyā lābhīti vā [PTS Page 070] [\q  70/]      nevasaññānāsaññāyatanasamāpattiyā lābhīti vā pāvadati katheti bhaṇati dīpayati voharatīti yo ātumānaṃ sayameva pāvāti.

Tenāha bhagavā:
"Yo attano sīlavatāni jantu
Anānupuṭṭhova paresaṃ pāvā,
Anariyadhammaṃ kusalā tamāhu
Yo ātumānaṃ sayameva pāvā"ti.

3 - 4
Santo ca bhikkhu abhinibbutatto
Itihanti2 sīlesu akatthamāno,
Tamariyadhammaṃ kusalā vadanti
Yassussadā natthi kuhiñci loke.

Santo ca bhikkhu abhinibbutattoti - ’santo’ti rāgassa samitattā santo, dosassa samitattā santo, mohassa samitattā santo, kodhassa, upanāhassa, makkhassa, palāsassa, issāya, macchariyassa, māyāya, sāṭheyyassa, thambhassa, sārambhassa, mānassa, atimānassa, madassa, pamādassa, sabbakilesānaṃ, sabbaduccaritānaṃ, sabbasantāpānaṃ, sabbākusalābhisaṃkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddhoti - santo; bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu: sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti, bhinnāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā3 dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

1. Attaṃ - sa 2. Idahanti - sīmu1 1. Saddarā - sa

[BJT Page 98] [\x  98/]

1. "Pajjena [PTS Page 071] [\q  71/]      katena attanā (sabhiyāti bhagavā)
Parinibbānagato vitiṇṇakaṅkho
Vibhavaṃ bhavaṃ ca vippahāya
Vusitavā khīṇapunabbhavo1 sa bhikkhū"ti - [a]

Santo ca bhikkhu.

Abhinibbutattoti - rāgassa nibbāpitattā abhinibbutatto; mohassa nibbāpitattā abhinibbutatto; kodhassa, upanāhassa, makkhassa, palāsassa, issāya, macchariyassa, māyāya, sāṭheyyassa, thambhassa, sārambhassa, mānassa, atimānassa, madassa, pamādassa, sabbakilesānaṃ, sabbaduccaritānaṃ, sabbadarathānaṃ, sabbapariḷāhānaṃ, sabbasantāpānaṃ, sabbākusalābhisaṅkārānaṃ nibbāpitattā abhinibbutattoti ’santo ca bhikkhu abhinibbutatto. ’

Itihanti2 sīlesu akatthamānoti - ’itiha’nti padasandhi padasaṃsaggo padapāripūri. Akkharasamavāyo vyañjanasiliṭṭhatā padānupubbatāpetaṃ3 itihanti. Sīlesu akatthamānoti idhekacco katthī hoti vikatthī4; so katthati ’ahamasmi sīlasampanno’ti vā ’vatasampanno’ti vā ’sīlabbatasampanno’ti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena6 vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā, uccākulā pabbajitoti vā mahākulā pabbajitoti vā mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā, lābhimhi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti vā, vinayadharoti vā dhammakathikoti vā āraññikoti vā rukkhamūlikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatanasamāpattiyā lābhīti vā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati, evaṃ na katthati na vikatthati, katthanā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti ’itihanti sīlesu akatthamāno’

Tamariyadhammaṃ kusalā vadantīti - ’kusalā’ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā [PTS Page 072] [\q  72/]      sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evaṃ vadanti: ’ariyānaṃ eso dhammo; neso dhammo anariyānaṃ. Paṇḍitānaṃ eso dhammo; neso dhammo bālānaṃ. Sappurisānaṃ eso dhammo; neso dhammo asappurisānanti evaṃ vadanti, evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti ’tamariyadhammaṃ kusalā vadanti. ’

1. Khīṇā punabbhavo - sīmu1. 2. Idahaṃ - pu 3. Padānupubbatānāmetaṃ - sīmu1 4. Katthiko hoti vikatthiko - sīmu. 11. [A] suttanipāta - sabhiyasutta.

[BJT Page 100] [\x 100/]
Yassussadā natthi kuhiñci loketi - ’yassā’ti arahato khīṇāsavassa; ussadāti sattussadā: rāgussado dosussado mohussado mānussado diṭṭhussado kilesussado kammussado. Tassime ussadā natthi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā; kuhiñcīti - kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā; loketi - apāyaloke manussaloke devaloke khandhaloke āyatanaloketi ’yassussadā natthi kuhiñci loke’ti.

Tenāha bhagavā:
"Santo ca bhikkhu abhinibbutatto
Itihanti sīlesu akatthamāno,
Tamariyadhammaṃ kusalā vadanti
Yassussadā natthi kuhiñci loke"ti.

3 - 5
Pakappitā saṅkhatā yassa dhammā
Purekkhatā santi avevadātā, 1
Yadattanī passati ānisaṃsaṃ
Tannissito kuppapaṭiccasantiṃ2.

Pakappitā saṅkhatā yassa dhammāti - ’pakappanā’ti dve pakappanā: taṇhāpakappanā ca diṭṭhipakappanā ca - pe -
Ayaṃ taṇhāpakappanā - pe -
Ayaṃ diṭṭhipakappanā, imā dve pakappanā. Saṅkhatāti - saṅkhatā visaṅkhatā abhisaṅkhatā [PTS Page 073] [\q  73/]      saṇṭhāpitā’ti pi saṅkhatā, atha vā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti pi saṅkhatā; yassāti - diṭṭhigatikassa; dhammā vuccanti dvāsaṭṭhidiṭṭhigatānīti ’pakappitā saṅkhatā yassa dhammā. ’

Purekkhatā santi avevadātāti - ’purekkhatā’3 ti dve purekkhārā: taṇhāpurekkhāro ca diṭṭhipurekkhāro ca - pe -

Ayaṃ diṭṭhipurekkhāro. Tassa taṇhāpurekkhāro appahīno diṭṭhipurekkhāro appaṭinissaṭṭho. Tassa taṇhāpurekkhārassa appahīnattā diṭṭhipurekkhārassa appaṭinissaṭṭhattā so taṇhaṃ vā diṭṭhiṃ vā purato katvā carati, taṇhādhajo taṇhāketu taṇhādhipateyyo, diṭṭhidhajo diṭṭhiketu diṭṭhādhipateyyo, taṇhāya vā diṭṭhiyā vā parivārito caratīti purekkhatā; santīti santi saṃvijjanti atthi upalabbhanti; avevadātāti avevadātā avodātā aparisuddhā saṃkiliṭṭhā saṃkilesikāti ’purekkhatā santi avevadātā. ’

1. Avivadātā - su. [PTS] 2. Santi - sīmu1, 3. Purekkhārā - katthaci.

[BJT Page 102] [\x 102/]
Yadattani passati ānisaṃsanti ’ yadattanī’ti yaṃ attani; attā vuccati diṭṭhigataṃ. Attano diṭṭhiyā dve ānisaṃse passati: diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. Katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso? Yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. Taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garukaronti mānenti pūjenti apacitiṃ karonti labhati ca tato nidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. Katamo diṭṭhiyā samparāyiko ānisaṃso? Ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā, ayaṃ diṭṭhi alaṃ [PTS Page 074] [\q  74/]      suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā, imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti; imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmīti āyatiṃ phalapāṭikaṅkhī hoti. Ayaṃ diṭṭhiyā samparāyiko ānisaṃso. Attano diṭṭhiyā ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti ’yadattani passati ānisaṃsaṃ’.

Taṃnissito kuppapaṭiccasantinti - tisso santiyo: accantasanti tadaṅgasanti sammutisanti. 1 Katamā accantasanti? Accantasanti vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Ayaṃ accantasanti. Katamā tadaṅgasanti? Paṭhamajjhānaṃ samāpannassa nīvaraṇā santā honti, dutiyajjhānaṃ samāpannassa vitakkavicārā santā honti, tatiyajjhānaṃ samāpannassa pīti santā hoti, catutthajjhānaṃ samāpannassa sukhadukkhā santā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā paṭighasaññā nānattasaññā santā honti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā santā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā santā hoti nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā santā hoti, ayaṃ tadaṅgasanti. Katamā sammutisanti? Sammutisanti2 vuccanti dvāsaṭṭhi diṭṭhigatāni, (imā) diṭṭhisantiyo. Api ca sammutisanti imasmiṃ atthe adhippetā santīti. Taṃ [PTS Page 075] [\q  75/]      nissito kuppapaṭiccasantinti kuppasantiṃ pakuppasantiṃ eritasantiṃ3 sameritasantiṃ calitasantiṃ ghaṭṭitasantiṃ kappitasantiṃ pakappitasantiṃ aniccaṃ saṅkhataṃ4 paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ, santiṃ nissito assito allīno upagato ajjhosito adhimuttoti tannissito kuppapaṭiccasantiṃ’.

1. Sammatisanti - syā 2 sammutisantiyo - sīmu. 11 3. Paritasanti - sa. 4. Asaṅkhataṃ - sīmu. 1.

[BJT Page 104] [\x 104/]
Tenāha bhagavā:

"Pakappitā saṅkhatā yassa dhammā
Purekkhatā santi avevadātā,
Yadattanī passati ānisaṃsaṃ
Tannissito kuppapaṭiccasanti" nti.

3 - 6
Diṭṭhinivesā na hi svātivattā1
Dhammesu niccheyya samuggahītaṃ,
Tasmā naro tesu nivesanesu
Nirassati2 ādiyaticca3 dhammaṃ.

Diṭṭhinivesā na hi svātivattāti - ’diṭṭhinivesā’ti ’sassato loko, idameva saccaṃ, moghamañña’nti abhinivesaparāmāso diṭṭhinivesanaṃ. ’Asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti abhinivesaparāmāso diṭṭhinivesananti diṭṭhinivesā; na hi svātivattāti - diṭṭhinivesā na hi svātivattā, 1 [PTS Page 076] [\q  76/]      durativattā duttarā duppatarā dussamatikkamā dubbītivattāti ’diṭṭhinivesā na hi svātivattā. ’

Dhammesu niccheyya samuggahītanti - ’dhammesū’ti dvāsaṭṭhi diṭṭhigatesu; niccheyyāti nicchinitvā vinicchinitvā4 vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; samuggahītanti nivesanesu odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho, idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yathāsabhāvaṃ5 aviparītaṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttanti - dhammesu niccheyya samuggahītaṃ.

Tasmā naro tesu nivesanesūti - ’tasmā’ti - tasmā taṃkāraṇā taṃhetutappaccayā tannidānā; naroti satto naro mānavo poso puggalo jīvo jāgu6 jantu indagu hindagu manujo; tesu nivesanesūti - tesu diṭṭhinivesanesūti ’tasmā naro tesu nivesanesu. ’

1. Samātivattā - sīmu1. Machasaṃ. Sa. 2. Nidassati - syā. [PTS] 3. Ādiyati ca. [PTS] 4. Nicinitvā vicchinitvā ’ti pi pāṭho. 5. Yathāvaṃ - sa. 6. Jatu - sīmu. 11. Jātu - syā.

[BJT Page 106] [\x 106/]
Nirassati1 ādiyaticca2 dhammanti - ’ nirassatī’ti dvīhi kāraṇehi nirassati: paravicchindanāya vā nirassati, anabhisambhuṇanto vā nirassati. Kathaṃ paravicchindanāya vā nirassati? Paro vicchindeti, so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na supaṭipanno, diṭṭhi na bhaddikā paṭipadā na supaññattā, maggo na niyyāniko, natthettha3 suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chattakā4 parittāti evaṃ paro vicchindeti. Evaṃ vicchindiyamāno satthāraṃ nirassati, dhammakkhānaṃ [PTS Page 077] [\q  77/]      nirassati, gaṇaṃ nirassati, diṭṭhiṃ nirassati, paṭipadaṃ nirassati, dhammakkhānaṃ nirassati, gaṇaṃ nirassati, diṭṭhiṃ nirassati, paṭipadaṃ nirassati, maggaṃ nirassati, evaṃ paravicchindanāya nirassati. Kathaṃ anabhisambhūṇanto nirassati? Sīlaṃ anabhisambhūṇanto sīlaṃ nirassati, vataṃ anabhisambhūṇanto vataṃ nirassati, sīlabbataṃ anabhisambhūṇanto sīlabbataṃ nirassati. Ādiyaticca dhammanti satthāraṃ gaṇhāti, dhammakkhānaṃ gaṇhāti, gaṇaṃ gaṇhāti diṭṭhiṃ gaṇhāti, paṭipadaṃ gaṇhāti, maggaṃ gaṇhāti parāmasati abhinivisatīti ’nirassati ādiyaticca dhammaṃ. ’

Tenāha bhagavā:
"Diṭṭhinivesā na hi svātivattā
Dhammesu niccheyya samuggahītaṃ,
Tasmā naro tesu nivesanesu
Nirassatī1 ādiyaticca2 dhamma"nti.

3 - 7

Dhonassa hi natthi kuhiñca loke
Pakappitā diṭṭhi bhavābhavesu,
Māyañca mānañca pahāya dhono
Sa kena gaccheyya anūpayo so.

Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti ’dhono’ti dhonā vuccati paññā, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. [A] kiṃ kāraṇā dhonā vuccati paññā?

1. Nidassati - syā, [PTS]. 2. Ādiyatica [PTS]. 3. Na tattha - syā. [PTS] 4. Jatukkā - sīmu. 11. [PTS]
A dhammasaṅgaṇi cittuppādakaṇḍa.

[BJT Page 108. [\x 108/]     ]
Tāya1 paññāya kāyaduccaritaṃ [PTS Page 078] [\q  78/]      dhutañca dhotañca sandhotañca niddhotañca, vacīduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca, manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca, rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca, doso moho kodho upanāho - makkho - palāso dhuto ca dhoto ca sandhoto ca niddhoto ca, issā dhutā ca dhotā ca sandhotā ca niddhotā ca, sāṭheyyaṃ dhutañca dhotañca sandhotañca niddhotañca, thambho dhuto ca dhoto ca sandhoto ca niddhoto ca, sārambho - māno atimāno - mado - pamādo dhuto ca dhoto ca sandhoto ca niddhoto ca, sabbe kilesā - sabbe duccaritā - sabbe darathā - sabbe pariḷāhā sabbe santāpā - sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Taṃ kāraṇā dhonā vuccati paññā. Atha vā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca, sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca, sammāvācāya micchāvācā dhutā ca dhotā ca sandhotā ca niddhotā ca, sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca, sammākammantena micchākammanto dhuto ca - sammāājīvena micchāājīvo dhuto ca sammāvāyāmena micchāvāyāmo dhuto ca sammāsatiyā micchāsati dhutā ca sammāsamādhinā micchāsamādhi dhuto ca dhoto ca sandhoto ca niddhoto ca sammāñāṇena micchāñāṇaṃ dhutañca sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca. Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoniyehi2 dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato, tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti ’dhono’.

Kuhiñcīti - kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā; loketi - apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Pakappitāti3 dve pakappanā: taṇhāpakappanā [PTS Page 079] [\q  79/]      ca diṭṭhipakappanā ca
- Pe -
Ayaṃ diṭṭhipakappanā. Bhāvābhavesūti - bhavābhave kammabhave punabbhave, kāmabhave kammabhave kāmabhave punabbhave, rūpabhave kammabhave rūpabhave punabbhave, arūpabhave kammabhave arūpabhave punabbhave punappuna4bhave punappunagatiyā punappunauppattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā; " dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesū"ti - dhonassa kuhiñci loke bhavābhavesu ca kappitā abhisaṃkhatā saṇṭhapitā diṭṭhi natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti ’dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu.

1. Yāya - sīmu1, 2 dhoneyehi - sīmu. 11. Pa syā [PTS]
. 3. Pakappanāti - syā. 4. Punappunaṃ - syā, sa.

[BJT Page 110] [\x 110/]

Māyañca mānañca pahāya dhonoti - māyā vuccati vañcanikā cariyā; idhekacco kāyena duccaritaṃ caritvā vācāya1 duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādanahetu2 pāpikaṃ icchaṃ paṇidahati: mā maṃ jaññāti icchati. Mā maṃ jaññāti saṃkappeti. Ma maṃ jaññāti vācaṃ bhāsati. Mā maṃ jaññāti kāyena parakkamati. Yā evarūpā māyā māyāvitā accayā3 vañcanā nikati nikiiṇā4 pariharaṇā guhanā pariguhanā chādanā paricchādanā anuttānīkammaṃ anāvikammaṃ vocchādanā pāpakiriyā, ayaṃ vuccati māyā. [A] mānoti ekavidhena māno: yā cittassa unnati; duvidhena māno: attukkaṃsanamāno paravambhanamāno; tividhena māno: seyyohamasmīti māno sadisohamasmīti māno [PTS Page 080] [\q  80/]      hīnohamasmīti māno; catubbidhena māno: lābhena mānaṃ janeti, yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti; pañcavidhena māno: lābhī’mhi manāpikānaṃ rūpānanti mānaṃ janeti, lābhī’mhi manāpikānaṃ saddānaṃ - gandhānaṃ - rasānaṃ phoṭṭhabbānanti mānaṃ janeti; chabbidhena māno: cakkhusampadāya mānaṃ janeti, sotasampadāya ghānasampadāya - jivhāsampadāya kāyasampadāya - manosampadāya mānaṃ janeti; sattavidhena māno: māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno; aṭṭhavidhena māno: lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti, dukkhena omānaṃ janeti; navavidhena māno: seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno, sadisassa seyyohamasmīti māno, sadisassa sadisohamasmīti māno, sadisassa hīnohamasmīti māno, hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno, dasavidhena māno: idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati māno. [A]"māyañca mānañca pahāya dhono"ti - dhono māyañca mānañca pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvāti ’māyañca mānañca pahāya dhono. ’

1. Vacasā - syā. 2. Tappaṭicchādanahetu - sa. 3. Accasarā - syā. Machasaṃ 4. Kiraṇā - sīmu1 [a] vibhaṅgapāḷi - khuddakavatthuvibhaṅga.

[BJT Page 112. [\x 112/]     ]
Sa kena gaccheyya anupayo soti - ’upayā’ti dve upayā: taṇhāupayo ca diṭṭhiupayo ca - pe - ayaṃ taṇhūpayo. Pe - ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno, [PTS Page 081] [\q  81/]      diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā diṭṭhūpayassa paṭinissaṭṭhattā anupayo puggalo kena rāgena gaccheyya? Kena dosena gaccheyya kena mohena gaccheyya? Kena mānena gaccheyya? Kāya diṭṭhiyā gaccheyya? Kena uddhaccena gaccheyya? Kāya vicikicchāya gaccheyya? Kehi anusayehi gaccheyya? Rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti1 vā thāmagatoti vā? Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīṇattā gatiyā2 kena gaccheyya nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā, so hetu natthi, paccayo natthi, kāraṇaṃ natthi, yena gaccheyyāti ’sa kena gaccheyya anūpayo so. ’

Tenāha bhagavā:
"Dhonassa hi natthi kuhiñci loke
Pakappitā diṭṭhi bhavābhavesu,
Māyañca mānañca pahāya dhono
Sa kena gaccheyya anūpayo so"ti.

3 - 8

Upayo hi dhammesu upeti vādaṃ
Anupayaṃ kena kathaṃ vadeyya
Attaṃ nirattaṃ na hi tassa atthi
Adhosi so diṭṭhimidheva sabbaṃ3.

Upayo hi dhammesu upeti vādanti - ’upayo’ti dve upayā: taṇhūpayo ca diṭṭhūpayo ca - pe -

Ayaṃ diṭṭhūpayo. Tassa taṇhūpayo appahīno, diṭṭhūpayo appaṭinissaṭṭho. Taṇhūpayassa appahīnattā diṭṭhūpayassa appaṭinissaṭṭhattā dhammesu vādaṃ upeti: rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṃ [PTS Page 082] [\q  82/]      gatoti vā thāmagatoti vā. Te abhisaṅkhārā appahīnā. Abhisaṅkhārānaṃ appahīnattā gatiyā vādaṃ upeti: nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevanaññīnāsaññīti vā vādaṃ upeti upagacchati gaṇhāti parāmasati abhinivisatīti ’upayo hi dhammesu upeti vādaṃ. ’

1. Aniṭṭhagato - manupa. 2. Gatiyā paraṃ - sīmu1. Gatiyo - sīmu11. 3. Sabbā - sīmu 1. Sa.
[BJT Page 114] [\x 114/]
Anūpayaṃ kena kathaṃ vadeyyāti - ’upayāti’ dve upayā: taṇhūpayo ca diṭṭhūpayo ca - pe -
Ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā diṭṭhūpayassa paṭinissaṭṭhattā anūpayaṃ puggalaṃ kena rāgena vadeyya? Kena dosena vadeyya? Kena mohena vadeyya? Kena mānena vadeyya? Kāya diṭṭhiyā vadeyya? Kena uddhaccena vadeyya? Kāya vicikicchāya vadeyya? Kehi anusayehi vadeyya rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṃ gatoti1 vā thāmagatoti vā? Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyā2 kena vadeyya nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā, so hetu natthi, paccayo natthi, kāraṇaṃ natthi, yena3 vadeyya katheyya bhaṇeyya dīpayeyya vohareyyā ti ’anūpayaṃ kena kathaṃ vadeyya. ’

Attaṃ nirattaṃ na hī tassa atthīti - ’attā’ti sassatadiṭṭhi4 natthi; nirattāti - muñcitabbaṃ natthi. Yassatthi gahitaṃ, tassatthi muñcitabbaṃ; yassatthi muñcitabbaṃ, tassatthi gahitaṃ; gahaṇa5muñcanā samatikkanto 6 arahā vuddhiparihānivītivatto. So vutthavāso ciṇṇacaraṇo gataddho gatadiso. Jātimaraṇasaṃsāro natthi tassa punabbhavoti ’attaṃ nirattaṃ na hi tassa atthi. ’

Adhosi [PTS Page 083] [\q  83/]      so diṭṭhimidheva sabbanti - tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vupasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So sabbaṃ diṭṭhigataṃ idheva adhosi dhuni7 sandhuni niddhuni pajahi vinodesi vyantiṃ akāsi anabhāvaṃ gamesīti ’adhosi so diṭṭhimidheva sabba’nti.

Tenāha bhagavā:

"Upayo hi dhammesu upeti vādaṃ
Anūpayaṃ kena kathaṃ vadeyya,
Attaṃ nirattaṃ na hi tassa atthi
Adhosi so diṭṭhimidheva sabba"nti.

Duṭṭhaṭṭhakasuttaniddeso tatiyo.

1. Aniṭṭhāgato - manupa.
2. Gatiyā paraṃ - sīmu. 1 Gatiyo - sīmu11.
3. Kena - sīmu1.
4. Attānudiṭṭhi - mu. 1 Machasaṃ.
5. Gahaṇaṃ - samu1. Machasaṃ
6. Samatikkamanto - manupa.
7. Diṭṭhi dhuni - sīmu1.